Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha aṣṭāviṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt karmaśeṣānahaṃ tava |
yadyogājjāyate sarvaṃ karmāvikalamuttamam || 1 ||
[Analyze grammar]

lepādidūṣite bimbe śuddhiṃ kṛtvā yathoditām |
abhiṣekāt purā kāryāḥ śuddhayo'nyāśca yuktitaḥ || 2 ||
[Analyze grammar]

vaiṣṇavānalanirdagdhabrahmatvagbhasmamiśritam |
tīrthatoyaṃ samāloḍya pañcapatrarasaṃ tathā || 3 ||
[Analyze grammar]

gośṛṅgeṇābhiṣicyārcāṃ tatpiṣṭairlepayet punaḥ |
sahādūrvāsadābhadrāsiddhārtharajanīyutam || 4 ||
[Analyze grammar]

doṣaghnaṃ kṣīriṇāṃ tvagbhirgharṣaṇaṃ lepanaṃ tathā |
dūrvāsiddhārthakalkena sagavyena ca lepanam || 5 ||
[Analyze grammar]

candanāgarukarpūrakṣodairdhūpaḥ pureṇa ca |
parito dīpamālā ca kapilājyābjasūtrajā || 6 ||
[Analyze grammar]

pippalatvaksahālakṣmīgandhanāgābjakesaraiḥ |
kṣīritvagrasasampiṣṭairlepanaṃ pañcabhistathā || 7 ||
[Analyze grammar]

snānaprakāramālepaṃ dhūpanaṃ ca viśeṣataḥ |
sarvadoṣaharaṃ kuryād sthānavṛddhikaraṃ param || 8 ||
[Analyze grammar]

pūraṇaṃ trividhaṃ proktamannapuṣpajalaiḥ śubhaiḥ |
puṣṭidaṃ jayadaṃ puṇyamapamṛtyuharaṃ tathā || 9 ||
[Analyze grammar]

sarvadoṣaharaṃ śreṣṭhaṃ pāyasānnena pūraṇam |
kandājyaśarkarāpūpakadalīphalasaṃyutam || 10 ||
[Analyze grammar]

śuddhyarthaṃ puṣṭidaṃ proktaṃ prāyaścittārthameva ca |
utsaveṣvapi kartavyamātmābhyudayakāṅkṣibhiḥ || 11 ||
[Analyze grammar]

dhānyataṇḍulavastrasthān ghaṭān pañcāmbupūritān |
hemaratnādisaṃyuktān sakūrcān pallavāñcitān || 12 ||
[Analyze grammar]

kamalādibhirācchādya kuśapuṣpādyalaṅkṛtām |
vāsobhirahataiśchannān gandhapuṣpaiśca pūjitān || 13 ||
[Analyze grammar]

sakalena samālabhya pañcabhiḥ snāpayet kramāt |
tathā ca gandhairgavyaiśca payodadhyājyakādibhiḥ || 14 ||
[Analyze grammar]

sampūjya vidhivad gandhairālipyācchādya vāsasā |
sugandhinā'hatenaiva sapīṭhaṃ kavacena tu || 15 ||
[Analyze grammar]

śuddhapāyasahāridraistilaiḥ śuddhavinirmitaiḥ |
peyairlehyaiśca coṣyaiśca kandamūlaphalādibhiḥ || 16 ||
[Analyze grammar]

surasairbahubhirdivyaiḥ sopadaṃśaiḥ samantataḥ |
dadhikṣīragulājyaiśca kālapakkaiśca pūrayet || 17 ||
[Analyze grammar]

śītenānnena pūraḥ syādannasūktādibhiḥ śubhaiḥ |
sthāpayed ghaṭikāḥ sapta nādayet tūryanisvanaiḥ || 18 ||
[Analyze grammar]

nivedayeccaturdikṣu pāyasādi yathākramam |
pañcabhirvrahmasūktena samidājyacarūn kramāt || 19 ||
[Analyze grammar]

aṣṭottaraśataṃ hutvā dikṣu bhūtabaliṃ haret |
tato'nujñāpya tat sarvaṃ visṛjyāpsu vinikṣipet || 20 ||
[Analyze grammar]

tataścārādhayet samyagannādyaṃ cotsavaṃ punaḥ |
snapanaṃ kārayedevaṃ sarvasampad bhaviṣyati || 21 ||
[Analyze grammar]

varṇasaṅkaravipraistu spṛṣṭe'ṣṭaśatamādiśet |
savarṇagāmibhiścaivaṃ brahmaghne'ṣṭasahasrakam || 22 ||
[Analyze grammar]

jalasaṃprokṣaṇaṃ cātra gurutalpagate tathā |
suvarṇasteyasaṃsarge jalasaṃprokṣaṇaṃ tathā || 23 ||
[Analyze grammar]

dvijānāṃ bhojanaṃ cātra snapanaṃ caiva kārayet |
surāpairapi saṃspṛṣṭe jalasaṃprokṣaṇādikam || 24 ||
[Analyze grammar]

godānaṃ bahuviprāṇāmannādyaṃ snapanaṃ tathā |
brahmahatyādisaṃsṛṣṭairyādi spṛṣṭo janārdanaḥ || 25 ||
[Analyze grammar]

jalasaṃprokṣaṇasnānahomādhyayanabhojanaiḥ |
bhūhemakapilādānapārāyaṇaśataṃ tathā || 26 ||
[Analyze grammar]

ekasaṃparkavipreṇa pramādād yadi gamyate |
gehaṃ vā devabimbaṃ vā jalasaṃprokṣaṇaṃ tathā || 27 ||
[Analyze grammar]

bahusaṃparkavipraistu spṛṣṭe bahuguṇaṃ tathā |
caṇḍālaśvapacaiḥ spṛṣṭe prāsāde bimba eva vā || 28 ||
[Analyze grammar]

arcādravye ca saṃspṛṣṭe jalasaṃprokṣaṇādikam |
pañca ṣaṭ sapta vā'hāni mahāsnānaṃ dvijārcanam || 29 ||
[Analyze grammar]

saptakārujanaiḥ spṛṣṭe bimbe prāsāda eva vā |
jalasaṃprokṣaṇasnānagodānānnādyavistaraḥ || 30 ||
[Analyze grammar]

corarūpeṇa śūdrāstu saṃspṛṣṭā pratimā yadā |
jalasaṃprokṣaṇānnādyasnapanaiḥ suddhiriṣyate || 31 ||
[Analyze grammar]

corarūpeṇa vaiśyaistu jalasaṃprokṣaṇaṃ kramāt |
snapanaṃ bhojanaṃ caiva kārayet susamāhitaḥ || 32 ||
[Analyze grammar]

mohādathārthakāmād vā corarūpeṇa cennṛpaiḥ |
jalasaṃprokṣaṇenaiva śuddhiḥ syānnātra saṃśayaḥ || 33 ||
[Analyze grammar]

varṇottameva cet spaṣṭaścorarūpeṇa keśavaḥ |
snapanaṃ kārayet tatra ṣoḍaśaiva ghaṭāḥ smṛtāḥ || 34 ||
[Analyze grammar]

asnātvā yadi bhaktyā tu mantrasaṃskāravarjitam |
dvijottamena spṛśyeta pañcagavyena śodhayet || 35 ||
[Analyze grammar]

nṛpeṇa yadi bhaktyā tu spṛṣṭo devo janārdanaḥ |
yathoktairnavabhiḥ kumbhaiḥ snapanenaiva śudhyati || 36 ||
[Analyze grammar]

vaiśyena yadi saṃspṛṣṭo bhaktyā mantravivarjitam |
pañcāśatkalaśaireva snapena viśudhyati || 37 ||
[Analyze grammar]

spṛṣṭaḥ śūdreṇa bhaktyā tu mantrasaṃskāravarjitam |
aṣṭottaraśatenaiva kartavyaṃ snapanaṃ punaḥ || 38 ||
[Analyze grammar]

saptakārujanaiścāpi bhaktyā spṛṣṭe janārdane |
jalasaṃprokṣaṇenātra snapanena ca śudhyati || 39 ||
[Analyze grammar]

eteṣāṃ cet striyā spṛṣṭo mohād vā yadi kāmataḥ |
pūrvoktā niṣkṛtiḥ kāryā śeṣaṃ brāhmaṇapūjanam || 40 ||
[Analyze grammar]

godānaṃ ca punaḥ kuryād gavyasnānaṃ ca yuktitaḥ |
brāhmaṇyā coramārgeṇa spṛṣṭe tu madhusūdane || 41 ||
[Analyze grammar]

snapanaṃ kārayecchaktyā brāhmaṇānāṃ ca bhojanam |
rājanyavaiśyayoḥ sparśe mohād vā cauryakeṇa vā || 42 ||
[Analyze grammar]

jalasaṃprokṣaṇaṃ snānaṃ viprabhojanasaṃyutam |
śūdrā yadi spṛśeccauryād garbhagehaṃ tu vā viśet || 43 ||
[Analyze grammar]

jalasaṃprokṣaṇaṃ kuryānmahāsnapanasaṃyutam |
antyajānāṃ śunāṃ vā'pi garbhe kārusriyā'pi vā || 44 ||
[Analyze grammar]

prasūte prokṣaṇaṃ kuryād dvādaśāhaṃ daśaiva vā |
mahāsnānaṃ ca kartavyamutsavānnādyasaṃyutam || 45 ||
[Analyze grammar]

varṇajā yadi sūyet pramādād devamandire |
jalasaṃprokṣaṇaṃ kṛtvā mahāsnānena śudhyati || 46 ||
[Analyze grammar]

kṣatriyā vā'tha vaiśyā vā yadyajñānāt prasūyate |
jalasaṃprokṣaṇaṃ kuryāt tridinaṃ vā caturdinam || 47 ||
[Analyze grammar]

dviguṇaṃ sūtaśāvartusūtikādāhakaiḥ kramāt |
evaṃ mārgeṇa vai kuryājjalasaṃprokṣaṇaṃ budhaḥ || 48 ||
[Analyze grammar]

pārāyaṇaṃ cādhyayanaṃ godānaṃ bhojanaṃ tathā |
balibhramaṇvelāyāṃ tatpātraṃ yānameva vā || 49 ||
[Analyze grammar]

pated yasmin diśābhāge tanmantreṇātra homayet |
ghṛtena haviṣā caiva pālāśāṣṭaśatena ca || 50 ||
[Analyze grammar]

tathā nityabalisparśe kṛte śvānadvikādibhiḥ |
mūlamantradvayenaiva pañcopaniṣadā tathā || 51 ||
[Analyze grammar]

viṣṇusūktena caivātra homaṃ kuryāt samāhitaḥ |
prāyaścitteṣu sarveṣu japahomeṣu śasyate || 52 ||
[Analyze grammar]

aṣṭākṣaraṃ svasaṃkhyānaṃ dvādaśākṣarameva vā |
pātraṃ prakṣālya tu snātvā kṛtvā nyāsaṃ yathāvidhi || 53 ||
[Analyze grammar]

samyagāvṛtya tāṃ bhūmiṃ gomayenopalipya ca |
pāyasaṃ śravayenmantrī ghṛtamiśraṃ suśobhanam || 54 ||
[Analyze grammar]

vrihibhiḥ sthaṇḍilaṃ kṛtvā tasmin vāso'tha taṇḍulān |
kuśapuṣpāṇi vinyasya prokṣyāstreṇa samāhitaḥ || 55 ||
[Analyze grammar]

mūlena vinyaset pātraṃ praṇavena spaśet punaḥ |
tataścāstreṇa saṃprokṣya dakṣiṇe śāntimarcayet || 56 ||
[Analyze grammar]

hutvā'nnaṃ mūlamantreṇa praṇavenājyameva ca |
aṣṭottaraśataṃ vā'pi sahasraṃ vā yathākramam || 57 ||
[Analyze grammar]

haviḥśeṣaṃ tataḥ paścād balipātre vinikṣipet |
tat kṛtvā liṅgavat prokṣya mūlenāvāhya pūrvavat || 58 ||
[Analyze grammar]

karmārcāṃ śodhayitvā vā tasyāmāvāhya pūjayet |
pādyārghyācamanaṃ dattvā gamdhapūṣpairatharcayet || 59 ||
[Analyze grammar]

namaskṛtya tataḥ stutvā sottarīyaḥ samāhitaḥ |
uddhṛtya vyāhṛtīrjaptyā mūrdhri tāreṇa vinyaset || 60 ||
[Analyze grammar]

śaṅkhatūryādisaṃyuktaṃ śanairgatvā pradakṣiṇam |
antaḥ praviśya tat pātramaiśānyāṃ sthāpayed budhaḥ || 61 ||
[Analyze grammar]

udvāsya kṣālitaṃ tyaktvā pātramanyat samāharet |
anuyāge navaṃ bimbaṃ śodhayitvā'dhivāsayet || 62 ||
[Analyze grammar]

vaiṣṇavāgnau tu juhuyāt prāyaścittaṃ viśeṣataḥ |
pañcopaniṣadairmantrairācāryaḥ susamāhitaḥ || 63 ||
[Analyze grammar]

pūrṇāhutiṃ tato dadyād dvādaśākṣaravidyayā |
aṣṭākṣareṇa juhuyāt samidājyacarūn kramāt || 64 ||
[Analyze grammar]

sahasraṃ vā śataṃ vā'pi pañcaviṃśatimeva vā |
lohakumbhaṃ tu saṃgṛhya suduḍhaṃ sūtraveṣṭitam || 65 ||
[Analyze grammar]

pūrayitvā tu vidhanā saratnaṃ hemasaṃyutam |
bījaiḥ sarvaiḥ samāyuktaṃ sthāpayet tatra susthitam || 66 ||
[Analyze grammar]

tatrāvāhya hariṃ paścāt pūjayecca vidhānataḥ |
pūrvoktenaiva mārgeṇa śeṣaṃ karma samācaret || 67 ||
[Analyze grammar]

snapanaṃ cotsavaṃ kuryād vidhidṛṣṭena karmaṇā |
saṃvatsaraṃ naro bhaktyā samabhyarcya janārdanam || 68 ||
[Analyze grammar]

yat phalaṃ samavāpnoti pavitrārohaṇena tat |
na karoti vidhānena pavitrārohaṇaṃ tu yaḥ || 69 ||
[Analyze grammar]

tasya sāṃvatsarī pūjā niṣphalā kathitā budhaiḥ |
tasmāt kartavyamabde'bde pavitrārohaṇaṃ hareḥ || 70 ||
[Analyze grammar]

śravaṇasya site pakṣe dvādaśyāṃ tu yathāvidhi |
siṃhasthe vā ravau kāryaṃ kanyāyāṃ tu sthite'thavā || 71 ||
[Analyze grammar]

kanyayā kartitaṃ sūtraṃ kārpāsaṃ padmajaṃ tu vā |
kṣaumasūtraṃ tu vā kuryādalābhe darbhasambhavam || 72 ||
[Analyze grammar]

nopayuktaṃ kriyāyāṃ syādanyabhaktādidūṣitam |
triguṇena ta kartavyaṃ hīnamadyottamaṃ tridhā || 73 ||
[Analyze grammar]

tat saptaviṃśakaṃ kuryāccatuṣpañcāśakaṃ tathā |
aṣṭottaraśataṃ vā syād vanamālā sahasrikā || 74 ||
[Analyze grammar]

phalaṃ ca mānuṣaṃ divyaṃ sālokyaṃ muktireva ca |
nābhyūrujānumātraṃ syāt paraṃ bimbapramāṇataḥ || 75 ||
[Analyze grammar]

granthayo dvādaśa proktā dviguṇāsriguṇāstathā |
kartavyaṃ vanamālāyāṃ śatamaṣṭottaraṃ sadā || 76 ||
[Analyze grammar]

adhivāsanasūtre tu granthayo dvādaśaiva tu |
mantro dvijoṣvidaṃviṣṇuranyeṣu dvādaśākṣaram || 77 ||
[Analyze grammar]

tāvadāvartayenmantraṃ yāvanto granthayaḥ kṛtāḥ |
ekadhā ca dvidhā caiva tridhā cāpi pavitrake || 78 ||
[Analyze grammar]

kuṅkumośīrakarpūracandanādivilepanaiḥ |
granthimadhye vilipyātha tattvanyāsaṃ tu yojayet || 79 ||
[Analyze grammar]

adhivāsya pavitrāṇi caikādaśyāmupoṣitaḥ |
gandhapuṣpaiḥ sambhyarcya nyased devāgrato niśi || 80 ||
[Analyze grammar]

tattvajñānaparaiḥ kāryaṃ pavitrārohaṇaṃ hareḥ |
ekādaśyāṃ tadabhyarcya mūlamantreṇa bhaktimān || 81 ||
[Analyze grammar]

bhūṣādāmanivedyaiśca saṃpūjya garuḍadhvajam |
nṛttagītādisaṃyuktaṃ jāgaraṃ tatra kārayet || 82 ||
[Analyze grammar]

sopavāsaḥ śucirbhūtvā kṛtajapyo jitendriyaḥ |
dadyāt dānaṃ dvijāgrebhyo bhaktyā'bhyarcya hariṃ smaran || 83 ||
[Analyze grammar]

tatrādhivāsitaṃ prātastadādāya pavitrakam |
atodeveti sūktena viṣṇormūrdhni niveśayet || 84 ||
[Analyze grammar]

śūdrastu mūlamantreṇa yena vā pūjayeddharim |
vedaghoṣairjayastotragītamaṅgalanisvanaiḥ || 85 ||
[Analyze grammar]

pavitrārohaṇaṃ kuryād devaṃ vijñāpayet tataḥ |
maṇividrumamālābhirmandārakusumādibhiḥ || 86 ||
[Analyze grammar]

iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana || 87 ||
[Analyze grammar]

yat pūjitaṃ mayā deva paripūrṇaṃ tadastute |
vanamālāṃ yathā deva kaustubhaṃ satataṃ hṛdi || 88 ||
[Analyze grammar]

tadvat pavitratantūṃśca pūjāṃ cemāṃ hṛdā vaha |
iti vijñāpya deveśaṃ bhaktyā'namya kṣamāpayet || 89 ||
[Analyze grammar]

tataśca dadyād viprebhyo harimuddiśya dakṣiṇām |
tato'nupūjayed bhaktyā gurumanyāṃśca bhaktitaḥ || 90 ||
[Analyze grammar]

mūlamantreṇa juhuyād vahnau saghṛtayāvakam |
tataśca pūjayet bhaktyā viprān dadyācca dakṣiṇām || 91 ||
[Analyze grammar]

sarvāṃścaivārthinaḥ śaktyā pūjayedodanādibhiḥ |
yāvattattvayutā pūjā tāvatyo'ṅgulayo'tra vā || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 28

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: