Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
ataḥ paraṃ pravakṣyāmi dharmarājasya ceṣṭitam |
yacchrutvā yamadūtānāṃ na bhayaṃ vidyate kvacit || 1 ||
[Analyze grammar]

dharmarājena sā dṛṣṭā varddhanī ca varāpsarā |
mahatyaraṇye kā hyeṣā sundarāṃgyatisundarī || 2 ||
[Analyze grammar]

nirmānuṣavanaṃ cedaṃ siṃhavyāghrabhayānakam |
āścaryaṃ paramaṃ jñātvā dharmarājo'bravīdidam || 3 ||
[Analyze grammar]

dharmarāja uvāca |
kasmāttvaṃ mānini hyekā vane carasi nirjane |
kasmātsthānātsamāyātā kasya patnī suśobhane || 4 ||
[Analyze grammar]

sutā tvaṃ kasya vāmoru atirūpavatī śubhā |
mānuṣī vātha gaṃdharvī amarī vātha kiṃnarī || 5 ||
[Analyze grammar]

apsarā pakṣiṇī vātha athavā vanadevatā |
rākṣasī vā khecarī vā kasya bhāryā ca tadvada || 6 ||
[Analyze grammar]

satyaṃ ca vada me subhrūrityāhārkasutastadā |
kimicchasi tvayā bhadre kiṃ kāryaṃ vā vadātra vai || 7 ||
[Analyze grammar]

yadicchasi tvaṃ vāmoru dadāmi tava vāṃchitam || 8 ||
[Analyze grammar]

varddhanyuvāca |
dharme tiṣṭhati sarvaṃ vai sthāvaraṃ jaṃgamaṃ vibho |
sa dharmo duṣkaraṃ karma kasmāttvaṃ kuruṣe'nagha || 9 ||
[Analyze grammar]

yama uvāca |
īśānasya ca yadrūpaṃ draṣṭumicchāmi bhāmini |
tenāhaṃ tapasā yuktaḥ śivayā saha śaṃkaram || 10 ||
[Analyze grammar]

yaśaḥ prāpsye sukhaṃ prāpsye karomi ca suduṣkaram |
yugeyuge mama khyātirbhavediti matirmama || 11 ||
[Analyze grammar]

kalpe kalpe mahākalpe bhūyaḥ khyātirbhavediti |
etasmātkāraṇātsubhrūstapyate paramaṃ tapaḥ || 12 ||
[Analyze grammar]

kasmāttvamāgatā bhadre kathayasva yathātathā |
kiṃ kāryaṃ kasya hetuśca satyamākhyātumarhasi || 13 ||
[Analyze grammar]

varddhanyuvāca |
tapasaiva tvayā dharma bhayabhīto divaspatiḥ |
tenāhaṃ noditā cātra tapovi ghnasya kāṃkṣayā || 14 ||
[Analyze grammar]

indrāsanabhayādbhītā hariṇā harisannidhau |
preṣitāhaṃ mahābhāga satyaṃ hi pravadāmyaham || 15 ||
[Analyze grammar]

sūta uvāca |
satyavākyena ca tadā toṣito ravinaṃdanaḥ |
uvācaināṃ mahābhāgyo varadohaṃ prayaccha me || 16 ||
[Analyze grammar]

yamo'haṃ sarvabhūtānāṃ duṣṭānāṃ karmakāriṇām |
dharma rūpo hi sarveṣāṃ manujānāṃ jitātmanām || 17 ||
[Analyze grammar]

sa dharmo'haṃ varārohe dadāmi tava durlabham |
tatsarvaṃ prārthaya tvaṃ me śīghraṃ cāpsarasāṃ vare || 18 ||
[Analyze grammar]

varddhanyuvāca |
indrasthāne sadā ramye susthiratvaṃ prayaccha me |
svāmindharmabhṛtāṃ śreṣṭha lokānāṃ ca hitāya vai || 19 ||
[Analyze grammar]

yama uvāca |
evamastviti tāṃ prāha cānyaṃ varaya satvaram |
dadāmi varamutkṛṣṭaṃ gānena toṣitosmyaham || 20 ||
[Analyze grammar]

varddhanyuvāca |
asminsthāne mahākṣetre mama tīrthaṃ mahāmate |
bhūyācca sarvapāpaghnaṃ mannāmneti ca viśrutam || 21 ||
[Analyze grammar]

tatra dattaṃ hutaṃ taptaṃ paṭhitaṃ vā'kṣayaṃ bhavet |
pañcarātraṃ niṣeveta varddhamānaṃ sarovara m || 22 ||
[Analyze grammar]

pūrvajāstasya tuṣyeraṃstarpyamāṇā dinedine |
tathetyuktvā tu tāṃ dharmo maunamācaṣṭa saṃsthitaḥ |
triḥparikramya taṃ dharmaṃ namaskṛtya divaṃ yayau || 23 ||
[Analyze grammar]

varddhanyuvāca |
mā bhayaṃ kuru deveśa yamasyārkasutasya ca |
ayaṃ svārthaparo dharma yaśase ca samācaret || 24 ||
[Analyze grammar]

vyāsa uvāca |
varddhanī pūjitā tena śakreṇa ca śubhānanā |
sādhusādhu mahābhāge devakārya kṛtaṃ tvayā || 25 ||
[Analyze grammar]

nirbhayatvaṃ varāgehe sukhavāsaśca te sadā |
yaśaḥ saukhyaṃ śriyaṃ ramyāṃ prāpsyasi tvaṃ śubhānane || 26 ||
[Analyze grammar]

tatheti devāstāmūcurnirbhayānaṃdacetasā |
namaskṛtya ca śakraṃ sā gatā sthānaṃ svakaṃ śubham || 27 ||
[Analyze grammar]

sūta uvāca |
gatepsarasi rājendra dharmastasthau yathāvidhi |
tapastepe mahāghoraṃ viśvasyodvegadāyakam || 28 ||
[Analyze grammar]

paṃcāgnisā dhanaṃ śukre māsi sūryeṇa tāpite |
cakre suduḥsahaṃ rājandevairapi durāsadam || 29 ||
[Analyze grammar]

tato varṣaśate pūrṇe antako maunamāsthitaḥ |
kāṣṭhabhūta ibhavātasthau valmīkaśatasaṃvṛtaḥ || 30 ||
[Analyze grammar]

nānāpakṣigaṇaistatra kṛtanīḍaiḥ sa dharmarāṭ |
upaviṣṭe vrataṃ rājandṛśyate naiva kutracit || 31 ||
[Analyze grammar]

saṃsmaraṃto'tha deveśa mumāpatimaniṃditam |
tato devāḥ sagandharvā yakṣāścodvignamānasāḥ |
kailāsaśikharaṃ bhūya ājagmuḥ śivasannidhau || 32 ||
[Analyze grammar]

devā ūcuḥ |
trāhitrāhi mahādeva śrīkaṇṭha jagataḥ pate |
trāhi no bhūtabhavyeśa trāhi no vṛṣabhadhvaja |
dayālustvaṃ kṛpānātha nirvighnaṃ kuru śaṃkara || 33 ||
[Analyze grammar]

īśvara uvāca |
kenāparādhitā devāḥ kena vā mānamardditāḥ |
martye svarge'thavā nāge śīghraṃ kathaya tāciram || 34 ||
[Analyze grammar]

anenaiva triśūlena khaṭvāṃgenāthavā punaḥ |
atha pāśupatenaiva nihaniṣyāmi taṃ raṇe |
śīghraṃ vai vadatāsmāka matrāgamanakāraṇam || 35 ||
[Analyze grammar]

devā ūcuḥ |
kṛpāsindho hi deveśa jagadānandakāraka |
na bhayaṃ mānuṣādadya na nā gāddevadānavāt || 36 ||
[Analyze grammar]

martyaloke mahādeva pretanātho mahākṛtiḥ |
ātmakāryaṃ mahāghoraṃ kleśayediti niścayaḥ || 37 ||
[Analyze grammar]

ugreṇa tapasā kṛtvā kliśyadātmānamātmanā |
tenātra vayamudvignā devāḥ sarve sadāśiva |
śaraṇaṃ tvāmanuprāptā yadicchasi kuruṣva tat || 38 ||
[Analyze grammar]

sūta uvāca |
devānāṃ vacanaṃ śrutvā vṛṣārūḍho vṛṣadhvajaḥ |
āyudhānparisaṃgṛhya kavacaṃ sumanoharam |
gatavānatha taṃ deśaṃ yatra dharmo vyavasthitaḥ || 39 ||
[Analyze grammar]

īśvara uvāca |
anena tapasā dharma saṃtuṣṭaṃ mama mānasam |
varaṃ brūhi varaṃ brūhi varaṃ brūhītyuvāca ha || 40 ||
[Analyze grammar]

icchase tvaṃ yathā kāmā nyathā te manasi sthitān |
yaṃyaṃ prārthayase bhadra dadāmi tava sāṃpratam || 41 ||
[Analyze grammar]

sūta uvāca |
evaṃ saṃbhāṣamāṇaṃ tu dṛṣṭvā devaṃ maheśvaram |
valmīkādutthito rājangṛhītvā karasaṃpuṭam |
tuṣṭāva vacanaiḥ śuddhairlokanāthamariṃdam || 42 ||
[Analyze grammar]

dharma uvāca |
īśvarāya namastubhyaṃ namaste yogarūpiṇe |
namaste tejorūpāya nīlakaṃṭha namo'stu te || 43 ||
[Analyze grammar]

dhyātṝṇāmanurūpāya bhaktigamyāya te namaḥ |
namaste brahmarūpāya viṣṇurūpa namo' stu te || 44 ||
[Analyze grammar]

namaḥ sthūlāya sūkṣmāya aṇurūpāya vai namaḥ |
namaste kāmarūpāya sṛṣṭisthityaṃtakāriṇe || 45 ||
[Analyze grammar]

namo nityāya saumyāya mṛḍāya haraye namaḥ |
ātapāya namastubhyaṃ namaḥ śītakarāya ca || 46 ||
[Analyze grammar]

sṛṣṭirūpa namastubhyaṃ lokapāla namo'stu te |
nama ugrāya bhīmāya śāṃta rūpāya te namaḥ || 47 ||
[Analyze grammar]

namaścānaṃtarūpāya viśvarūpāya te namaḥ |
namo bhasmāṃgaliptāya namaste caṃdraśekhara |
namo'stu paṃcavaktrāya trinetrāya namo'stu te || 48 ||
[Analyze grammar]

namaste vyālabhūṣāya kakṣāpaṭadharāya ca |
namoṃ'dhakavināśāya dakṣapāpāpahāriṇe |
kāmanirddāhine tubhyaṃ tripurāre namo'stu te || 49 ||
[Analyze grammar]

catvāriṃśacca nāmāni mayoktāni ca yaḥ paṭhet |
śucirbhūtvā trikālaṃ tu paṭhedvā śṛṇuyādapi || 50 ||
[Analyze grammar]

goghnaścaiva kṛtaghnaśca surāpo guruta lpagaḥ |
brahmahā hemahārī ca hyathavā vṛṣalīpatiḥ || 51 ||
[Analyze grammar]

strībālaghātakaścaiva pāpī cānṛtabhāṣaṇaḥ |
anācārī tathā steyī paradārābhigastathā |
akāryakārī kṛtyaghno brahmadviḍvāḍavādhamaḥ || 53 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ bahubhirvākyairdharmarājena vai muhuḥ |
īḍito'pi mahadbhaktyā praṇamya śirasā svayam || 54 ||
[Analyze grammar]

tuṣṭaḥ śaṃbhustadā tasmā uvācedaṃ vacaḥ śubham |
varaṃ vṛṇu mahābhāga yatte manasi varttate || 55 ||
[Analyze grammar]

yama uvāca |
yadi tuṣṭo'si deveśa dayāṃ kṛtvā mamopari |
taṃ kuruṣva mahābhāga trailokyaṃ sacarācaram || 56 ||
[Analyze grammar]

mannāmnā sthānametaddhi khyātaṃ loke bhavediti |
acchedyaṃ cāpyabhedyaṃ ca puṇyaṃ pāpapraṇāśanam || 57 ||
[Analyze grammar]

sthānaṃ kuru mahādeva yadi tuṣṭo'si me bhava |
śivena sthānakaṃ dattaṃ kāśītulyaṃ tadā nṛpa |
taddattvā ca punaḥ prāha anyaṃ varaya sattama || 58 ||
[Analyze grammar]

dharma uvāca |
yadi tuṣṭo'si deveśa dayāṃ kṛtvā mamopari |
taṃ kuruṣva mahābhāga trailokyaṃ sacarācaram |
vareṇaivaṃ yathā khyātiṃ gamiṣyāmi yugeyuge || 59 ||
[Analyze grammar]

īśvara uvāca |
brūhi kīnāśa tatsarvaṃ prakaromi tavepsitam |
tapasā toṣito'haṃ vai dadāmi varamīpsitam || 60 ||
[Analyze grammar]

yama uvāca |
yadi me vāṃchitaṃ deva dadāsi tarhi śaṃkara |
asminsthāne mahākṣetre mannāmā bhava sarvadā || 61 ||
[Analyze grammar]

dharmāraṇyamiti khyātistrailokye sacarācare |
yathā saṃjāyate deva tathā kuru maheśvara || 62 ||
[Analyze grammar]

īśvara uvāca |
dharmāraṇyamidaṃ khyātaṃ sadā bhūyādyugeyuge |
tvannāmnā sthāpitaṃ deva khyātimetadgamiṣyati |
athānyadapi yatkiṃcitkaromyeṣa vadasva tata || 63 ||
[Analyze grammar]

yama uvāca |
yojanadvayavistīrṇaṃ mannāmnā tīrthamuttamam |
mukteśca śāśvataṃ sthānaṃ pāvanaṃ sarvadehinām || 64 ||
[Analyze grammar]

makṣikāḥ kīṭakāścaiva paśupakṣimṛgādayaḥ |
pataṃgā bhūtavetālā piśācoragarākṣasāḥ || 65 ||
[Analyze grammar]

nārī vātha naro vātha matkṣetre dharmasaṃjñake |
tyajate yaḥ priyānprāṇānmuktirbhavatu śāśvatī || 66 ||
[Analyze grammar]

evamastviti sarvopi devā brahmādayastathā |
puṣpavṛṣṭiṃ prakurvāṇāḥ paraṃ harṣamavā्pnuyuḥ || 67 ||
[Analyze grammar]

devaduṃdubhayo nedurgaṃdharvapatayo jaguḥ |
vavuḥ puṇyāstathā vātā nanṛtuścāpsaro gaṇāḥ || 68 ||
[Analyze grammar]

sūta uvāca |
yamena tapasā bhaktyā toṣito hi sadāśivaḥ |
uvāca vacanaṃ devaṃ ramyaṃ sādhumanoramam || 69 ||
[Analyze grammar]

anujñāṃ dehi me tāta yathā gacchāmi satvaram |
kailāsaṃ parvataśreṣṭhaṃ devānāṃ hitakāmyayā || 70 ||
[Analyze grammar]

yama uvāca |
na me sthānaṃ parityaktuṃ tvayā yuktaṃ maheśvara |
kailāsādadhikaṃ deva jāyate vacanādidam || 71 ||
[Analyze grammar]

śiva uvāca |
sādhu proktaṃ tvayā yuktamekāṃśenātra me sthitiḥ |
na mayā tyajitaṃ sādhu sthānaṃ tava sunirmalam || 72 ||
[Analyze grammar]

viśveśvaraṃ mahāliṃgaṃ mannāmnātra bhaviṣyati |
evamuktvā mahādevastatraivāṃtaradhīyata || 73 ||
[Analyze grammar]

śivasya vacanāttatra tadā liṃgaṃ tadadbhutam |
taṃ dṛṣṭvā ca suraistatra yathānāmānukīrttanam || 74 ||
[Analyze grammar]

svaṃsvaṃ liṃgaṃ tadā sṛṣṭaṃ dharmāraṇye surottamaiḥ |
yasya devasya yalliṃgaṃ tannāmnā parikīrtitam || 75 ||
[Analyze grammar]

sūta uvāca |
dharmeṇa sthāpitaṃ liṃgaṃ dharmeśvaramupasthitam |
smaraṇātpūjanāttasya sarvapāpaiḥ pramucyate || 76 ||
[Analyze grammar]

yadbrahma yogināṃ gamyaṃ sarveṣāṃ hṛdaye sthitam |
tiṣṭhate yasya liṃgaṃ tu svayaṃbhuvamiti sthitam || 77 ||
[Analyze grammar]

bhūtanāthaṃ ca saṃpūjya vyādhibhirmucyate janaḥ |
dharmavāpīṃ tataścaiva cakre tatra manoramām || 78 ||
[Analyze grammar]

āhatya koṭitīrthānāṃ jalaṃ vāpyāṃ mumoca ha |
yamatīrthasvarūpaṃ ca snānaṃ kṛtvā manoramam || 79 ||
[Analyze grammar]

snānārthaṃ devatānāṃ ca ṛṣīṇāṃ bhāvitātmanām |
tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate || 80 ||
[Analyze grammar]

dharmavāpyāṃ naraḥ snātvā dṛṣṭvā dharmeśvaraṃ śivam |
mucyate sarvapāpebhyo na māturgarbhamāviśet || 81 ||
[Analyze grammar]

tatra snātvā naro yastu karoti yamatarpaṇam |
vyādhidoṣavināśārthaṃ kleśadoṣopa śāṃtaye |
yamāya dharmarājāya mṛtyave cāṃtakāya ca |
vaivasvatāya kālāya dadhnāya parameṣṭhine || 82 ||
[Analyze grammar]

vṛkodarāya vṛkāya dakṣiṇeśāya te namaḥ |
nīlāya citraguptāya citra vaicitra te namaḥ || 83 ||
[Analyze grammar]

yamārthaṃ tarpaṇaṃ yo vai dharmavāpyāṃ kariṣyati |
sākṣatairnāmabhiścaitaistasya nopadravo bhavet || 84 ||
[Analyze grammar]

ekāṃtarastṛtīyastu jvaraścāturthikastathā |
velāyāṃ jāyate yastu jvaraḥ śītajvarastathā || 85 ||
[Analyze grammar]

pīḍayanti na caitasya yasyaivo matirīdṛśī |
revatyādigrahā doṣā ḍākinī śākinī tathā || 66 ||
[Analyze grammar]

dhanadhānyasamṛddhiḥ syātsaṃtatirvardhate sadā |
bhūteśvaraṃ tu saṃpūjya susnāto vijiteṃdriyaḥ || 87 ||
[Analyze grammar]

sāṃgaṃ rudrajapaṃ kṛtvā vyādhidoṣātpramucyate |
amāvāsyāṃ somadine vyatīpāte ca vaidhṛtau |
saṃkrāṃtau grahaṇe caiva tatra śrāddhaṃ smṛtaṃ nṛṇām || 88 ||
[Analyze grammar]

śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ nirasya caitatpitarastvadaṃti |
pānīyamevāpi tilairvimiśritaṃ dadāti yo vai prathito manuṣyaḥ || 89 ||
[Analyze grammar]

ekaviṃśativāraistu gayāyāṃ piṃḍadānataḥ |
dharmeśvare sakṛddattaṃ pitṝṇāṃ cākṣayaṃ bhavet || 90 ||
[Analyze grammar]

dharmeśātpaścime bhāge viśveśvarāṃtarepi vā |
dharmavāpīti vikhyātā svargasopānadāyinī || 91 ||
[Analyze grammar]

dharmeṇa nirmitā pūrvaṃ śivārthaṃ dharmabuddhinā |
tatra snātvā ca pītvā ca tarpitāḥ pitṛdevatāḥ || 92 ||
[Analyze grammar]

śamīpatrapramāṇaṃ tu piṃḍaṃ dadyācca yo naraḥ |
dharmavāpyāṃ mahāpuṇyāṃ garbhavāsaṃ na cāpnuyāt || 93 ||
[Analyze grammar]

kumbhīpākānmahāraudrādrauravānnarakātpunaḥ |
aṃdhatāmisrakādrājanmucyate nātra saṃśayaḥ || 94 ||
[Analyze grammar]

sūta uvāca |
ekavarṣaṃ tarpaṇīyaṃ dharmavāpyāṃ narottamaḥ |
ṛtau māse ca pakṣe ca viparītaṃ ca jāyate || 95 ||
[Analyze grammar]

barhiṣado'gniṣvāttāśca ājyapāḥ somapāstathā |
tṛptiṃ prayāṃti paramāṃ vāpyāṃ vai tarpaṇena tu || 96 ||
[Analyze grammar]

kurukṣetrādi kṣetrāṇi ayodhyādipurastathā |
puṣkarādyāni sarvāṇi muktināmāni saṃti vai || 97 ||
[Analyze grammar]

tāni sarvāṇi tulyāni dharmakūpo'dhiko bhavet |
mantro vedāstathā yajñā dānāni ca vratāni ca || 98 ||
[Analyze grammar]

akṣayāṇi prajāyaṃte dattvā japtvā nareśvara |
abhicārāśca ye cānye susiddhātharvavedajāḥ || 99 ||
[Analyze grammar]

te sarve siddhimāyāṃti tasminsthāne kṛtā api |
āditīrthaṃ nṛpaśreṣṭha kājeśairupasevitam || 100 ||
[Analyze grammar]

siddhisthānaṃ susaumyaṃ ca brahmādyairapi sevi tam |
kṛte tu yugaparyaṃtaṃ tretāyāṃ lakṣapañcakam || 1 ||
[Analyze grammar]

dvāpare lakṣamekaṃ tu dinaikena phalaṃ kalau |
etaduktaṃ mayā brahmandharmāraṇyasya varṇanam |
phalaṃ caivātra sarvaṃ hi uktaṃ dvaipāyanena tu || 2 ||
[Analyze grammar]

sūta uvāca |
ataḥ paraṃ pravakṣyāmi dharmavākyaṃ manoramam |
devānāṃ hitakāmāya ājñāpya ca yaduktavān || 3 ||
[Analyze grammar]

dharma uvāca |
asminkṣetre prakurvaṃti viṣṇumāyāvimohitāḥ |
pāradāryaṃ mahāduṣṭaṃ svarṇasteyādikaṃ tathā || 4 ||
[Analyze grammar]

anyacca vikṛtaṃ sarvaṃ kurvāṇo narakaṃ vrajet |
anyakṣetre kṛtaṃ pāpaṃ dharmāraṇye vinaśyati || 5 ||
[Analyze grammar]

dharmāraṇye kṛtaṃ pāpaṃ vajralepo bhaviṣyati |
yathā puṇyaṃ tathā pāpaṃ yatkiṃcicca śubhāśubham || 6 ||
[Analyze grammar]

tatsarvaṃ varddhate nityaṃ varṣāṇi śatamityuta |
kāmināṃ kāmadaṃ puṇya yogināṃ muktidāyakam || 7 ||
[Analyze grammar]

siddhānāṃ siddhidaṃ proktaṃ dharmāraṇyaṃ tu sarvadā |
aputro labhate putrānnirdhano dhanavānbhavet || 8 ||
[Analyze grammar]

etadākhyānakaṃ puṇyaṃ dharmeṇa kathitaṃ purā |
yaḥ śṛṇoti naro bhaktyā nārī vā śrāvayettu yaḥ |
gosahasraphalaṃ tasya aṃte haripuraṃ brajet || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: