Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

aṣṭādaśo'dhyāyaḥ |
viśvāmitraḥ |
utsavārambhadivasāt prāgeva grāmavīthayaḥ |
saṃśedhanīyāḥ sarvāḥ sruruddhṛtyāvakarānapi || 1 ||
[Analyze grammar]

sarveṣu catveraṣveva kalpyāstoraṇarājayaḥ |
phalabhārānatāḥ kalpyāḥ kadalyaḥ kramukā api || 2 ||
[Analyze grammar]

vīthīmadhyeṣu sikatāḥ prasāryāḥ samatā yathā |
dhvajaiśca darbhamālābhiḥ prabhā bhiḥ śobhayedapi || 3 ||
[Analyze grammar]

āpultya gomayāmbhobhiḥ kakubhaśca viśodhayet |
bhittayo gehārājīnāṃ pañcavarṇavicitritāḥ || 4 ||
[Analyze grammar]

vedikāḥ pūrṇakumbhaiśca sāṅkuraiḥ pālikāgaṇaiḥ |
sarvato dīpikābhiśca gandhatailāktavartibhiḥ || 5 ||
[Analyze grammar]

bhūṣitāḥ kamanīyāḥ syuḥ kṣaumaśobhitanīvikāḥ |
utsave devadevasya sevākautukināṃ nṛṇām || 6 ||
[Analyze grammar]

deśāntarādāgatānāmannādyaṃ kalyedapi |
gandhodakaiḥ susaṃpūrṇāḥkāryāḥ pānīyaśālikāḥ || 7 ||
[Analyze grammar]

samāgateṣu rogārtā bhaveyuryahi tatkṛte |
sarvaiṣadhīnāṃ saṃbhārāḥ saṃkalpyāḥ syurṭṭaḍhaṃ dvija || 8 ||
[Analyze grammar]

apūrvaśayanārthaṃ ca mañcāḥ kāryāḥ suśītalāḥ |
sarvavastuṣu saṃpūrṇā kāyāṃ vipaṇivīthayaḥ || 9 ||
[Analyze grammar]

kūpāḥ sarve nipānāḍhyāḥ karaṇīyāḥ samantataḥ |
āvṛtau prathamāyāṃ vā dvitīyāvaraṇape'thavā || 10 ||
[Analyze grammar]

yathāvakāśaṃ kurvīta mahāntaṃ yāgamaṇḍapam |
caturdvārasamāyuktaṃ vistārāyāmataḥ samam || 11 ||
[Analyze grammar]

maṇḍapasya caturdikṣu prapāṃ ca parikalpayet |
kuryānmaṇḍapamadhye tu vediṃ hastasamucchritām || 12 ||
[Analyze grammar]

dvitrihastasamāyuktāṃ tāvadvistārasaṃyutām |
tasyāḥ pūrvadiśo bhāge caturaśraṃ prakalpayet || 13 ||
[Analyze grammar]

kuṇḍamāhavanīyāgreryāmye ca dhanurākṛti |
dakṣiṇāgreḥ pratīcyāṃ tu vṛttaṃ sabhyaṃ ca kalpayet || 14 ||
[Analyze grammar]

saumyabhāge trikoṇaṃ syādaiśānyāṃ caturaśrakam |
āgreyyāṃ vā prakartavyamāvasthyaṃ tu dhiṣṇiyam || 15 ||
[Analyze grammar]

evaṃ pañcāgrisaṃsyuktamutsavaṃ vidadhīt vā |
āvasathyavinābhūtacaturdiksaṃsthāpāvakam || 16 ||
[Analyze grammar]

sabhyāvasathyarahitaṃ yadvāgritrayasaṃmitam |
athāvāhavanīyāgrimekaṃ vā kalpayed dvija || 17 ||
[Analyze grammar]

kṣīradrumaiścaturdvāre toraṇāni prakalpayet |
strukstruvau kārayedaṣṭamaṅgalāni yathāpuram || 18 ||
[Analyze grammar]

taireva ṛtvijāṃ kalpyānyāsanāni manīṣiṇā |
nānāvidhāni homārthapātrāṇyapi ca kārayet || 19 ||
[Analyze grammar]

B maṇḍapāṃśca prapāścaiva lepayedgramayāmbhasā |
sudhācūrṇaiścitrayitvā kṣaumairapi vitānayet || 20 ||
[Analyze grammar]

kauśeyakṣaumavasanaiḥ stambhānapi ca veṣṭayet |
ācāryāṃścaturaḥ pūrvāt vareyat ṣoḍaśartvijaḥ || 21 ||
[Analyze grammar]

paricārān bahuvidhān svīkuryāt karmavānapi |
bhūṣayettānabhinavairvāsobhiḥ kaṭakādibhiḥ || 22 ||
[Analyze grammar]

bhūṣaṇaiśca yathāvittamadhikārānurūpataḥ |
uttarīyaiśca soṣṇīṣairanulepanastubhiḥ || 23 ||
[Analyze grammar]

utsavārambhadivase tathānyaiḥ snāpayedapi |
kumbhairaṣṭhaśatairdevaṃ sarvamaṅlasaṃyutam || 24 ||
[Analyze grammar]

utsavārambhadivasāt pūrvasmin divase guruḥ |
devasya kautukaṃ badhvā devayośca tadanantaram || 25 ||
[Analyze grammar]

hemrā niṣkapramāṇena sūtramekaṃ prakalpayet |
tadardhasaṃmitaṃ sūtratrayaṃ nirmāpayedapi || 26 ||
[Analyze grammar]

sauvarṇo rājate vāpi pātre kalamataṇḍatule |
bhārādya saṃmite pūrvaṃ svarṇasūtracatuṣṭayam || 27 ||
[Analyze grammar]

nidhāya pūgajaphalairabhinnaiḥ śatasaṃmitaiḥ |
tāmbūlānāṃ dalaiḥ sārdhaṃ catuḥśatamitaiḥ saha || 28 ||
[Analyze grammar]

kadalyādiphalai sārdhaṃ sādhāraṃ nyasya mūrdhani |
ācchādya kṣaumavastreṇa chatracāmarasaṃyutam || 29 ||
[Analyze grammar]

dīpikāśatasaṃyuktaṃ savitānaṃ ca mūrtipaḥ |
bahuśo brāhmaṇaiḥ sūktaṃ paṭhadibhaḥ śākunaṃ punaḥ || 30 ||
[Analyze grammar]

dhāma pradakṣiṇaṃ nītvā bahirāvaraṇāni ca |
kuryānmaṅgaladīpaiśca praviśeddevasaṃnidhim || 31 ||
[Analyze grammar]

bhūtale gomayajalairālipte caturaśrake |
pūrite śālibhāreṇa pātraṃ vinyasya deśikaḥ || 32 ||
[Analyze grammar]

puṇyāhavācanaṃ kṛtvā yathāvidhi sabhājya ca |
gururgṛhītvā sūtrāṇi candanakṣodavāriṇā || 33 ||
[Analyze grammar]

sāṅguṣṭhenā nāmikayā saṃsṛjyāstreṇa deśikaḥ |
bandhayedutsavārcāyā dakṣiṇe pāṇipaṅkaje || 34 ||
[Analyze grammar]

devayorvāmakare badhvā guroḥ savyetare kare |
savaṃ etuṣṭayaṃ badhvā pratyekaṃ śatasaṃmitam || 35 ||
[Analyze grammar]

spṛṣṭavā dakṣiṇahastena japedastramanuṃ budhaḥ |
devamardhyādibhiśceṣṭavā mahāpūpān nivedayet || 36 ||
[Analyze grammar]

āpūpān pṛthukāṃllājān phalāni vividhāni ca |
nṛttagītādikaṃ sarvaṃ devasyāgre vidhāya ca || 37 ||
[Analyze grammar]

devaṃ vijñāpya tatsthānādanyatra viniveśya ca |
tatrābhiṣekaprabhṛti naivedyāntaṃ sabhājya ca || 38 ||
[Analyze grammar]

pratiṣṭhoktena vidhinā śayane svāstṛte śubhe |
śāyayitvā niśāṃ nītvā śvobhūte udite ravau |
uttiṣṭhetyādimantreṇa devamutthāpya bahvṛcaiḥ || 40 ||
[Analyze grammar]

paṭhadibhaḥ śākunaṃ sūktaṃ sadevaṃ diṣṇurityṛcam |
sauvarṇaśibikāṃ devamāropya prabhayā saha || 41 ||
[Analyze grammar]

vāhayitvā dvijavarairgurutmaddhyāyibhiḥ prabhum |
sarvamaṅgalasaṃyuktaṃ sarvāvaraṇabhūmiṣu || 42 ||
[Analyze grammar]

pradakṣiṇenaṃ saṃcārya dukūlāstaraṇāstṛte |
sauvarṇe sarvaratnāḍhye śākhāpāsaṃcayaśobhinaḥ || 43 ||
[Analyze grammar]

adhastātkalpavṛkṣasya siṃhapādāṣṭakānvite |
haime samastaratnaugharacite cāsanottame || 44 ||
[Analyze grammar]

āsayitvā bahuvidhajanasaṃghātamadhyataḥ |
utsavārthaṃ samānītaṃ hemaratnasamanvitam || 45 ||
[Analyze grammar]

kauśeyakṣaumakārpāsavāsonikarasaṃyutam |
panasāmrakadalyādiphalasaṃpatsamanvitam || 46 ||
[Analyze grammar]

bṛhatīkāravalyādisarvavyañcanasaṃyutam |
supakvanālikerāḍhyamudgrabhedavicitritam || 47 ||
[Analyze grammar]

gulamūlaistu bahubhirniścitaiḥ kaṭakāsthitaiḥ |
śarkarārāśibhistuṅgaiḥ sarvataḥ samalaṃkṛtam || 48 ||
[Analyze grammar]

saurabhya nirmalākāracandanadrumasaṃkulam |
elālavaṅta klojalātirāśisuśobhitam || 49 ||
[Analyze grammar]

himāmbupātrsaṃpūrṇaṃ vaṃśanālīṣu saṃbhṛtaiḥ |
karpūranikaraughaiśca kuṅkumaiḥ pātrasaṃcayaiḥ || 50 ||
[Analyze grammar]

kastūrībhirmṛgamadaistattadabhatojanasaṃcitaiḥ |
saṃpūrṇaṃ prābhṛtagaṇamāhṛtaṃ sāttvikairguṇaiḥ || 51 ||
[Analyze grammar]

bhūṣitaiḥ sarvabhūpālairnānādigbhyaḥ samāhṛtam |
darśayitvā darśanīyaṃ janānāṃ vismayāspadam || 52 ||
[Analyze grammar]

toṣayitvā ca deveśaṃ vinodairevamādibhiḥ |
gītairnṛttādibhiścaiva toṣayitvā janārdanam || 53 ||
[Analyze grammar]

strāpayitvā ca kalaśairekāśītimitairbibhum |
yathāvibhavistāraṃ sarvasaṃbhārasaṃbhṛtaiḥ || 54 ||
[Analyze grammar]

alaṃkṛtya ca ratnaughasasaṃcitairbhūṣaṇottamaiḥ |
sarvavyañjanasaṃyuktaṃ nivedya ca mahāhīvaḥ || 55 ||
[Analyze grammar]

kumbhe ca maṇḍale devamārādhya puruṣottamam |
prāpte'parāhṇasamaye gṛhītvāṅkumṛttikān || 56 ||
[Analyze grammar]

vidhinā pūrvaṭṭaṣṭhena vidhāyāṅkuravāpanam |
yajamānena sahitaḥ paścāddeśikasattamaḥ || 57 ||
[Analyze grammar]

gatvā ca devanikaṭaṃ sāṣṭāṅgaṃ praṇipatya ca |
prārthayitvautsavaṃ bimbaṃ badhvā maṅgalakautukam || 58 ||
[Analyze grammar]

strānabalyarthayoścaiva badhvā pratimayorapi |
hetirājasya ca tathā kṛtvā kautukabandhanam || 59 ||
[Analyze grammar]

pūrvavatkalpite'nyatra śayane tvadhivāsya tān |
sadya utthāpya cārādhye dhāma nītvā pradakṣiṇam || 60 ||
[Analyze grammar]

yāgamaṇḍapamāsādya strānabimbaṃ sudarśanam |
āsane saṃniveśyaiva vedikāyāṃ vidhāya ca || 61 ||
[Analyze grammar]

pīṭhaṃ dhānyamayaṃ pūrvacoditakramayogataḥ |
ghaṭān prakṣālitāṃstantusaṃvṛtān nava pūritān || 62 ||
[Analyze grammar]

gandhodakena vinyastaratnān kṣaumābhiveṣṭitān |
sarvagandhadravyuktān svarṇaniṣkasamanvitān || 63 ||
[Analyze grammar]

evaṃvidhaṃ ca karakaṃ kṛtvā teṣāṃ mukheṣvapi |
aśvatthalasaṃmiśrān kuśakūrcāt nidhāya ca || 64 ||
[Analyze grammar]

apidhāya latai bhūmau dhānyarāśiṣu nikṣipet |
madhkumbhaṃ vinānyeṣāṃ vastramekaṃ daśānvitam || 65 ||
[Analyze grammar]

daśahastāyataṃ sūkṣmaṃ suśrliṣṭaṃ parikalpayet |
dikṣvaṣṭāsu sthāpayitvā kumbhānaṣṭau pradikṣaṇam || 66 ||
[Analyze grammar]

madhye sakarakaṃ kumbhaṃ daśabhārapramāṇake |
dhānyarāśau pratiṣṭhāpya mūlaberaṃ ghaṭe'rcayet || 67 ||
[Analyze grammar]

sudarśanaṃ ca karake vāsudevādikān yajet |
pradhānadiksaṃsthe ṣu kumbheṣu ca yathākramam || 68 ||
[Analyze grammar]

āgreyādiṣu koṇeṣu puruṣaṃ satyamacyutam |
anantaṃ ca sabhājyaiva pāyasādīn nivedayet || 69 ||
[Analyze grammar]

haviścatuṣkaṃ kumbheṣu balibimbe ca nityaśaḥ |
maṅlānyaṣṭa vāsobhirveṣṭhayitvā pṛthak pṛthak || 80 ||
[Analyze grammar]

niveśayettato'dhstāddhānyarāśiṣu ca kramāt |
śaṅkhaṃ cakraṃ ca lakṣmīṃ ca pūrṇakumbhaṃ jalena ca || 71 ||
[Analyze grammar]

śrīvatsaṃ darpaṇaṃ caiva svastikaṃ matsyayoryugam |
etāni maṅlānyaṣṭau viniveśya yathākramam || 72 ||
[Analyze grammar]

caturdikṣu caturvedaghoṣaṇaṃ kārayet kramāt |
caturo vāsudevādīn dhyātvā prācyādiṣu kramāt || 73 ||
[Analyze grammar]

antime mūlaberaṃ ca dhyātvā koṇeṣvanukramāt |
yāvattīrthāvasānaṃ ca saṃnidhiṃ prārthya deśikaiḥ || 74 ||
[Analyze grammar]

vṛtaiścaturbhirācāryo juhuyādātmapañcamaiḥ |
pañcasvagriṣvapi tathā pāyasāpūpapūrvakeḥ || 75 ||
[Analyze grammar]

tilaistribhiryavaiścaiva pṛthagaṣṭottaraṃ śatam |
tattanmatrairhune ttatra devatādhyānapūrvakam || 76 ||
[Analyze grammar]

aṣṭāviṃśativārān vā kuṇḍeṣu prāgupakramaḥ |
pāyasaṃ kṛsaraṃ gaulyaṃ haridrānnaṃ ca maudgrakam || 77 ||
[Analyze grammar]

pṛthagagriṣu hotavyaṃ puṃsūktena pañcasu |
brahmādidevatoddeśāt paramānnena ca pañcame || 78 ||
[Analyze grammar]

nāma procya caturthyantaṃ svāhāntaṃ juhuyāt kramāt |
parivārapadepetaṃ tattaddhyānurassaram || 79 ||
[Analyze grammar]

brahmā prajāpatī rudrāḥ sarve devā yathākramam |
chandāṃsi vedā ṛṣayo gandharvāśca sarīsṛpāḥ || 80 ||
[Analyze grammar]

yakṣāścāpsaraso māsā vatsarā devyā eva ca |
sarvaśabdādikāścābidhparvatāścāpihā api || 81 ||
[Analyze grammar]

bhūtāni paśavo vṛkṣā oṣadhyaḥ savanaspatīḥ |
audibhadāḥ svedajāścaiva sāṇḍajāśca jarāyujāḥ || 82 ||
[Analyze grammar]

bhūrādayaḥ saptalokāḥ pātālā atalādayaḥ |
caṇḍādayaścāpyetebhyo juhuyānmūlavidyayā || 83 ||
[Analyze grammar]

pūrṇāhutimidaṃ viṣṇuriti procya samācaret |
praharennaiva paridhīn na darbhāścotsavadhi || 84 ||
[Analyze grammar]

devān nodvāsayeccaiva pratyahaṃ vahnidhāraṇam |
didhīta pratidinaṃ juhuyācca yathāvidhi || 85 ||
[Analyze grammar]

catuṣṭaye traye'grīnāṃ dvayorekatra vā ssaret |
yāgamaṇḍapamārabhya balidānaṃ samācaret || 86 ||
[Analyze grammar]

sudarśānaṃ ca balyarcāmannamūrtisamanvitām |
ādāya ca viniṣkamya taddvāre kumudādikān || 87 ||
[Analyze grammar]

arcayitvā puro bhūmrā śucau dadyādbraliṃ tataḥ |
balipātraṃ puṣpapātramardhyapātraṃ ca kartarīm || 88 ||
[Analyze grammar]

dīpapātraṃ dhūpapātraṃ dīpāṃśca paricākān |
ekaikaśo gṛhītvāgre gacchantvanyatpuraḥsarā || 89 ||
[Analyze grammar]

annamūrtistato gacchettasmādarvāk sudarśanaḥ |
nityotsavārcā tadanu krameṇānena deṣikaḥ || 90 ||
[Analyze grammar]

dāpayecca baliṃ kaiścit tadyogyeḥ paricārakaiḥ |
caṇḍādiprathamaṃ dadyād dvāreṣvāvaraṇeṣvapi || 91 ||
[Analyze grammar]

datvā nityotsava iva baliṃ datvā sabhājya ca |
grāmamadhyaṃ samārabhya brahmādīśāntamarcayet || 92 ||
[Analyze grammar]

tattaddeṣeṣu sarvebhyo baliṃ datvaśoṣitam |
mahāpīṭhe pāriṣadan sarvānuddiśya nikṣipet || 93 ||
[Analyze grammar]

guruḥ sulagre saṃprāpte śayānaṃ kautukaṃ tathā |
uttiṣṭheti paṭhanmatramutthāpya śayanācchubhāt || 94 ||
[Analyze grammar]

svastisūktamukhairvipraiḥ saha niṣkramya dhāmataḥ |
rathantaraṃ sāma paṭhan rathamāropayed budhaḥ || 95 ||
[Analyze grammar]

kalpadrumasamāyuktaṃ haimaśailamivāparam |
gajottamaiścaturbhirvā vājiśreṣṭhaiḥ suyojitam || 96 ||
[Analyze grammar]

puraḥsthitaṃ sārathinā nayedyantreṇa deśikaḥ |
athavā vedapaṭhanaṃ kurvadibhardvijapuṃgavaiḥ || 97 ||
[Analyze grammar]

mahāpāśaiḥ subaddhaiśca nayedākṛṣya taṃ ratham |
rathābhāve gajaṃ vāśvaṃ śibikāṃ vādhiropayet || 98 ||
[Analyze grammar]

bhadraṃ karṇetimantreṇa vāhanānyadhiropayet |
haimayā prabhayā yuktaṃ puṣpasragbhiralaṃkṛtam || 99 ||
[Analyze grammar]

sauvarṇena vimānena kūṭākāreṇa śobhitam |
āropya yānapravaraṃ tatrābhyarcya yathāvidhi || 100 ||
[Analyze grammar]

devadevaṃ tatastasmai pṛthukāpūpasaṃcayam |
tāmbaluṃ ca nivedyātha ghṛtāktaidīṃpikāgaṇaiḥ || 101 ||
[Analyze grammar]

vṛtaḥ sarvatra ninadaṃ vāhayed dvijapuṃgavaiḥ |
dhavalāmbarasaṃvītairmūrdhri veṣṭanasaṃyutaiḥ || 102 ||
[Analyze grammar]

sakañcukairdadhānaiśca cāmaravyajanāni ca |
tālavṛntānyanekāni mauktikātapavāraṇam || 103 ||
[Analyze grammar]

dhūpapātrāṇi bahuśo dhārayadibhaḥ samantataḥ |
puro yantrādhirūḍhena racitāñjalipāṇinā || 104 ||
[Analyze grammar]

ārūḍhena dhvajavaraṃtārkṣyeṇa ca niṣevitam |
paścacca svarṇaśibikārūḍhena kanakojjavalam || 105 ||
[Analyze grammar]

vetradaṇḍaṃ dadhānena samutsārayatāsurān |
sevyamānaṃ dadhānana pāduke svarṇanirmite || 106 ||
[Analyze grammar]

upānadyugale caiva pratyuptaṃ ratnarāśinā |
sauvarṇapātranikṣiptān bibhrāṇaiḥ śirasā dvijaiḥ || 107 ||
[Analyze grammar]

gajottamasamārūḍhaiḥ chatracchāyāsu saṃsthitaiḥ |
niṣevyamāṇaṃ deveśaṃ nātiśīghraṃ na lambitam || 108 ||
[Analyze grammar]

pradakṣiṇaṃ nayeddhāmasarvābha raṇabhūmiṣu |
adhīyānaiśca caturo vedān sāṅgāṃśca sarvaśaḥ || 109 ||
[Analyze grammar]

hatihāsapurāṇāni paṭhadibhaḥ stotrapaddhatim |
gāyadibhaśca hasadibhaśca nṛtyadibhaśca samantataḥ || 110 ||
[Analyze grammar]

bhinnāśca bahudhā bhāṣā bhāṣamāṇaiśca sarvaśaḥ |
vāvadūkairbahuvidhaiḥ sarvaśāstreṣu niṣṭhitaiḥ || 111 ||
[Analyze grammar]

sāṃyayogavibhāgajñaiḥ śābidakaistattvacintakaiḥ |
sāṃkatsaragaṇaiścaiva parasparajayodyataiḥ || 112 ||
[Analyze grammar]

pañcarātrārthanipuṇaiḥ sevitaiḥ sāttvikaidvijaiḥ |
kāṣāyavasanaiścaiva yatibhirjapaniṣṭhitaiḥ || 113 ||
[Analyze grammar]

ekadaṇḍadharaiścaiva tridaṇḍadharaṇairapi |
grāmavīthīḥ samantācca paribhrāmya pradakṣiṇam || 114 ||
[Analyze grammar]

praveśasamaye cāpi dhāmnaḥ sarvāvṛtīrapi |
pradakṣiṇaṃ parikramya praviśenmaṇḍapottamam || 115 ||
[Analyze grammar]

tatrāvaropya deveśaṃ bhadrapīṭhe ca dhāmani |
yāgamaṇḍapamadhye ca viniveśya sudarśanam || 116 ||
[Analyze grammar]

annamūrtiṃ ca balyarthapīṭhe sakalamutsṛjet |
dviguṇairdhruvaberaṃ ca samārādhanavastubhiḥ || 117 ||
[Analyze grammar]

arcayet pratyahaṃ caiva sāvadhānena cetasā |
prabhātāyāṃ tu śarvaryāṃ maṇḍape siṃhaviṣṭare || 118 ||
[Analyze grammar]

utsavārcāṃ niveśyaivamarcayeduktavartmanā |
tadvbrimbe snapanārthe vā snapanaṃ vidadhīta ca || 119 ||
[Analyze grammar]

ekabimbavidhau kuryānmūlabimbe'bhiṣecanam |
snāyapeyacca pratidinaṃ yathāvibhavavistaram || 120 ||
[Analyze grammar]

nivedayedatha mahāhavarutsavakautuke |
gatvā tu bhūṣaṇasthānaṃ bhūṣayedabhūṣaṇaiḥ śubhaiḥ || 121 ||
[Analyze grammar]

divā devaṃ sthite yāgasadane deśikottamaḥ |
maṇḍalādikamabhyarcya nivedya ca yathāvasu || 122 ||
[Analyze grammar]

pūrvavaddhavanaṃ kṛtvā baliṃ datvā yathāvidhi |
grāvīthiṣu balyarcāṃ nītvānyatsarvamācaret || 123 ||
[Analyze grammar]

yathāpuraṃ cotsavārcāṃ nayed grāmādike bahiḥ |
devasya pārśvato lakṣmīdevīṃ pṛthvīmubhe hame || 124 ||
[Analyze grammar]

alaṃkṛtya nayetsardhaṃ bahirgrāmādivīthiṣu |
devasyaikasya vā kuryāt parikramaṇamanvaham || 125 ||
[Analyze grammar]

divase divase bhūṣāviśeṣaṃ kārayedapi |
gajāśvādiṣu yāneṣu kṛtrimeṣvadhirohayet || 126 ||
[Analyze grammar]

tattadārohaṇādīnāṃ jaladroṇyavagāhanam |
pūrvasminnapi sāyahne kuryāt kautukabandhanam || 127 ||
[Analyze grammar]

devasya saviśeṣārcāṃ vidadhyāddeśikottamaḥ |
divānaktaṃ ca sarvatra balidānaṃ samācaret || 128 ||
[Analyze grammar]

tīrthotsavātpūrvadine mṛgayotsavamācaret |
tatpūrvadivase kāryaṃ jaladroṇyavagāhanam || 129 ||
[Analyze grammar]

tatpūrvāvasare devaṃ devībhyāṃ saha viṣṭare |
haime'dhiropya vīthīśca śobhayitvā viśeṣataḥ || 130 ||
[Analyze grammar]

paribhrāmya ca sarvatra nayedudyānavāṭikām |
tatrāpi ca viśeṣārcāṃ kārayettadvicakṣaṇaḥ || 131 ||
[Analyze grammar]

gītanṛttādikāḥ sarvāḥ krīḍāḥ saṃdarśayettathā |
evaṃ pratidinaṃ kuryāt saviśeṣamahotsavam || 132 ||
[Analyze grammar]

āhṛtaṃ grābhṛtaṃ sarvaṃ darśayejjanasaṃsadi |
devasyānugrahaṃ teṣāṃ svayamājñāpayettathā || 133 ||
[Analyze grammar]

ālokya cānanāmbhojaṃ devasya susamāhitaḥ |
matvā ca devo'hamiti prasādādi samācaret || 134 ||
[Analyze grammar]

evamaṣṭāsvatīteṣu divaseṣu mahotsave |
jāte ca tīrthanakṣatre navame'hani deśikam || 135 ||
[Analyze grammar]

āropya syandanavaraṃ bhūṣitaṃ sa viśeṣataḥ |
grāmādivīthayaḥ sarvāḥ parikramya samantataḥ || 136 ||
[Analyze grammar]

praveśayedālaye taṃ maṇḍape cāvatārayet |
bhadrāsane conaveśya vidhivacca sabhājayet || 137 ||
[Analyze grammar]

tīrthabimbamalaṃkṛtya navakṣaumayugena ca |
kautukaṃ bandhayitvā ca yānaṃ haimamalaṃkṛtam || 138 ||
[Analyze grammar]

āropya cakrānugataṃ bhakterapi niṣevitam |
parikramyotsavārcāṃ ca dhāma grāmaṃ pradakṣiṇam || 139 ||
[Analyze grammar]

nītvātha saritastīraṃ sarasastaṭameva vā |
jaladherathavā tīre maṇḍape pūrvakārite || 140 ||
[Analyze grammar]

avatāryāsanavare saṃniveśya ca kautukam |
cakrādisahitaṃ tatra pūjayitvā vidhānataḥ || 141 ||
[Analyze grammar]

tīrthabimbasya purataḥ kalaśān pañcaviṃśatiḥ |
saṃsthāpya saptadaśa vā strapanoktavidhānataḥ || 142 ||
[Analyze grammar]

abhiṣiñcecca kalaśairdevaṃ śāstroktavartmanā |
śiṣṭaiḥ sudarśanaṃ devamabhiṣiñcecca vāribhiḥ || 143 ||
[Analyze grammar]

abhāve saridādīnāṃ teṣāmāvāhanaṃ budhaḥ |
kārayitvā tīrthabimbaṃ cakraṃ bhaktāṃśca deśikaḥ || 144 ||
[Analyze grammar]

nimajjayeccatuṣkṛtvā taṭamuttārya cāsane |
niveśya cāpyalaṃkṛtya dhāma caiva praveśayet || 145 ||
[Analyze grammar]

tatkāle saha devena ye nimajjanti mānavāḥ |
te'nubhūya śubhaṃ sarvaṃ sarvajanmasamārjitam || 146 ||
[Analyze grammar]

suduṣprāpaṃ paraṃ yānti padamācandratārakam |
devaṃ maṇḍapamānīya sabhājya ca yathāvidhi || 147 ||
[Analyze grammar]

mahāhavirnivedyātha prātaḥ kāle samāhitaḥ |
bhaktairjanairbahuvidhaiḥ sevite maṇḍapottame || 148 ||
[Analyze grammar]

vidhāya maṇḍapaṃ cakrapahmamāvaraṇānvitam |
puṣpaistkālasaṃbhūtaiḥ kṛṣṇaiśca tulasīdalaiḥ || 149 ||
[Analyze grammar]

varṇaiḥ sitādibhiḥ savaiścitrayitvā ca madhyataḥ |
siṃhapādāṅkite bhadrapīṭhe ca prabhayā yute || 150 ||
[Analyze grammar]

autsavaṃ beramādāya kramādardhyādibhiryajet |
dviṣaṭkamanuvarṇāni dvādaśāni gururdvijaḥ || 151 ||
[Analyze grammar]

pṛthakpṛthagudāhṛtya jedardhyādibhiḥ kramāt |
samastairapi deveśaṃ yajetpūṣpairanantaram || 152 ||
[Analyze grammar]

aṅgāni ca hṛdādīni saṃprocya kusumairyajet |
bhūṣāṇāni kramādiṣṭvā cakrādyānyāyudhānyapi || 153 ||
[Analyze grammar]

devānāvaraṇasthāṃśca samabhyarcya svanāmabhiḥ |
matsyādīnarcayitvātha caturviśatimūrtayaḥ || 154 ||
[Analyze grammar]

pūjākrameṇa puṃsūktamuccārya pratyṛktaṃ tathā |
nārāyaṇānuvākaṃ ca viṣṇusūktaṃ ca kāśyapa || 155 ||
[Analyze grammar]

devapādāmbujadvandve vikṣipetkumumāñjalim |
pañcopaniṣadairmantraiḥ kṣipetkusumasaṃcayam || 156 ||
[Analyze grammar]

caturdikṣu caturvedapaṭhanaṃ kārayed dvija |
koṇeṣvekāyanī śākhāṃ tanmayaiḥ pāṭhayedapi || 157 ||
[Analyze grammar]

gītairnṛttairbahuvidhaistoṣayecca prabhuṃ dvija |
puṣpaudhaiḥ pañcavarṇāḍhyairdeveśamabhiṣecayet || 158 ||
[Analyze grammar]

annaṃ caturvidhaṃ caiva devāya vinivedayet |
juhuyāt samidādyaiśca catubhirmūlavidyayā || 149 ||
[Analyze grammar]

pṛthakṛ pṛthak cāṣṭhaśataṃ deśiko mantravittamaḥ |
devaṃ pradakṣiṇīkṛtya daṇḍavat praṇipatya ca || 160 ||
[Analyze grammar]

yāne ca devamāropya prathamāvaraṇasthitam |
brahmādīnāṃ ca devānāṃ bhaktānāṃ cāpi cotsavam || 161 ||
[Analyze grammar]

prāptānāmanusaṃdhātuṃ gamanāyālayaṃ prati |
anujñāṃ devadevena kārayitvā pradikṣaṇam || 162 ||
[Analyze grammar]

parītya sevakairnityaiḥ sārdhamālayamāvrajet |
tadratryāḥ prathame yāme nītvā strapanaṇḍapam || 163 ||
[Analyze grammar]

kalaśaiḥ strāpayitvā taṃ nivedya ca mahāhāviḥ |
āsā़dya yāgadānaṃ kṛtvā homaṃ yathāvidhi || 164 ||
[Analyze grammar]

śāntihomaṃ vidhāyātha prāyaścittārthamapyatha |
sahastraṃ vā śataṃ vārān pañcopaniṣadā pṛthak || 165 ||
[Analyze grammar]

hutvā pūrṇāhutiṃ kṛtvā paścādagri visarjayet |
toraṇādisthitān devān visṛjya tadanantaram || 166 ||
[Analyze grammar]

gatvā dhvajasamīpaṃ ca sabhājya patageśvaram |
nivedya ca hivaḥ kṛtvā marutmantaṃ pradakṣiṇam || 167 ||
[Analyze grammar]

udvāsayet paṭasthaṃ taṃ khagaṃ saṃhṛtiyogataḥ |
dhvajāvarohaṇaṃ kṛtvā madhyarātre ca pāṭhayet || 168 ||
[Analyze grammar]

daṇḍaṃ dhvajapaṭaṃ caiva svīkuryāddeśikottamaḥ |
garuḍasyātimahati tṛptiḥ syād grahaṇe hi saḥ || 169 ||
[Analyze grammar]

pūrvamāvāhitān devān tattatsthānepuṃ saṃsthitān |
saṃpradāya baliṃ tūryaṃ ghoṣayitvā pṛthak pṛthak || 170 ||
[Analyze grammar]

brahmaṇamapi codvāsya mūkaiḥ parijanaiḥ saha |
aṣṭākṣarajapaṃ kuryāt guru ma nvādikaṃ hareḥ || 171 ||
[Analyze grammar]

vidhāya devaṃ yānsthāmautsavaṃ garbhamandiram |
praveśya vijñāpya punaḥ praṇamya svagṛhaṃ yajet || 172 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāṃ yajamānastu deśikam |
vastrābharaṇagandhādyairalaṃkṛtsaya sabhājya ca || 173 ||
[Analyze grammar]

datvottamasvarṇaśataniṣkayuktāṃ tu dakṣiṇām |
tadardhaṃ vā yathāśakti datvā vaca praṇabhedgrurum || 174 ||
[Analyze grammar]

ācāryāṇāṃ tathānyeṣāṃ daśaniṣkapramāṇataḥ |
ṛtvijāṃ ca tadardhaṃ syādanyeṣāṃ ca tadardhakam || 175 ||
[Analyze grammar]

krameṇa dakṣiṇāṃ datvā gāyakādyān janānapi |
svārṇāmbarādyaiḥ saṃtopya tattatkarmānurūpataḥ || 176 ||
[Analyze grammar]

draṣṭumutsavamāyātān janān bhāgavatānīti |
pūjayedīptisatairdravyaistattatsaṃtoṣakāraṇāt || 177 ||
[Analyze grammar]

dakṣiṇā cāpi dātavyā sarvebhyo yāgakarmaṇi |
karmabhyo dakṣiṇāhīno yāgo niṣphala eva ca || 178 ||
[Analyze grammar]

pratyuta pratyavāyāya yajamānasya kalpate |
vibhavānuguṇaṃ tasmāddātavyā dakṣiṇā budhaiḥ || 179 ||
[Analyze grammar]

kārayedutsavaṃ yastu devadevasya śārṅgiṇaḥ |
śraddhayā dakṣiṇāyuktaṃ sāṅgopāṅga mahāmanāḥ || 180 ||
[Analyze grammar]

kulaṃ tārayate sarvaṃ yāvadābhapūtasaṃplavam |
aśvamedhasahastreṇā yo yajeta samāhitaḥ || 181 ||
[Analyze grammar]

yajeta yo bhagavato yāgena na samaṃ phalam |
atiricyeta bhagavādyagajaṃ phalamuttamam || 182 ||
[Analyze grammar]

puṣpayāgadinādanvagdivase tu yathāpuram |
nityārcanaṃ vidhāyātha sāyāhne deśikottamaḥ || 183 ||
[Analyze grammar]

devaṃ bahirnirgamayya maṇḍape viṣṭharottame |
muktāvitānasyādhastānniveśya ca sabhājya ca || 184 ||
[Analyze grammar]

viṣvaksenaṃ ca devasya purataḥ saṃniveśya ca |
havirnivedanāntaṃ ca kārayeddevapūjanam || 185 ||
[Analyze grammar]

nivedyānte dine tasmin yadyat pāyasapūrvakam |
caturvidyaṃ vānnajātaṃ pṛthukāpūpasaktavaḥ || 186 ||
[Analyze grammar]

tāmbūlaṃ caitadakhilaṃ viṣvaksenāya dāpayet |
tatsarvaṃ purato nyasya viṣvaksenasya deśikaḥ || 187 ||
[Analyze grammar]

tasmai nivedya sakalamagādhe'mbhasi nikṣipet |
paścātseneśasahitaṃ devaṃ sthāne praveśayet || 188 ||
[Analyze grammar]

eṣa te bhagavadyagaḥ saṃkṣipto'bhihito mayā |
avadhāryemamitthaṃ tvaṃ kṛtī syāḥ kaśyapātmaja || 189 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 18

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: