Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gaṇāvūcatuḥ |
śivaśarmanmahābuddhe śukralokoyamadbhutaḥ |
dānavānāṃ ca daityānāṃ gururatra vasetkaviḥ || 1 ||
[Analyze grammar]

pītvā varṣasahasraṃ vai kaṇadhūmaṃ suduḥsaham |
yaḥ prāptavānmahāvidyāṃ mṛtyusaṃjīvinīṃ harāt || 2 ||
[Analyze grammar]

imāṃ vidyāṃ na jānāti devācāryoti dupkarām |
ṛte mṛtyuṃjayātskaṃdātpārvatyā gajavaktrataḥ || 3 ||
[Analyze grammar]

śivaśarmovāca |
kosau śukra iti khyāto yasyāyaṃ loka uttamaḥ |
kathaṃ tena ca vidyāptā mṛtyusaṃjīvanī harāt || 4 ||
[Analyze grammar]

ācakṣāthāmidaṃ devau yadi prītirmayi prabhū |
tatastau smāhaturdevau śukrasya paramāṃ kathām || 5 ||
[Analyze grammar]

yāṃ śrutvā cāpamṛtyubhyo hīyaṃte śraddhayāyutāḥ |
bhūtapretapiśācebhyo na bhayaṃ cāpi jāyate || 6 ||
[Analyze grammar]

ājau pravartamānāyāmaṃdhakāṃdhakavairiṇoḥ |
anirbhedya girivyūha vajravyūhādhināthayoḥ || 7 ||
[Analyze grammar]

apasṛtya tato yuddhādaṃdhakaḥ śukrasaṃnidhim |
adhigamya babhāṣedamavaruhya rathāttataḥ || 8 ||
[Analyze grammar]

bhagavaṃstvāmupāśritya vayaṃ devāṃśca sānugān |
manyāmahe tṛṇaistulyānrudropeṃdrādikānapi || 9 ||
[Analyze grammar]

kuṃjarā iva siṃhebhyo garuḍebhya ivoragāḥ |
asmatto bibhyati surā guro yuṣmadanugrahāt || 10 ||
[Analyze grammar]

vajravyūhamanirbhedyaṃ viviśurdetyadānavāḥ |
vidhūya pramathānīkaṃ hradaṃ tāpārditā iva || 11 ||
[Analyze grammar]

vayaṃ tvaccharaṇaṃ bhūtvā parvatā iva niścalāḥ |
sthitvā carāma niḥśaṃkā brāhmaṇeṃdra mahāhave || 12 ||
[Analyze grammar]

āptabhāvena ca vayaṃ pādau tava sukhapradau |
sadārāḥ sasutāścaiva śuśrūṣāmo divāniśam || 13 ||
[Analyze grammar]

abhirakṣābhito vipra prasannaḥ śaraṇāgatān |
paśya huṃḍaṃ tuhuṃḍaṃ ca kujaṃbhaṃ jaṃbhameva ca || 14 ||
[Analyze grammar]

pākaṃ kārtasvanaṃ caiva vipākaṃ pākahāriṇam |
taṃ candradamanaṃ śūraṃ śūrāmaravidāraṇam || 15 ||
[Analyze grammar]

pramathairbhīmavikrāṃtaiḥ krāṃtaṃ mṛtyupramāthibhiḥ |
sūditānpatitāṃścaiva drāviḍairiva caṃdanān || 16 ||
[Analyze grammar]

yā pītvā kaṇadhūmaṃ vai sahasraṃ śaradāṃ purā |
varā vidyā tvayā prāptā tasyāḥ kāloyamāgataḥ || 17 ||
[Analyze grammar]

atha vidyāphalaṃ tatte daityānsaṃjīvayiṣyataḥ |
paśyaṃtu pramathāḥ sarve tvayā saṃjīvitānimān || 18 ||
[Analyze grammar]

ityaṃdhakavacaḥ śrutvā sthiradhīrbhārgavomuniḥ |
kiṃcitsmitaṃ tadā kṛtvā dānavādhipamabravīt || 19 ||
[Analyze grammar]

dānavādhipate sarvaṃ tathyaṃ yadbhāṣitaṃ tvayā |
vidyopārjanametaddhi dānavārthaṃ mayā kṛtam || 20 ||
[Analyze grammar]

pītvā varṣasahasraṃ vai kaṇadhūmaṃ suduḥsaham |
eṣā prāpteśvarādvidyā bāṃdhavānāṃ sukhāvahā || 21 ||
[Analyze grammar]

etayā vidyayā sohaṃ pramayairmathitānraṇe |
utthāpayiṣye glānāni dhānyanyaṃbudharo yathā || 22 ||
[Analyze grammar]

nirvraṇānnīrujaḥ svasthānsuptveva punarutthitān |
asminmuhūrte draṣṭāsi dānavānutthitānnṛpa || 23 ||
[Analyze grammar]

ityuktvā dānavapatiṃ vidyāmāvartayatkaviḥ |
ekaikaṃ daityamuddiśya ta uttasthurdhṛtāyudhāḥ || 24 ||
[Analyze grammar]

vedā iva sadabhyastāḥ samaye vā yathāṃbudāḥ |
brāhmaṇebhyo yathā dattāḥ śraddhayārthā mahāpadi || 25 ||
[Analyze grammar]

ujjīvitāṃstu tāndṛṣṭvā tuhuṃḍādyānmahāsurān |
vineduḥ pūrvadevāste jalapūrṇā ivāṃbudāḥ || 26 ||
[Analyze grammar]

śukreṇojīvitāndṛṣṭvā dānavāṃstāngaṇeśvarāḥ |
vijñāpyameva deveśe hyevaṃ te'nyonyamabruvan || 27 ||
[Analyze grammar]

āścaryarūpe pramatheśvarāṇāṃ tasmiṃstathā vartati yuddhayajñe |
amarṣito bhārgavakarmadṛṣṭvā śilādaputrobhyagamanmaheśam || 28 ||
[Analyze grammar]

jayeti coktvā jaya yonimugramuvāca naṃdī kanakāvadātam |
gaṇeśvarāṇāṃ raṇakarma deva devaiśca seṃdrairapi duṣkaraṃ yat || 29 ||
[Analyze grammar]

tadbhārgaveṇādya kṛtaṃ vṛthā naḥ saṃjīvya tānājimṛtānvipakṣān |
āvartya vidyāṃ mṛtajīvadātrīmekaikamuddiśya sahelamīśa || 30 ||
[Analyze grammar]

tuhuṃḍahuṃḍādikajaṃbhajaṃbhavipākapākādi mahāsureṃdrāḥ |
yamālayādadya punarnivṛttā vidrāvayaṃtaḥ pramathāścaraṃti || 31 ||
[Analyze grammar]

yadi hyasau daityavarānnirastānsaṃjīvayedatra punaḥpunastān |
jayaḥ kuto no bhavitā maheśa gaṇeśvarāṇāṃ kuta eva śāṃtiḥ || 32 ||
[Analyze grammar]

ityevamuktaḥ pramatheśvareṇa sa naṃdinā vai pramatheśvareśaḥ |
uvāca devaḥ prahasaṃstadānīṃ taṃ naṃdinaṃ sarvagaṇeśarājam || 33 ||
[Analyze grammar]

naṃdinprayāhi tvaritotimātraṃ dvijeṃdravaryaṃ ditinaṃdanānām |
madhyātsamuddhṛtya tathānayāśu śyeno yathā lāvakamaṃḍajātam || 34 ||
[Analyze grammar]

sa eva mukto vṛṣabhadhvajena nanāda naṃdī vṛṣasiṃhanādaḥ |
jagāma tūrṇaṃ ca vigāhya senāṃ yatrābhavadbhārgavavaṃśadīpaḥ || 35 ||
[Analyze grammar]

taṃ rakṣyamāṇaṃ ditijaiḥ samastaiḥ pāśāsivṛkṣopalaśailahastaiḥ |
vikṣobhya daityānbalavāñjahāra kāvyaṃ sa naṃdī śarabho yathebham || 36 ||
[Analyze grammar]

srastāṃbaraṃ vicyutabhūṣaṇaṃ ca vimuktakeśaṃ balinā gṛhītam |
vimocayiṣyaṃta ivānujagmuḥ surārayaḥ siṃharavānsṛjaṃtaḥ || 37 ||
[Analyze grammar]

daṃbholi śūlāsiparaśvadhānāmuddaṃḍacakropala kaṃpanānām |
naṃdīśvarasyopari dānavedrā varṣaṃ vavarṣurjaladā ivogram || 38 ||
[Analyze grammar]

taṃ bhārgavaṃ prāpya gaṇādhirājo mukhāgninā śastraśatāni dagdhvā |
āyātpravṛddhe'suradevayuddhe bhavasya pārśve vyathitārisainyaḥ || 39 ||
[Analyze grammar]

ayaṃ sa śukro bhagavannitīdaṃ nivedayāmāsa bhavāya śīghram |
jagrāha śukraṃ sa ca devadevo yathopahāraṃ śucinā pradattam || 40 ||
[Analyze grammar]

na kiṃciduktvā sa hi bhūtagoptā cikṣepa vaktre phalavatkavīṃdram |
hāhāravastairasuraiḥ samastairuccairvimukto hahaheti bhūri || 41 ||
[Analyze grammar]

kāvye nigīrṇe girijeśvareṇa daityā jayāśā rahitā babhūvuḥ |
hastairvimuktā iva vāraṇeṃdrāḥ śṛṃgairvihīnā iva govṛṣāśca || 42 ||
[Analyze grammar]

śarīra hīnā iva jīvasaṃghā dvijā yathā cādhyayanena hīnāḥ |
nirudyamāḥ sattvaguṇā yathā vai yathodyamā bhāgyavivarjitāśca || 43 ||
[Analyze grammar]

patyā vihīnāśca yathaiva yoṣā yathā vipakṣā iva mārgaṇaughāḥ |
āyūṃṣi hīnāni yathaiva puṇyairvṛttena hīnāni yathā śrutāni || 44 ||
[Analyze grammar]

vinā yathā vaibhavaśaktimekāṃ bhavaṃti hīnāḥ svaphalaiḥ kriyaughāḥ |
tathā vinā taṃ dvijavaryamekaṃ daityā jayāśā vimukhā babhūvuḥ || 45 ||
[Analyze grammar]

naṃdināpahṛte śukre gilite ca viṣādinā |
viṣādamagamandaityā hīyamānaraṇotsavāḥ || 46 ||
[Analyze grammar]

tānvīkṣya vigatotsāhānaṃdhakaḥ pratyabhāṣata |
kaviṃ vikramya nayatā naṃdinā vaṃcitā vayam || 47 ||
[Analyze grammar]

tanūrvinā hṛtāḥ prāṇāḥ sarveṣāmadya tena naḥ |
dhairyaṃ vīryaṃ gatiḥ kīrtiḥ sattvaṃ tejaḥ parākramaḥ || 48 ||
[Analyze grammar]

yugapanno hṛtaṃ sarvamekasminbhārgave hṛte |
dhigasmānkulapūjyo yairekopi kulasattamaḥ |
guruḥ sarvasamarthaśca trātā trāto na cāpadi || 49 ||
[Analyze grammar]

taddhairyamavalaṃbyeha yudhyadhvamaribhiḥ saha |
sūdayiṣyāmyahaṃ sarvānpramathānsaha naṃdinā || 50 ||
[Analyze grammar]

adyaitānvivaśānhatvā saha devaiḥ savāsavaiḥ |
bhārgavaṃ mocayiṣyāmi jīvaṃ yogīva karmataḥ || 51 ||
[Analyze grammar]

sa cāpi yogī yogena yadi nāma svayaṃ prabhuḥ |
śarīrāttasya nirgacchedasmākaṃ roṣapālitā || 52 ||
[Analyze grammar]

ityaṃdhakavacaḥ śrutvā dānavā meghaniḥsvanāḥ |
pramathā nardayāmāsurmartavye kṛta niścayāḥ || 53 ||
[Analyze grammar]

satyāyupi na no jātu śaktāḥ syuḥ pramathābalāt |
asatyāyuṣi kiṃ gatvā tyaktvā svāminamāhave || 54 ||
[Analyze grammar]

ye svāminaṃ vihāyājau bahumānadhanā janāḥ |
yāṃti te yāṃti niyatamaṃdhatāmisramālayam || 55 ||
[Analyze grammar]

ayaśastamasā khyātiṃ malinīkṛtyabhūriśaḥ |
ihāmutrāpi sukhino na syurbhagnā raṇājirāt || 56 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ tapobhiśca kiṃ tīrthaparimajjanaiḥ |
dharātīrthe yadi snātaṃ punarbhava malāpahe || 57 ||
[Analyze grammar]

saṃpradhāryeti te'nyonyaṃ daityāste danujāstathā |
mamaṃthuḥ pramathānājau raṇabherīrninādya ca || 58 ||
[Analyze grammar]

tatra vāṇāsivajraughaiḥ kaṭaṃkaṭaśilāmayaiḥ |
bhuśuṃḍībhiṃdipālaiśca śaktibhalla paraśvadhaiḥ || 59 ||
[Analyze grammar]

khaṭvāṃgaiḥ paṭṭiśaiḥ śūlairlakuṭairmusalairalam |
parasparamabhighnaṃtaḥ pracakruḥ kadanaṃ mahat || 60 ||
[Analyze grammar]

kārmukāṇāṃ vikṛṣṭānāṃ patatāṃ ca patatriṇām |
bhiṃdipālabhuśuṃḍīnāṃ kṣveḍitānāṃ ravo'bhavat || 61 ||
[Analyze grammar]

raṇatūryaninādaiśca gajānāṃ bahubṛṃhitaiḥ |
heṣāravairhayānāṃ ca mahānkolāhalo'bhavat || 62 ||
[Analyze grammar]

pratisvanairavāpūri dyāvābhūmyoryadaṃtaram |
abhīrūṇāṃ ca bhīrūṇāṃ mahāromodgamo'bhavat || 63 ||
[Analyze grammar]

gajavājimahārāva sphuṭacchabdagrahāṇi ca |
bhagnadhvajapatākāni kṣīṇapraharaṇāni ca || 64 ||
[Analyze grammar]

rudhirodgāra citrāṇi vyaśvahastirathāni ca |
pipāsitāni sainyāni mumūrchurubhayatra vai || 65 ||
[Analyze grammar]

dṛṣṭvā sainyaṃ ca pramathairbhajyamānamitastataḥ |
dudrāva rathamāsthāya svayamevāṃdhako gaṇān || 66 ||
[Analyze grammar]

śaravajraprahāraistairvajrāghātairnagā iva |
pramathāneśire vātairnistoyā iva toyadāḥ || 67 ||
[Analyze grammar]

yāṃtamāyāṃtamālokya dūrasthaṃ nikaṭasthitam |
pratyekaṃ romasaṃkhyābhirvyadhādbāṇaistadāṃdhakaḥ || 68 ||
[Analyze grammar]

vināyakena skaṃdena naṃdinā somanaṃdinā |
naigameyena śākhena viśākhena balīyasā || 69 ||
[Analyze grammar]

ityādyaistu gaṇairugrairaṃdhakopyaṃdhakīkṛtaḥ |
triśūla śaktibāṇaugha dhārāsaṃpātapātibhiḥ || 70 ||
[Analyze grammar]

tataḥ kolāhalo jātaḥ pramathāsurasainyayoḥ |
tena śabdena mahatā śukraḥ śaṃbhūdare sthitaḥ || 71 ||
[Analyze grammar]

chidrānveṣī bhramansotha viniḥketo yathānilaḥ |
saptalokān sapālānsa rudradehe vyalokayat || 72 ||
[Analyze grammar]

brahmanārāyaṇeṃdrāṇāmādityāpyarasāṃ tathā |
bhuvanāni vicitrāṇi yuddhaṃ ca pramathāsuram || 73 ||
[Analyze grammar]

savarṣāṇāṃ śataṃ kukṣau bhavasya parito bhraman |
na tasya dadṛśe raṃdhraṃ śuce raṃdhraṃ khalo yathā || 74 ||
[Analyze grammar]

śāṃbhavenāthayogena śukrarūpeṇa bhārgavaḥ |
caskaṃdātha nanāmāpi tato devena bhāṣitaḥ || 75 ||
[Analyze grammar]

śukravanniḥsṛtoyasmāttasmāttvaṃ bhṛgunaṃdana |
karmaṇānena śukrastvaṃ mama putrosi gamyatām || 76 ||
[Analyze grammar]

jaṭharānnirgate śukre devopi mumudetarām |
bhramañchreyobhavadyanme na mṛto jaṭhare dvijaḥ || 77 ||
[Analyze grammar]

ityevamukto devena śukrorkasadṛśa dyutiḥ |
viveśa dānavānīkaṃ meghamālāṃ yathā śaśī || 78 ||
[Analyze grammar]

śukrodayānmudaṃ lebhe sa dānava mahārṇavaḥ |
yathā caṃdrodaye harṣamūrmimālī mahodadhiḥ || 79 ||
[Analyze grammar]

aṃdhakāṃdhakahaṃtrorvai vartamāne mahāhave |
itthaṃ nāmnābhavacchukraḥ sa vai bhārgavanaṃdanaḥ || 80 ||
[Analyze grammar]

yathā ca vidyāṃ tāṃ prāpa mṛtasaṃjīvanīṃ parām |
śaṃbhoranugrahātkāvyastanniśāmaya suvrata || 81 ||
[Analyze grammar]

gaṇāvūcatuḥ |
purā'sau bhṛgudāyādo gatvā vārāṇasīṃ purīm |
aṃḍajasvedajodbhijjajarāyuja gatipradām || 82 ||
[Analyze grammar]

saṃsthāpya liṃgaṃ śrīśaṃbhoḥ kūpaṃ kṛtvā tadagrataḥ |
bahukālaṃ tapastepe dhyāyanviśveśvaraṃ prabhum || 83 ||
[Analyze grammar]

rājacaṃpakadhattūra karavīrakuśeśayaiḥ |
mālatī karṇikāraiśca kadaṃbairbakulotpalaiḥ || 84 ||
[Analyze grammar]

mallikāśatapatrībhiḥ siṃduvāraiḥ sakiṃśukaiḥ |
aśokaiḥ karuṇaiḥ puṣpaiḥ punnāgairnāgakesaraiḥ || 85 ||
[Analyze grammar]

kṣudrābhirmādhavībhiśca pāṭalā bilvacaṃpakaiḥ |
navamallīvicikilaiḥ kuṃdaiḥ samucukuṃdakaiḥ || 86 ||
[Analyze grammar]

maṃdārairbilvapatraiśca droṇairmarubakairbakaiḥ |
graṃthiparṇairdamanakaiḥ surabhūcūtapallavaiḥ || 87 ||
[Analyze grammar]

tulasī devagaṃdhārī bṛhatpatrī kuśāṃkuraiḥ |
nadyāvartairagastyaiśca saśālairdevadārubhiḥ || 88 ||
[Analyze grammar]

kāṃcanāraiḥ kurabakairdūrvāṃkura kuraṃṭakaiḥ |
pratyekamebhiḥ kusumaiḥ pallavairaparairapi || 89 ||
[Analyze grammar]

patraiḥ śatasahasraiśca sa samānarca śaṃkaram |
paṃcāmṛtairdroṇamitairlakṣakṛtvaḥ prayatnataḥ || 90 ||
[Analyze grammar]

snapayāmāsa deveśaṃ sugaṃdhasnapanairbahu |
sahasrakṛtvo deveśaṃ caṃdanairyakṣakardamaiḥ || 91 ||
[Analyze grammar]

samāliliṃpa deveśaṃ sugaṃdhodvartanānyanu |
gītanṛtyopahāraiśca śrutyuktastutibhirbahuḥ || 92 ||
[Analyze grammar]

nāmnāṃ sahasrairanyaiśca stotraistuṣṭāva śaṃkaram |
sahasraṃ paṃcaśaradāmitthaṃ śukraḥ samarcayan || 93 ||
[Analyze grammar]

yadā devaṃ nāluloke manāgapi varonmukham |
tadānyaṃ niyamaṃ ghoraṃ jagrāhātīvaduḥsaham || 94 ||
[Analyze grammar]

prakṣālya cetaso tyaṃtaṃ cāṃcalyākhyaṃ mahāmalam |
bhāvanāvārbhi rasakṛdiṃdriyaiḥ sahitasya ca || 95 ||
[Analyze grammar]

nirmalīkṛtya tacceto ratnaṃ dattvā pinākine |
prapapau kaṇadhūmaughaṃ sahasraṃ śaradāṃ kaviḥ || 96 ||
[Analyze grammar]

prasasāda tadā devo bhārgavāya mahātmane |
tasmālliṃgādvinirgatya sahasrārkādhikadyutiḥ || 97 ||
[Analyze grammar]

uvāca ca virūpākṣaḥ sākṣāddākṣāyaṇīpatiḥ |
taponidhe prasannosmi varaṃ varaya bhārgava || 98 ||
[Analyze grammar]

niśamyeti vacaḥ śaṃbhoraṃbhojanayano dvijaḥ |
udyadānaṃdasaṃdoha romāṃcāṃcita vigrahaḥ || 99 ||
[Analyze grammar]

tuṣṭāvāṣṭatanuṃ tuṣṭaḥ praphu lla nayanāṃcalaḥ |
maulāvaṃjalimādhāya vadañjayajayeti ca || 100 ||
[Analyze grammar]

bhārgava uvāca |
tvaṃ bhābhirābhirabhibhūya tamaḥ samastamastaṃ nayasyabhimatāni niśācarāṇām |
dedīpyase maṇegaganehitāya lokatrayasya jagadīśvara tannamaste || 101 ||
[Analyze grammar]

loketivelamativelamahāmahobhirnirmāsi kaumudamudaṃ ca samutsamudram |
vidrāvitākhilatamāḥ sutamohimāṃśo pīyūṣapūraparipūrita tannamaste || 2 ||
[Analyze grammar]

tvaṃ pāvane pathi sadāgatirasyupāsyaḥ kastvāṃ vinā bhuvanajīvanajīvatīha |
stabdhaprabhaṃjana vivardhita sarvajaṃtosaṃtoṣitāhi kulasarvagatannamaste || 3 ||
[Analyze grammar]

viśvaikapāvakanatāvakapāvakaika śakterṛte'mṛtavatāmṛtadivyakāryam |
prāṇityado jagadaho jagadaṃtarātmaṃstatpāvaka pratipadaṃ śamadaṃ namaste || 4 ||
[Analyze grammar]

pānīyarūpa parameśa jagatpavitra citraṃ vicitrasucaritra karoṣi nūnam |
viśvapavitramamalaṃ kila viśvanātha pānāvagāhanata etadato natosmi || 5 ||
[Analyze grammar]

ākāśarūpa bahiraṃtarutāvakāśa dānādvikasvaramiheśvara viśvamaitat |
tvattaḥ sadā sadayasaṃśvasiti svabhāvātsaṃkocameti bhavatosmi natastatastvām || 6 ||
[Analyze grammar]

viśvaṃbharātmaka bibharti vibho'traviśvaṃ ko viśvanātha bhavatonya tamastamore |
tattvāṃ vinā na śamināṃ himajāhibhūṣastavyo'paraḥ paraparapraṇatastatastvām || 7 ||
[Analyze grammar]

ātmasvarūpa tava rūpa paraṃparābhirābhistataṃ hara carācara rūpametat |
sarvāṃtarātmanilayapratirūparūpanityaṃnatosmi paramātmatano'ṣṭamūrte || 8 ||
[Analyze grammar]

ityaṣṭamūrtibhi rimābhirumābhivaṃdyavaṃdyātivaṃdya bhava viśvajanīnamūrte |
etattataṃ suvitataṃ praṇatapraṇīta sarvātharsārthaparamārtha tato natosmi || 9 ||
[Analyze grammar]

aṣṭamūrtyaṣṭakeneṣṭaṃ pariṣṭūyeti bhārgavaḥ |
bhargabhūmimilanmauliḥ praṇanāma punaḥpunaḥ || 110 ||
[Analyze grammar]

iti stuto mahādevo bhārgaveṇātitejasā |
utthāpya bhūmerbāhubhyāṃ dhṛtvā taṃ praṇataṃ dvijam || 11 ||
[Analyze grammar]

uvāca daśanajyotsnā pradyotita digaṃtaraḥ |
anenātyugratapasā hyananyācaritena ca || 12 ||
[Analyze grammar]

liṃgasthāpanapuṇyena liṃgasyārādhanena ca |
cittaratnopahāreṇa śucinā niścalena ca || 13 ||
[Analyze grammar]

avimukta mahākṣetre pavitrācaraṇena ca |
tvāṃ sutābhyāṃ prapaśyāmi tavādeyaṃ na kiṃcana || 14 ||
[Analyze grammar]

anenaiva śarīreṇa mamodaradarīṃ gataḥ |
madvareṃdriyamārgeṇa putra janmatvameṣyasi || 5 ||
[Analyze grammar]

anyaṃ varaṃ prayacchāmi duṣprāpaṃ pārṣadairapi |
harau hiraṇyagarbhepi prāyaśo'haṃ jugopayām || 16 ||
[Analyze grammar]

mṛtasaṃjīvanī nāma vidyā yā mama nirmalā |
tapobalena mahatā mayaiva parinirmitā || 17 ||
[Analyze grammar]

tvāṃ tāṃ tu prāpayāmyadya maṃtrarūpāṃ mahāśuce |
yogyatā te'sti vidyāyāstasyāḥ śucitaponidhe || 18 ||
[Analyze grammar]

yaṃyamuddiśyaniyatametāmāvartayiṣyasi |
vidyāṃ vidyeśvaraśreṣṭha sa sa prāṇiṣyati dhuvam || 19 ||
[Analyze grammar]

atyarkamatyagniṃ ca te tejo vyomnyatitārakam |
dedīpyamānaṃ bhavitā grahāṇāṃ pravaro bhava || 120 ||
[Analyze grammar]

abhi tvāṃ ye kariṣyaṃti yātrāṃ nāryo naropi vā |
teṣāṃ tvadṛṣṭipātena sarvaṃ kāryaṃ praṇaṃkṣyati || 21 ||
[Analyze grammar]

tavodaye bhaviṣyaṃti vivāhādīni suvrata |
sarvāṇi dharmakāryāṇi phalavaṃti nṛṇāmiha || 22 ||
[Analyze grammar]

sarvāśca tithayo maṃdāstava saṃyogataḥ śubhāḥ |
tava bhaktā bhaviṣyaṃti bahuśukrā bahuprajāḥ || 23 ||
[Analyze grammar]

tvayedaṃ sthāpitaṃ liṃgaṃ śukreśamiti saṃjñitam |
ye'rcayiṣyaṃti manujāsteṣāṃ siddhirbhaviṣyati || 24 ||
[Analyze grammar]

āvarṣaṃ pratiśukraṃ ye naktavrataparā narāḥ |
tvaddine śukrakūpe ye kṛtasarvodakakriyāḥ || 25 ||
[Analyze grammar]

śukreśamarcayiṣyaṃti śṛṇu teṣāṃ tu yatphalam |
avaṃdhyaśukrāste martyāḥ putravaṃto'tiretasaḥ || 26 ||
[Analyze grammar]

puṃstvasaubhāgyasaṃpannā bhaviṣyaṃti na saṃśayaḥ |
vyapetavighnāste sarve janāḥ syuḥ sukhavāsinaḥ |
iti dattvā varāndevastatra liṃge layaṃ yayau || 27 ||
[Analyze grammar]

gaṇāvūcatuḥ |
śukreśvarasya ye bhaktāḥ śukraloke vasaṃti te |
viśveśvarāddakṣiṇataḥ śukreśosti paraṃtapa || 28 ||
[Analyze grammar]

tasya darśanamātreṇa śukraloke mahīyate |
ityeṣā śukralokasya sthitiruktā mahāmate || 29 ||
[Analyze grammar]

agastya uvāca |
itthaṃ sadharmiṇi kathāṃ śukralokasya suvrate |
śṛṇvannāṃgārakaṃ lokamāluloke'tha sa dvijaḥ || 130 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe caturthe kāśīkhaṃḍe pūrvārdhe śukralokavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: