Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastiruvāca |
iti śṛṇvankathāṃ ramyāṃ śivaśarmā'tha māthuraḥ |
muktipuryāṃ susaṃsnāto māyāpuryāṃ gatāsukaḥ || 1 ||
[Analyze grammar]

netrayoḥ prāghuṇī cakre tataḥ saptarṣimaṃḍalam |
vrajansa vaiṣṇavaṃ lokamaṃte viṣṇupurīkṣaṇāt || 2 ||
[Analyze grammar]

uvāca ca prasannātmā stutaścāraṇamāgadhaiḥ |
prārthito devakanyābhistiṣṭha tiṣṭheti cakṣaṇam || 3 ||
[Analyze grammar]

sthitā sutāsu niḥśvasasya maṃdabhāgyā vayaṃ tviti |
gataḥ puṇyatamāṃllokānasau yatpuṇyavattamaḥ || 4 ||
[Analyze grammar]

iti śṛṇavanmukhāttāsāṃ vacanāni vimānagaḥ |
devau kasyāyamatulo lokastejomayaḥ śubhaḥ || 5 ||
[Analyze grammar]

iti dvijavacaḥ śrutvā procaturgaṇasattamau |
śivaśarmañchivamate sadā saptarṣayomalāḥ || 6 ||
[Analyze grammar]

vasaṃtīha prajāḥ sraṣṭuṃ viniyuktāḥ prajāsṛjā |
marīciratriḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ || 7 ||
[Analyze grammar]

vasiṣṭhaśca mahābhāgo brahmaṇo mānasāḥ sutāḥ |
sapta brahmāṇa ityete purāṇe niścayaṃ gatāḥ || 8 ||
[Analyze grammar]

saṃbhūtiranasūyā ca kṣamā prītiśca sannatiḥ |
smṛtirūrjā kramādeṣāṃ patnyo lokasya mātaraḥ || 9 ||
[Analyze grammar]

eteṣāṃ tapasā caitaddhāryate bhuvanatrayam |
utpādya brahmaṇā pūrvamete proktā maharṣayaḥ || 10 ||
[Analyze grammar]

prajāḥ sṛjata re putrā nānārūpāḥ prayatnataḥ |
tataḥ praṇamya brahmāṇaṃ tapase kṛtaniścayāḥ || 11 ||
[Analyze grammar]

avimuktaṃ samāsādya kṣetraṃkṣetrajñadhiṣṭhitam |
muktaye sarvajaṃtūnāmavimuktaṃ śivena yat || 12 ||
[Analyze grammar]

pratiṣṭhāpya ca liṃgāni te svanāmnāṃkitāni ca |
śiveti parayā bhaktyā tepurugraṃ tapo bhṛśama || 13 ||
[Analyze grammar]

tuṣṭastattapasā śaṃbhuḥ prājāpatyapadaṃ dadau |
liṃgānyatrīśvarādīni dṛṣṭvā kāśyāṃ prayatnataḥ || 4 ||
[Analyze grammar]

prājāpatye'tra te loke vasaṃtyujjvalatejasaḥ |
gokarṇeśasya sarasaḥ pratyaktīre pratiṣṭhitam || 15 ||
[Analyze grammar]

liṃgamatrīśvaraṃ dṛṣṭvā brahmatejobhivardhate |
karkoṭa vāpyā īśāne marīceḥ kuṃḍamuttamam || 16 ||
[Analyze grammar]

tatra snātvā naro bhakttyā bhrājate bhāskaro yathā |
marīcīśvara saṃjñaṃ tu tatra liṃgaṃ pratiṣṭhitam || 17 ||
[Analyze grammar]

talliṃgadarśanādvipra mārīcaṃ lokamāpnuyāt |
kāṃtyā marīcimālīva śobhate puruṣarṣabhaḥ || 18 ||
[Analyze grammar]

pulaheśa pulastyeśau svargadvārasya paścime |
tau dṛṣṭvā manujo loke prājāpatye mahīyate || 19 ||
[Analyze grammar]

harikeśavane ramye dṛṣṭvaivāṃgiraseśvaram |
iha loke vasedvipra tejasāparibṛṃhitaḥ || 20 ||
[Analyze grammar]

varaṇāyāstaṭe ramye dṛṣṭvā vāsiṣṭhamīśvam |
kratvīśvaraṃ ca tatraiva labhate vasatiṃ tviha || 21 ||
[Analyze grammar]

kāśyāmetāni liṃgāni sevitāni śubhaiṣibhiḥ |
manobhivāṃchitaṃ dadyuriha loke paratra ca || 22 ||
[Analyze grammar]

gaṇāvūcatuḥ |
śivaśarmanmahābhāga tiṣṭhate sātra suṃdarī |
aruṃdhatī mahāpuṇyā pativrataparāyaṇā || 23 ||
[Analyze grammar]

yasyāḥ smaraṇamātreṇa gaṃgāsnāna phalaṃ labhet |
aṃtaḥpuracarairdvitraiḥ pavitraiḥ sahito vibhuḥ || 24 ||
[Analyze grammar]

sadā nārāyaṇo devo yasyāścakre kathāṃ mudā |
kamalāyāḥ purobhāge pātivratya sutoṣitaḥ || 25 ||
[Analyze grammar]

pativratāsvaruṃdhatyāḥ kamale vimalāśayaḥ |
yathāsti na tathā'nyasyāḥ kasyāścitkāpi bhāmini || 26 ||
[Analyze grammar]

na tadrūpaṃ na tacchīlaṃ na tatkaulīnyameva ca |
na tatkalāsukauśalyaṃ patyuḥ śuśrūṣaṇaṃ na tat || 27 ||
[Analyze grammar]

na mādhuryaṃ na gāṃbhīryaṃ na cāryaparitoṣaṇam |
aruṃdhatyā yathā devi tathā'nyāsāṃ kvacitpriye || 28 ||
[Analyze grammar]

dhanyāstā yoṣito loke sabhāgyāḥ śuddhabuddhayaḥ |
aruṃdhatyāḥ prasaṃge yā nāmāpi parigṛhṇate || 29 ||
[Analyze grammar]

yadā pativratānāṃ tu kathāsmadbhavane bhavet |
tadā prāthamikīṃ rekhāmeṣā'laṃkurute satī || 30 ||
[Analyze grammar]

bruvatoriti saṃkathāṃ tathā gaṇayorvaiṣṇavayormudāvahām |
dhruvalokaupāgatastato nayanātithyamatathyavarjitaḥ || 31 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasyāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe saptarṣilokavarṇanaṃnāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: