Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
ataḥ paraṃ kimabhavattanme kathaya suvrata |
pūrvaṃ ca tadaśeṣeṇa śaṃsa me vadatāmbara || 1 ||
[Analyze grammar]

sthirībhūtaṃ ca tatsthānaṃ kiyatkālaṃ vadasva me |
kena vai rakṣyamāṇaṃ ca kasyājñā vartate prabho || 2 ||
[Analyze grammar]

brahmovāca |
tretāto dvāparāṃtaṃ ca yāvatkalisamāgamaḥ |
tāvatsaṃrakṣaṇe caiko hanūmānpavanātmajaḥ || 3 ||
[Analyze grammar]

samartho nānyathā kopi vinā hanumatā suta |
laṃkā vidhvaṃsitā yena rākṣasāḥ prabalā hatāḥ || 4 ||
[Analyze grammar]

sa eva rakṣate tatra rāmādeśena putraka |
dvijasyājñā pravarteta śrīmātāyāstathaiva ca || 5 ||
[Analyze grammar]

dinedine praharṣobhūjjanānāṃ tatra vāsināḥ |
paṭhaṃti sma dvijāstatra ṛgyujuḥsāmalakṣaṇān || 6 ||
[Analyze grammar]

atharvaṇamapi tatra paṭhaṃti sma divāniśam |
vedanirghoṣajaḥ śabdastrailokye sacarācare || 7 ||
[Analyze grammar]

utsavāstatra jāyaṃte grāmegrāme purepure |
nānā yajñāḥ pravartaṃte nānādharmasamāśritāḥ || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kadāpi tasya sthānasya bhaṃgo jātotha vā na vā |
daityairjitaṃ kadā sthānamathavā duṣṭarākṣasaiḥ || 9 ||
[Analyze grammar]

vyāsa uvāca |
sādhu pṛṣṭaṃ tvayā rājandharmajñastvaṃ sadā śuciḥ |
ādau kaliyuge prāpte yaddattaṃ tacchṛṇuṣva bhoḥ || 10 ||
[Analyze grammar]

lokānāṃ ca hitārthāya kāmāya ca sukhāya ca |
yajñaṃ ca kathayiṣyāmi tatsarvaṃ śṛṇu bhūpate || 11 ||
[Analyze grammar]

idānīṃ ca kalau prāpta āmo nāmā vabhūva ha |
kānyakubjādhipaḥ śrīmāndharmajño nītitatparaḥ || 12 ||
[Analyze grammar]

śāṃto dāṃtaḥ suśīlaśca satyadharmaparāyaṇaḥ |
dvāparāṃte nṛpaśreṣṭha anāgame kalau yuge || 13 ||
[Analyze grammar]

bhayātkaliviśeṣeṇa adharmasya bhayādibhiḥ |
sarve devāḥ kṣitiṃ tyaktvā naimiṣāraṇyamāśritāḥ || 14 ||
[Analyze grammar]

rāmopi setubaṃdhaṃ hi sasahāyo gato nṛpa || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛśaṃ hi kalau prāpte bhayaṃ loke sudustaram |
yasminsuraiḥ parityaktā ratnagarbhā vasundharā || 16 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇuṣva kalidharmāstvaṃ bhaviṣyaṃti yathā nṛpa |
asatyavādino lokāḥ sādhunindāparāyaṇāḥ || 17 ||
[Analyze grammar]

dasyukarmaratāḥ sarve pitṛbhaktivivarjitāḥ |
svagotradārābhiratā laulyadhyānaparāyaṇāḥ || 18 ||
[Analyze grammar]

brahmavidveṣiṇaḥ sarve parasparavirodhinaḥ |
śaraṇāgatahaṃtāro bhaviṣyaṃti kalau yuge || 19 ||
[Analyze grammar]

vaiśyācāraratā viprā vedabhraṣṭāśca māninaḥ |
bhaviṣyaṃti kalau prāpte saṃdhyālopakarā dvijāḥ || 20 ||
[Analyze grammar]

śāṃtau śūrā bhaye dīnāḥ śrāddhatarpaṇavarjitāḥ |
asurācāraniratā viṣṇubhaktivivarjitāḥ || 21 ||
[Analyze grammar]

paravittābhilāṣāśca utkoca grahaṇe ratāḥ |
asnātabhojino viprāḥ kṣatriyā raṇavarjitāḥ || 22 ||
[Analyze grammar]

bhaviṣyaṃti kalau prāpte malinā duṣṭavṛttayaḥ |
madyapānaratāḥ sarvepyayā jyānāṃ hi yājakāḥ || 23 ||
[Analyze grammar]

bhartṛdveṣakarā rāmāḥ pitṛdveṣakarāḥ sutāḥ |
bhrātṛdveṣakarāḥ kṣudrā bhaviṣyaṃti kalau yuge || 24 ||
[Analyze grammar]

gavyavikrayiṇaste vai brāhmaṇā vittatatparāḥ |
gāvo dugdhaṃ na duhyaṃte saṃprāpte hi kalau yuge || 25 ||
[Analyze grammar]

phalaṃte naiva vṛkṣāśca kadācidapi bhārata |
kanyāvikraya karttāro gojāvikrayakārakāḥ || 26 ||
[Analyze grammar]

viṣavikrayakarttāro rasavikrayakārakāḥ |
vedavikrayakarttāro bhaviṣyaṃti kalau yuge || 27 ||
[Analyze grammar]

nārī garbhaṃ samādhatte hāyanaikādaśena hi |
ekādaśyupavāsasya viratāḥ sarvato janāḥ || 28 ||
[Analyze grammar]

na tīrthasevanaratā bhaviṣyaṃti ca vāḍavāḥ |
bahvāhārā bhaviṣyaṃti bahunidrāsamākulāḥ || 29 ||
[Analyze grammar]

jihmavṛttiparāḥ sarve vedaniṃdāparāyaṇāḥ |
yatiniṃdāparāścaiva cchadmakārāḥ parasparam || 30 ||
[Analyze grammar]

sparśadoṣabhayaṃ naiva bhaviṣyati kalau yuge |
kṣatriyā rājyahīnāśca mleccho rājā bhaviṣyati || 31 ||
[Analyze grammar]

viśvāsaghātinaḥ sarve gurudroharatāstathā |
mitradroharatā rājañchiśnodaraparāyaṇāḥ || 32 ||
[Analyze grammar]

ekavarṇā bhaviṣyaṃti varṇāścatvāra eva ca |
kalau prāpte mahārāja nānyathā vacanaṃ mama || 33 ||
[Analyze grammar]

etacchrutvā guroreva kānyakubjādhipo balī |
rājyaṃ prakurute tatra āmo nāmnā hi bhūtale || 34 ||
[Analyze grammar]

sārvabhaumatvamāpannaḥ prajāpālanatatparaḥ |
prajānāṃ kalinā tatra pāpe buddhirajāyata || 35 ||
[Analyze grammar]

vaiṣṇavaṃ dharmamutsajya vauddhadharmamupāgatāḥ |
prajāstamanuvartinyaḥ kṣapaṇaiḥ pratibodhitāḥ || 36 ||
[Analyze grammar]

tasya rājño mahādevī māmānāmnyativiśrutā |
garbhaṃ dadhāra sā rājño sarvalakṣaṇasaṃyutā || 37 ||
[Analyze grammar]

saṃpūrṇe daśame māsi jātā tasyāḥ surūpiṇī |
duhitā samaye rājñyāḥ pūrṇacandranibhānanā || 38 ||
[Analyze grammar]

ratnagaṃgeti nāmnā sā maṇimāṇikyabhūṣitā |
ekadā daivayogena deśāṃtarādupāgataḥ || 39 ||
[Analyze grammar]

nāmnā caiveṃdrasūrirvai deśesminkānyakubjake |
ṣoḍaśābdā ca sā kanyā nopanītā nṛpātmajā || 40 ||
[Analyze grammar]

dāsyāṃtareṇa militā indrasūriśca jīvikaḥ |
śābarīṃ maṃtravidyāṃ ca kathayāmāsa bhārata || 41 ||
[Analyze grammar]

ekacittābhavatsā tu śūlikarmavimohitā |
tataḥ sā mohamāpannā tattadvākyaparāyaṇā || 42 ||
[Analyze grammar]

kṣapaṇairbodhitā vatsa jainadharmaparāyaṇā |
brahmāvartādhipataye kuṃbhīpālāya dhīmate || 43 ||
[Analyze grammar]

ratnagaṃgāṃ mahādevīṃ dadau tāmiti vikramī |
moherekaṃ dadau tasmai vivāhe daivamohitaḥ || 44 ||
[Analyze grammar]

dharmāraṇyaṃ samāgatya rājadhānī kṛtā tadā |
devāṃśca sthāpayāmāsa jainadharmapraṇītakān || 45 ||
[Analyze grammar]

sarve varṇāstathābhūtā jaina dharmasamāśritāḥ |
brāhmaṇā naiva pūjyaṃte na ca śāṃtikapauṣṭikam || 46 ||
[Analyze grammar]

na dadāti kadā dānamevaṃ kālaḥ pravartate |
labdhaśāsanakā viprā luptasvāmyā aharniśam || 47 ||
[Analyze grammar]

samākulitacittāste nṛpamāmaṃ samāyayuḥ |
kānyakubjasthitaṃ śūraṃ pākhaṇḍaiḥ pariveṣṭitam || 48 ||
[Analyze grammar]

kānyakubjapuraṃ prāpya katibhirvāsarairnṛpa |
gaṃgopakaṇṭhe nyavasañchrāṃtāste moḍhavāḍavāḥ || 49 ||
[Analyze grammar]

cāraiśca kathitāste ca nṛpasyāgre samāgatāḥ |
prātarākāritā viprā āgatā nṛpasaṃsadi || 50 ||
[Analyze grammar]

pratyutthānābhivādādīnna cakre sādaraṃ nṛpaḥ |
tiṣṭhato brāhmaṇānsarvānparyapṛcchadasau tataḥ || 51 ||
[Analyze grammar]

kimarthamāgatā viprāḥ kiṃsvitkāryaṃ bruvaṃtu tat || 52 ||
[Analyze grammar]

viprā ūcuḥ |
dharmāraṇyādihāyātāstvatsamīpaṃ narādhipa |
rājaṃstava sutāyāstu bhartā kumārapālakaḥ || 53 ||
[Analyze grammar]

tena praluptaṃ viprāṇāṃ śāsanaṃ mahadadbhutam |
vartatā jainadharmeṇa preriteneṃdrasūriṇā || 54 ||
[Analyze grammar]

rājovāca |
kena vai sthāpitā yūyamasminmoherake pure |
etaddhi vāḍavāḥ sarvaṃ brūta vṛttaṃ yathātatham || 55 ||
[Analyze grammar]

viprā ūcuḥ |
kājeśaiḥ sthāpitāḥ pūrvaṃ dharmarājena dhīmatā |
kṛtā cātra śubhe sthāne rāmeṇa ca tataḥ purī || 56 ||
[Analyze grammar]

śāsanaṃ rāmacaṃdrasya dṛṣṭvā'nyaiścaiva rājabhiḥ |
pālitaṃ dharmato hyatra śāsanaṃ nṛpasattama || 57 ||
[Analyze grammar]

idānīṃ tava jāmātā viprānpālayate na hi |
tacchrutvā vipravākyaṃ tu rājā viprānathābravīt || 58 ||
[Analyze grammar]

yāṃtu śīghraṃ hi bho viprāḥ kathayaṃtu mamājñayā |
rājñe kumārapālāya dehi tvaṃ brāhmaṇālayam || 59 ||
[Analyze grammar]

śrutvā vākyaṃ tato viprāḥ paraṃ harṣamupāgatāḥ |
jagmustato'timuditā vākyaṃ tatra niveditam || 60 ||
[Analyze grammar]

śvaśurasya vacaḥ śrutvā rājā vacanamabravīt |
kumārapāla uvāca |
rāmasya śāsanaṃ viprāḥ pālayiṣyāmyahaṃ nahi || 61 ||
[Analyze grammar]

tyajāmi brāhmaṇānyajñe paśuhiṃsāparāyaṇān |
tasmāddhi hiṃsakānāṃ tu na me bhaktirbhaveddvijāḥ || 62 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
kathaṃ pākhaṃḍadharmeṇa luptaśāsanako bhavān |
pālayasva nṛpaśreṣṭha mā sma pāpe manaḥ kṛthāḥ || 63 ||
[Analyze grammar]

rājovāca |
ahiṃsā paramo dharmo ahiṃsā ca paraṃ tapaḥ |
ahiṃsā paramaṃ jñānamahiṃsā paramaṃ phalam || 64 ||
[Analyze grammar]

tṛṇeṣu caiva vṛkṣeṣu pataṃgeṣu nareṣu ca |
kīṭeṣu matkuṇādyeṣu ajāśveṣu gajeṣu ca || 65 ||
[Analyze grammar]

lūtāsu caiva sarpeṣu mahiṣyādiṣu vai tathā |
jaṃtavaḥ sadṛśā viprāḥ sūkṣmeṣu ca mahatsu ca || 66 ||
[Analyze grammar]

kathaṃ yūyaṃ pravartadhve viprā hiṃsāparāyaṇāḥ |
tacchrutvā vajratulyaṃ hi vacanaṃ ca dvijottamāḥ || 67 ||
[Analyze grammar]

pratyūcurvāḍavāḥ sarve krodharaktekṣaṇā dṛśā || 68 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
ahiṃsā paramo dharmaḥ satyametattvayoditam |
paraṃ tathāpi dharmo'sti śṛṇuṣvaikāgramānasaḥ || 69 ||
[Analyze grammar]

yā vedavihitā hiṃsā sā na hiṃseti nirṇayaḥ |
śastreṇāhanyate yacca pīḍā jaṃtuṣu jāyate || 70 ||
[Analyze grammar]

sa evādharma evāsti loke dharmavidāṃ vara |
vedamaṃtraivihanyaṃte vinā śastreṇa jaṃtavaḥ || 71 ||
[Analyze grammar]

jaṃtupīḍākarā naiva sā hiṃsā sukhadāyinī |
paropakāraḥ puṇyāya pāpāya parapīḍanam || 72 ||
[Analyze grammar]

vedoditāṃ vidhāyāpi hiṃsāṃ pāpairna lipyate |
viprāṇāṃ vacanaṃ śrutvā punarvacanamabravīt || 73 ||
[Analyze grammar]

rājovāca |
brahmādīnāṃ paraṃ kṣetraṃ dharmāraṇyamanuttamam |
brahmaviṣṇu maheśādyā nedānīmatra saṃti te || 74 ||
[Analyze grammar]

na dharmo vidyate vātra ukto rāmaḥ sa mānuṣaḥ |
kva vāpi laṃbapucho'sau yo mukto rakṣaṇāya vaḥ || 75 ||
[Analyze grammar]

śāsanaṃ cenna dṛṣṭaṃ vo naiva tatpālayāmyaham |
dvijāḥ kopasamāviṣṭā daduḥ pratyuttaraṃ tadā || 76 ||
[Analyze grammar]

dvijā ūcuḥ |
re mūḍha tvaṃ kathaṃ vettha bhāṣase madalolupaḥ |
sa daityānāṃ vināśāya dharmasaṃrakṣaṇāya ca || 77 ||
[Analyze grammar]

rāmaścaturbhujaḥ sākṣānmānuṣatvaṃ gato bhuvi |
agatīnāṃ ca gatidaḥ sa vai dharmaparāyaṇaḥ |
dayāluśca kṛpāluśca jaṃtūnāṃ paripālakaḥ || 78 ||
[Analyze grammar]

rājovāca |
kuto'dya varttate rāmaḥ kuto vai vāyunaṃdanaḥ |
bhraṣṭābhramiva te sarve kva rāmo hanumāniti || 79 ||
[Analyze grammar]

paraṃtu rāmo hanumānyadi vartteta sarvataḥ |
idānīṃ viprasāhāyya āgamiṣyati me matiḥ || 80 ||
[Analyze grammar]

darśayadhvaṃ hanūmaṃtaṃ rāmaṃ vā lakṣmaṇaṃ tathā |
yadyasti pratyayaḥ kaścitsa no viprāḥ pradarśyatām || 81 ||
[Analyze grammar]

uktaṃ tai rāmadevena dūtaṃ kṛtvāṃjanīsutam |
catuścatvāriṃśadadhikaṃ dattaṃ grāmaśataṃ nṛpa || 62 ||
[Analyze grammar]

punarāgatya sthāne'smindattā grāmāstrayodaśa |
kāśyapyāṃ caiva gaṃgāyāṃ mahādānāni ṣoḍaśa || 83 ||
[Analyze grammar]

dattāni vipramukhyebhyo dattā grāmāḥ suśobhanāḥ |
punaḥ saṃkalpitā vīra ṣaṭpaṃcāśakasaṃkhyayā || 84 ||
[Analyze grammar]

ṣaṭtriṃśacca sahasrāṇi gobhujā jajñire varāḥ |
sapādalakṣā vaṇijo dattā māṃḍalikābhidhāḥ || 85 ||
[Analyze grammar]

tenoktaṃ vāḍavāḥ sarve darśayadhvaṃ hi mārutim |
yasyābhijñānamātreṇa sthitiṃ pūrvāṃ dadāmyaham || 86 ||
[Analyze grammar]

vipravākyaṃ kariṣyāmi pratyayo darśyate yadi |
tataḥ sarve bhaviṣyaṃti vedadharmaparāyaṇāḥ || 87 ||
[Analyze grammar]

anyathā jainadharmeṇa varttayadhvaṃ hi sarvaśaḥ |
nṛpavākyaṃ tu te śrutvā svesve sthāne samāgatāḥ || 88 ||
[Analyze grammar]

vāḍavaḥ khinnamanasaḥ krodhenāṃdhīkṛtā bhuvi |
niśvāsānmuṃcamānāste hāheti pravadaṃti ca || 89 ||
[Analyze grammar]

daṃtānprāgharṣayansarvānnyapīḍaṃśca karaiḥ karān |
parasparaṃ bhāṣamāṇāḥ kathaṃ kurmo vayaṃ tvitaḥ || 90 ||
[Analyze grammar]

militvā vāḍavāḥ sarve cakruste maṃtramuttamam |
rāmavākyaṃ hṛdi dhyātvā dhyātvā caivāṃjanīsutam || 91 ||
[Analyze grammar]

dvijamelāpakaṃ cakrurbālā vṛddhatamā api |
teṣāṃ vṛddhatamo vipro vākyamūce śubhaṃ tadā || 92 ||
[Analyze grammar]

catuḥṣaṣṭiśca gotrāṇāmasmākaṃ ye dvisaptatiḥ |
svasvagotrasyāvaṭaṃkā ekagrāmābhibhāṣiṇaḥ || 93 ||
[Analyze grammar]

prayātu svasvavargasya eko hyeko dvijaḥ sudhīḥ |
rāmeśvaraṃ setu baṃdhaṃ hanūmāṃstatra vidyate || 94 ||
[Analyze grammar]

sarve prayāṃtu tatraiva rāmapārśve nirāmayāḥ |
nirāhārā jitakrodhā māyayā varjitāḥ punaḥ || 95 ||
[Analyze grammar]

ekāgramānasāḥ sarve stutvā dhyātvā japaṃtu tam |
tato dāśarathī rāmo dayāṃ kṛtvā dvijanmasu || 96 ||
[Analyze grammar]

śāsanaṃ ca pradāsyati acalaṃ ca yugeyuge |
mahatā tapasā tuṣṭaḥ pradāsyati samīhitam || 97 ||
[Analyze grammar]

yasya vargasya yo vipro na prayāsyati tatra vai |
sa ca vargātparityājyaḥ sthānadharmānna saṃśayaḥ || 98 ||
[Analyze grammar]

vaṇigvṛtte na saṃbaṃdhe na vivāhe kadācana |
grāmavṛtte na saṃbaṃdhaḥ sarvasthāne bahiṣkṛtāḥ || 99 ||
[Analyze grammar]

sabhāvākyaṃ ca tacchrutvā tanmadhye vāḍavaḥ śuciḥ |
vāgmī dakṣaḥ suśabdaśca triravaiḥ śrāvayandvijān || 100 ||
[Analyze grammar]

prativākyaṃ dattatālaṃ tiṣṭhannetadvaco'bravīt |
asatyavādināṃ yacca pātakaṃ pariniṃdake |
paradārābhigamane paradroharate nare || 1 ||
[Analyze grammar]

madyapeṣu ca yatpāpaṃ yatpāpaṃ hemahāriṣu |
tatpāpaṃ ca bhavettasya gamane yaḥ parāṅmukhaḥ |
atha kiṃ bahunoktena yāṃtu satyaṃ dvijottamāḥ || 2 ||
[Analyze grammar]

tacchrutvā dāruṇaṃ vākyaṃ gamanāya mano dadhe |
gacchatastāndvijāñchrutvā rājā kumārapālakaḥ || 3 ||
[Analyze grammar]

samāhūya kṛṣeḥ karma bhikṣāṭanamathāpi vā |
nānāgotrebhyo brāhmaṇebhyaḥ prāpayiṣye na saṃśayaḥ || 4 ||
[Analyze grammar]

tacchrutvā vyathitāḥ sarve kiṃ bhaviṣyatyataḥ param |
tathā trīṇi sahasrāṇi prabaṃdhaṃ cakrire tadā || 5 ||
[Analyze grammar]

gamiṣyāmo vayaṃ sarve rāmaṃ prati na saṃśayaḥ |
hastākṣarapradānaṃ vai anyonyaṃ tu kṛtaṃ dvijaiḥ || 6 ||
[Analyze grammar]

kṛtāṃjalipuṭā viprā vākyametadathābruvan |
naśyate'tra trayī vidyā trayīmūrtiḥ prakupyati || 7 ||
[Analyze grammar]

tasmāttatraiva gaṃtavyamaṣṭādaśasahasrakaiḥ |
tataḥ sa vaṇijaḥ sarvānsamāhūya ca gobhujān || 8 ||
[Analyze grammar]

vākyamūce nṛpaśreṣṭho vārayadhvaṃ dvijāniti || 9 ||
[Analyze grammar]

vyāsa uvāca |
na jainadharme ye liptā gobhujā vaṇiguttamāḥ |
vṛttibhaṃgabhayāttatra maunameva samācaran || 110 ||
[Analyze grammar]

vārayāma kathaṃ viprānvahnirūpāndahaṃti te |
śāpāgninā narapate dvijā mṛtyuparāyaṇāḥ || 11 ||
[Analyze grammar]

aḍālayeṣu ye jātāḥ śūdrā āhūya tānnṛpaḥ |
nivāryaṃtāmiti prāha vāḍavā gamanodyatāḥ || 12 ||
[Analyze grammar]

teṣāṃ madhye katipayā jainadharmasamāśritāḥ |
gatā vāḍavapuṃjeṣu rājādeśānnivāraṇe || 13 ||
[Analyze grammar]

kecicchrūdrā ūcuḥ |
kva rāmo lakṣmaṇopetaḥ kva ca vāyusuto balī |
vartamānena kālena vaktavyaṃ dvijasattamāḥ || 14 ||
[Analyze grammar]

vyāghrasiṃhākule durge vane vanagajāśrite |
parityajya priyānprāṇānputrāndārānniketanān || 15 ||
[Analyze grammar]

kimarthaṃ gamyate viprā rājye vai duṣṭaśāsane |
tacchrutvā vāḍavāḥ kecidvākyena manasā'smaran || 16 ||
[Analyze grammar]

paṃcadaśasahasrāste vāḍavā nṛpasattamāt |
bhayāllobhācca dānācca tatsarvaṃ bhavatāmiti || 17 ||
[Analyze grammar]

vṛttopakalpanenaiva kariṣyāmaḥ kadācana |
kṛṣi karma kariṣyāmo bhikṣāṭanamathāpi vā || 18 ||
[Analyze grammar]

tataśca te paṃcadaśasahasrā dvijasattamāḥ |
dāruṇaṃ vākyamūcustānyāṃtu cānye yathocitam || 19 ||
[Analyze grammar]

śāsanaṃ bhavatāmastu rāmadattaṃ na saṃśayaḥ |
trayīvidyāstu vikhyātāḥ sarve vāḍavapuṃgavāḥ || 120 ||
[Analyze grammar]

sahasrāṇi ca trīṇyeva traividyā abhavandhruvam || 21 ||
[Analyze grammar]

rājovāca |
caturdhāṃśena rājyaṃ ca kiṃciddattā vasundharā |
tasmāccaturvidhetyevaṃ jñātibandhamataḥ param || 22 ||
[Analyze grammar]

cyavano dāsyate kanyāṃ yūyaṃ kanyāmavāpnuta |
na vṛttirna ca saṃbaṃdho bhavatāṃ syātkadāpi vā || 23 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā trayīvidyāśca vāḍavāḥ |
svesve sthāne gatāḥ sarve saṃketādanivṛttya ca || 24 ||
[Analyze grammar]

paṃcadaśa sahasrāṇi tatastu dvijapuṃgavāḥ |
yathāgataṃ gatāḥ sarve cāturvidyā dvijottamāḥ || 25 ||
[Analyze grammar]

taddine ativāhyātha ciṃtāviṣṭena cetasā |
vāryamāṇāḥ svaputraiste dāraiśca vinayānvitaiḥ || 26 ||
[Analyze grammar]

ekāgramānasā sarve na nidrāmupalebhire |
brāhme muhūrte cotthāya māyāṃ tyaktā hi laukikīm || 27 ||
[Analyze grammar]

parityajya priyānputrāndārānsanilayānapi |
grāmopāṃteṣu militāḥ sarve vāḍavapuṃgavāḥ || 28 ||
[Analyze grammar]

sahasrāṇi tadā trīṇi kṛtanityāhnikakriyāḥ |
viprebhyo dakṣiṇāṃ dattvā saṃpūjya kulamātaram || 29 ||
[Analyze grammar]

viprasaṃghavināśāya dakṣiṇadvārasaṃsthitaḥ |
siṃdūrapuṣpamālābhiḥ pūjito gaṇanāyakaḥ || 130 ||
[Analyze grammar]

pūjito bakulasvāmī sūryasarvārthasādhakaḥ |
ādarācca mahāśaktiḥ śrīmātā pūjitā tathā || 31 ||
[Analyze grammar]

śāṃtāṃ caiva namaskṛtya jñānajāṃ gotramātaram |
gamanenodyamānāste paraṃ harṣamupāyayuḥ || 32 ||
[Analyze grammar]

cāturvidyā dvijāścaiva punarāmaṃtrya tānprati |
papracchuśca muhuḥ sarvaṃ samāgamanakāraṇam || 33 ||
[Analyze grammar]

viprā ūcuḥ |
na gaṃtavyaṃ bhavadbhirvai gatvā vā'yāṃtu satvarāḥ || 34 ||
[Analyze grammar]

yathā rāmapradattaṃ hi upakalpayase'cirāt |
śrutvā punarathocuste cāturvidyā dvijottamāḥ || 35 ||
[Analyze grammar]

na sthānena dvijairvāpi na ca vṛttyāṃ kathaṃcana |
vayaṃ naivāgamiṣyāmaḥ kathanīyaṃ na vai punaḥ || 36 ||
[Analyze grammar]

raghūdvahena dattā vai vṛttirvo dvijasattamāḥ |
tāṃ vṛttiṃ prati yāsyāmo japahomārcanādibhiḥ || 37 ||
[Analyze grammar]

te paṃcadaśasāhasrāḥ punastānūcurādarāt |
asmābhiratra sthātavyamagnisevārthatatparaiḥ || 38 ||
[Analyze grammar]

yuṣmābhistatra gaṃtavyaṃ sarveṣāṃ kāryasiddhaye |
anyonyaṃ sarvasāhāyā vṛttiṃ yāma na saṃśayaḥ || 39 ||
[Analyze grammar]

tyaktasvakīyavacanā vṛttihīnā bhaviṣyatha |
tatastanmadhyataḥ kaściccāturvidya uvāca ha || 140 ||
[Analyze grammar]

cāturvidya uvāca |
pūrvaṃ hi vṛttimasmākaṃ rāmo vai dattavāndvijāḥ |
cāturvidyā mahāsattvāḥ svadharmapratipālakāḥ || 41 ||
[Analyze grammar]

yājanādhyayanāyuktāḥ kājeśena vinirmitāḥ |
dānaṃ dattvā tu rāmeṇa uktaṃ hi bhavatāṃ punaḥ || 42 ||
[Analyze grammar]

sthānaṃ tyaktvā na gaṃtavyamitthaṃ hi niyamaḥ kṛtaḥ |
āpatkāle tu smartavyo vāyuputro mahābalaḥ || 43 ||
[Analyze grammar]

iti rāmeṇa pūrvaṃ hi sve sthāne sthāpitāstadā |
rāma vākyamanyathā tatkṛtvā gacchetkathaṃ punaḥ || 44 ||
[Analyze grammar]

tasmādyuṣmānvayaṃ brūmo gacchata kāryasiddhaye |
bhavatāṃ kāryasiddhyarthaṃ vayaṃ homārcanādibhiḥ || 45 ||
[Analyze grammar]

jhaṭiti kāryasiddhiḥ syātsatyaṃ satyaṃ na saṃśayaḥ |
iti vākyaṃ tataḥ śrutvā te dvijā gamanaṃ prati || 46 ||
[Analyze grammar]

prasthānaṃ ca vidhāyādau gamanāya mano dadhuḥ |
trisāhasrāstadā tasmātprasthitā dvijasattamāḥ || 47 ||
[Analyze grammar]

deśāddeśāṃtaraṃ gatvā vanāccaiva vanāṃtaram |
tīrthetīrthe kṛtaśrāddhāḥ susaṃta satyavrataparāyaṇāḥ |
te gatā dūramadhvānaṃ hanumaddarśanārthinaḥ || 150 ||
[Analyze grammar]

saṃdhyāmupāsate nityaṃ trikālaṃ caikamānasāḥ |
evaṃ tu gacchatāṃ teṣāṃ śakunā abhavacchubhāḥ || 51 ||
[Analyze grammar]

evaṃ tu gacchatāṃ teṣāṃ pātheyaṃ truṭitaṃ tadā |
śrāṃtā glāniṃ gatāḥ sarve padaṃ paramamāsthitāḥ || 52 ||
[Analyze grammar]

kramitvā kiyatī bhūmiṃ padaṃ gaṃtuṃ na tu kṣamāḥ |
manasā niścayaṃ kṛtvā dṛḍhīkṛtya svamānasam || 53 ||
[Analyze grammar]

hana maṃtamadṛṣṭvaiva na yāsyāmo vayaṃ gṛhān || trai |
vidyāstu gatāstatra yatra rāmeśvaro hariḥ || 54 ||
[Analyze grammar]

dṛḍhavratāḥ satyaparāḥ kandamūlaphalāśanāḥ |
dhyāyaṃto rāmarāmeti hanūmaṃteti vai punaḥ || 55 ||
[Analyze grammar]

gṛhītvā niyamaṃ te'pi tyaktvā cānnaṃ tathodakam |
tṛṣārtāśca kṣudhārtāśca yayurvrataparāyaṇāḥ || 56 ||
[Analyze grammar]

evaṃ tu kliśyamānānāṃ dvijānāṃ bhaktibhājanaḥ |
udvignamānaso rāmo hanūmaṃtamathābravīt || 57 ||
[Analyze grammar]

śīghraṃ gaccha dvijārthe tvaṃ pavanātmaja dharmavit |
kliśyaṃte vāḍavāḥ sarve dharmāraṇyanivāsinaḥ || 58 ||
[Analyze grammar]

dahyate mānasaṃ me'dya nānyathā śāntirasti me |
viprāṇāṃ duḥkhakarttā ca śāstavyo nātra saṃśayaḥ || 59 ||
[Analyze grammar]

yena vai duḥkhitā viprāstenāhaṃ duḥkhitaḥ kape || 160 ||
[Analyze grammar]

rāmasya vacanaṃ śrutvā namaskṛtya ca rāghavam |
kṛpayā parayāviṣṭaḥ prādurāsīddharīśvaraḥ || 61 ||
[Analyze grammar]

vṛddhabrāhmaṇarūpeṇa parīkṣārthaṃ dvijanmanām |
uvāca parayā bhaktyā brāhmaṇāñchramadurbalān || 62 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā karānmuktvā kamaṃḍalum |
sarvānpratyabhivādyātha vacanaṃ cedamabravīt || 63 ||
[Analyze grammar]

kutaḥ sthānādiha prāptā gaṃtukāmāśca vai kutaḥ |
kimarthaṃ vai bhavadbhiśca gamyate dāruṇaṃ vanam || 64 ||
[Analyze grammar]

viprā ūcuḥ |
dharmāraṇyātsamāyātā nijaduḥkhaṃ niveditum |
rāmasya darśanārthaṃ hi gaṃtukāmā vayaṃ dvijāḥ || 65 ||
[Analyze grammar]

setubaṃdhaṃ mahātīrthaṃ sarvakāmapradāyakam |
niyamasthāḥ kṣīṇadehā rāmaṃ draṣṭuṃ samutsukāḥ || 66 ||
[Analyze grammar]

yatra rāmeśvaro devaḥ sākṣādvāyusutaḥ kapiḥ |
tacchrutvā sa dvijaḥ prāha kva rāmaḥ kva ca vāyujaḥ || 67 ||
[Analyze grammar]

kva setubaṃdharāmeśo dūrāddūrataro dvijāḥ |
vyāghrasiṃhākulaṃ cograṃ vanaṃ ghorataraṃ mahat |
gatvā yasmānna vartaṃte tadugramanujīvinaḥ |
nivartadhvaṃ mahābhāgā yadi kāryaṃ hi madvacaḥ || 69 ||
[Analyze grammar]

athavā gamyatāṃ viprāściraṃ jīva sukhī bhava |
vṛddhasya vākyaṃ tacchrutvā vāḍavāścaikamānasāḥ || 170 ||
[Analyze grammar]

vipra gacchāmahe sarve rāmapārśvamasaṃśayaḥ |
mriyeta yadi mārge'sminrāmaloka mavāpnuyrāt || 71 ||
[Analyze grammar]

jīvanvṛttimavāpnoti rāmadeva na saṃśayaḥ |
anyathā śaraṇaṃ nāsti asmākaṃ rāghavaṃ vinā || 72 ||
[Analyze grammar]

ityuktvā nirgatāḥ sarve rāmadarśanatatparāḥ |
dināṃtamativāhyātha prabhāte vimale punaḥ || 73 ||
[Analyze grammar]

hanumānbrahmarūpī sa vṛddhaḥ pūrvaguṇānvitaḥ |
kamaṃḍaludharo dhīmānabhivādanata tparaḥ || 74 ||
[Analyze grammar]

kutrasthānādiha prāptāḥ sarve yūyaṃ hi vāḍavāḥ |
kutrāsti vā mahālābho vivāhotsava eva vā || 75 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā vāḍavā vismayaṃ gatāḥ |
praṇāmapūrvāṃ vijñaptiṃ kathayāmāsurādṛtāḥ || 76 ||
[Analyze grammar]

asmākaṃ tu purā vṛttaṃ mahadāścaryakārakam |
bhūmideva śṛṇuṣva tvaṃ dayālurdṛśyase yataḥ || 77 ||
[Analyze grammar]

ādau sṛṣṭisamāraṃbhe sthāpitā keśavena ca |
śivena brahmaṇā caiva trimūrtisthāpitā vayam || 78 ||
[Analyze grammar]

śrī rāmeṇa tataḥ paścājjīrṇoddhāreṇa sthāpitāḥ |
grāmāṇāṃ vetanaṃ dattaṃ harirājena cādarāt || 79 ||
[Analyze grammar]

catuścatvāriṃśadadhikacatuḥśatamitātmanām |
grāmāstrayodaśārcārthaṃ sītāpurasamanvitāḥ || 180 ||
[Analyze grammar]

ṣaṭtriṃśacca sahasrāṇi vaṇijo dvijapālane |
gobhūjasaṃjñāste śūdrāstebhyaḥ sapādalakṣakāḥ || 81 ||
[Analyze grammar]

te ca jātāstridhā tāta gobhūjāḍālajā stathā |
māṃḍalīyāstathā caite trividhāśca manoramāḥ || 82 ||
[Analyze grammar]

vṛttyarthaṃ tena dattā vai hyanarghyā ratnakoṭayaḥ |
tadā te moḍha 18000 gobhūjā || 18000 ||
[Analyze grammar]

māṃḍalīyā 125000 aḍālajāḥ 18000 || 83 ||
[Analyze grammar]

adhunā vāḍavaśreṣṭha āmonāma mahīpatiḥ |
śāsanaṃ rāmacaṃdrasya na mānayati durmatiḥ || 84 ||
[Analyze grammar]

jāmātā tasya duṣṭo vai nāmnā kumārapālakaḥ |
pāṣaṃḍairveṃṣṭito nityaṃ kalidharmeṇa saṃmataḥ || 85 ||
[Analyze grammar]

indrasūtreṇa jainena prerito bauddhadharmiṇā |
śāsanaṃ tena luptaṃ hi rāmadattaṃ na saṃśayaḥ || 86 ||
[Analyze grammar]

vāṇijastādṛśāḥ ke'pi tanmanaskā babhūvire |
niṣedhayaṃti rāmaṃ te hanumaṃtaṃ mahāmatim || 87 ||
[Analyze grammar]

pratyayaṃ tu vinā viprā na dāsyāmīti niścitam |
taṃ jñātvā tu ime viprā rāmaṃ śaraṇamāyayuḥ || 88 ||
[Analyze grammar]

hanumaṃtaṃ mahāvīraṃ rāmaśāsanapālakam |
tasmādgacchāmahe sarve rāmaṃ prati mahāmate || 89 ||
[Analyze grammar]

āṃjaneyo yadāsmākaṃ na dāsyati samīhitam |
anāhāravratenaiva prāṇāṃstyakṣyāmahe vayam || 190 ||
[Analyze grammar]

asmābhiste viśeṣeṇa kathitaṃ paripṛcchate |
snehabhāvaṃ viciṃtyāśu nijavṛttiṃ prakāśaya || 91 ||
[Analyze grammar]

hanumānuvāca |
prāpte kaliyuge viprāḥ kva devadarśanaṃ bhavet |
nivarttadhvaṃ hi viprendrā yadīcchatha sukhaṃ mahat || 92 ||
[Analyze grammar]

vyāghrasiṃhākule śūnye vane vanagajāśrite |
bahudāvasamāviṣṭe praveṣṭuṃ naiva śakyate || 93 ||
[Analyze grammar]

viprā ūcuḥ || |
atīte divase vipra ekaṃ kathitavānidam |
adyaiva tvaṃ samāgamya evameva prabhāṣase || 94 ||
[Analyze grammar]

kastvaṃ vāḍavarūpeṇa rāmo vāpyatha vāyujaḥ |
satyaṃ kathaya naḥ svāsmindayāṃ kṛtvā mahādvija || 95 ||
[Analyze grammar]

hanumānkathayāmāsa gopitaṃ yaddvijāgrataḥ |
hanumānityahaṃ viprā budhyadhvaṃ niścitā hi mām || 96 ||
[Analyze grammar]

svarūpaṃ prakaṭīkṛtya lāṃgūlaṃ darśayanmahat || 97 ||
[Analyze grammar]

hanumānuvāca |
ayamaṃbhonidhiḥ sākṣātsetubaṃdho manoramaḥ |
ayaṃ rāmeśvaro devo garbhavāsavināśakṛt || 98 ||
[Analyze grammar]

iyaṃ tu nagarī śreṣṭhā laṃkānāmeti viśrutā |
yatra sītā mayā prāptā rāmaśokāpahāriṇī || 99 ||
[Analyze grammar]

tarjanyagre dvijaśreṣṭhā agamyā māṃ vinā paraiḥ |
sā suvarṇamayī bhāti yasyāṃ rājye vibhīṣaṇaḥ || 200 ||
[Analyze grammar]

sthāpito rāmadevena seyaṃ laṃkā mahāpurī |
niyamasthaiḥ sādhuvṛṃdaistīrthayātrāprasaṃgataḥ || 201 ||
[Analyze grammar]

ānīya gaṃgāsalilaṃ rāmeśamabhiṣicya ca |
kṣiptā ete mahābhārā dṛśyaṃte sāgarāṃtare || 202 ||
[Analyze grammar]

niṣpāpāstena saṃjātāḥ sādhavaste dṛḍhavratāḥ |
nūnaṃ puṇyodaye vṛddhiḥ pāpe hāniśca jāyate || 203 ||
[Analyze grammar]

sthānabhraṣṭāḥ kṛtāḥ pūrvaṃ cāturvidyā dvijātayaḥ |
jīrṇoddhāreṇa rāmeṇa sthāpitāḥ punareva hi |
pūrvajanmani bho viprā haripūjā kṛtā mayā || 204 ||
[Analyze grammar]

sāṃprataṃ niścalā bhaktirbhavatsevā hi dṛśyate |
tena puṇyaprabhāveṇa tuṣṭo dāsyāmi vo varam || 205 ||
[Analyze grammar]

dhanyohaṃ kṛtakṛtyohaṃ subhāgyohaṃ dharātale |
adya me saphalaṃ janma jīvitaṃ ca sujīvitam || 206 ||
[Analyze grammar]

yadahaṃ brāhmaṇānāṃ ca prāptavāṃścaraṇāṃtikam || 207 ||
[Analyze grammar]

vyāsa uvāca |
dṛṣṭvaiva hanumantaṃ te pulakāṃkitavigrahāḥ |
sagadgadaṃ yathocuste vākyaṃ vākyaviśāradāḥ || 208 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe dharmāraṇya māhātmye hanumatsamāgamo nāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: