Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śivaśarmovāca |
śukrasaṃbaṃdhinī devau kathā śrāvi mayā śubhā |
yasyāḥ śravaṇamātreṇa prīṇite śravaṇe mama || 1 ||
[Analyze grammar]

kasya puṇyanidherlokaḥ śokahṛttveṣa nirmalaḥ |
etadākhyātumudyuktau bhavaṃtau bhavatāṃ mama || 2 ||
[Analyze grammar]

dhayitvā śrotrapātrābhyāṃ vāṇīmamṛtarūpiṇīm |
na tṛptimadhigacchāmi bhavanmukhasukhodgatām || 3 ||
[Analyze grammar]

gaṇāvūcatuḥ |
lohitāṃgasya lokoyaṃ śivaśarmannibodha ha |
utpattiṃ cāsya vakṣyāvo bhūsutoyaṃ yathābhavat || 4 ||
[Analyze grammar]

purā tapasyataḥ śaṃbhordākṣāyaṇyā viyogataḥ |
bhālasthalātpapātaikaḥ svedabiṃdurmahītale || 5 ||
[Analyze grammar]

tataḥ kumāraḥ saṃjajñe lohitāṃgo mahītalāt |
snehasaṃvardhitaḥ sotha dhātryā dhātrīsvarūpayā || 6 ||
[Analyze grammar]

māheya ityataḥ khyātiṃ parāmeṣa gataḥ sadā |
tatastepe tapotyugramugrapuryāṃ purānagha || 7 ||
[Analyze grammar]

asiśca varaṇā cāpi saritau yatra śobhane |
dyunadyottaravāhinyā milite'tra jagaddhite || 8 ||
[Analyze grammar]

sarvagopi hi viśveśo yatra nityaṃ prakāśate |
muktaye sarvajaṃtūnāṃ kālojjñita svavarṣmaṇām || 9 ||
[Analyze grammar]

amṛtaṃ hi bhavaṃtyeva mṛtā yatra śarīriṇaḥ |
anugrahaṃ samāsādya paraṃ viśveśvarasya ha || 10 ||
[Analyze grammar]

apunarbhavadehāste ye'vimukretanutyajaḥ |
vinā sāṃkhyena yogena vinā nānāvratādibhiḥ || 11 ||
[Analyze grammar]

saṃsthāpya liṃgaṃ vidhinā svanāmnāṃgārakeśvaram |
pāṃcamudre mahāsthāne kaṃbalāśvatarottare || 12 ||
[Analyze grammar]

jvaladaṃgāravattejo yāvattasyaśarīrataḥ |
viniryayau tapastāvattena taptaṃ mahātmanā || 13 ||
[Analyze grammar]

tatoṃgāraka nāmnā sa sarvalokeṣu gīyate |
tasya tuṣṭo mahādevo dadau grahapadaṃ mahat || 14 ||
[Analyze grammar]

aṃgāraka caturthyāṃ ye snātvottaravahāṃbhasi |
abhyarcyāṃgārakeśānaṃ namasyaṃti narottamāḥ || 15 ||
[Analyze grammar]

na teṣāṃ grahapīḍā ca kadācitkvāpi jāyate |
aṃgāṃrakena saṃyuktā caturthī labhyate yadi || 16 ||
[Analyze grammar]

uparāgasamaṃ parva taduktaṃ kālavedibhiḥ |
tasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam || 17 ||
[Analyze grammar]

śraddhayā śrāddhadā ye vai caturthyaṃgārayogataḥ |
teṣāṃ pitṝṇāṃ bhavitā tṛptirdvādaśavārṣikī || 18 ||
[Analyze grammar]

aṃgārakacaturthyāṃ tu purā jajñe gaṇeśvaraḥ |
ataeva tu tatparva proktaṃ puṇyasamṛddhaye || 19 ||
[Analyze grammar]

ekabhaktavratī tatra saṃpūjya gaṇanāyakam |
kiṃciddattvā tamuddiśya na vighnairabhibhūyate || 20 ||
[Analyze grammar]

aṃgāreśvara bhaktā ye vārāṇasyāṃ narottamāḥ |
te'sminnaṃgārake loke vasaṃti paramarddhayaḥ || 21 ||
[Analyze grammar]

agastya uvāca |
itthaṃ kathayatoreva ramyāṃ puṇyavatīṃ kathām |
bhagavadgaṇayoḥ prāpa netrātithyaṃ guroḥ purī || 22 ||
[Analyze grammar]

netrānaṃdakarīṃ dṛṣṭvā śivaśarmā'tha tāṃ purīm |
papracchācāryavaryasya kasyeyaṃ pūranuttamā || 23 ||
[Analyze grammar]

gaṇāvūcatuḥ |
sakhe sukhaṃ samākhyāvo nānākhyeyaṃ tavāgrataḥ |
adhvakhedāpanodāya punarasyāḥ puraḥ kathām || 24 ||
[Analyze grammar]

vidhervidhitsataḥ pūrvaṃ trilokīracanāṃ mudā |
āvirāsuḥ sutāḥ sapta mānasāḥ svasyasaṃnibhāḥ || 25 ||
[Analyze grammar]

marīcyatryaṃgiro mukhyāḥ sarve sṛṣṭipravartakāḥ |
prajāpateraṃgirasasteṣvabhūddevasattamaḥ || 26 ||
[Analyze grammar]

sutaścāṃgiraso nāma buddhyā vibudhasattamaḥ |
śāṃto dāṃto jitakrodho mṛduvāṅnirmalāśayaḥ || 27 ||
[Analyze grammar]

vedavedārthatattvajñaḥ kalāsu kuśalo'malaḥ |
pāradṛśvā tu sarveṣāṃ śāstrāṇāṃ nītivittamaḥ || 28 ||
[Analyze grammar]

hitopadeṣṭā hitakṛdahitātyahitaḥ sadā |
rūpavāñchīlasaṃpanno guṇavāndeśakālavit || 29 ||
[Analyze grammar]

sarvalakṣaṇasaṃbhāra saṃbhṛto guruvatsalaḥ |
tatāpa tāpasīṃ vṛttiṃ kāśyāṃ sa mahatīṃ dadhata || 30 ||
[Analyze grammar]

mahalliṃgaṃ pratiṣṭhāpya śāṃbhavaṃ bhūribhāvanaḥ |
ayutaṃ śaradāṃ divyaṃ divyatejā mahātapāḥ || 31 ||
[Analyze grammar]

tataḥ prasanno bhagavānviśveśo viśvabhāvanaḥ |
āvirbhūya tato liṃgānmahasāṃ rāśirabravīt || 32 ||
[Analyze grammar]

prasannosmi varaṃ brūhi yatte manasi vartate |
iti śaṃbhuṃ samālokya tuṣṭāveti sa hṛṣṭavān || 33 ||
[Analyze grammar]

āṃgirasa uvāca |
jaya śaṃkara śāṃta śaśāṃkaruce rucirārthada sarvada sarvaśuce |
śucidatta gṛhīta mahopahṛte hṛtabhaktajanoddhatatāpatate || 34 ||
[Analyze grammar]

tatasarvahṛdaṃbara varadanate natavṛjinamahāvana dāhakṛte |
kṛtavividhacaritratanosutano tanuviśikhaviśoṣaṇadhairyanidhe || 35 ||
[Analyze grammar]

nidhanādi vivarjitakṛtanatikṛtkṛtivihitamanorathapannagabhṛt |
nagabhartṛsutārpitavāmavapuḥ svavapuḥparipūritasarvajagat || 36 ||
[Analyze grammar]

trijaganmayarūpavirūpasudṛgdṛgudaṃcanakuṃcana kṛtahutabhuk |
bhavabhūtapatepramathaikapate patiteṣvapidattakaraprasṛte || 37 ||
[Analyze grammar]

prasūtākhilabhūtalasaṃvaraṇapraṇavadhvanisaudhasudhāṃśudhara |
vararājakumārikayā parayā paritaḥ parituṣṭa natosmi śiva || 38 ||
[Analyze grammar]

śivadeva girīśa maheśa vibho vibhavaprada giriśa śiveśamṛḍa |
mṛḍayoḍupatidhra jagattritayaṃ kṛtayaṃtraṇabhaktivighātakṛtām || 39 ||
[Analyze grammar]

na kṛtāṃta ta eṣa bibhebhi harapraharāśu mahāghamamoghamate |
namatāṃtaramanyadavaini śivaṃ śivapādanateḥ praṇatosmi tataḥ || 40 ||
[Analyze grammar]

vitate'tra jagatyakhile'ghaharaṃ hara toṣaṇameva paraṃ guṇavan |
guṇahīnamahīna mahāvalayaṃ pralayāṃtakamīśa natosmi tataḥ || 41 ||
[Analyze grammar]

iti stutvā mahādevaṃ virarāmāṃgiraḥ sutaḥ |
vyataracca maheśānaḥ stutyā tuṣṭo varānbahūn || 42 ||
[Analyze grammar]

śrīmahādeva uvāca |
bṛhatā tapasānena bṛhatāṃ patiredhyaho |
nāmnā bṛhaspatiriti graheṣvarcyobhava dvija || 43 ||
[Analyze grammar]

asmālliṃgārcanānnityaṃ jīvabhūtosi me yataḥ |
ato jīva iti khyātiṃ triṣu lokeṣu yāsyasi || 44 ||
[Analyze grammar]

vācāṃ prapaṃcaiścaturairniṣprapaṃco yataḥ stutaḥ |
ato vācāṃ prapaṃcasya patirvācaspatirbhava || 45 ||
[Analyze grammar]

asya stotrasya paṭhanādapi vāgudiyācca yam |
tasya syātsaṃskṛtā vāṇī tribhirvarṣaistrikālataḥ || 46 ||
[Analyze grammar]

samutpanne mahākārye na sa buddhyā prahīyate |
yaḥ paṭhiṣyatyadaḥ stotraṃ vāyavyākhyaṃ dinedine || 47 ||
[Analyze grammar]

asyastotrasya paṭhanānniyataṃ mama saṃnidhau |
na durvṛttau pravṛttiḥ syādavivekavatāṃ nṛṇām || 48 ||
[Analyze grammar]

adaḥ stotraṃ paṭhañjaṃturjātupīḍāṃ grahodbhavām |
na prāpsyati tato japyamidaṃ stotraṃ mamāgrataḥ || 49 ||
[Analyze grammar]

nityaṃ prātaḥ samutthāya yaḥ paṭhiṣyati mānavaḥ |
imāṃ stutiṃ hariṣye'haṃ tasya bādhāḥ sudāruṇāḥ || 50 ||
[Analyze grammar]

tvatpratiṣṭhitaliṃgasya pūjāṃ kṛtvā prayatnataḥ |
imāṃ stutimadhīyāno manovāṃchāmavāpsyati || 51 ||
[Analyze grammar]

iti dattvā varāñchaṃbhuḥ punarbrahmāṇamāhvayat |
seṃdrāndevagaṇānsarvānsayakṣoragakinnarān || 52 ||
[Analyze grammar]

tānāgatānsamālokya śivo vrahmāṇamabravīt |
vidhevidhehi madvākyādamuṃ vācaspatiṃ munim || 53 ||
[Analyze grammar]

guruṃ sarvasureṃdrāṇāṃ paritaḥ svaguṇairgurum |
abhiṣiṃca vidhānena devācārya pade mude || 54 ||
[Analyze grammar]

atīva dhiṣaṇādhīśo mamaprītobhaviṣyati |
mahāprasāda ityājñāṃ śirasyādhāya tatkṣaṇāt || 55 ||
[Analyze grammar]

surajyeṣṭhaḥ surācāryaṃ cakārāṃgirasaṃ tadā |
devaduṃdubhayo nedurnanṛtuścāpsarogaṇāḥ || 56 ||
[Analyze grammar]

gurupūjāṃ vyadhuḥ sarve gīrvāṇā muditānanāḥ |
abhiṣikto vasiṣṭhādyairmaṃtrapūtena vāriṇā || 57 ||
[Analyze grammar]

punaranyaṃ varaṃ prādādgirīśaḥ pataye girām |
śṛṇvāṃgirasa dharmātman devejyakulanaṃdana || 58 ||
[Analyze grammar]

bhavatāsthāpitaṃ liṃgaṃ subuddhiparivardhanam |
 bṛhaspatīśvara iti khyātaṃ kāśyāṃ bhaviṣyati || 59 ||
[Analyze grammar]

gurupuṣyasamāyoge liṃgametatsamarcya ca |
yatkariṣyaṃti manujāstatsiddhimadhiyāsyati || 60 ||
[Analyze grammar]

bṛhaspatīśvaraṃ liṃgaṃ mayā gopyaṃ kalau yuge |
asya saṃdarśanādeva pratibhā pratilabhyate || 61 ||
[Analyze grammar]

caṃdreśvarāddakṣiṇato vīreśānnairṛte sthitam |
ārādhya dhiṣaṇeśaṃ vai guruloke mahīyate || 62 ||
[Analyze grammar]

gurvaṃganā gamanajaṃ pāpaṃ ṣaṇmāsa sevanāt |
avaśyaṃ vilayaṃ yāti tamaḥ sūryodayādyathā || 63 ||
[Analyze grammar]

ataeva hi goptavyaṃ mahāpātakanāśanam |
bṛhaspatīśvaraṃ liṃgaṃ nākhyeyaṃ yasyakasyacit || 64 ||
[Analyze grammar]

iti dattvā varāndevastatraivāṃtarhito bhavat |
druhiṇo guruṇā sārdhaṃ seṃdropeṃdro bṛhaspatim || 65 ||
[Analyze grammar]

asminpurebhiṣicyātha visṛjyeṃdrādikānsurān |
alaṃcakāra svaṃ lokaṃ viṣṇunā'numato dvija || 66 ||
[Analyze grammar]

agastya uvāca |
atikramya gurorlokaṃ lopāmudre dadarśa saḥ |
śivaśarmā purī saureḥ prabhāmaṃḍala maṃḍitām || 67 ||
[Analyze grammar]

pṛṣṭau tena ca tau tatra tāṃ purīṃ pradadarśatuḥ |
dvijena dvijavaryāya gaṇavaryau śucismite || 68 ||
[Analyze grammar]

gaṇāvūcatuḥ |
mārīceḥ kaśyapājjajñe dākṣāyaṇyāṃ dvijoṣṇaguḥ |
tasyabhāryābhavatsaṃjñā putrī tvaṣṭuḥ prajāpateḥ || 69 ||
[Analyze grammar]

bharturiṣṭā tatastasmādrūpayauvanaśālinī |
saṃjñā babhūva tapasā sudīptena samanvitā || 70 ||
[Analyze grammar]

ādityasya hi tadrūpaṃ maṃḍalasya tu tejasā |
gātreṣu paridadhyau vai nātikāṃtamivābhavat || 71 ||
[Analyze grammar]

na khalvayamṛtoṃ'ḍastha iti snehādabhāṣata |
tadā prabhṛti lokeyaṃ mārtaṃḍa iti cocyate || 72 ||
[Analyze grammar]

tejastvabhyadhikaṃ tasya sā'sahiṣṇurvivasvataḥ |
yenātitāpayāmāsa trailokyaṃ tigmaraśmibhṛt || 73 ||
[Analyze grammar]

trīṇyapatyāni bho brahmansaṃjñāyāṃ mahasāṃ nidhiḥ |
ādityo janayāmāsa kanyāṃ dvau ca prajāpatī || 74 ||
[Analyze grammar]

vaivasvataṃ manuṃ jyeṣṭhaṃ yamaṃ ca yamunāṃ tataḥ |
nātitejomayaṃ rūpaṃ soḍhuṃ sā'laṃ vivasvataḥ || 75 ||
[Analyze grammar]

māyāmayīṃ tataśchāyāṃ savarṇāṃ nirmame svataḥ |
prāṃjaliḥ praṇatā bhūtvā saṃjñāṃ chāyā tadābravīt || 76 ||
[Analyze grammar]

tavājñākāriṇīṃ devi śādhi māṃ karavāṇi kim |
saṃjñovāca tataśchāyāṃ savarṇe śṛṇu suṃdari || 77 ||
[Analyze grammar]

ahaṃ yāsyāmi sadanaṃ tvaṣṭustvaṃ punaratra me |
bhavane vasa kalyāṇi nirviśaṃkaṃ mamājñayā || 78 ||
[Analyze grammar]

manureṣa yamāvetau yamunā yama saṃjñakau |
svāpatyadṛṣṭyā draṣṭavyametadbālatrayaṃ tvayā || 79 ||
[Analyze grammar]

anākhyeyamidaṃ vṛttaṃ tvayā patyau śucismite |
ityākarṇyātha sā tvāṣṭrīṃ devīṃ chāyā jagāda ha || 80 ||
[Analyze grammar]

ākacagrahaṇānnāhamāśāpācca kadācana |
ākhyāsyāmi caritraṃ te yāhi devi yathāsukham || 81 ||
[Analyze grammar]

ityādiśya savarṇāṃ sā tathetyuktā savarṇayā |
pituraṃtikamāsādya natvā tvaṣṭāramabravīt || 82 ||
[Analyze grammar]

pitaḥ soḍhuṃ na śaknomi tejastejonidheraham |
tīvraṃ tasyāryaputrasya kāśyapasya mahātmanaḥ || 83 ||
[Analyze grammar]

niśamyodīritaṃ tasyāḥ pitrānirbhartsitā bahu |
bhartuḥ samīpaṃ yāhīti niyuktā sā punaḥpunaḥ || 84 ||
[Analyze grammar]

ciṃtāmavāpa mahatīṃ strīṇāṃ dhikceṣṭitaṃ tviti |
niniṃda bahudhātmānaṃ strītvaṃ cāti niniṃda sā || 85 ||
[Analyze grammar]

svātaṃtryaṃ na kvacitstrīṇāṃ dhigasvātaṃtryajīvitam |
śaiśave yauvane prāṃte pitṛbhartṛsutādbhayam || 86 ||
[Analyze grammar]

tyaktaṃ bhartṛgṛhaṃ maugdhyāddhaṃta duvṛrttayā mayā |
avijñātāpi cedyāyāmatha patyurniketanam || 87 ||
[Analyze grammar]

tatrāsti sā savarṇā vai paripūrṇamanorathā |
athāvatiṣṭhe sātraiva pitrā nirbhartsitāpyaham || 88 ||
[Analyze grammar]

tatoti caṃḍaścaṃḍāśuḥ pitroratibhayaṃkaraḥ |
aho yaducyate lokairupākhyānamidaṃ hi tat || 89 ||
[Analyze grammar]

sphuṭaṃ dṛṣṭaṃ mayādyeti svakarāṃgārakarṣa ṇam |
naṣṭaṃ bhartṛgṛhaṃ maugdhyācchreyo vā na piturgṛham || 90 ||
[Analyze grammar]

vayaśca prathamaṃ cāru rūpaṃ trailokyakāṃkṣitam |
sarvābhibhavanaṃ strītvaṃ kulaṃ cātīva nirmalam || 91 ||
[Analyze grammar]

patiśca tādṛksarvajño lokacakṣustamopahaḥ |
sarveṣāṃ karmaṇāṃ sākṣī sarvaḥ sarvatrasaṃcaraḥ || 92 ||
[Analyze grammar]

mahyaṃ śreyaḥ kathaṃ vā syāditi sā pariciṃtya ca |
agacchadvaḍavā bhūtvā tapase paryaniṃditā || 93 ||
[Analyze grammar]

uttarāṃśca kurūnprāpa caraṃtī nīrasaṃtṛṇam |
vyuttepe ca tapastīvraṃ patimādhāya cetasi |
tapobalena tatpatyuḥ sahiṣye teja ityalam || 94 ||
[Analyze grammar]

manyamānotha tāṃ saṃjñāṃ savarṇāyāṃ tadā raviḥ |
sāvarṇiṃ janayāmāsa manumaṣṭamamuttamam || 95 ||
[Analyze grammar]

śanaiścaraṃ dvitīyaṃ ca sutāṃ bhadrāṃ tṛtīyikām |
savarṇā sveṣvapatyeṣu sāpatnyātstrīsvabhāvataḥ || 96 ||
[Analyze grammar]

cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣvatha |
manustatkṣāṃtavāñjyeṣṭho bhakṣyālaṃkāralālane || 97 ||
[Analyze grammar]

kaniṣṭheṣvadhikaṃ dṛṣṭvā sāvarṇyādiṣu no yamaḥ |
kadācidroṣato bālyādbhāvinorthasya gauravāt || 98 ||
[Analyze grammar]

padā saṃtarjayāmāsa yamaḥ saṃjñāsarūpiṇīm |
taṃ śaśāpa ca sā krodhātsāvarṇerjananī tadā || 99 ||
[Analyze grammar]

jighāṃsatā tvayā pāpa māṃ yadaṃghriḥ samudyataḥ |
acirāttatpatatveṣa taveti bhṛśaduḥkhitā || 100 ||
[Analyze grammar]

mātṛśāpa paritrasto yamopi pituragrataḥ |
śaśaṃsa sarvaṃ tadvṛttaṃ rakṣarakṣetyuvāca ca || 1 ||
[Analyze grammar]

mātrāsu teṣu sarveṣu vartanīyaṃ samaṃ yataḥ |
tasyāṃ mayodyataḥ pādo na dehe paripātitaḥ || 2 ||
[Analyze grammar]

bālyādvā yadi vā mohāttadbhavānkṣaṃtumarhasi |
gopate śāpato māturmā patatvaṃghrireṣa me || 3 ||
[Analyze grammar]

vivasvānuvāca |
aparādhasahasrepi jananī na śapetsutam |
tasmātkimapi bho bāla bhaviṣyatyatra kāraṇam || 4 ||
[Analyze grammar]

yena tvāṃ sā'śapatkrodhāddharmajñaṃ satyavādinam |
mātṛśāponyathākartuṃ na śakyaḥ kenacitkvacit || 5 ||
[Analyze grammar]

kṛmayo māṃsamādāya yāsyaṃtyasmānmahītalam |
itthaṃ tu caritārthaḥ syācchāpastrāto bhavānapi || 6 ||
[Analyze grammar]

iti putraṃ samāśvāsya raviraṃtaḥpuraṃ yayau |
ciramālokya tāṃ bhāryāmuvāca savitā vacaḥ || 7 ||
[Analyze grammar]

ayi bhāmini bāleṣu sameṣvapi kutastvayā |
vidhīyate'dhikaḥ snehaḥ sāvarṇyādiṣvanādiṣu || 8 ||
[Analyze grammar]

nācacakṣe yadāsā'tha bhāsvate paripṛcchate |
tadātmānaṃ samādhāya sojñāsītsarvameva hi || 9 ||
[Analyze grammar]

tato bhagavate śaptumudyate sā śaśaṃsa ha |
yathāvṛttaṃ tathā tathyaṃ tutoṣa bhagavānapi || 110 ||
[Analyze grammar]

tathyabhāṣaṇatastāṃ tu ravirjñātvā nirāgasam |
na śaśāpa ca saṃkruddho yayau ca tvaṣṭuraṃtikam || 11 ||
[Analyze grammar]

tvaṣṭāpi ca yathānyāyaṃ sānvayaṃ tigmatejasam |
nirdagdhukāmaṃ kopena prāgānarca mudā tadā |
vijñāya tadabhiprāyaṃ tvaṣṭovācā'śu taṃ ravim || 12 ||
[Analyze grammar]

tvaṣṭovāca |
tavātitejaso bhītā prāpyottarakurūn rave |
vaḍavārūpamāsthāya vane carati śādvale || 13 ||
[Analyze grammar]

draṣṭā hi tāṃ bhavānadya svāṃ bhāryāmāryacāriṇīm |
adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca || 14 ||
[Analyze grammar]

tvaṣṭrā yattakṣitaḥ sūryastasyaivānumatena ca |
bhramimāropya yatnena sotikāṃtataro'bhavat || 15 ||
[Analyze grammar]

labdhānujño'tha savitā gatvottarakurūnaram |
sākṣāttapomayīṃ lakṣmīṃ caraṃtīṃ ca tapo mahat || 16 ||
[Analyze grammar]

dadarśa vaḍavārūpāṃ vāḍavānalatejasam |
nīrasā nitṛṇānyeva vṛṇvaṃtīṃ yogamāyayā || 17 ||
[Analyze grammar]

anenasaṃ sa vijñāya tāṃ tvāṣṭrīmaśvarūpiṇīm |
saharirharirūpeṇa mukhena samabhāvayad || 18 ||
[Analyze grammar]

tvaramāṇā ca paritaḥ parapūruṣaśaṃkayā |
sā tanniravamacchukraṃ nāsikābhyāṃ vivasvataḥ || 19 ||
[Analyze grammar]

devau tasmādajāyetāmaśvinau bhiṣajāṃvarau |
svarūpamanurūpaṃ ca dyumaṇistāmadarśayata || 120 ||
[Analyze grammar]

tutoṣa sāpi taṃ dṛṣṭvā mitraṃ netramudāvaham |
patiṃ pativratā kāṃ taṃ svāṃtasaṃtāpahāriṇam || 21 ||
[Analyze grammar]

nirvṛttiṃ ca parāṃ prāpa duṣprāpaṃ tapasātha kim |
tapa eva paraṃ śreyastapa eva paraṃ dhanam || 22 ||
[Analyze grammar]

tapa eva hi devatve kāraṇaṃ paramaṃ matam |
śivaśarmanyadetadvai dṛśyate cātidīptimat || 23 ||
[Analyze grammar]

jyotiścakrasvarūpaṃ ca vyomnyuparyadha eva ca |
tatsarvamiha jānīhi sumahattāpasaṃ mahaḥ || 24 ||
[Analyze grammar]

evaṃ śanaiścaro jajñe savarṇāyāṃ vivasvataḥ |
so'tha vārāṇasīṃ gatvā sarvatridaśavaṃditām || 25 ||
[Analyze grammar]

taptvā tapo'tivipulaṃ liṃgaṃ saṃsthāpya śāṃkaram |
imaṃ lokamavāpoccairgrahatvaṃ ca harārcanāta || 26 ||
[Analyze grammar]

śanaiścareśvaraṃ dṛṣṭvā vārāṇasyāṃ suśobhanam |
śanibādhā na jāyeta śanivāre tadarcanāt || 27 ||
[Analyze grammar]

viśveśāddakṣiṇebhāge śukreśāduttareṇa hi |
śanaiścareśamabhyarcya loke'tra parimodate || 28 ||
[Analyze grammar]

śrutvā'dhyāyamimaṃ puṇyaṃ grahapīḍā na jāyate |
nopasargabhayaṃ tasya kāśyāṃ nivasataḥ sataḥ || 129 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe ekāśītisāhasyāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe bhaumaguruśanilokavarṇanaṃ nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: