Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

Chapter 39

ekonacatvāriṃśo'dhyāyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ param |
pūjanādiṣu sarvāsu kriyāsu munisattama || 1 ||
[Analyze grammar]

prātaḥ sandhyārcanāhīne madhyāhne dviguṇaṃ caret |
prātarmadhyāhnayorhīne sāyāhne triguṇaṃ caret || 2 ||
[Analyze grammar]

ekāhamarcanāhīne upavāsavrataṃ caret |
kalaśairnavabhiḥ snāpya pūrvoktena vidhānataḥ || 3 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra bhojyā vai brāhmaṇāstrayaḥ |
arcayitvā yathānyāyaṃ pūrvoktena vidhānataḥ || 4 ||
[Analyze grammar]

dvitīye dviguṇaṃ caiva tṛtīye triguṇaṃ caret |
evameva tu kartavyaṃ dvādaśāhāntameva ca || 5 ||
[Analyze grammar]

pakṣahīnaṃ bhavettasmin snāpayedadhamottamam |
brāhmaṇān bhojayettatra viprān dvādaśaṃ pāyasaiḥ || 6 ||
[Analyze grammar]

māsahīnaṃ bhavettatra vāstuhomena saṃyutam |
adhamottamamārgeṇa snapanaṃ kārayeddhareḥ || 7 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra pūjayet pūrvavat kramāt |
brāhmaṇān bhojayettatra śiṣṭān pañcadaśādhikān || 8 ||
[Analyze grammar]

etat krameṇa kṛtvā tu trimāsāntaṃ viśeṣataḥ |
trimāsādīni ṣaṇmāsādarvāk pūjāvilopane || 9 ||
[Analyze grammar]

saṃmārjyāntarbahirgehaṃ prakṣālya vidhivattadā |
dhūpayitvāgarudhūpena puṇyāhaṃ tatra kārayet || 10 ||
[Analyze grammar]

uttamottamamārgaṃ vā hyekāśītikrameṇa vā |
snāpayeddevadeveśaṃ yathāvittānusārataḥ || 11 ||
[Analyze grammar]

brāhmaṇān bhojapettatra pūrvavaddhomamācaret |
mahāhavirnivedyātha pūjayet puruṣottamam || 12 ||
[Analyze grammar]

tataḥ paraṃ trivarṣāt prāk snapaṃna cottamottamam |
snāpayenmuniśārdūla pūrvoktena vidhānataḥ || 13 ||
[Analyze grammar]

brāhmaṇān bhojayettatra yathāvittānusārataḥ |
tadūrdhvaṃ dvādaśādarvāk prāyaścittaṃ vidhīyate || 14 ||
[Analyze grammar]

praṇavena nirīkṣyātha garbhagehaṃ tu sādhakaḥ |
pañcagavyaṃ kramāt kṛtvā garbhāgāraṃ vidhodhayet || 15 ||
[Analyze grammar]

uttamottamamārgaṃ vāpyathavā madhyamaṃ tu vā |
snāpayeddevadeveśaṃ yathāvibhavavistaram || 16 ||
[Analyze grammar]

brāhmaṇān bhojayettatra yathāvittānusārataḥ |
śāntihomaṃ krāmat kṛtvā pūrvavat pūjayetaddharim || 17 ||
[Analyze grammar]

ata ūrdhvaṃ muniśreṣṭha prāyaścitaṃ vidhīyate |
jalasaṃprokṣaṇaṃ kuryāt puṇyāhoktipuraḥsaram || 18 ||
[Analyze grammar]

brāhmaṇān bhojayettatra tena śāntirbhaviṣyati |
pūjāṅgadravyahīnaṃ cet arghyādihavirantakam || 19 ||
[Analyze grammar]

hīnairdravyaistu deveśamarcayeddviguṇaṃ punaḥ |
aṣṭākṣareṇa mantreṇa devāgre tu śataṃ japet || 20 ||
[Analyze grammar]

taddoṣaparihārārthaṃ prāyaścittamidaṃ bhavet |
prāyaścittaṃ kramāt kuryāt taddravyeṇa dine dine || 21 ||
[Analyze grammar]

etat saṃkṣepataḥ proktaṃ pūjālope tu nārada |
ālaye patite tatra bālasthānaṃ tu kārayet || 22 ||
[Analyze grammar]

deveśaṃ vidhivat sthāpya pūjayettu dine dine |
ālayaṃ pūrvavat kṛtvā prokṣaṇaṃ kārayettataḥ || 23 ||
[Analyze grammar]

bhinnālaye tu tatsthāne śailaṃ vā dāru yojayet |
iṣṭakāsudhayāyuktaṃ navakarmāṇi kārayet || 24 ||
[Analyze grammar]

citrābhāsālaye tatra citrakarma samācaret |
snapanaṃ tatra kurvīta mūrtihomaṃ ca kārayet || 25 ||
[Analyze grammar]

brāhmaṇān viṣṇubhaktāścaṃ bhojanaṃ kārayettataḥ |
mahāhavirnivedyātha pūjayet puruṣottamam || 26 ||
[Analyze grammar]

dahane tu pravakṣyāmi prāyaścittavidhikramam |
prāsādaṃ maṇḍapaṃ vātha prākāraṃ gopuraṃ tathā || 27 ||
[Analyze grammar]

prāsādābhyantaraṃ vāpi pacanālayameva vā |
vinodamaṇḍapaṃ caiva yāgamaṇḍapameva vā || 28 ||
[Analyze grammar]

puṣpasthāne jalasthāne cānyasminnitareṣu ca |
pramādādagnidagdhaṃ cet samyagutpādya pūrvavat || 29 ||
[Analyze grammar]

snapanaṃ tu trirātrāt prāk kārayedadhamottamam |
brāhmaṇān bhojayettatra puṇyāhaṃ caiva kārayet || 30 ||
[Analyze grammar]

nārāyaṇopaniṣadaṃ paṭhettantrottarakramāt |
aṣṭākṣareṇa juhuyādājyena śatamāhutīḥ || 31 ||
[Analyze grammar]

yadi dagdhaṃ vimānaṃ cet kevalaṃ pratimā punaḥ |
dagdhasya caikadeśaṃ cet samyagutpādya pūrvavat || 32 ||
[Analyze grammar]

snapanaṃ cottamaṃ kuryāt adhamottamameva vā |
snāpayeddevadeveśaṃ pūjayet pūrvavat kramāt || 33 ||
[Analyze grammar]

vimānaṃ bahudagdhaṃ cet bālasthānaṃ prakalpayet |
navagehaṃ kramāt kṛtvā śeṣakarmāṇi kārayet || 34 ||
[Analyze grammar]

nāradaḥ |
ukto me bhavatā doṣaḥ sthānasya tu viśeṣataḥ |
atyadbhutānāṃ sarveṣāṃ doṣānme brūhyaśeṣataḥ || 35 ||
[Analyze grammar]

ālaye devadevasya ye doṣāḥ prabhavanti vai |
haviṣāṃ caiva ye doṣāḥ tathopakaraṇeṣu ca || 36 ||
[Analyze grammar]

viṣvaksenaḥ |
sādhu pṛṣṭaṃ tvayā deva vaktavyaṃ ca mayādhunā |
ālaye devadevasya ye doṣāstān bravīmi te || 37 ||
[Analyze grammar]

valmīkadarśane caiva tathā sarpasya darśane |
anyeṣāṃ caiva jantūnāṃ saviṣāṇāṃ munīśvara || 38 || madhupralambane caiva buddhipūrvāgnipātane |
vaidyudaśanipāte ca ulkāpāte tathaiva ca || 39 ||
[Analyze grammar]

pramādāt pratimā vāpi dvidhā caiva bhevadyadi |
ulūkavāsane caiva vṛkṣāṇāṃ ca samudbhave || 40 ||
[Analyze grammar]

vimānasya ca bhede ca sarveṣāṃ ca vināśakṛt |
keśakīṭādipāte ca jalajānāṃ nipātane || 41 ||
[Analyze grammar]

anyeṣāṃ caiva jantūnāṃ vinipāte haviḥṣu ca |
garbhāgāre tathā viṣṇoḥ upahāre tathaiva ca || 42 ||
[Analyze grammar]

maṇḍape devadevasya prathamāvaraṇe'thavā |
dvitīye vā tṛtīye vā balipīṭheṣu sarvaśaḥ || 43 ||
[Analyze grammar]

agnisthāne jalasthāne puṣpasthāne tathaiva ca |
āsthānamaṇḍape caiva tathālaṃkāramaṇḍape || 44 ||
[Analyze grammar]

līlāsthāneṣu cānyeṣu gavāṃ sthāne tathaiva ca |
śithilīnāṃ samudbhāve doṣān vakṣye munīśvara || 45 ||
[Analyze grammar]

valmīkadarśane vyādhiḥ mṛtyuḥ sarpasya darśane |
anāvṛṣṭirmadhoścaiva durbhikṣamitareṣvapi || 46 ||
[Analyze grammar]

śithilī darśane caiva pratimāyāṃ hareryadi |
rājā mṛtyumavāpnoti rājyabhraṃśamathāpi vā || 47 ||
[Analyze grammar]

vyādhiṃ vā mahādāpnoti rājyabhraṃśamathāpi vā || 47 ||
[Analyze grammar]

vyādhiṃ vā mahādāpnoti śatrubhirvā parābhavam |
putradāraviyogaṃ vā labhate nātra saṃśayaḥ || 48 ||
[Analyze grammar]

grāmāṇāṃ nagarāṇāṃ ca deśasya ca balasya ca |
vināśamāpnuyāt samyak sadyo vā syādupalpavaḥ || 49 ||
[Analyze grammar]

pīṭhe garbhagṛhe caiva upahāre tathaiva ca |
amātyamantriṇāṃ doṣāḥ prakṛtīnāṃ tathaiva ca || 50 ||
[Analyze grammar]

sthānāntareṣu sarvatra śithilīnāṃ tu darśane |
rāṣṭre doṣā bhaviṣyanti dubhikṣavyādhisaṃbhavāḥ || 51 ||
[Analyze grammar]

śunai rvā vānarairvāpi gṛdhraiśca kṛmikīṭakaiḥ |
piṅgalairvāyasaiścaiva pakṣibhiḥ kukkuṭādibhiḥ || 52 ||
[Analyze grammar]

tathānyaistādṛśairbhūtaiḥ pratimā spṛśyate yadi |
sthānanāśamavāpnoti grāmasyānarthameva ca || 53 ||
[Analyze grammar]

prāyaścittaṃ pravakṣyāmi valmīkādeśca darśane |
tadapi pratimāyāṃ cedyātrāṃ kṛtvā yathāvidhi || 54 ||
[Analyze grammar]

taddeśaṃ śodhayitvā tu yāvatsamyagbhaveddṛḍham |
pūrvavat kalpayitvā tu punaḥsaṃsthāpayet kramāt || 55 ||
[Analyze grammar]

jalasaṃprokṣaṇaṃ vāpi kuryānmantrīṃ vicakṣaṇaḥ |
dūṣitaṃ cetaradbimbaṃ jantubhiḥ sparśane sati || 56 ||
[Analyze grammar]

mārjayitvā kuśairdarbhaiḥ puṇyāhaṃ tatra kārayet |
snapanaṃ kārayet paścāt karmārcāyāṃ yathāvidhi || 57 ||
[Analyze grammar]

juhuyāt pañcamantraistu pratyekaṃ śatamāhutīḥ |
tataśca śithilījāte pīṭhe garbhagṛhepi vā || 58 ||
[Analyze grammar]

śodhayitvā tu taṃ deśaṃ dṛḍhīkṛtya prayatnataḥ |
snapanaṃ vidhivat kṛtvā caikāśītikrameṇa tu || 59 ||
[Analyze grammar]

śāntihomaṃ tataḥ kṛtvā puṇyāhenaiva śuddhyati |
vimāne madhunotpanne prākāre'bhyantare'pi vā || 60 ||
[Analyze grammar]

prakṣālya pañcagavyena bahirantaḥ samantataḥ |
snapanaṃ cāpi kṛtvā tu puṇyāhenaiva śuddhyati || 61 ||
[Analyze grammar]

anuktānāṃ tu sarveṣāṃ prāyaścitaṃ vidhīyate |
uttamaṃ madhyamaṃ vāpi adhamottamameva vā || 62 ||
[Analyze grammar]

snāpayeddevadeveśaṃ pūjayedvidhipūrvakam |
śāntihomaṃ tataḥ kṛtvā puṇyāhenaiva śuddhyati || 63 ||
[Analyze grammar]

nṛttagītaṃ ca vādyaṃ ca kārayeddevasannidhau |
tadante pūjayitvā tu japenmūrtiṃ yathākramam || 64 ||
[Analyze grammar]

brāhmaṇāna bhojayitvā tu vaiṣṇavāṃśca viśeṣataḥ |
alaṃkāravidhiṃ kṛtvā naivedyaṃ ca mahāhaviḥ || 65 ||
[Analyze grammar]

nityadīpavināśe tu prāyaścittaṃ vidhīyate |
kapilājyaṃ śarāve tu sthāpayitvāstramantrataḥ || 66 ||
[Analyze grammar]

dīpayitvā muniśreṣṭha dīpamudrāṃ pradarśayet |
nityāgnau samidājyena caruṇā hūyate pṛthak || 67 ||
[Analyze grammar]

śataṃ vāpi tadardhaṃ vā tasyārdhaṃ vāhutīḥ kramāt |
kārayenmūrtimantreṇa pratyekaṃ juhuyāt kramāt || 68 ||
[Analyze grammar]

havirādyeṣa sarveṣu keśakīṭādipātane |
evameva tu kartavyaṃ prāyaścittaṃ tu nārada || 69 ||
[Analyze grammar]

śuddhasnānaṃ purā kṛtvā tadbimbaṃ parameṣṭhinā |
adhamottamamārgeṇa snapanaṃ kārayet kramāt || 70 ||
[Analyze grammar]

pañcopaniṣadairmantraiḥ pratyekaṃ śatamāhutīḥ |
puṇyāhaṃ vācayitvā tu tena śāntirbhaviṣyati || 71 ||
[Analyze grammar]

deveśaṃ pūjayet paścāt pūrvoktena vidhānataḥ |
ācāryaṃ pūjayet paścāt yathā tuṣṭo bhaviṣyati || 72 ||
[Analyze grammar]

ihopayuktadravyāṇi ācāryāya nivedayet |
prāyaścittaṃ pravakṣyāmi maraṇe devatālaye || 73 ||
[Analyze grammar]

caṇḍālapatitādīnāṃ maraṇe vartite sati |
garbhāgāre'thavā cārdhamaṇḍape vā munīśvara || 74 ||
[Analyze grammar]

prāsādasthitapīṭhāgre tathābhyantaramaṇḍape |
khātvā caiva dhanurmātraṃ taṃ deśamaśilā tu cet || 75 ||
[Analyze grammar]

saṃpūrya saikatairmṛdbhiḥ kṣālayitvā tu vāriṇā |
ālayaṃ pañcagavyena bahirantaśca śodhayet || 76 ||
[Analyze grammar]

samidājyena caruṇā pratyekaṃ tu sahasrakam |
aṣṭadikṣu yathānyāyaṃ juhuyānmūlamantrataḥ || 77 ||
[Analyze grammar]

brāhmaṇān bhojayet paścāt prāsādasya samantataḥ |
puṇyāhaṃ vācayettatra kārayedadhamottamam || 78 ||
[Analyze grammar]

snāpeyadvidhivat samyagyathāvittānusārataḥ |
etadardhaṃ tu śūdrasya maraṇe kārayedbudhaḥ || 79 ||
[Analyze grammar]

tadardhaṃ tu dvijātīnāṃ maraṇe devatālaye |
maṇḍape gopure teṣāṃ maraṇe vartite sati || 80 ||
[Analyze grammar]

bhūśuddhiṃ pūrvavat kṛtvā puṇyāhaṃ caiva kārayet |
homamekaṃ tu kartavyamālayasyottare budhaḥ || 81 ||
[Analyze grammar]

śilāmayaṃ cettadgehaṃ garbhāgārādi nārada |
kapilāgomayaṃ grāhyaṃ mūlamantreṇa mantravit || 82 ||
[Analyze grammar]

garbhāgārādi sarvatra vāyumantreṇa lepayet |
saṃprokṣya pañcagavyena śeṣa pūrvavadācaret || 83 ||
[Analyze grammar]

bhūgupte cāgnidagdhe ca jalāviṣṭe nirāspade |
mantreśaṃ ciralupte ca punaḥ sthāpanamācaret || 84 ||
[Analyze grammar]

tasmādūrdhvaṃ tu vidhivat bimbasthāpanamārabhet |
aṅgahīnasya berasya aṅgahīnaṃ bhavedyadi || 85 ||
[Analyze grammar]

suvarṇena tadaṅgaṃ tu kṛtvā sandhāpayeddaḍham |
evaṃ kṛtvā vidhānena punaḥ sthāpanamārabhet || 86 ||
[Analyze grammar]

jalavāsavidhānena pūrvavaccheṣamācaret |
athavātra muniśreṣṭha jalasaṃprokṣaṇa tu vā || 87 ||
[Analyze grammar]

kārayeddevadevasya tena śāntirbhaviṣyati |
santyājyaṃ dārujaṃ bimbaṃ sandheyaṃ mṛṇmayaṃ bhavet || 88 ||
[Analyze grammar]

chinne bhinne tathā vaktre mūlārcāyāṃ pramādataḥ |
kalpayitvā tu deveśe bālasthānakrameṇa tu || 89 ||
[Analyze grammar]

yuktyā yuktiviśeṣeṇa śilpibhiḥ kārayeddṛḍham |
kṛtvā varṇairalaṃkāraṃ pratiṣṭhāṃ punarārabhet || 90 ||
[Analyze grammar]

sauvarṇapratimāyāṃ tu chinne bhinne ca vaktrake |
drāvayitvā sakṛt siktaṃ kṛtvā saṃsthāpayet punaḥ || 91 ||
[Analyze grammar]

tatastu bahudhā bhinnaṃ tāmraṃ cāpsu vinikṣipet |
ekadhā ca dvidhā bhinnaṃ tāmreṇaiva tu yojayet || 92 ||
[Analyze grammar]

tatsarvaṃ pūrvavat kṛtvā bimbaṃ kuryānnavaṃ śubham |
tāmrabimbaṃ tu saṃsthāpya nityaṃ pūjā pravartate || 93 ||
[Analyze grammar]

bimbaṃ sulakṣaṇopetaṃ rājataṃ saṃbhavedyadi |
jalādhivāsanādīni tasmin kāryāṇi sarvaśaḥ || 94 ||
[Analyze grammar]

tāmrabimbagatāṃ śaktiṃ rājate sthāpya yatnataḥ |
tāmrabimbaṃ parityajya rājataṃ sthāpayet kramāt || 95 ||
[Analyze grammar]

tathaiva rājataṃ tyaktvā sauvarṇaṃ sthāpayet kramāt |
kadācidapi na tyājyaṃ sauvarṇaṃ bhūtimicchatā || 96 ||
[Analyze grammar]

svadharmayuktajātibhyo durvṛtte'pi tathā dvija |
mukhya eva sadā vipra tathaivottamaberakam || 97 ||
[Analyze grammar]

sauvarṇameva sarveṣāṃ mukhyabimbaṃ praśasyate |
saṃsthāpya svasya sthāne tu pūjayettu dine dine || 98 ||
[Analyze grammar]

brahmasthāne sthitaṃ bimbaṃ karmārcāṃ na tu cālayet |
calanaṃ tu bhavettasmin rājyasya calanaṃ bhavet || 99 ||
[Analyze grammar]

tatsthānaṃ nidhanaṃ yāti grāmasya nidhanaṃ bhavet |
tasmāt sarvaprayatnena uktakāle tu cālayet || 100 ||
[Analyze grammar]

ayane viṣuve caiva saṃkrāntyāṃ grahaṇe tathā |
prātaḥsandhyārcana snānavelāyāṃ munisattama || 101 ||
[Analyze grammar]

snānabimbavihīne tu calanaṃ tu samācaret |
dvitīyāvaraṇādbāhye karmārcāṃ na tu cālayet || 102 ||
[Analyze grammar]

pramādādvāpi mohādvā calanaṃ cenmunīśvara |
jalasaṃprokṣaṇaṃ kṛtvā supuṇyāhapuraḥsaram || 103 ||
[Analyze grammar]

adhamottamamārgeṇa snāpayedberamuttamam |
ekaberavidhāne tu prāyaścittaṃ vidhīyate || 104 ||
[Analyze grammar]

snapanaṃ sthāvarārcāyāṃ kartavyaṃ vidhivat sadā |
prāsādaṃ tu navaṃ kṛtvā pañcagavyena śodhayet || 105 ||
[Analyze grammar]

adhamottamamārgeṇa snāpayet puruṣottamam |
evameva tu kartavyaṃ ṣaṅviṃśadvatsarāntakam || 106 ||
[Analyze grammar]

ata ūrdhvaṃ pravakṣyāmi jalasaṃprokṣaṇaṃ kramāt |
tasmāttenaiva śuddhiḥ syāt sarvaśāntirbhaviṣyati || 107 ||
[Analyze grammar]

aṅgahīnaṃ bhavedbimbaṃ punarutpādya pūrvavat |
saṃsthāpya vidhivat pūrvaṃ punaḥ sthāpanamācaret || 108 ||
[Analyze grammar]

nāradaḥ |
senāpate mahāprājña snapanasya prasīda me |
aśāstrīye mahādoṣān sarvān me brūhyaśeṣataḥ || 109 ||
[Analyze grammar]

yairdoṣaiḥ snapanodbhūtai rājarāṣṭraṃ vinaśyati |
paśavaśca prajāścaiva sasyādinidhanāni ca || 110 ||
[Analyze grammar]

viṣvaksenaḥ |
snapanasya pravakṣyāmi mahādoṣān munīśvara |
śalabhairgandhaduṣṭaistu duṣṭāḥ syuḥ sarvamānavāḥ || 111 ||
[Analyze grammar]

sādhite kalaśe bhinne taddravyaiḥ pūrayet punaḥ |
ūnaiśca kalaśairūnavibhavāḥ sarvamānavāḥ || 112 ||
[Analyze grammar]

kṛmikīṭapataṅgādidravyeṣu patane yadi |
tatsarvaṃ varjayennityaṃ viṣṇuyāgeṣu sarvaśaḥ || 113 ||
[Analyze grammar]

varjitaistu sadā dravyaiḥ deveśasyārcanaṃ yadi |
ṣaṣṭirvarṣasahasrāṇi narakaṃ pratipadyate || 114 ||
[Analyze grammar]

keśayuktaṃ tu yaddravyaṃ nipāte viṣṇumūrdhani |
mūrdhābhiṣiktaṃ rājānaṃ nāśayennātra saṃśayaḥ || 115 ||
[Analyze grammar]

anyeṣvapi ca duṣṭeṣu patiteṣu mahāmune |
etadeva phalaṃ prāha svayaṃ nārāyaṇaḥ prabhuḥ || 116 ||
[Analyze grammar]

paryuṣitairna cāmbhābhiḥ kalaśeṣu prapūrayet |
yadi lobhena gṛhṇīyāt kākayoniśataṃ vrajet || 117 ||
[Analyze grammar]

purāṇasarpiṣā devaṃ snāpayedyadi lobhataḥ |
gṛdhrayoniśataṃ gacchet tadante sūkaro bhavet || 118 ||
[Analyze grammar]

mahiṣājyena deveśaṃ snāpayedyadi mohataḥ |
gṛdhrayoniśataṃ gacchet tadante kukkuṭo bhavet || 119 ||
[Analyze grammar]

snāpayitvānyathājyena kṛkalāsaśataṃ vrajet |
dadhiyuktaṃ tu yat kṣīraṃ snāpayedyadi lobhataḥ || 120 ||
[Analyze grammar]

daridro mānuṣo loke janmaścāja śataṃ vrajet |
rasadravyaṃ ca vanyaistu niyujyānmākṣikaṃ naraḥ || 121 ||
[Analyze grammar]

yadi tatpūjito vipra vṛṣajanmaśataṃ vrajet |
kṛmikīṭapataṅgānāṃ dravyeṣu patite yadi || 122 ||
[Analyze grammar]

tatsarvaṃ varjayennityaṃ viṣṇuyāgeṣu sarvaśaḥ |
dṛśyate sādhitaṃ caiva taddravyaṃ tu parityajet || 123 ||
[Analyze grammar]

tān sarvānna spṛśedyastu kalaśe sādhite punaḥ |
tathā vai dṛśyate cāpi tato'nyāni ca vinyaset || 124 ||
[Analyze grammar]

śvānakukkuṭacaṇḍālaiḥ sādhite dṛśyate punaḥ |
parityajya tato'nyāṃśca sādhayet kalaśān punaḥ || 125 ||
[Analyze grammar]

udakyāntyajairvāpi sādhite dṛśyate punaḥ |
parityajya tato vidvān punaścānyaṃ tu vinyaset || 126 ||
[Analyze grammar]

duṣṭairhi vīkṣitaṃ caiva pādaspṛṣṭaṃ ca yadbhavet |
rājānaṃ rājamātraṃ ca yajamānamathāpi vā || 127 ||
[Analyze grammar]

nāśayet saparīvāraṃ sapaśudravyasaṃcayam |
sāmātyaṃ sapuraṃ rāṣṭraṃ duṣṭadravyābhiṣecane || 128 ||
[Analyze grammar]

vyādhayaśca bhavantyugrā anāvṛṣṭistathaiva ca |
bhūtavetālarakṣāṃsi piśācoragadānavāḥ || 129 ||
[Analyze grammar]

bādhante hyaniśaṃ hyete rājānaṃ rāṣṭrameva ca |
āḍhakaṃ vā tadardhaṃ vā tannyūnaṃ parivarjayet || 130 ||
[Analyze grammar]

snehadravyāṇi sarvāṇi sādhako mantravittamaḥ |
vastrasūtravihīne tu toraṇādibhireva vā || 131 ||
[Analyze grammar]

nṛttagītādibhirvāpi gandhapuṣpādibhistathā |
alaṃkāra vihīnaṃ vā devadevasya śāṅrgiṇaḥ || 132 ||
[Analyze grammar]

yasmin rāṣṭre muniśreṣṭha snapanaṃ syāt kadācana |
tadrāṣṭraṃ corabhūyiṣṭhaṃ śatrubhiścaiva hanyate || 133 ||
[Analyze grammar]

tasmāt sarvaprayatnena yathāśāstraṃ yathākramam |
snapanaṃ kārayedviṣṇoḥ bhūtimicchan parāṃ gatim || 134 ||
[Analyze grammar]

doṣāṇāṃ ca praśamanaṃ vyādhīnāṃ caiva sarvaśaḥ |
grahāṇāṃ śāntaye caiva śatrūṇāṃ ca jayāya ca || 135 ||
[Analyze grammar]

āyurārogyavṛddhyarthaṃ putrapautravivṛddhaye |
kāmānāṃ caiva sarveṣāṃ vṛddhaye sarvavarṇinām || 136 ||
[Analyze grammar]

vidhihīnaṃ kriyāhīnaṃ dravyahīnaṃ tathaiva ca |
mānahīnaṃ tu yaddravyaṃ pūjāhīnaṃ ca yadguroḥ || 137 ||
[Analyze grammar]

kālātītaṃ prajāhīnaṃ kartṛdeśeṣu sarvaśaḥ |
ābhicāraṃ bhavet sadyo grāmasya nagarasya ca || 138 ||
[Analyze grammar]

evaṃ yathoktasnapanaṃ kārayedyastu mānavaḥ |
mucyate pātakaiḥ sarveḥ padmapatramivāmbhasā || 139 ||
[Analyze grammar]

godhnaḥ pitṛdhno mātṛdhno bhrūṇahā gurutalyagaḥ |
surāpaḥ svarṇahārī ca paradārābhimarśakaḥ || 140 ||
[Analyze grammar]

ete cānye ca mucyante pāpebhyaḥ snapanena vai |
snapane hyadhikaṃ puṇyaṃ vidyate munisattama || 141 ||
[Analyze grammar]

aśvamedhasahasraṃ tu yatkuryāt kāyaśodhanam |
snapanena tu tadviṣṇoḥ labhate nātra saṃśayaḥ || 142 ||
[Analyze grammar]

dhvajasthāne pravakṣyāmi prāyaścitaṃ tu nārada |
apramāṇapaṭaṃ citraṃ vaiṇavaṃ daṇḍameva vā || 143 ||
[Analyze grammar]

anuktādhikahīnaṃ ca prayatnena vivarjayet |
varjitena kṛtaṃ cettanniṣphalaṃ syānna saṃśayaḥ || 144 ||
[Analyze grammar]

dhvajādhivāsane kāle kumbhe cāvāhya vāhane |
tatkumbhapatane caiva calane bhedane tathā || 145 ||
[Analyze grammar]

pratimāparikumbhe ca tadgrāmaśca vinaśyati |
snapanaṃ tatra kartavyaṃ deveśasyādhamettamam || 146 ||
[Analyze grammar]

śāntihomaṃ tataḥ kṛtvā grāmadoṣanikṛntanam |
punarutpādayet kumbhaṃ saṃsthāpya vidhipūrvakam || 147 ||
[Analyze grammar]

dhvaje lakṣaṇahīne tu garuḍe vā viśeṣataḥ |
kartṛbhartṛvināśaḥ syāt tatrastho narakaṃ vrajet || 148 ||
[Analyze grammar]

kṣipraṃ tyaktvā dhvajaṃ tatra ācāryeṇa samāhitaḥ |
dhvajamutthāpayet sadyaḥ sarvalakṣaṇasaṃyutam || 149 ||
[Analyze grammar]

pūrvoktavidhinā samyak śeṣaṃ karma samārabhet |
grāmapradakṣiṇe kāle patite vātakopite || 150 ||
[Analyze grammar]

durbhikṣaṃ vartate tatra kartāro vyādhipīḍitāḥ |
taddoṣaparihārāya snapanaṃ cādhamottamam || 151 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra brāhmaṇānāṃ ca bhojanam |
kārayenmuniśārdūla śeṣa pūrvavadācaret || 152 ||
[Analyze grammar]

ācāryaṃ pūjayet paścāt yathāśāstroktamārgataḥ |
patanādbhedane caiva dhvajaṃ tyaktvā tu tatkṣaṇāt || 153 ||
[Analyze grammar]

snapanaṃ cottamaṃ kṛtvā devadevasya cakriṇaḥ |
vāstuhomaṃ tataḥ kṛtvā puṇyāhaṃ vācayettataḥ || 154 ||
[Analyze grammar]

utpādya coddharet samyak dhvajaṃ lakṣaṇasaṃyutam |
grāmapradakṣiṇe kāle balihīnaṃ bhavedyadi || 155 ||
[Analyze grammar]

sa grāmo nidhanaṃ yāti tatrastho narakaṃ vrajet |
taddoṣaparihārāya prāyaścittaṃ vidhīyate || 156 ||
[Analyze grammar]

snāpayeddevadeveśaṃ pañcāśat kalaśaiḥ krāmat |
pūjayitvā tato devaṃ punargrāmaṃ paribhramet || 157 ||
[Analyze grammar]

balidānasamāyuktaṃ paścādutthāpayet khagam |
kevalaṃ balidānaṃ tu kārayeddundubhiryutam || 158 ||
[Analyze grammar]

etasminneva kāle tu velādīni na vīkṣayet |
vidhivaddhvajamutthāpya śeṣaṃ pūrvavadācaret || 159 ||
[Analyze grammar]

dhvajotthāpanakāle tu calane gagane tataḥ |
kartāro vyādhimṛcchanti nairdhanyamapi sarvaśaḥ || 160 ||
[Analyze grammar]

taddoṣaparihārāya snapanaṃ cādhamottamam |
puṇyāhaṃ vācayitvā tu tasya doṣaḥ praśāmyati || 161 ||
[Analyze grammar]

patanādbhūpatiścaiva tadgrāmaṃ ca vinaśyati |
dhvajasya patane caiva prāyaścittaṃ pravakṣyate || 162 ||
[Analyze grammar]

snapanaṃ devadevasya vidhinā cādhamottamam |
puṇyāhaṃ vācayitvā tu brāhmaṇānatha bhojayet || 163 ||
[Analyze grammar]

saṃsthāpya vidhivat paścāt pūjayedvidhinā tataḥ |
patanodbhedane caiva punarutpādayeddhvajam || 164 ||
[Analyze grammar]

sthāpane nipatettatra tadrāṣṭraṃ ca vinaśyati |
snapanaṃ cottamaṃ kuryāt utsavaṃ ca vidhānataḥ || 165 ||
[Analyze grammar]

śāntiṃ kṛtvā vidhānena puṇyāhaṃ vācayettataḥ |
corairapahṛte caiva tadrāṣṭraṃ ca vinaśyati || 166 ||
[Analyze grammar]

snapanaṃ cottamaṃ kṛtvā śāntihomapuraḥsaram |
balibhramaṇakāle tu nitye vā cotsave tu vā || 167 ||
[Analyze grammar]

dravyasya patane caiva gandhapuṣpādikasya ca |
śānti kṛtvā vidhānena pañcopaniṣadaiḥ kramāt || 168 ||
[Analyze grammar]

punarutpādayeddravyaṃ gandhādyaṃ sakalaṃ kramāt |
dravyābhāve tu caruṇā cākṣatairvā baliṃ dadet || 169 ||
[Analyze grammar]

saṃspṛṣṭe durjanādīnāṃ śūdrādyaiścānyajātibhiḥ |
śāntihomaṃ tu kṛtvaiva maṅgalāni ca darśayet || 170 ||
[Analyze grammar]

balibhramadhakāle tu prāyaścittaṃ vidhīyate |
anālocya pradāne tu bimbahīne tu vā mune || 171 ||
[Analyze grammar]

sabaligrāmarājñośca rogavṛddhirbhaviṣyati |
taddoṣaparihārāya prāyaścittaṃ vidhīyate || 172 ||
[Analyze grammar]

adhamottamamārgeṇa snāpayedbalikautukam |
śāntihomaṃ kramāt kṛtvā bhojyā vai brāhṛmaṇāstrayaḥ || 173 ||
[Analyze grammar]

balibimbasya patane yāne vā bhūgate'pi vā |
tadgrāmaṃ nidhanaṃ yāti kartā bhartā tathaiva ca || 174 ||
[Analyze grammar]

ālaye tu nayeddevaṃ snapanaṃ cādhamottamam |
śāntihomaṃ ca kṛtvā tu mahāpūjāpuraḥsaram || 175 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra brāhmaṇāṃścaiva toṣayet |
grāme vā nagare vāpi śeṣakarma samācaret || 176 ||
[Analyze grammar]

patanenāṅgahīne ca rājārāṣṭraṃ ca naśyati |
annabimbe'thavā puṣpe śaktimudvāsayet kramāt || 177 ||
[Analyze grammar]

karmārcāyāṃ nyasecchaktiṃ snapanaṃ cottamaṃ bhavet |
śāntihomaṃ caturdikṣu kuryāt pañcamantrakaiḥ || 178 ||
[Analyze grammar]

anyabimbe samāvāhya śeṣakarma samācaret |
sandhānaṃ pūrvavat kṛtvā pūrvalakṣaṇasaṃyutam || 179 ||
[Analyze grammar]

sthāpitaṃ pūrvavat kṛtvā asmin kālādi neṣyate |
tacchaktiṃ yojayedbimbe śeṣakarma samācaret || 180 ||
[Analyze grammar]

sthānake cāsane caiva śayane baliberake |
patane cāṅgahīne ca prāyaścittaṃ tu pūrvavat || 181 ||
[Analyze grammar]

utsavārambhadivase kalpite ṛtvijai rapi |
taistaireva tu kartavyāḥ kriyāḥ sarvāvasānakam || 182 ||
[Analyze grammar]

madhye tu yojayedanyān mohāttu munisattama |
tāḥ kriyā niṣphalāyānti tasmācchāntiṃ tu kārayet || 183 ||
[Analyze grammar]

prāyaścittaṃ tu kartavyaṃ tasya doṣāpunattaye |
pūrveṇa ṛtvijenāpi kuryāt karmāvasānakam || 184 ||
[Analyze grammar]

adhamottamamārgaṃ vā pañcāśadvā munīśvara |
pañcaviṃśatibhirvāpi kalaśaiḥ snāpayeddharim || 185 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra śāntihomaṃ ca kārayet |
vyādhigraste mṛte vāpi śāstrahīne'nyadūṣite || 186 ||
[Analyze grammar]

pratiṣṭhākarmaṇi tathā cotsave paramārthinam |
yojayedanyamevaṃ cedācāryaṃ tantrapāragam || 187 ||
[Analyze grammar]

yāgāgnau caiva vicchinne utsave vartite sati |
tadrāṣṭraṃ ca vinaśyanti kartāro vyādhipīḍitāḥ || 188 ||
[Analyze grammar]

taddoṣaparihārāya snapanaṃ cādhamottamam |
saṃprārthya devadeveśaṃ mahāhavipuraḥsaram || 189 ||
[Analyze grammar]

mathitvāgniṃ samutpādya laukikāgnimathāpi vā |
vaiṣṇavīkaraṇairyuktaṃ supuṇyāhapuraḥsaram || 190 ||
[Analyze grammar]

evaṃ tu kārayedvidvāṃstaddoṣasya nikṛntanam |
yogeśasyārcanāhīne cotsave yāgamaṇḍape || 191 ||
[Analyze grammar]

madhye kumbhagate deve hyutsave tu viśeṣataḥ |
niṣphalaḥ sa ca yāgastu kartāro vyādhipīḍitāḥ || 192 ||
[Analyze grammar]

tasmāttatphalasiddhyarthaṃ snapanaṃ cādhamottamam |
kārayecchāntihomaṃ tu juhuyācchatamāhutīḥ || 193 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā tu tasya doṣaḥ praśāmyati |
yāgeśakumbhe vicale parikumbhe'thavā punaḥ || 194 ||
[Analyze grammar]

bhedane patane vedyāṃ prāyaścittaṃ tu pūrvavat |
aṣṭamaṅgalahīne tu pūjājīne tu tatra ca || 195 ||
[Analyze grammar]

maṅgalaṃ tu vinaśyeta kartāro vyādhipīḍitāḥ |
maṅgalātmānamabhyarcya deveśaṃ vidhipūrvakam || 196 ||
[Analyze grammar]

śāntihomaṃ tataḥ kṛtvā puṇyāhaṃ vācayettataḥ |
utsave nityapūjāyāṃ vilope homakarmaṇi || 197 ||
[Analyze grammar]

tatrasthā narakaṃ yānti tasmādvṛddhirna jāyate |
taddoṣaparihārāya prāyaścittaṃ tu pūrvavat || 198 ||
[Analyze grammar]

nityapūjāvasāne tu homaṃ kuryāttathotsave |
homānte tu baliṃ kuryādyathāvidhipuraḥsaram || 199 ||
[Analyze grammar]

nityotsavasya hīne vā balidānasya cobhayoḥ |
juhuyānmūlamantreṇa nityāgnau śatamāhutīḥ || 200 ||
[Analyze grammar]

etaddvikālahīne tu tadūrdhvaṃ snapanaṃ tathā |
hutvāṣṭākṣaramantreṇa paścānnityaṃ samācaret || 201 ||
[Analyze grammar]

nityotsavasya hīnena yadi syāttu mahotsavaḥ |
snāpayet pañcagavyena baliberamanuttamam || 202 ||
[Analyze grammar]

snapanaṃ kārayet paścāt pañcaviṃśatibhiḥ kramāt |
alaṃkāraṃ kramāt kṛtvā pūjayeddhavirantakam || 203 ||
[Analyze grammar]

nityotsavavidhānena prāsāde balimācaret |
prātarmadhyapradoṣeṣu balibhramaṇamācaret || 204 ||
[Analyze grammar]

atha madhyāhnahīne ca kārayedbalikarmaṇi |
ekakālaṃ bhavettasmin balikarma tu cenmune || 205 ||
[Analyze grammar]

utsavo niṣphalastatra grāmanāśo bhaveddhruvam |
tasmāttatphalasiddhyarthaṃ dvikālaṃ balimācaret || 206 ||
[Analyze grammar]

dvikālaṃ tu muniśreṣṭha balidānaṃ tu kārayet |
pūrvakālabalimadhyakālikā |
rātrikālabali sapradakṣiṇam || 207 ||
[Analyze grammar]

bhūtarākṣasapiśācapannagānāṃ |
nāśada raṇamidaṃ balibhramam |
yo mohādekasandhyāyāṃ baliṃ nikṣipya nārada || 208 ||
[Analyze grammar]

taddoṣaparihārāya prāyaścittaṃ vidhīyate |
adhamottamamārgeṇa snapanaṃ kārayeddhareḥ || 209 ||
[Analyze grammar]

brāhmaṇān bhojayet paścāt mahāhavipuraḥsaram |
puṇyāhaṃ vācayet paścāt pūrvavaddhomamācaret || 210 ||
[Analyze grammar]

tatkālocite paścāt balidānaṃ samācaret |
aṅkurārpaṇapātraṃ tu naṣṭaṃ patitameva vā || 211 ||
[Analyze grammar]

aspṛśyaiḥ sparśitaṃ vāti punarutpādayet kramāt |
śyāme rakte prarūḍhe vā daṇḍe mūṣikabhakṣite || 212 ||
[Analyze grammar]

juhuyāt pañcamantraistu pratyekaṃ samidādibhiḥ |
aṣṭottaraśataṃ hutvā viṣṇumantreṇa mantravit || 213 ||
[Analyze grammar]

uddeśyadivase tīrthamakṛtaṃ cettu nārada |
daivikairmānuṣairvighnaiḥ punarutsavamārabhet || 214 ||
[Analyze grammar]

vyatyāso divasairdravyaiḥ balidāne kṛte yadi |
juhuyānmūlamantreṇa sarpiṣā śatamāhutīḥ || 215 ||
[Analyze grammar]

digdevatānāṃ tu vyatyāso vartate cenmahotsave |
krameṇa kārayet paścāt pūrvavaddhomapūrvakam || 216 ||
[Analyze grammar]

ekāhamekakālaṃ vā balidānaṃ tu cotsave |
vighnitaṃ cet pravakṣyāmi prāyaścittaṃ tu nārada || 217 ||
[Analyze grammar]

juhuyānmūlamantreṇa taddravyeṇa śatāhutīḥ |
dviguṇaṃ kārayet paścādvighnite hyekakālike || 218 ||
[Analyze grammar]

pūrvadravyeṇa pūrvaṃ tu pūrvarātrasya pūrvavat |
kṛtvā tu vidhivat sarvaṃ paścāt paścātmakaṃ kramāt || 219 ||
[Analyze grammar]

vighnitaṃ cedahorātraṃ kārayedapare'hani |
kalpiyitvātathā rātriṃ tadbaliṃ cāpi kārayet || 220 ||
[Analyze grammar]

paribhramaṃ tu dviguṇaṃ homaṃ caiva tu kārayet |
ekāhādadhikaṃ caiva vighnitaścenmahotsavaḥ || 221 ||
[Analyze grammar]

aṅkurārpaṇapūrvaṃ tu tatsarvaṃ punarārabhet |
tattīrthaṃ vighnitaṃ cettu kuryāttadaparehani || 222 ||
[Analyze grammar]

snapanaṃ vidhivat kṛtvā tatra homaṃ tu pūrvavat || 1 ||
[Analyze grammar]

kṛtvaivaṃ vidhivat sarvaṃ śeṣaṃ pūrvavadācaret || 223 ||
[Analyze grammar]

pratiṣṭhāyāṃ pravakṣyāmi prāyaścittaṃ munīśvara |
pramāṇarahitaṃ bimbaṃ vastrālaṃkārayośca vā || 224 ||
[Analyze grammar]

ā sthāne vāmuhūrte vā sthāpanaṃ tu na kārayet |
sthāpanaṃ cenmahāmohāt kartā bhartā vinaśyati || 225 ||
[Analyze grammar]

taddoṣaparihārāya prāyaścittaṃ vidhīyate |
yātrāṃ kṛtvā vidhānena punaḥ sthāpanamārabhet || 226 ||
[Analyze grammar]

jalādhivāsanādūrdhvaṃ sthāpanāt prāṅmunīśvara |
vighnitā cetkriyā madhye prāyaścittaṃ vidhīyate || 227 ||
[Analyze grammar]

brāhmaṇānāmanujñāṃ tu labdhvā paścāt parehani |
pañcopaniṣadairmantraiḥ hutvājyena śataṃ śatam || 228 ||
[Analyze grammar]

samāpya vidhivaccheṣaṃ sthāpayet puruṣottamam |
tathaiva kārayet sarvaṃ rakṣitaṃ ceddinatrayam || 229 ||
[Analyze grammar]

kalaśaṃ pūrṇakumbhaṃ vā maṅgalāṣṭakameva vā |
aspṛśyasparśitaṃ vāpi bhinnaṃ vā mantrasāditam || 230 ||
[Analyze grammar]

anyaṃ pūrvavadutpādya sthāpayet pūrvavat kramāt |
uddhṛtaṃ brahmakumbhaṃ tu dūṣitaṃ patitaṃ tu vā || 231 ||
[Analyze grammar]

kumbhamanyaṃ tathā kṛtvā saṃskṛtya vidhivadbudhaḥ |
pañcopaniṣadairmantraiḥ praṇavena tathaiva ca || 232 ||
[Analyze grammar]

ājyena juhuyāttatra pratyekaṃ śatamāhutīḥ |
kṛtvā puṇyāhanirghoṣaṃ sthāpayet pūrvavat kramāt || 233 ||
[Analyze grammar]

mantrahīnaṃ kriyāhīnaṃ dravyahīnaṃ tathālayam |
vyatyāsaḥ kālahīnaṃ ca sphālitaṃ cādbhutaṃ tathā || 234 ||
[Analyze grammar]

eteṣāṃ cāpyanuktānāṃ prāyaścittaṃ vidhīyate |
juhuyānmūlamantreṇa ghṛtena śatamāhutīḥ || 235 ||
[Analyze grammar]

āśaucaṃ vāthavā vyādhirmṛtyurvā vidyate yadi |
ācāryasya tu tatkāle vakṣye saṃsthāpanakramam || 236 ||
[Analyze grammar]

adīkṣitaṃ vā viprendra vaiṣṇavaṃ vedapāragam |
snāpyālaṃkāritaṃ śuddhaṃ tenaiva sthāpayedbudhaḥ || 237 ||
[Analyze grammar]

pauruṣeṇa tu sūktena praṇavena tataḥ param |
tatastu mūlamantrābhyāṃ muhūrte sthāpayedbudhaḥ || 238 ||
[Analyze grammar]

tataścācāryamanvīkṣya daśāhāt prāk prayatnataḥ |
tenaiva kārayet sarvaṃ mantranyāsādi pūrvavat || 239 ||
[Analyze grammar]

tataḥ prabhṛti devasya caturthyā snānameva ca |
ācāryaṃ pūjayet paścāt puṣkalena dhanena ca || 240 ||
[Analyze grammar]

ācāryadakṣiṇāhīne prāyaścittena pūjayet |
devasya sthāpanādūrdhvaṃ caturthe'hani nārada || 241 ||
[Analyze grammar]

snapanaṃ cārcanaṃ tasminnakṛtaṃ cettu nārada |
tadūrdhvaṃ dvādaśāhādarvāk prāyaścittaṃ vidhīyate || 242 ||
[Analyze grammar]

snapanaṃ cottamaṃ vā syādadhamottamameva vā |
snapanaṃ kārayitvādau brāhmaṇānāṃ ca bhojanam || 243 ||
[Analyze grammar]

pañcopaniṣadairbhantrairhutvājyena śataṃ śatam |
yathāvittānusāreṇa snapanaṃ vātha kārayet || 244 ||
[Analyze grammar]

yathāvitaṃ tu deveśaṃ pūjayettu dine dine |
pūjānte dakṣiṇāṃ dadyādahanyahani nārada || 245 ||
[Analyze grammar]

sādhakānāṃ hitārthāya rājarāṣṭrahitāya ca |
tasmātsarvaprayatnena dakṣiṇāṃ dāpayet sadā || 246 ||
[Analyze grammar]

dakṣiṇāhīnametaccet sarvaṃ niṣphalameva ca |
ācāryadakṣiṇāhīne prāyaścittaṃ vidhīyate || 247 ||
[Analyze grammar]

adhamottamamārgeṇa deveśaṃ snāpayettataḥ |
brāhmaṇān bhojayet paścāt puṇyāhaṃ vācayettataḥ || 248 ||
[Analyze grammar]

pūrvoktena vidhānena pūjayet puruṣottamam |
ācāryaṃ pūjayet paścādyathāvittānusārataḥ || 249 ||
[Analyze grammar]

tasmāt sarvaprayatnena dakṣiṇānamuttamam |
sruksruvaṃ maṇḍape caiva kuṇḍamaṇḍalatoraṇam || 250 ||
[Analyze grammar]

vedikādi muniśreṣṭha kuryāccedapramāṇataḥ |
pramādānmūlamantreṇa mūlayukśatamāhutīḥ || 251 ||
[Analyze grammar]

juhuyādvaiṣṇavāgno tu ācāryo'nalamadhyame |
pratyekaṃ samidājyena caruṇāpi mahāmune || 252 ||
[Analyze grammar]

vaiṣṇavīkaraṇāttasmiṃstena śāntirbhaviṣyati |
hareratipriyakaraṃ tasmāt karma samācaret || 253 ||
[Analyze grammar]

bālasthānasya vakṣyāmi prāyaścittaṃ tu nārada |
mūlāgārārcanābimbaṃ bālāgāre na pūjayet || 254 ||
[Analyze grammar]

bālasthānārcanābimbaṃ mūlasthāne tu pūjayet |
pūjayedvarjyabimbaṃ tu yadi lobhācca mantravit || 255 ||
[Analyze grammar]

tatpūjā niṣphalaṃ yāti kartā bhartā vinaśyati |
yo mohādarcayedbimbaṃ prāyaścittaṃ vidhīyate || 256 ||
[Analyze grammar]

snāpayedarcanābimbamadhamottamamārgataḥ |
madhyamaṃ vā muniśreṣṭha taddoṣasya nikṛntanam || 257 ||
[Analyze grammar]

brāhmaṇān bhojayet paścāt vaiṣṇavān vedapāragān |
śāntihomaṃ kramāt kṛtvā puṇyāhaṃ vācayettataḥ || 258 ||
[Analyze grammar]

mūlāyāmarcakaḥ samyak bālasadmani pūjayet |
bālagehārcakastasmin mūlasthāne na pūjayet || 259 ||
[Analyze grammar]

pūjayedyadi saṃmohāt niṣphalaṃ syānna saṃśayaḥ |
tadgrāmaṃ nidhanaṃ yāti dharmamārgo vinaśyati || 260 ||
[Analyze grammar]

tasmāt sarvaprayatnena mūlāgāre na pūjayet |
lobhānmohāttu deveśaṃ pūjayedyadi nārada || 261 ||
[Analyze grammar]

tatpūjāphalasiddhyarthaṃ prāyaścittaṃ vidhīyate |
jalasaṃprokṣaṇaṃ kṛtvā supuṇyāhapuraḥsaram || 262 ||
[Analyze grammar]

mūlādhivāsanaṃ kṛtvā maṇḍape cādhivāsanam |
adhamottamamārgaṃ vā kārayenmunisattama || 263 ||
[Analyze grammar]

brāhmaṇān bhojayet paścāt yathāvittānusārataḥ |
pūjayedbālagehe tu yāvanmūlapraveśanam || 264 ||
[Analyze grammar]

evaṃ cāpi na kṛtvā tu vartate kālalaṅghanam |
snapanaṃ mūrtihomaṃ ca maṇḍape cādhivāsanam || 265 ||
[Analyze grammar]

kṛtvā tu vidhivat samyak sthāpayedvidhivat kramāt |
ūrdhvaṃ tu vatsarāt kālo gataṃ cedvakṣyate'dhunā || 266 ||
[Analyze grammar]

vinā jalādhivāsaṃ ca sarvaṃ pūrvavadācaret |
pratiṣṭhāyāḥ kriyāḥ kṛtvā ......prārthayeddharim || 267 ||
[Analyze grammar]

corairapahṛtaḥsa tu pratimā taruṇālaye |
bimbamanyaṃ samutpādya lohajaṃ sumanoharam || 268 ||
[Analyze grammar]

jalādhivāsanaṃ kṛtvā maṇḍape cādhivāsanam |
mūrtihomaṃ tathā śāntiṃ snapanaṃ cādhamottamam || 269 ||
[Analyze grammar]

kṛtvā puṇyāhaghoṣaṃ ca sthāpayedbālasadmani |
pūrvasaṃskṛtabimbaṃ cejjalavāsaṃ vinā bhavet || 270 ||
[Analyze grammar]

bālasthānaṃ samāpyaivaṃ tantrasaṃkaraṇaṃ śrṛṇu |
vāstusāṅkaryamevaṃ vai vakṣyāmi kramayogataḥ || 271 ||
[Analyze grammar]

pañcarātraṃ tathā śaivaṃ vaikhānasamiti tridhā |
tattacchāstroktamārgeṇa vāstusaṃgrahaṇādayaḥ || 272 ||
[Analyze grammar]

tathā tathaiva kartavyāḥ prāsādapratimādayaḥ |
kṛtvā tu vidhivat samyak sthāpanādikrameṇa hi || 273 ||
[Analyze grammar]

teṣāṃ vāstau tu sāṃkaryādrāṣṭranāśo dhanakṣṃyaḥ |
tasmātsarvaprayatnena varjayedvāstusaṃkaram || 274 ||
[Analyze grammar]

atra kiñci dviśeṣo'sti vakṣyāmi śrṛṇu suvrata |
karṣaṇādikṛtaṃ pūrvaṃ vaikhānasavidhānataḥ || 275 ||
[Analyze grammar]

pañcarātreṇa śāstreṇa sthāpayet puruṣottamam |
śaivavaikhānasābhyāṃ tu vidhinā vāstusaṃgraham || 276 ||
[Analyze grammar]

taddeśe sthāpayeddevaṃ sāttvatena vidhānataḥ |
grāmarājānusāreṇa brāhmaṇānāmanujñayā || 277 ||
[Analyze grammar]

vidyate yadi vāñchā cet pañcarātreṇa vārcanam |
tacchāstreṇoktamārgeṇa sthāpitaṃ pūjitaṃ purā || 278 ||
[Analyze grammar]

śaivavaikhānasābhyāṃ ca arcayenna kadācana |
vaikhānasasya śaivasyāvaidikatvānmunīśvara || 279 ||
[Analyze grammar]

śaivaṃ vekhānasaṃ cāpi asaumyaṃ tadudāhṛtam |
saumyaṃ tu sāttvataṃ caiva tasmātsaumyaṃ viśiṣyate || 280 ||
[Analyze grammar]

tatra sāttvatamārgeṇa pūjayet puruṣottamam |
śaivavaikhānasābhyāṃ tu rodrapūjāgnirogakṛt || 281 ||
[Analyze grammar]

saumyaṃ tu sāttvataṃ tantraṃ tacchāstravidhimācaret |
daivādvā mānuṣādvāpi lobhānmohāt pramādataḥ || 282 ||
[Analyze grammar]

sthāpite raudramārgeṇa pūjyamāne dine dine |
hitvā raudravidhānaṃ tu sarveṣāṃ hitakāmyayā || 283 ||
[Analyze grammar]

grāmavṛddhikaraṃ puṇyaṃ rājabhūsuravardhanam |
tasmāt sarvaprayatnena hitvā raudraṃ tu tatkṣaṇāt || 284 ||
[Analyze grammar]

sthāpayet sāttvatenātha vidhinā pūjayeddharim |
tasmāt sarvaprayatnena hitvā raudraṃ tu tatkṣaṇāt || 284 ||
[Analyze grammar]

sthāpayet sāttvatenātha vidhinā pūjayeddharim |
tasmāt sarvaprayatnena na kuryāttantrasaṃkaram || 285 ||
[Analyze grammar]

sāttvaṃtaṃ pañcarātrākhyaṃ sākṣadviṣṇumukhācchrutam |
anuṣṭheyaṃ dvijaśreṣṭhairvaiṣṇavairvedapāragaiḥ || 286 ||
[Analyze grammar]

pañcarātraṃ mahājñānaṃ dharmakāmārthamokṣadam |śaivaṃ ca śambhunā proktaṃ śuddhaṃ laiṅgamiti dvidhā || 287 ||
[Analyze grammar]

nānuṣṭheyaṃ dvijaśreṣṭhaiḥ parārthe munisattama |
ātmārthe muni varyastu pūjayecchuddhamuttamam || 288 ||
[Analyze grammar]

dine dine muniśreṣṭha laiṅgikaṃ na smaredbudhaḥ |
vaikhānasahitārthāya śāstraṃ bhārgavanirmitam || 289 ||
[Analyze grammar]

nānuṣṭheyaṃ dvijaśreṣṭhairātmano'rthe parasya ca |
pratilomahitārthāya pūjayet puruṣottamam || 290 ||
[Analyze grammar]

sā pūjā śūdravṛddhyarthā dvijānāṃ śaktihānikṛt |
dine dine muniśreṣṭha nātra kāryā vicāraṇā || 291 ||
[Analyze grammar]

tatpūjāvaidikatvācca nānuṣṭheyā dvijottamaiḥ |
nāradaḥ |
vaikhānasā iti proktāḥ ke te cātra vivakṣitāḥ || 292 ||
[Analyze grammar]

vānaprasthā dvidhā kiṃ te sūtā vā kiṃ vivakṣitāḥ |
viṣvaksenaḥ |
brahmaṇyāṃ kṣatriyājyātāḥ sūtā vaikhānasāstathā || 293 ||
[Analyze grammar]

sūtakāśca rathakārāśca tathā paurāṇikā iti |
paryāyavācakāḥ śabdāḥ pratilomeṣu pūjitāḥ || 294 ||
[Analyze grammar]

ete vaikhānasā proktāḥ bhārgavāgamapūjakāḥ |
pratilomahitārthāya bhṛguṇā tantramīritam || 295 ||
[Analyze grammar]

manvādidharmaśāstreṣu vānaprasthāśramaḥ kramāt |
saṃproktastu muniśreṣṭha iti śāstrasya niścayaḥ || 296 ||
[Analyze grammar]

eteṣāṃ saṃkaraṃ tatra varjyamāhurmanīṣiṇaḥ |
tantrasaṃkaradoṣeṇa sarvaṃ naśyatyasaṃśayaḥ || 297 ||
[Analyze grammar]

rājñā sarvaprayatnena jagadrakṣaṇakāṃkṣiṇā |
saṃkaraḥ parihartavyo rājarāṣṭrasukhāya ca || 298 ||
[Analyze grammar]

yaddaivatyaṃ kṛtaṃ kṣetraṃ vidhinā karṣaṇādinā |
tadanyadaivataṃ vipra manasāpi na kalpayet || 299 ||
[Analyze grammar]

yadi vā sthāpyate mohāddaṇḍyo vadhyaḥsa pāpabhāk |
sa kartā saṃkarasyāpi rājño rāṣṭrasya tasya hi || 300 ||
[Analyze grammar]

pañcarātraṃ tu śaivaṃ vai vaikhānasavidhānakam |
teṣāṃ vāstvādisāṃkaryāt kiñcideva viśeṣakam || 301 ||
[Analyze grammar]

sāttvataṃ sarvavṛddhyarthaṃ śaivaṃ sarvavināśakṛt |
vaikhānasamanarthārthaṃ tasmāttatparivarjayet || 302 ||
[Analyze grammar]

asthānasthāpitāḥ kecit svasthānaparivarjitāḥ |
devatādvayakopena sarvaṃ naśyatyasaṃśayaḥ || 303 ||
[Analyze grammar]

saṃkaro dvividhaḥ proktaḥ sarvaprāṇivināśanaḥ |
jātisaṃkaraṇaṃ caiva tantrasaṃkaraṇaṃ tathā || 304 ||
[Analyze grammar]

jātisaṃkaraṇenaiva jagaccaṇḍālatāṃ vrajet |
tantrasaṃkaraṇenaiva rājārāṣṭraṃ vinaśyati || 305 ||
[Analyze grammar]

rāṣṭraṃ śarīraṃ rājastu rājā jīvaḥ sa ucyate |
rāṣṭrakṣaye kṣayo rājñaḥ tasmādrakṣyaṃ dvayaṃ budhaiḥ || 306 ||
[Analyze grammar]

caṇḍālatvaṃ gate loke vedāḥ sarve tirohitāḥ |
tirohiteṣu vedeṣu yajñādikratavastathā || 307 ||
[Analyze grammar]

ekavarṇaṃ jagatsarvaṃ vastu niśceṣṭakaṃ bhavet |
jātisaṃkaradoṣeṇa dvijānāṃ maraṇaṃ bhavet || 308 ||
[Analyze grammar]

tasmāt sarvaprayatnena sāṃkaryaṃ parivarjayet |
devadevātparaṃ nānyattadāyattā hi siddhayaḥ || 309 ||
[Analyze grammar]

iti cintyaiva bhūtānāṃ vayaṃ devamupāsmahe |
sarvadevamayo viṣṇurbhagavān bhūtabhāvanaḥ || 310 ||
[Analyze grammar]

sarvaprāṇihitārthāya nānyaivaiko'pi dṛśyate |
brahmā rudraśca śakraśca vasavo varuṇastathā || 311 ||
[Analyze grammar]

yakṣagandharvasiddhaśca bhūtavetālarākṣasāḥ |
śaktayaśca tathā cānyāḥ sarvāḥ viṣṇuvibhūtayaḥ || 312 ||
[Analyze grammar]

tāśca sarvāḥ prasīdanti purā cārthārthināṃ nṛṇām |
pūjyamāne tu satataṃ tattatpūjāvidhānataḥ || 313 ||
[Analyze grammar]

sarvaprāṇihitārthāya munibhiḥ karuṇātmabhiḥ |
kṛtāni tattadyogyāni śāstrāṇi munipuṅgava || 314 ||
[Analyze grammar]

vaidikaṃ tāntrikaṃ caiva tathā vaidikatāntrikam |
trividhaṃ karma saṃproktaṃ pañcarātrārṇavāmṛtam || 315 ||
[Analyze grammar]

vaidikaṃ brāhmaṇānāṃ tu rājñāṃ vaidikatāntrikam |
tāntrikaṃ vaiśyaśūdrāṇāṃ sarveṣāṃ tāntrikaṃ tu vā || 316 ||
[Analyze grammar]

bhārgaveṇoktadharmeṇa pratilomādi kārayet |
aśrīkaramasaumyaṃ tadabrāhmaṇaparigraham || 317 ||
[Analyze grammar]

avaidikatvāttattantraṃ vaikhānasamathādhamam |
saṃkaraḥ parihartavyo brāhmaṇaiśca jagaddhitaiḥ || 318 ||
[Analyze grammar]

vāstau bimbasya pūjāyāṃ pūjakasya ca saṃkaraḥ |
sarvathā parihartavyo prāyaścittaiḥ pṛthagvidhau || 319 ||
[Analyze grammar]

nāradaḥ |
prāyaścittaṃ samācakṣva bimbasaṃkaraṇādiṣu |
yatkṛtvā sarvadoṣāśca naśyantyaśubhahetavaḥ || 320 ||
[Analyze grammar]

viṣvaksenaḥ |
na tithirna ca nakṣatraṃ kālavelā na vidyate |
saṃkaraṃ tayajyate kṣipraṃ sarvaprāṇihitāya vai || 321 ||
[Analyze grammar]

sadya eva tu kartavyā saṃkarasya tu niṣkṛtiḥ |
niṣkṛtyāharahaḥ paścāt rājarāṣṭrasuvṛddhikṛt || 322 ||
[Analyze grammar]

grāmasya nagarasyāpi sarvasaṃpatsukhāvaham |
tasmāt sarvaprayatnena kṣipraṃ śāntiṃ samācaret || 323 ||
[Analyze grammar]

yattantreṇa samārabdhaṃ tattantreṇaiva kārayet || 1 ||
[Analyze grammar]

anyathā cenmahādoṣo rājarāṣṭravināśakṛt || 324 ||
[Analyze grammar]

tasmāt sarvaprayatnena na kuryāttantrasaṃkaram |
ekāhamarcanāhīne svakalpoktavidhānataḥ || 325 ||
[Analyze grammar]

ekāśītikramāt kṛtvā snapanaṃ sādhakottamaḥ |
śāntihomaṃ kramāt kṛtvā snapanaṃ sādhakottamaḥ || 326 ||
[Analyze grammar]

śāntihomaṃ kramāt kṛtvā vāstuhomaṃ tathaiva ca |
brāhmaṇān bhojayet paścādaṣṭottaraśataṃ kramāt || 327 ||
[Analyze grammar]

tasyārdhaṃ vā tadardhaṃ vā yathāvittānusārataḥ |
caturmūrtividhiṃ smṛtvā pañcamūrtividhi tyajet || 328 ||
[Analyze grammar]

parivārāṇi sarvāṇi pūrvavat sthāpayet kramāt |
tattvanyāsaṃ kramāt kṛtvā sṛṣṭinyāsaṃ tathaiva ca || 329 ||
[Analyze grammar]

mūlamantreṇa matimān mūlamūrtimanusmaran |
pūjayet satataṃ paścāt pūrvoktena vidhānataḥ || 330 ||
[Analyze grammar]

mahāhavirnivedyātha kārayedgurupūjanam |
pūjālope'pi cettatra punastenaiva pūjayet || 331 ||
[Analyze grammar]

tatra sāttvatamārgeṇa pūjyamāne dine dine |
tantrāntareṇa deveśaṃ kadācinna tu pūjayet || 332 ||
[Analyze grammar]

pūjayedyadi saṃmohānniṣphalaṃ syānnaṃ saṃśayaḥ |
tatpūjā'harahaḥ paścāttadgrāmasya vināśakṛt || 333 ||
[Analyze grammar]

tasmāt sarvaprayatnena pūjayettaddvijottama |
pūrvaṃ karmārcanādīnāṃ śuddhasnānaṃ tu kārayet || 334 ||
[Analyze grammar]

jalasaṃprokṣaṇādīni mūlārcāyāṃ niyojayet |
snapanādīni karmāṇi karmārcāyāṃ niyojayet || 335 ||
[Analyze grammar]

utsavaṃ kārayettasmin balihomapuraḥsaram |
ekāhaṃ vā tryahaṃ vātha saptāhaṃ vā munīśvara || 336 ||
[Analyze grammar]

kārayedutsavaṃ tatra yathāśaktyānurūpataḥ |
etat krameṇa kartavyaṃ dvādaśābdāntameva ca || 337 ||
[Analyze grammar]

ekābde rakṣasāṃ sthānaṃ tasmācchāntiṃ tu kāreyat |
dvyabde ca yakṣavāsastu tryabde bhūtasaṃkulam || 338 ||
[Analyze grammar]

caturabde piśācānāṃ pañcābde dānavālayam |
pañcavarṣamatīte tu nivāso brahmarakṣasām || 339 ||
[Analyze grammar]

tasmāt sarvaprayatnena kṣipraṃ śāntiṃ tu kārayet |
dvādaśābdāt purā kuryāt jalasaṃprokṣaṇena tu || 340 ||
[Analyze grammar]

evameva tu kartavyaṃ viṃśadvarṣāntameva tu |
ataḥ paraṃ pravakṣyāmi prāyaścittaṃ tu nārada || 341 ||
[Analyze grammar]

jalasaṃprokṣaṇaṃ kuryājjalavāsapuraḥsaram |
brāhmaṇān bhojayet paścānmahāhavipuraḥsaram || 342 ||
[Analyze grammar]

ṣaṭtriṃśadvatsarādarvāk tāvattenaiva kārayet |
ṣaṭtriṃśadvatsarādūrdhvaṃ prāyaścittaṃ vidhīyate || 343 ||
[Analyze grammar]

pañcagavyaṃ kramāt kṛtvā garbhāgāraṃ viśodhayet |
puṇyāhaṃ vācayitvā tu brāhmaṇānāmanujñayā || 344 ||
[Analyze grammar]

jalādhivāsanādīni pūrvoktenaiva kārayet |
godānaṃ bhūmidānaṃ ca hiraṇyaṃ vastrameva ca || 345 ||
[Analyze grammar]

sarvadānaṃ tataḥ kuryāt brāhmaṇebhyo yathākramam |
evaṃ tadvardhayitvā tu pañcāśadvatsarāntakam || 346 ||
[Analyze grammar]

pañcāśadvatsarādūrdhvāṃ prāyaścittaṃ vidhīyate |
jalādhivāsanādīni punaḥ sthāpanamārabhet || 347 ||
[Analyze grammar]

brāhmaṇān bhojayettatra śeṣaṃ pūrvavadācaret |
etat krameṇa kartavyaṃ śatavarṣāntameva ca || 348 ||
[Analyze grammar]

saṃvatsaraśatādūrdhvaṃ śūnyasthānaṃ bhaveddhruvam |
tadgrāmaṃ nidhanaṃ yāti tatrasthā narakaṃ vrajet || 349 ||
[Analyze grammar]

tadgrāmaṃ nidhanaṃ yāti tasmācchāntiṃ tu kārayet |
śāntiṃ kṛtvā vidhānena pañcarātreṇa pūjayet || 350 ||
[Analyze grammar]

pūjālope'pi cettasmin punastenaiva pūjayet |
tasmāt sarvaprayatnena kṣipraṃ śāntiṃ samācaret || 351 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 39

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: