Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha saptaviṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt prokṣaṇādividhikramam |
navīkaraṇamuddiśya kāryaṃ sarvaṃ yathākramama || 1 ||
[Analyze grammar]

sammṛjya sarvato gehaṃ kapilāgomayena ca |
tanmūtreṇa ca tenātra prokṣayecchamiti bruvan || 2 ||
[Analyze grammar]

caturdikṣu tathā kṛtvā sagarbhagṛhamāditaḥ |
tūṣṇīṃ mantraiśca samprokṣya śuddhodairmantravāribhiḥ || 3 ||
[Analyze grammar]

imā āpaḥ śivā gavyaiḥ pañcopaniṣadena ca |
sarvataścakrasajjaptairvikiret sarṣapākṣataiḥ || 4 ||
[Analyze grammar]

saṃśodhya maṇḍapaṃ cāgre toraṇadhvajamaṇḍitam |
śayanaṃ kalpayet yamyak kusumotkarasaṃyutam || 5 ||
[Analyze grammar]

tataḥ surakṣitaṃ kṛtvā puṇyāhaṃ tatra vācyet |
karmāryāṃ sthāpayitvā'dbhiḥ saratnābhiśca pañcabhiḥ || 6 ||
[Analyze grammar]

tīrthodaiśca trayīsārasūktaiḥ snapanamācaret |
navābhyāṃ śuklavastrābhyāṃ veṣṭayitvā'kṣareṇa tu || 7 ||
[Analyze grammar]

upavītamathādyena makuṭaṃ madhyamena tu |
uttarīyaṃ tṛtīyena puṃbījena ca bhūṣaṇam || 8 ||
[Analyze grammar]

sarveṇa gandhapuṣpādyairiṣṭvā puṇyāhamācaret |
oṅkāraṃ bhagavan sarvavyāpin sarvapadaṃ punaḥ || 9 ||
[Analyze grammar]

bhūtādhipata ityevaṃ sarvavedapadaṃ punaḥ |
sāramayetyataḥ sarvadevādhipata ityapi || 10 ||
[Analyze grammar]

ehyehi puruṣetyenmahāpuruṣaśabdavat |
antādimadhyabhūteti parātparatareti ca || 11 ||
[Analyze grammar]

vyaktāvyaktapadaṃ paścād sthūlasūkṣmamahāpadam |
yogin nama iti svāhaśabdāntena tamāhvayet || 12 ||
[Analyze grammar]

sakalīkṛtya mūlena hṛdayādibhiromiti |
dadyāt pādyaṃ tathācāmamitigandhānulepnam || 13 ||
[Analyze grammar]

imāḥ sumanasaḥ puṣpaṃ dhūpaṃ caiva vanaspateḥ |
śubhaṃ jyotiḥ pradīpaṃ ca dadyādardhyaṃ daśāṅgavat || 14 ||
[Analyze grammar]

āpaḥ siddhārthakā dūrvā akṣatāstitalaṇḍulāḥ |
kṣīraṃ yavāśca māṣāśca kuśāgrāṇīti tad viduḥ || 15 ||
[Analyze grammar]

onnamaḥ padamādau tu tataḥ puruṣottamāya ca |
tataḥ samastalokādhipataye'rghyamanantaram || 16 ||
[Analyze grammar]

nivedayāmisaṃyukto namaḥ svāhetyayaṃ maniḥ |
bhūyaścācamanaṃ dadyāt pañcabhiḥ snāpayet punaḥ || 17 ||
[Analyze grammar]

pūrvavad vastrabhūṣādi pādyācamanamarcanam |
baddhvā'tha kautukaṃ dhenupradānaṃ svastivācanam || 18 ||
[Analyze grammar]

kṛtvā'dhivāsayeddhomān pūrvavad dikṣu kārayet |
ṛgyajussāmātharvajñā juhuyurdikṣu dīkṣitāḥ || 19 ||
[Analyze grammar]

kramācchābdikanairuktacchandaśśikṣāvido'nyataḥ |
jyotiḥkalpetihāsajñāḥ purāṇajñāḥ sadasyakāḥ || 20 ||
[Analyze grammar]

mīmāṃsānyāyasāṅkhayajñā vedāntajñāśca sākṣiṇaḥ |
gāyatryā tu mathitvā'gnimakṣaraiḥ prokṣya cāṣṭabhiḥ || 21 ||
[Analyze grammar]

tadyuktaistairniṣekādi kṛtvā pūrṇāṃ pradāya ca |
vihṛtyāgnimukhaṃ kṛtvā juhuyuḥ sarva eva te || 22 ||
[Analyze grammar]

samidhaḥ kṣīrijā brāhmīratha pālāśya eva vā |
pṛthagaṣṭasahasrāṇi ghṛtāktā mantrasammitāḥ || 23 ||
[Analyze grammar]

tataḥ prokṣya jalairbimbaṃ sadasyebhyo nivedayet |
suhutāḥ samidhaḥ pūrvamasmābhiḥ śāstradṛṣṭibhiḥ || 24 ||
[Analyze grammar]

śaṃ bhavanto vadantvatra prīyatāṃ ca janārdanaḥ |
tata oṃ svasti bhavanto bruvantviti vidhānataḥ || 25 ||
[Analyze grammar]

oṃ svasti śāntirityaṣṭau sadasyā brūyurādarāt |
oṃ svasti śāntiḥ suhutaṃ bhavatviti gururvadet || 26 ||
[Analyze grammar]

sadasyānumatāḥ paścādājyena juhuyustathā |
ājyabhāgā hutāstāvadityuktvā śaṃ bruvantviti || 27 ||
[Analyze grammar]

nivedayeyuraṣṭau te vadeyuśca śamastviti |
ācārya oṃ śaṃ suhutaṃ bhavatviti tadā vadet || 28 ||
[Analyze grammar]

caruṃ hutvā nivedyaṃ tu caruhomaḥ kṛtastviti |
oṃ maṅgalaṃ bruvantvante te'pi maṅgalamastviti || 29 ||
[Analyze grammar]

oṃ maṅgalaṃ ca suhutaṃ bhavatviti gururvadet |
punarājyaṃ tathā hutvā nivedyaṃ prāgvadeva tu || 30 ||
[Analyze grammar]

śamityatra sadasyaiśca vaktavyaṃ guruṇā tathā |
sarvavyāhṛtibhirhomāḥ kartavyāstairvidānataḥ || 31 ||
[Analyze grammar]

ādyantayoḥ parīṣekaḥ kāryaḥ pūrṇāṃ tathāntataḥ |
evaṃ hutvā tathā sarve juhuyuścāvasānikam || 32 ||
[Analyze grammar]

indraviṣṇumarudbhyo'gnidharmanetṛbhya eva ca |
sādhyebhyaśca diśāpālaiḥ sarvadevagaṇaiḥ saha || 33 ||
[Analyze grammar]

vyāhṛtyāgnivāyuśakravaruṇabrahmaviṣṇubhiḥ |
aśvibhyāṃ gopatiyamāgniviṣṇuvasubāskaraiḥ || 34 ||
[Analyze grammar]

viśvabhūtadiśāpālanirṛtīraudrarūpakaiḥ |
viṣṇave ca punaḥ śūlapāṇaye ca yamāya ca || 35 ||
[Analyze grammar]

sakāladharmo daṇḍī ca tryambako varuṇaḥ punaḥ |
viṣṇurmitro'tha parameṣṭhyādityabhūtasamudravān || 36 ||
[Analyze grammar]

āpagāvāyuviṣṇubhyo marudbhyo jātavedase |
indrāya sarvalokebhyo brahmaṇe viśvakarmaṇe || 37 ||
[Analyze grammar]

somāya somapārṣadbhyo grahanakṣatrasaṃyutaiḥ |
tārāgaṇairbhūtabhaumadivyanāgaiśca homayet || 38 ||
[Analyze grammar]

sarvāśca devatā rudraviśvarūpākhyaviṣṇavaḥ |
brahmā rudrāḥ sarvadevāḥ sahavighnairgaṇādhipaiḥ || 39 ||
[Analyze grammar]

ādāvante ca yoktavyāstathā vyāhṛtayaḥ pṛthak |
sasampātaistataḥ kumbhaṃ pūrayecchāntivāribhiḥ || 40 ||
[Analyze grammar]

devasyottarato vidvān saṃsthāpya sakamaṇḍalum |
sarvatīrthāhṛtaiḥ sarvasamudrādāhṛtairapi || 41 ||
[Analyze grammar]

prāksrotasībhyo vāpībhyaḥ pratyāhṛtairathāmbubhiḥ |
saratnakaiḥ sapavitraiḥ kalaśaṃ pūrayāmi ca || 42 ||
[Analyze grammar]

sarvadvayaṃ tato vyāpin sarvalokādhisaṃyutam |
pataye namaḥ svāheti tārādiḥ pūraṇe manuḥ || 43 ||
[Analyze grammar]

anena mantrarūpeṇa pūriyitvā kamaṇḍalum |
veṣṭayet kṣaumapaṭṭena sāpidhānamalaṅkṛtam || 44 ||
[Analyze grammar]

śeṣaiḥ śāntyudakaiḥ pūrṇaṃ pūrayitvā'nyamāditaḥ |
sāpidhānamalaṅkṛtya kṣaumābhyāṃ pariveṣṭya ca || 45 ||
[Analyze grammar]

gandhādibhirathābhyarcya kalaśaṃ ca kamaṇḍalum |
kalaśaṃ sarvakalyāṇaṃ gṛhītvā prokṣakaḥ śuciḥ || 46 ||
[Analyze grammar]

sarvamaṅgalasaṃyukto navāmbaradharo hariḥ |
svayaṃ bhūtvā japanmantraṃ śanairgacchet pradakṣiṇam || 47 ||
[Analyze grammar]

ādhāya sakuśe haste savye tūpari dakṣiṇam |
tathā kamaṇḍaluṃ cānyo gṛhītvā ca tadagrataḥ || 48 ||
[Analyze grammar]

sakuśāṃ pātayed dhārāmavicchinnāmanutkaṭām |
śannodevyaṇoraṇīyānmantradvayamudāharet || 49 ||
[Analyze grammar]

prāsādāntaśca saṃśodhya tathā kṛtvā vicakṣaṇaḥ |
kārayed bimbaśuddhiṃ ca yuktito mūrtipairguruḥ || 50 ||
[Analyze grammar]

śāntiṃ kṛtvā tadagre tu kautukasnānamācaret |
pīṭhe niveśya tacchayyāmanugairapanāyayet || 51 ||
[Analyze grammar]

kṣālitaṃ śuddhatoyena snāpayenmantravāribhiḥ |
śiṣṭaiḥ śāntyudakaiścaiva snāpayet praṇavena tu || 52 ||
[Analyze grammar]

pādyācāmāmbaraṃ bhūṣāmupavītaṃ ca veṣṭanam |
pūrvavat sampradātavyaṃ dīpāntaṃ punareva ca || 53 ||
[Analyze grammar]

brahmāṇamīśvaraṃ viprānanumānya yathāvidhi |
anujñādakṣiṇāṃ dattvā kuryācca svastivācanam || 54 ||
[Analyze grammar]

śayane rudrasūktena pīṭhāccotthāpanaṃ bhavet |
sthāne puruṣasūktena brāhmeṇāsanakarmaṇi || 55 ||
[Analyze grammar]

puruṣe'kṣararājaṃ vā madhyamaṃ śāṅkare tathā |
antyaṃ brāhme yathāyogaṃ yuktyā cotthāpanaṃ caret || 56 ||
[Analyze grammar]

śāntikumbhaṃ puraskṛtya dhāraṃ caiva kamaṇḍaloḥ |
karmārcāmānayed vidvān vāgyato'ntaḥ smaran harim || 57 ||
[Analyze grammar]

tattvajñena dhṛtaṃ kumbhaṃ samyagudvāhayet puraḥ |
śākunasvastisūktābhyāṃ jayaśabdādisaṃyutam || 58 ||
[Analyze grammar]

sāgniṃ pradakṣiṇīkṛtya prāsādaṃ praviśet punaḥ |
dattvā'rghyaṃ kautukaṃ pīṭhe sthāpayed brāhmamuccaran || 59 ||
[Analyze grammar]

śikhāsiromukhagrīvādvibāhuhṛdaye tathā |
nābhāvupastha ūrvośca karayoḥ pādayornyaset || 60 ||
[Analyze grammar]

aindre tu pṛṣṭhataḥ kāryamevaṃ nyāsavidhiḥ smṛtaḥ |
tatastu prokṣayet vidvān taṃ samyag dviṣaḍakṣaraiḥ || 61 ||
[Analyze grammar]

karmārcāgatamāvāhya gandhapuṣpodakena tu |
snāpayenmūlabimbaṃ tu tataḥ śāntyudakena ca || 62 ||
[Analyze grammar]

sarvāntaiḥ kāsyahṛdguhyapādasthaiḥ kalpayet tanum |
hṛdayādīni cāṅgāni yathāsthānaṃ niveśayet || 63 ||
[Analyze grammar]

pādyādi pūrvavat kāryaṃ puṇyāhaṃ vācayet tataḥ |
gandhapūṣpādibhiḥ samyak pūjayitvā ca bhaktitaḥ || 64 ||
[Analyze grammar]

pāyasaṃ yāvakaṃ cānnaṃ gauḷaṃ vā'tra nivedayet |
tad bhakṣyakṣīrasaṃyuktaṃ sājyaṃ svādūpadaṃśakam || 65 ||
[Analyze grammar]

anuktamantrakārye'tra gāyatrīṃ vaiṣṇavīṃ vadet |
taccheṣeṇa tato dadyāt pārṣadebhyo baliṃ kramāt || 66 ||
[Analyze grammar]

ācamyācamanīyaṃ ca dattvā cānnaṃ visṛjya tat |
dakṣiṇāṃ ca tato dadyādannādyaṃ cānivāritam || 67 ||
[Analyze grammar]

cakrādīnāṃ tu mantrāḥ syuḥ svanāmapadalakṣitāḥ |
yaduktaṃ sthāpane karma tat sarvaṃ kārayet tataḥ || 68 ||
[Analyze grammar]

sthāpanoktavidhānena snapanaṃ kārayet tataḥ |
utsavaṃ ca tathā yātrāṃ saptāhaṃ bhaktipūrvakam || 69 ||
[Analyze grammar]

dinatrayaṃ tu vā kuryādekāhamathavā'padi |
tathā'vaśyaṃ tu kartavyā śāntyarthaṃ cotsavakriyā || 70 ||
[Analyze grammar]

prokṣaṇaṃ sadya eveṣṭaṃ prāyaścitte viśeṣataḥ |
svarśaśca viṣṇusūktena sahasrāṣṭākṣarānvitaḥ || 71 ||
[Analyze grammar]

śuddhau kṛtāyāmiṣṭo'yaṃ vidhiḥ pañcājyahomavān |
na tithirna ca nakṣatraṃ na kālasya parīkṣaṇam || 72 ||
[Analyze grammar]

prāyaścitteṣu kartavyā sadya eva ca niṣkṛtiḥ |
catustridvyekavedāḥ syustantrajñāścādhikāriṇaḥ || 73 ||
[Analyze grammar]

sadyaścedekavedo'pi bahuvedo vilambane |
ācāryaḥ sarvatantrajñastadā syāccottamo vidhiḥ || 74 ||
[Analyze grammar]

adhamo'pi vidhiḥ kāryaḥ sadyo'śaktairiti sthitiḥ |
padavākyapramāṇajñairvedayajñavratasthitaiḥ || 75 ||
[Analyze grammar]

dakṣairjitendriyaiḥ śāntairmūrtipaiḥ sahito guruḥ |
evaṃ kuryād vidhānena jalasamprokṣaṇaṃ hareḥ || 76 ||
[Analyze grammar]

āḍhakatrayasampūrṇamacchidraṃ kalaśaṃ śubham |
sakūrcaṃ vastrayugmana veṣṭitaṃ ratnasaṃyutam || 77 ||
[Analyze grammar]

śālikūrcasthitaṃ pūrṇaṃ puruṣasūktena pūjayet |
mūlenāṅgacaturmūrtividhinā'rghyādibhiḥ kramāt || 78 ||
[Analyze grammar]

tatra viṣṇuṃ mahāviṣṇuṃ sadāviṣṇuṃ ca vinyaset |
ullekhanādikaṃ kṛtvā saṃskṛtyāgniṃ ca homayet || 79 ||
[Analyze grammar]

pauruṣaṃ viṣṇusūktaṃ ca cittisruksaptahotṛkam |
caturhotā ca ṣaḍḍhotā pañcopaniṣado jitam || 80 ||
[Analyze grammar]

sāvitrī vyāhṛtiścaiva haṃsaḥśuciṣadityapi |
mūlatrayaṃ ca gāyatrīṃ juhuyāt susamāhitaḥ || 81 ||
[Analyze grammar]

hutvā hutvā spṛśed bimbaṃ kalaśaṃ bhavanaṃ tathā |
mūlatrayeṇa homānte spṛśet prasṛtimudrayā || 82 ||
[Analyze grammar]

sampātahutatoyena kalaśasthena sarvataḥ |
paribhramyāgrato dhārāṃ kṛtvā samprokṣayet kuśaiḥ || 83 ||
[Analyze grammar]

vāstuhome kṛte'ntaśca vāstoṣpadaśapañcakaiḥ |
hunedaṣṭasahasraṃ tu pālāśaṃ khādiraṃ tu vā || 84 ||
[Analyze grammar]

tathā pañcaśataṃ vā'pi kuryādaṣṭaśataṃ tu vā |
tāvadājyaṃ caruṃ lājāṃstilāñ śālīṃśca homayet || 85 ||
[Analyze grammar]

pratyekamevamevaṃ tu mantre mantre ca homayet |
yathālābhaṃ tu hotavyaṃ śāstradṛṣṭena vartmanā || 86 ||
[Analyze grammar]

vaidikānāṃ hunedājyaṃ śeṣaṃ vai mūlavidyayā |
evaṃ kṛtvā vidhānena kautukaṃ bandhayet tataḥ || 87 ||
[Analyze grammar]

dvādaśākṣaramantreṇa padmasūtreṇa caiva hi |
rātrau mahotsavaṃ kuryācchaṅkhatūryaravaiḥ śubhaiḥ || 88 ||
[Analyze grammar]

rātrau mahotsavaṃ kartavyo jalasamprokṣaṇaṃ divā |
prabhāte sumuhūrte ca prokṣaṇaṃ kartumārabhet || 89 ||
[Analyze grammar]

āvāhya pūjayed devaṃ śaṅkhacakrādilakṣaṇam |
sāṅgaṃ dvādaśabhiścaiva daśabhirmurtibhiḥ saha || 90 ||
[Analyze grammar]

ādityarudravasvādyaiḥ kinnarādyaiśca saṃvṛtam |
vāṅgayādiṃ sabinduṃ ca namaskārāntamuttamam || 91 ||
[Analyze grammar]

praṇavādikamantreṇa snāpayet susamāhitaḥ |
śeṣodakena mantrajñaḥ snāpayed bhuvaneśvaram || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 27

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: