Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
divyaṃ tejo namasyāmi yanme dṛṣṭaṃ purātane |
kālāgnirudramadhyasthaṃ prabhāse śaṃkarodbhavam || 1 ||
[Analyze grammar]

yo vedasaṃghairṛṣibhiḥ purāṇairvedoktayogairapi ijyamānaḥ |
taṃ devadevaṃ śaraṇaṃ vrajāmi someśvaraṃ pāpavināśahetum || 2 ||
[Analyze grammar]

devadeva jagannātha bhaktānugrahakāraka |
saṃśayo hṛdi me kaścittaṃ bhavāñchettumarhati || 3 ||
[Analyze grammar]

īśvara uvāca |
kaḥ saṃśayaḥ samutpannastava devi yaśasvini |
tanme kathaya kalyāṇi tatsarvaṃ kathayāmyaham || 4 ||
[Analyze grammar]

devyuvāca |
yadi tvaṃ ca mahādevo muṇḍamālā kathaṃ kṛtā |
anādi nidhano dhātā sṛṣṭisaṃhārakārakaḥ || 5 ||
[Analyze grammar]

tato vihasya deveśaḥ śaṃkaro vākyamabravīt |
anekamuṇḍakoṭībhiryā me mālā virājate || 6 ||
[Analyze grammar]

nārāyaṇa sahasrāṇāṃ brahmaṇāmayutasya ca || kṛtā śiraḥkaroṭībhiranādinidhanā tataḥ || 7 ||
[Analyze grammar]

anyo viṣṇuśca bhavati anyo brahmā bhavatyapi |
kalpe kalpe mayā sṛṣṭaḥ kalpe viṣṇuḥ prajāpatiḥ || 8 ||
[Analyze grammar]

ahamevaṃvidho devi kṣetre prābhāsike sthitaḥ |
kālāgniliṃgamūle tu muṃḍamālāvibhūṣitaḥ || 9 ||
[Analyze grammar]

akṣasūtradharaḥ śānta ādimadhyāṃtavarjitaḥ |
padmāsanastho varado himakundendusannibhaḥ || 10 ||
[Analyze grammar]

mama vāme sthito viṣṇurdakṣiṇe ca pitāmahaḥ |
jaṭhare caturo vedāḥ hṛdaye brahma śāśvatam || 11 ||
[Analyze grammar]

agniḥ somaśca sūryaśca locaneṣu vyavasthitāḥ || 12 ||
[Analyze grammar]

evaṃvidho mahādevi prabhāse saṃvyavasthitaḥ |
āpyatattvātsamānīte mā te bhūtsaṃśayaḥ kvacit || 13 ||
[Analyze grammar]

evamuktā tadā devī harṣagadgadayā girā |
tuṣṭāva devadeveśaṃ bhaktyā paramayā yutā || 14 ||
[Analyze grammar]

devyuvāca || jaya deva mahādeva sarvabhāvana īśvara |
namaste'stu sureśāya parameśāya vai namaḥ || 15 ||
[Analyze grammar]

anādisṛṣṭikartre ca namaḥ sarvagatāya ca |
sarvasthāya namastubhyaṃ dhāmnāṃ dhāmne namo'stu te || 16 ||
[Analyze grammar]

ṣaḍaṃtāya namastubhyaṃ dvādaśāntāya te namaḥ |
haṃsabheda namastubhyaṃ namastubhyaṃ ca mokṣada || 17 ||
[Analyze grammar]

iti stutastadā devyā pracalaccandraśekharaḥ |
tatastuṣṭastu bhagavānidaṃ vacanamabravīt || 18 ||
[Analyze grammar]

īśvara uvāca |
sādhusādhu mahāprājñe tuṣṭo'haṃ vriyatāṃ varaḥ || 19 ||
[Analyze grammar]

devyuvāca |
yadi tuṣṭo'si deveśa varārhā yadi vāpyaham |
prabhāsa kṣetramāhātmyaṃ punarvistarato vada || 20 ||
[Analyze grammar]

bhūteśa bhagavānviṣṇurdaityānāmantakāgraṇīḥ |
sa kasmāddvārakāṃ hitvā prabhāsakṣetramāśritaḥ || 21 ||
[Analyze grammar]

ṣaṣṭi tīrthasahasrāṇi ṣaṣṭikoṭiśatāni ca |
dvārakāmadhyasaṃsthāni kathaṃ nyakkṛtavānhariḥ || 22 ||
[Analyze grammar]

amarairāvṛtāṃ puṇyāṃ puṇyakṛdbhirniṣevitām |
evaṃ tāṃ dvārakāṃ tyaktvā prabhāsaṃ kathamāgataḥ || 23 ||
[Analyze grammar]

devamānuṣayornetā dyobhuvoḥ prabhavo hariḥ |
kimarthaṃ dvārakāṃ tyaktvā prabhāse nidhanaṃ gataḥ || 24 ||
[Analyze grammar]

yaścakraṃ varttayatyeko mānuṣāṇāṃ manomayam |
prabhāse sa kathaṃ kālaṃ cakre cakrabhṛtāṃ varaḥ || 25 ||
[Analyze grammar]

gopāyanaṃ yaḥ kurute jagataḥ sārvalaukikam |
sa kathaṃ bhagavānviṣṇuḥ prabhāsakṣetramāśritaḥ || 26 ||
[Analyze grammar]

yoṃtakāle jalaṃ pītvā kṛtvā toyamayaṃ vapuḥ |
lokamekārṇavaṃ cakre dṛṣṭyā dṛṣṭena cātmanā || 27 ||
[Analyze grammar]

sa kathaṃ pañcatāṃ prāpa prabhāse pārvatīpate |
yaḥ purāṇe purāṇātmā vārāhaṃ vapurāsthitaḥ || 28 ||
[Analyze grammar]

uddadhāra mahīṃ kṛtsnāṃ saśailavanakānanām |
sa kathaṃ tyaktavāngātraṃ prabhāse pāpanāśane || 29 ||
[Analyze grammar]

yena siṃhaṃ vapuḥ kṛtvā hiraṇyakaśipurhataḥ |
sa kathaṃ devadeveśaḥ prabhāsaṃ kṣetramāśritaḥ || 30 ||
[Analyze grammar]

sahasracaraṇaṃ devaṃ sahasrākṣaṃ mahāprabham |
sahasraśirasaṃ vedā yamāhurvai yugeyuge || 31 ||
[Analyze grammar]

tatyāja sa kathaṃ devaḥ prabhāse svaṃ kalevaram |
nābhyaraṇyāṃ samudbhūtaṃ yasya paitāmahaṃ gṛham || 32 ||
[Analyze grammar]

ekārṇavagate loke tatpaṃkajamapaṃkajam |
yenoddhṛtaṃ kṣaṇenaiva prabhāsasthaḥ sa kiṃ hariḥ || 33 ||
[Analyze grammar]

uttarāṃśe samudrasya kṣīrodasyā mṛtodadheḥ |
yaḥ śete śāśvataṃ yogamāsthāya paravīrahā |
sa kathaṃ tyaktavāndehaṃ prabhāse parameśvaraḥ || 34 ||
[Analyze grammar]

havyādānyaḥ surāṃścakre kavyādāṃśca pitṝ napi |
sa kathaṃ devadeveśaḥ prabhāsaṃ kṣetramāśritaḥ || 35 ||
[Analyze grammar]

yugānurūpaṃ yaḥ kṛtvā rūpaṃ lokahitāya vai |
dharmamuddharate devaḥ sa kathaṃ kṣetramāśritaḥ || 36 ||
[Analyze grammar]

trayo varṇāstrayo lokāstraividyaṃ pāṭhakāstrayaḥ |
traikālyaṃ trīṇi karmāṇi trayo devāstrayo guṇāḥ |
sṛṣṭaṃ yena purā devaḥ sa kathaṃ kṣetramāśritaḥ || 37 ||
[Analyze grammar]

yā gatirddharmayuktānāmagatiḥ pāpakarmiṇām |
cāturvarṇyasya prabhavaścāturvarṇyasya rakṣitā || 38 ||
[Analyze grammar]

cāturvidyasya yo vettā cāturāśramyasaṃsthitaḥ |
kasmātsa dvārakāṃ hitvā prabhāse paṃcatāṃ gataḥ || 39 ||
[Analyze grammar]

digaṃtaraṃ nabhobhūmirāpo vāyurvibhāvasuḥ |
caṃdrasūryadvayaṃ jyotiryugeśaḥ kṣaṇadātanuḥ || 40 ||
[Analyze grammar]

yaḥ paraṃ śrūyate jyotiryaḥ paraṃ śrūyate tapaḥ |
yaḥ paraṃ parataḥ proktaḥ paraṃ yaḥ paramātmavān || 41 ||
[Analyze grammar]

ādityādiśca yo divyo yaśca daityāṃtako vibhuḥ |
sa kathaṃ devakīsūnuḥ prabhāse siddhimīyivān || 42 ||
[Analyze grammar]

yugāṃte cāṃtako yaśca yaśca lokāṃtakāṃtakaḥ |
seturyo lokasattānāṃ medhyo yo medhyakarmaṇām || 43 ||
[Analyze grammar]

vettā yo vedaviduṣāṃ prabhuryaḥ prabhavātmanām |
somabhūtastu bhūtānāmagnibhūto'gnivartmanām || 44 ||
[Analyze grammar]

manuṣyāṇāṃ manobhūtastapobhūtastapasvinām |
vinayo nayabhūtānāṃ tejastejasvināmapi || 45 ||
[Analyze grammar]

vigraho vigrahāṇāṃ yo gatirgatimatāmapi |
sa kathaṃ dvārakāṃ hitvā prabhāsakṣetramāśritaḥ || 46 ||
[Analyze grammar]

ākāśaprabhavo vāyurvāyuprāṇo hutāśanaḥ |
devā hutāśanaprāṇāḥ prāṇo'gnermadhusūdanaḥ |
sakathaṃ padmajaprāṇaḥ prabhāsaṃ kṣetramāśritaḥ || 47 ||
[Analyze grammar]

sūta uvāca |
iti proktastadā devyā śaṃkaro lokaśaṃkaraḥ |
uvāca prahasanvākyaṃ pārvatīṃ dvijasattamāḥ || 48 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi prabhāsakṣetravistaram |
rahasyaṃ sarvapāpaghnaṃ devānāmapi durllabham || 49 ||
[Analyze grammar]

devi kṣetrāṇyanekāni pṛthivyāṃ saṃti bhāmini |
tīrthāni koṭisaṃkhyāni prabhāvasteṣu saṃkhyayā || 50 ||
[Analyze grammar]

asaṃkhyeya prabhāvaṃ hi prabhāsaṃ parikīrtitam |
brahmatattvaṃ viṣṇutattvaṃ raudratattvaṃ tathaiva ca || 51 ||
[Analyze grammar]

tatra bhūyaḥ samāyogo durllabho'nyeṣu pārvati |
prabhāse devadeveśi tattvānāṃ tritayaṃ sthitam || 52 ||
[Analyze grammar]

caturviṃśatitattvaiśca brahmā lokapitāmahaḥ |
bālarūpī ca nāmnāṃ ca tatra sthāne sthitaḥ svayam || 53 ||
[Analyze grammar]

paṃcaviśatitattvānāma dhipo devatāgraṇīḥ |
tasminsthāne sthitaḥ sākṣāddaityānāmaṃtakaḥ śubhe || 54 ||
[Analyze grammar]

ahaṃ devi tvayā sārddhaṃ ṣaṭtriṃśattattvasaṃyutaḥ |
nivasāmi mahābhāge prabhāse pāpanāśane || 55 ||
[Analyze grammar]

evaṃ tattvamayaṃ kṣetraṃ sarvatīrthamayaṃ śubham |
prabhāsameva jānīhi mā kārṣīḥ saṃśayaṃ kvacit || 56 ||
[Analyze grammar]

api kīṭapataṃgā ye mriyaṃte tatra ye narāḥ |
te'pi yāṃti paraṃ sthānaṃ nātra kāryā vicāraṇā || 57 ||
[Analyze grammar]

striyo mlecchāśca śūdrāśca paśavaḥ pakṣiṇo mṛgāḥ |
prabhāse tu mṛtā devi śivalokaṃ vrajaṃti te || 58 ||
[Analyze grammar]

kāmakrodhena ye baddhā lobhena ca vaśīkṛtāḥ |
ajñānatimirākrāṃtā māyātattve ca saṃsthitāḥ || 59 ||
[Analyze grammar]

kālapāśena ye baddhāstṛṣṇājālena mohitāḥ |
adharmaniratā ye ca ye ca tiṣṭhaṃti pāpinaḥ || 60 ||
[Analyze grammar]

brahmaghnāśca kṛtaghnāśca ye cānye gurutalpagāḥ |
mahāpātakinaścāpi te yānti paramāṃ gatim || 61 ||
[Analyze grammar]

mātṛhaṃtā naro yastu pitṛhaṃtā tathaiva ca |
te sarve muktimāyāṃti kiṃ punaḥ śubhakāriṇaḥ || 62 ||
[Analyze grammar]

iti jñātvā mahādevi daityānāmaṃtako hariḥ |
prabhāsakṣetramāsādya tyaktavānsvaṃ kalevaram |
iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye prabhāsakṣetre śrīharisthitipraśnavarṇanaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: