Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
bhagavandevadeveśa sṛṣṭisaṃhārakāraka |
guṇātīto guṇairyukto muktīnāṃ sādhanaṃ param || 1 ||
[Analyze grammar]

saṃsthāpya vedabhavanaṃ vidhivaddvija sattamān |
kiṃ cakre raghunāthastu bhūyo'yodhyāṃ gatastadā || 2 ||
[Analyze grammar]

svasthāne brāhmaṇāstatra kāni karmāṇi cakrire |
brahmovāca |
iṣṭāpūrtaratāḥ śāṃtāḥ pratigrahaparāṅmukhāḥ || 3 ||
[Analyze grammar]

rājyaṃ cakrurvanasyāsya purodhā dvijasattamaḥ |
uvāca rāmapuratastīrthamāhātmyamuttamam || 4 ||
[Analyze grammar]

prayāgasya ca māhātmyaṃ triveṇīphalamuttamam |
prayāgatīrthamahimā śuklatīrthasya caiva hi || 5 ||
[Analyze grammar]

siddhakṣetrasya kāśyāśca gaṃgāyā mahimā tathā |
vasiṣṭhaḥ kathayā māsa tīrthānyanyāni nārada || 6 ||
[Analyze grammar]

dharmāraṇyasuvarṇāyā harikṣetrasya tasya ca |
snānadānādikaṃ sarvaṃ vārāṇasyā yavādhikam || 7 ||
[Analyze grammar]

etacchrutvā rāmadevaḥ sa camatkṛtamānasaḥ |
dharmāraṇye punaryātrāṃ karttukāmaḥ samabhyagāt || 8 ||
[Analyze grammar]

sītayā saha dharmajño gurusainyapuraḥsaraḥ |
lakṣmaṇena saha bhrātrā bharatena sahāyavān || 9 ||
[Analyze grammar]

śatrughnena parivṛto gato moherake pure |
tatra gatvā vasiṣṭhaṃ tu pṛcchate'sau mahāmanāḥ || 10 ||
[Analyze grammar]

rāma uvāca |
dharmāraṇye mahākṣetre kiṃ karttavyaṃ dvijottama |
dānaṃ vā niyamo vātha snānaṃ vā tapa uttamam || 11 ||
[Analyze grammar]

dhyānaṃ vātha kratuṃ vātha homaṃ vā japamuttamam |
dānaṃ vā niyamaṃ vātha snānaṃ vā tapa uttamam || 12 ||
[Analyze grammar]

yena vai kriyamāṇena tīrthe'smindvijasattama |
brahmahatyādipāpebhyo mucyate tadbravīhi me || 13 ||
[Analyze grammar]

vasiṣṭha uvāca |
yajñaṃ kuru mahābhāga dharmāraṇye tvamuttamam |
dinedine koṭiguṇaṃ yāvadvarṣaśataṃ bhavet || 14 ||
[Analyze grammar]

tacchrutvā caiva guruto yajñāraṃbhaṃ cakāra saḥ |
tasminnavasare sītā rāmaṃ vyajñāpayanmudā || 15 ||
[Analyze grammar]

svāminpūrvaṃ tvayā viprā vṛtā ye vedapāragāḥ |
brahmaviṣṇumaheśena nirmitā ye purā dvijāḥ || 16 ||
[Analyze grammar]

kṛte tretāyuge caiva dharmāraṇyanivāsinaḥ |
viprāṃstānvai vṛṇuṣva tvaṃ taireva sādhako'dhvaraḥ || 17 ||
[Analyze grammar]

tacchrutvā rāmadevena āhūtā brāhmaṇāstadā |
sthāpitāśca yathāpūrvamasminmohe rake pure || 18 ||
[Analyze grammar]

taistvaṣṭādaśasaṃkhyākaistraividyairmehivāḍavaiḥ |
yajñaṃ cakāra vidhivattairevāyatabuddhibhiḥ || 19 ||
[Analyze grammar]

kuśikaḥ kauśiko vatsa upamanyuśca kāśyapaḥ |
kṛṣṇātreyo bharadvājo dhāriṇaḥ śaunako varaḥ || 20 ||
[Analyze grammar]

māṃḍavyo bhārgavaḥ paiṃgyo vātsyo laugākṣa eva ca |
gāṃgāyanotha gāṃgeyaḥ śunakaḥ śaunakastathā || 21 ||
[Analyze grammar]

brahmovāca |
ebhirvipraiḥ kratuṃ rāmaḥ samāpya vidhivannṛpaḥ |
cakārāvabhṛthaṃ rāmo viprānsaṃpūjya bhaktitaḥ || 22 ||
[Analyze grammar]

yajñāṃte sītayā rāmo vijñaptaḥ suvinītayā |
asyādhvarasya saṃpattī dakṣiṇāṃ dehi suvrata || 23 ||
[Analyze grammar]

mannāmnā ca puraṃ tatra sthāpyatāṃ śīghrameva ca |
sītāyā vacanaṃ śrutvā tathā cakre nṛpottamaḥ || 24 ||
[Analyze grammar]

teṣāṃ ca brāhmaṇānāṃ ca sthānamekaṃ sunirbhayam |
dattaṃ rāmeṇa sītāyāḥ saṃtoṣāya mahībhṛtā || 25 ||
[Analyze grammar]

sītāpuramiti khyātaṃ nāma cakre tadā kila |
tasyādhidevyau varttete śāṃtā caiva sumaṃgalā || 26 ||
[Analyze grammar]

moherakasya purato grāmadvādaśakaṃ puraḥ |
dadau viprāya viduṣe samutthāya praharṣitaḥ || 27 ||
[Analyze grammar]

tīrthāṃtaraṃ jagāmāśu kāśyapīsaritastaṭe |
vāḍavāḥ ke'pi nītāste rāmeṇa saha dharmavit || 28 ||
[Analyze grammar]

dharmālaye gataḥ sadyo yatra mālā kamaṃḍaluḥ |
purā dharmeṇa sumahatkṛtaṃ yatra tapo mune || 29 ||
[Analyze grammar]

tadārabhya suvikhyātaṃ dharmālayamiti |
śrutam || dadau dāśarathistatra mahādānāni ṣoḍaśa || 30 ||
[Analyze grammar]

paṃcāśattadā grāmāḥ sītāpurasamanvitāḥ |
satyamaṃdiraparyaṃtā raghunā thena vai tadā || 31 ||
[Analyze grammar]

sītāyā vacanāttatra guruvākyena caiva hi |
ātmano vaṃśavṛddhyarthaṃ dvijebhyo'dādraghūttamaḥ || 32 ||
[Analyze grammar]

aṣṭādaśasahasrāṇāṃ dvijānāmabhavatkulam |
vātsyāyana upamanyurjātūkarṇyo'tha piṃgalaḥ || 33 ||
[Analyze grammar]

bhāradvājastathā vatsaḥ kauśikaḥ kuśa eva ca |
śāṃḍilyaḥ kaśyapaścaiva gautamaśchāṃdhanastathā || 34 ||
[Analyze grammar]

kṛṣṇātreyastathā vatso vasiṣṭho dhāraṇastathā |
bhāṃḍilaścaiva vijñeyo yauvanāśvastataḥ param || 35 ||
[Analyze grammar]

kṛṣṇāyanopamanyū ca gārgyamudgalamaukhakāḥ |
puśiḥ parāśaraścaiva kauṃḍinyaśca tataḥ param || 36 ||
[Analyze grammar]

paṃcapaṃcāśadgrāmāṇāṃ nāmānyevaṃ yathākramam |
sītāpuraṃ śrīkṣetraṃ ca muśalī mudgalī tathā || 37 ||
[Analyze grammar]

jyeṣṭhalā śreyasthānaṃ ca daṃtālī vaṭapatrakā |
rājñaḥ puraṃ kṛṣṇavāṭaṃ dehaṃ lohaṃ canasthanam || 38 ||
[Analyze grammar]

kohecaṃ caṃdanakṣetraṃ thalaṃ ca hastināpuram |
karpaṭaṃ kaṃnajahnavī vanoḍaphanaphāvalī || 39 ||
[Analyze grammar]

mohodhaṃ śamohoralī goviṃdaṇaṃ thalatyajam |
cāraṇasiddhaṃ sodgītrābhājyajaṃ vaṭamālikā || 40 ||
[Analyze grammar]

godharaṃ māraṇajaṃ caiva mātramadhyaṃ ca mātaram |
balavatī gaṃdhavatī īāmlī ca rājyajam || 41 ||
[Analyze grammar]

rūpāvalī bahudhanaṃ chatrīṭaṃ vaṃśaṃjaṃ tathā |
jāyāsaṃraṇaṃ gotikī ca citralekhaṃ tathaiva ca || 42 ||
[Analyze grammar]

dugdhāvalī haṃsāvalī ca vaiholaṃ caillajaṃ tathā |
nālāvalī āsāvalī suhālī kāmataḥ param || 43 ||
[Analyze grammar]

rāmeṇa paṃcapaṃcāśadgrāmāṇi vasanāya ca |
svayaṃ nirmāya dattāni dvijebhyastebhya eva ca || 44 ||
[Analyze grammar]

teṣāṃ śuśrūṣaṇārthāya vaiśyānrāmo nyave dayat |
ṣaṭtriṃśacca sahasrāṇi śūdrāstebhyaścaturguṇān || 45 ||
[Analyze grammar]

tebhyo dattāni dānāni gavāśvavasanāni ca |
hiraṇyaṃ rajataṃ tāmraṃ śraddhayā parayā mudā || 46 ||
[Analyze grammar]

nārada uvāca |
aṣṭādaśasahasrāste brāhmaṇā vedapāragāḥ |
kathaṃ te vyabhajangrāmāndrāmo tpannaṃ tathā vasu |
vastrādyaṃ bhūṣaṇādyaṃ ca tanme kathaya suvra tam || 47 ||
[Analyze grammar]

brahmovāca |
yajñāṃte dakṣiṇā yāvatsartvigbhiḥ svīkṛtā suta |
mahādānādikaṃ sarvaṃ tebhya eva samarpitam || 48 ||
[Analyze grammar]

grāmāḥ sādhāraṇā dattā mahāsthānāni vai tadā |
ye vasaṃti ca yatraiva tāni teṣāṃ bhavaṃtviti || 49 ||
[Analyze grammar]

vaśiṣṭhavacanāttatra grāmāste viprasātkṛtāḥ |
raghūdvahena dhīreṇa nodva saṃti yathā dvijāḥ || 50 ||
[Analyze grammar]

dhānyaṃ teṣāṃ pradattaṃ hi viprāṇāṃ cāmitaṃ vasu |
kṛtāṃjalistato rāmo brāhmaṇānidamabravīt || 51 ||
[Analyze grammar]

yathā kṛtayuge viprāstretāyāṃ ca yathā purā |
tathā cādyaiva varttavyaṃ mama rājye na saṃśayaḥ || 52 ||
[Analyze grammar]

yatkiṃciddhanadhānyaṃ vā yānaṃ vā vasanāni vā |
maṇayaḥ kāṃcanādīṃśca hemādīṃśca tathā vasu || 53 ||
[Analyze grammar]

tāmrādyaṃ rajatādīṃśca prārthayadhvaṃ mamādhunā |
adhunā vā bhaviṣye vābhyarthanīyaṃ yathocitam || 54 ||
[Analyze grammar]

preṣaṇīyaṃ vācikaṃ me sarvadā dvijasattamāḥ |
yaṃyaṃ kāmaṃ prārthayadhvaṃ taṃ taṃ dāsyāmyahaṃ vibho || 55 ||
[Analyze grammar]

tato rāmaḥ sevakādīnādarātpratyabhāṣata |
viprājñā nollaṃghanīyā seva nīyā prayatnataḥ || 56 ||
[Analyze grammar]

yaṃyaṃ kāmaṃ prārthayaṃte kārayadhvaṃ tatastataḥ |
evaṃ natvā ca viprāṇāṃ sevanaṃ kurute tu yaḥ || 57 ||
[Analyze grammar]

sa śūdraḥ svargamāpnoti dhanavānputravānbhavet |
anyathā nirdhanatvaṃ hi labhate nātra saṃśayaḥ || 58 ||
[Analyze grammar]

yavano mlecchajātīyo daityo vā rākṣasopi vā |
yotra vighnaṃ karotyeva bhasmībhavati tatkṣaṇāt || 59 ||
[Analyze grammar]

brahmovāca |
tataḥ pradakṣiṇīkṛtya dvijānrāmo'tiharṣitaḥ |
prasthānābhimukho viprairāśīrbhirabhinaṃditaḥ || 60 ||
[Analyze grammar]

āsīmāṃtamanuvrajya snehavyākulalocanāḥ |
dvijāḥ sarve vinirvṛttā dharmāraṇye vimohitāḥ || 61 ||
[Analyze grammar]

evaṃ kṛtvā tato rāmaḥ pratasthe svāṃ purīṃ prati |
kāśyapāścaiva gargāśca kṛtakṛtyā dṛḍhavratāḥ || 62 ||
[Analyze grammar]

gurvāsanasamāviṣṭāḥ sabhāryā sasuhṛtsutāḥ |
rājadhānīṃ tadā prāpa rāmo'yodhyāṃ guṇānvitām || 63 ||
[Analyze grammar]

dṛṣṭvā pramuditāḥ sarve lokāḥ śrīraghunandanam |
tato rāmaḥ sa dharmātmā prajāpālanatatparaḥ || 64 ||
[Analyze grammar]

sītayā saha dharmātmā rājyaṃ kurvaṃstadā sudhīḥ |
jānakyā garbhamādhatta ravivaṃśodbhavāya ca || 65 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe pūrvabhāge dharmāraṇyamāhātmye śrīrāmarudrakṛtadharmāraṇyatīrthakṣetrajīrṇoddhāravarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: