Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
śrūyatāṃ nṛpaśārdūla kathāṃ paurāṇikīṃ śubhām |
yāṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 1 ||
[Analyze grammar]

ekadā dharmarājo vai tapastepe suduṣkaram |
brahmaviṣṇumaheśādyairjalavarṣāṃtapādiṣāṭ || 2 ||
[Analyze grammar]

ādau tretāyuge rājanvarṣāṇāmayutatrayam |
madhyevanaṃ tapasyaṃtamaśokatarumūlagam || 3 ||
[Analyze grammar]

śuṣkasnāyupinaddhāsthisaṃcayaṃ niścalākṛtim |
valmīkakīṭikākoṭiśoṣitāśeṣaśoṇitam || 4 ||
[Analyze grammar]

nirmāṃsakīkasacayaṃ sphaṭikopalaniścalam |
śaṃkhakudeṃdutahinamahāśaṃkhalasacchriyam || 5 ||
[Analyze grammar]

sattvāvalaṃbitaprāṇamāyuḥśeṣeṇa rakṣitam |
niśvāsocchvāsa pavanavṛttisūcitajīvitam || 6 ||
[Analyze grammar]

nimeṣonmeṣasaṃcārapaśunīkṛtajantukam |
piśaṃgitasphuradraśminetradīpitadiṅmukham || 7 ||
[Analyze grammar]

tattapogniśikhādāva cuṃbitamlānakānanam |
tacchāṃtyudasudhāvarṣasaṃsiktākhilabhūruhama || 8 ||
[Analyze grammar]

sākṣāttapasyaṃtamiva tapo dhṛtvā narākṛtim |
nirākṛtiṃ nirākāśaṃ kṛtvā bhaktiṃ ca kāṃcanam || 9 ||
[Analyze grammar]

kuraṃgaśāvairgaṇaśo bhramadbhiḥ parivāritam |
ninādabhīṣaṇāsyaiśca vanajaiḥ parirakṣitam || 10 ||
[Analyze grammar]

etādṛśaṃ mahābhīmaṃ dṛṣṭvā devāḥ savāsavāḥ |
dhyāyaṃtaṃ ca mahādevaṃ sarveṣāṃ cābhayapradam || 11 ||
[Analyze grammar]

brahmādyā daivatā sarve kailāsaṃ prati jagmire |
pārijātatarucchāyāmāsīnaṃ ca sahomayā || 12 ||
[Analyze grammar]

nadirbhṛṃgirmahākālastathānye ca mahāgaṇāḥ |
skandasvāmī ca bhagavāngaṇapaśca tathaiva ca |
tatra devāḥ sabrahmādyāḥ svasvasthāneṣu tasthire || 13 ||
[Analyze grammar]

brahmovāca |
namostvanaṃtarūpāya nīlaśca namo'stu te |
avijñātasvarūpāya kaivalyāyāmṛtāya ca || 14 ||
[Analyze grammar]

nāṃtaṃ devā vijānaṃti yasya tasmai namonamaḥ |
yaṃ na vācaḥ praśaṃsaṃti namastasmai cidātmane || 15 ||
[Analyze grammar]

yogino yaṃ hṛdaḥ kośe praṇidhānena niścalāḥ |
jyotīrūpaṃ prapaśyati tasmai śrībrahmaṇe namaḥ || 16 ||
[Analyze grammar]

kālātparāya kālāya svecchayā puruṣāya ca |
guṇatrayasvarūpāya namaḥ prakṛtirūpiṇe || 17 ||
[Analyze grammar]

viṣṇave sattvarūpāya rajorūpāya vedhase |
tamorūpāya rudrāya sthitisargāṃtakāriṇe || 18 ||
[Analyze grammar]

namo buddhisvarūpāya tridhāhaṃkārarūpiṇe |
paṃcatanmātrarūpāya namaḥ prakṛtirūpiṇe || 19 ||
[Analyze grammar]

namo namaḥ svarūpāya paṃcabuddhīṃdriyātmane |
kṣityādipaṃcarūpāya namaste viṣayātmane || 20 ||
[Analyze grammar]

namo brahmāṃḍarūpāya tadaṃtarvartine namaḥ |
arvācīnaparācīnaviśvarūpāya te namaḥ || 21 ||
[Analyze grammar]

anityanityarūpāya sadasatpataye namaḥ |
namaste bhaktakṛpayā svecchāvi ṣkṛtavigraha || 22 ||
[Analyze grammar]

tava niśvasitaṃ vedāstava vedo'khilaṃ jagat |
viśvābhūtāni te pādaḥ śiro dyauḥ samavartata || 23 ||
[Analyze grammar]

nābhyā āsīdaṃtarikṣaṃ lomāni ca vanaspatiḥ |
caṃdramā manaso jātaścakṣoḥ sūryastava prabho || 24 ||
[Analyze grammar]

tvameva sarvaṃ tvayi deva sarvaṃ sarvastuti stavya iha tvameva |
īśa tvayā vāsyamidaṃ hi sarvaṃ namo'stu bhūyo'pi namo namaste || 25 ||
[Analyze grammar]

iti stutvā mahādevaṃ nipeturdaṃḍavatkṣitau |
pratyuvāca tadā śaṃbhurvarado'smi kimicchati || 26 ||
[Analyze grammar]

mahādeva uvāca |
kathaṃ vyagrāḥ surāḥ sarve bṛhaspatipurogamāḥ |
tatsamācakṣva māṃ brahmanbhavatāṃ duḥkhakāraṇam || 27 ||
[Analyze grammar]

brahmovāca |
nīlakaṃṭha mahādeva duḥkhanāśābhayaprada |
śṛṇu tvaṃ duḥkhamasmākaṃ bhavato yadvadāmyaham || 28 ||
[Analyze grammar]

dharmarājo'pi dharmātmā tapastepe suduḥsaham |
na jāne'sau kimicchati devānāṃ padamuttamam || 29 ||
[Analyze grammar]

tena trastāstattapasā sarva iṃdrapurogamāḥ |
bhavatoṃghrau cireṇaiva manastena samarpitam |
tamutthāpaya deveśa kimicchati sa dharmarāṭ || 30 ||
[Analyze grammar]

īśvara uvāca |
bhavatāṃ nāsti nu bhayaṃ dharmātsatyaṃ bravīmyaham || 31 ||
[Analyze grammar]

tata utthāya te sarve devāḥ saha divaukasaḥ |
rudraṃ pradakṣiṇīkṛtya namaskṛtvā punaḥpunaḥ || 32 ||
[Analyze grammar]

indreṇa sahitāḥ sarve kailātpunarāgatāḥ |
svasvasthāne tadā śīghraṃ gatāḥ sarve divaukasaḥ || 33 ||
[Analyze grammar]

indro'pi vai sudharmāyāṃ gatavānprabhurīśvaraḥ |
na nidrāṃ labdhavāṃstatra na sukhaṃ na ca nirvṛtim || 34 ||
[Analyze grammar]

manasā ciṃtayāmāsa vighnaṃ me samupasthitam |
avāpa mahatīṃ citāṃ tadā devaḥ śacīpatiḥ || 35 ||
[Analyze grammar]

mama sthānaṃ parāhartuṃ stapastepe suduścaram |
sarvāndevānsamāhūya idaṃ vacanamabravīt || 36 ||
[Analyze grammar]

indra uvāca |
śṛṇvaṃtu devatāḥ sarvā mama duḥkhasya kāraṇam |
duḥkhena mama yallabdhaṃ tatkiṃ vā prārthayedyamaḥ |
bṛhaspatiḥ samālokya sarvānde vānathābravīt || 37 ||
[Analyze grammar]

bṛhaspatiruvāca |
tapase nāsti sāmarthyaṃ vighnaṃ kartuṃ divaukasaḥ |
urvaśyādyā samāhūya saṃpreṣyaṃtāṃ ca tatra vai || 38 ||
[Analyze grammar]

tāsāmākāraṇārthāya pratidvāraṃ pratasthivān |
sa gatvā tāḥ samādāya sabhāyāṃ śīghramāyayau || 39 ||
[Analyze grammar]

āgatāstā hariḥ prāha mahatkāryamupasthitam |
gacchantu tvaritāḥ sarvā dharmāraṇyaṃ prati drutam || 40 ||
[Analyze grammar]

yatra vai dharmarājosau tapaścakre suduṣkaram |
hāsyabhāvakaṭākṣaiśca gītanṛtyādibhistathā || 41 ||
[Analyze grammar]

taṃ lobhayadhvaṃ yaminaṃ tapaḥsthānāccyutirbhavet |
devasya vacanaṃ śrutvā tathā apsarasāṃ gaṇāḥ || 42 ||
[Analyze grammar]

mithaḥ saṃrebhire kartuṃ vicārya ca parasparam |
dharmāraṇyaṃ pratasthesāvurvaśī svarvarāṃganā || 43 ||
[Analyze grammar]

tuṣṭuvuḥ puṣpavarṣāśca sasṛjustacchirasyamī |
tatastu devairvipraiśca stūyamānaḥ samaṃtataḥ || 44 ||
[Analyze grammar]

niryayau paramaprītyā vanaṃ paramapāvanam |
bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam || 45 ||
[Analyze grammar]

na sūryo bhāti tatraiva mahāṃdhakāra saṃyutam |
nirjanaṃ nirmanuṣyaṃ ca bahuyojanamāyatam || 46 ||
[Analyze grammar]

mṛgaiḥ siṃhairvṛtaṃ ghoreranyaiścāpi vanecaraiḥ |
puṣpitaiḥ pādapaiḥ kīrṇaṃ sumanoharaśādvalam || 47 ||
[Analyze grammar]

vipulaṃ madhurānādairnāditaṃ vihagaistathā |
puṃskokilaninādāḍhyaṃ jhillīkagaṇanāditam || 48 ||
[Analyze grammar]

pravṛddhavikaṭairvṛkṣaiḥ sukhacchāyaiḥ samāvṛtam || |
vṛkṣairācchāditatalaṃ lakṣmyā paramayā yutam || 49 ||
[Analyze grammar]

nāpuṣpaḥ pādapaḥ kaścinnāphalo nāpi kaṃṭakī |
ṣaṭpadairapyanākīrṇaṃ nāsminvai kānanebhavet || 50 ||
[Analyze grammar]

vihaṃgairnāditaṃ puṣpairalaṃkṛtamatīva hi |
sarvartukusamairvṛkṣaiḥ sukhacchāyaiḥ samāvṛtam || 51 ||
[Analyze grammar]

mārutākalitāstatra drumāḥ kusumaśākhinaḥ |
puṣpavṛṣṭiṃ vicitrāṃ tu visṛjaṃti ca pādapāḥ || 52 ||
[Analyze grammar]

divaspṛśo'tha saṃpuṣṭāḥ pakṣibhirmadhurasvanaiḥ |
virejuḥ pādapāstatra sugandhakusumairvṛtāḥ || 53 ||
[Analyze grammar]

tiṣṭhaṃti ca pravāleṣu puṣpabhārāvanādiṣu |
ruvaṃti madhurālāpāḥ ṣaṭpadā madhulipsavaḥ || 54 ||
[Analyze grammar]

tatra pradeśāṃśca bahūnāmodāṃkuramaṃḍitān |
latāgṛha parikṣiptānmanasaḥ prītivarddhanān || 55 ||
[Analyze grammar]

saṃpaśyaṃtī mahātejā babhūva muditā tadā |
parasparāśliṣṭaśākhaiḥ pādapaiḥ kusamācitaiḥ || 56 ||
[Analyze grammar]

aśobhata vanaṃ tattu maheṃdradhvajasannibhaiḥ |
sukhaśītasugandhī ca puṣpareṇuvaho'nilaḥ || 57 ||
[Analyze grammar]

evaṃguṇasamāyuktaṃ dadarśa sā vanaṃ tadā |
tadā sūryodbhavāṃ tatra pavitrāṃ pariśobhitām || 58 ||
[Analyze grammar]

āśramapravaraṃ tatra dadarśa ca manoramam |
patibhirvālakhilyaiśca vṛtaṃ munigaṇā vṛtam || 59 ||
[Analyze grammar]

agnyagāraiśca bahubhirvṛkṣaśākhāvalaṃbitaiḥ |
dhūgamrapānakaṇaistatra digvāsoyatibhistathā || 60 ||
[Analyze grammar]

pālyā vanyā mṛgāstatra saumyā bhūyo babhūvire |
mārjārā mūṣakaistatra sarpaiśca nakulāstathā || 61 ||
[Analyze grammar]

mṛgaśāvaistathā siṃhāḥ sattvarūpā babhūvire |
parasparaṃ cikrīḍuste yathā caiva sahodarāḥ |
dūrāddadarśa ca vanaṃ tatra devo'bravīttadā || 62 ||
[Analyze grammar]

indra uvāca |
ayaṃ ca khalu dharmarāḍ tapastugrevatiṣṭhate |
mama rājyābhikāṃkṣo'sāvatorthe yatyatāmiha || 63 ||
[Analyze grammar]

tapovighnaṃ prakurvaṃtu mamājñā tatra gamyatām |
indrasya vacanaṃ śrutvā urvaśī ca tilottamā || 64 ||
[Analyze grammar]

sukeśī maṃjughoṣā ca ghṛtācī menakā tathā |
viśvācī caiva raṃbhā ca pramlocā cārubhāṣiṇī || 65 ||
[Analyze grammar]

pūrvacittiḥ surūpā ca anumlocā yaśasvinī |
etāścānyāśca bahuśastatra saṃsthā vyaciṃtayan || 66 ||
[Analyze grammar]

parasparaṃ vilokyaiva śaṃkamānā bhayena hi |
yamaścaiva tathā śakra ubhau vāyatanaṃ hi vaḥ || 67 ||
[Analyze grammar]

evaṃ vicārya bahudhā varddhanī nāma bhārata |
sarvāsāmapsarasāṃ śreṣṭhā sarvābharaṇabhūṣitā || 68 ||
[Analyze grammar]

uvācaivorvaśī tatra kiṃ khidyasi śubhānane |
devānāṃ kāryasiddhyarthaṃ māyārūpabalena ca |
varṇadharmo yathā bhūyātkariṣye pākaśāsana || 69 ||
[Analyze grammar]

indra uvāca |
sādhusādhu mahābhāge varddhanī nāma suvratā |
śīghraṃ gaccha svayaṃ bhadre kuru kāryaṃ kṛśodari || 70 ||
[Analyze grammar]

dhīrāṇāmavane śaktā nānyā subhru tvayā vinā |
varddhanī ca tathetyuktvā gatā yatra sa dharmarāṭ || 71 ||
[Analyze grammar]

mahatā bhūṣaṇenaiva rūpaṃ kṛtvā manoramam |
kuṃkumaiḥ kajjalairvastrairbhūṣaṇaiścaiva bhūṣitā || 72 ||
[Analyze grammar]

kusumaṃ ca tathā vastraṃ kiṃkiṇīkaṭirājitā |
jhaṇatkāraistathā kaṣṭairbhūṣitā ca padadvaye || 73 ||
[Analyze grammar]

nānābhūṣaṇabhūṣāḍhyā nānācaṃdanacarcitā |
nānākusuma mālāḍhyā dukūlenāvṛtā śubhā || 74 ||
[Analyze grammar]

pragṛhya vīṇāṃ saṃśuddhāṃ kare sarvāṃgasundarī |
nartanaṃ trividhaṃ tatra cakre lokamanoramam || 75 ||
[Analyze grammar]

tārasvareṇa madhurairvaṃśanādena miśritam || 76 ||
[Analyze grammar]

mūrcchanātālasaṃyuktaṃ taṃtrīlayasamanvitam |
kṣaṇena sahasā devo dharmarājo jitātmavān |
vimanāḥ sa tadā jāto dharmarājo nṛpātmajaḥ || 77 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āścaryaṃ paramaṃ brahmañjātaṃ me brahmasattama |
kathaṃ brahmopapannasya tapaśchedo babhūva ha || 78 ||
[Analyze grammar]

dharme dharā ca nākaśca dharme pātālameva ca |
dharme caṃdrārkamāpaśca dharme ca pavano'nalaḥ || 79 ||
[Analyze grammar]

dharme caivākhilaṃ viśvaṃ sa dharmo vyagratāṃ katham |
gataḥ svāmiṃstadvaiyagryaṃ tathyaṃ kathaya suvrata || 80 ||
[Analyze grammar]

vyāsa uvāca |
patanaṃ sāhasānāṃ ca narakasyaiva kāraṇam |
yonikuṇḍamidaṃ sṛṣṭaṃ kuṃbhīpākasamaṃ bhuvi || 81 ||
[Analyze grammar]

netrarajjvā dṛḍhaṃ baddhvā dharṣayaṃti manasvinaḥ |
kucarūpairmahādaṃḍaistāḍyamānamacetasam || 82 ||
[Analyze grammar]

kṛtvā vai pātayaṃtyāśu narakaṃ nṛpasattama |
mohanaṃ sarvabhūtānāṃ nārī caivaṃ vinirmitā || 83 ||
[Analyze grammar]

tāvaddhaṃta manaḥsthairyaṃ śrutaṃ satyamanākulam |
yāvanmattāṃganāgre na vāgureva sucetasā m || 4 ||
[Analyze grammar]

tāvattapobhivṛddhistu tāvaddānaṃ dayā damaḥ |
tāvatsvādhyāyavṛttaṃ ca tāvacchaucaṃ dhṛtaṃ vratam || 85 ||
[Analyze grammar]

yāvattrastamṛgīdṛṣṭiṃ capalāṃ na vilokayet |
tāvanmātā pitā tāvaddhātā tāvatsasuhṛjjanaḥ || 86 ||
[Analyze grammar]

tāvallajjā bhayaṃ tāvatsvācārastāvadeva hi |
jñānamaudāryamaiśvaryaṃ tāvadeva hi bhāsate |
yāvanmattāṃganāpāśaiḥ pātito naiva bandhanaiḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: