Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
ataḥ paraṃ pravakṣyāmi dharmāraṇyanivāsinā |
yatkāryaṃ puruṣeṇeha gārhasthyamanutiṣṭhatā || 1 ||
[Analyze grammar]

dharmāraṇyeṣu ye jātā brāhmaṇāḥ śuddhavaṃśajā |
aṣṭādaśasahasrāśca kājeśaiśca vinirmitāḥ || 2 ||
[Analyze grammar]

sadācārāḥ pavitrāśca brāhmaṇā brahmavittamāḥ |
teṣāṃ darśanamātreṇa mahāpāpairvimucyate || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
pārāśarya samākhyāhi sadācāraṃ ca me prabho |
ācārāddharmamāpnoti ācārāllabhate phalam |
ācārācchriyamāpnoti tadācāraṃ vadasva me || 4 ||
[Analyze grammar]

vyāsa uvāca |
sthāvarāḥ kṛmayo'bjāśca pakṣiṇaḥ paśavo narāḥ |
krameṇa dhārmikāstveta etebhyo dhārmikāḥ surāḥ || 5 ||
[Analyze grammar]

sahasrabhāgātprathame dvitīyānukramāstathā |
sarva ete mahābhāgāḥ pāpānmuktisamāśrayāḥ || 6 ||
[Analyze grammar]

caturṇāmapi bhūtānāṃ prāṇinotīva cottamāḥ |
prāṇikebhyopi muniśreṣṭhāḥ sarve buddhyupajīvinaḥ || 7 ||
[Analyze grammar]

matimadbhyo narāḥ śreṣṭhāstebhya śreṣṭhāstu vāḍavāḥ |
viprebhyo'pi ca vidvāṃso vidvadbhyaḥ kṛtabuddhayaḥ || 8 ||
[Analyze grammar]

kṛtadhībhyo'pi kartāraḥ kartṛbhyo brahmatatparāḥ |
na tebhyo'bhyadhikaḥ kaścittriṣu lokeṣu bhārata || 9 ||
[Analyze grammar]

anyonyapūjakāste vai tapo vidyāviśeṣataḥ |
brāhmaṇo brahmaṇā sṛṣṭaḥ sarvabhūteśvaro yataḥ || 10 ||
[Analyze grammar]

ato jagatsthitaṃ sarvaṃ brāhmaṇo'rhati nāparaḥ |
sadācāro hi sarvārho nācārādvicyutaḥ punaḥ || 11 ||
[Analyze grammar]

tasmādvipreṇa satataṃ bhāvyamācāraśīlinā |
vidveṣarāgarahitā anutiṣṭhanti yaṃ mune || 12 ||
[Analyze grammar]

saddhi yastaṃ sadācāraṃ dharmamūlaṃ vidurbudhāḥ |
lakṣaṇaiḥ parihīno'pi samyagācāratatparaḥ || 13 ||
[Analyze grammar]

śradāluranasūyuśca naro jīvetsamāḥ śatam || |
śrutismṛtibhyāmuditaṃ sveṣusveṣu ca karmasu || 14 ||
[Analyze grammar]

sadācāraṃ niṣeveta dharmamūlamatandritaḥ |
durācārarato loke garhaṇīyaḥ pumā nbhavet || 15 ||
[Analyze grammar]

vyādhibhiścābhibhūyeta sadālpāyuḥ suduḥkhabhāk |
tyājyaṃ karma parādhīnaṃ kāryamātmavaśaṃ sadā || 16 ||
[Analyze grammar]

duḥkhī yataḥ parādhīnaḥ sadaivātmavaśaḥ sukhī |
yasminkarmaṇyaṃtarātmā kriyamāṇe prasīdati || 17 ||
[Analyze grammar]

tadeva karma karttavyaṃ viparītaṃ na ca kvacit |
prathamaṃ dharmmasarvasvaṃ proktaṃ yanniyamā yamāḥ || 16 ||
[Analyze grammar]

atasteṣveva vai yatnaḥ kartavyo dharmamicchatā |
satyaṃ kṣamārtavaṃ dhyānamānṛśaṃsyamahiṃsanam || 19 ||
[Analyze grammar]

damaḥ prasādo mādhuryaṃ mṛduteti yamā daśa |
śaucaṃ snānaṃ tapo dānaṃ maunejyādhyayanaṃ vratam || 20 ||
[Analyze grammar]

upoṣaṇopasthadaṃḍo daśaite niyamāḥ smṛtāḥ |
kāmaṃ krodhaṃ damaṃ mohaṃ mātsaryaṃ lobhameva ca || 21 ||
[Analyze grammar]

amūnṣaḍvairiṇo jitvā sarvatra vijayī bhavet |
śanaiḥ saṃcinuyāddharmaṃ valmīkaṃ śṛṃgavānyathā || 22 ||
[Analyze grammar]

parapīḍāmakurvāṇaḥ para lokasahāyinam |
dharma eva sahāyī syādamutra parirakṣitaḥ || 23 ||
[Analyze grammar]

pitṛmātṛsutabhrātṛyoṣidbaṃdhujanādhikaḥ |
jāyate caikalaḥ prāṇī mriyate ca tathai kalaḥ || 24 ||
[Analyze grammar]

ekalaḥ sukṛtaṃ bhuṃkte bhuṃkte duṣkṛtamekalaḥ |
dehe paṃcatvamāpanne tyaktvaikaṃ kāṣṭhaloṣṭavat || 25 ||
[Analyze grammar]

bāṃdhavā vimukhā yāṃti dharmo yāṃtamanu vrajet |
ataḥ saṃcinuyāddharmmamatrā'mutra sahāyinam || 26 ||
[Analyze grammar]

dharmaṃ sahāyinaṃ labdhvā saṃtareddustaraṃ tamaḥ |
saṃbaṃdhānācārennityamuttamairuttamaiḥ sudhīḥ || 27 ||
[Analyze grammar]

adhamānadhamāṃstyaktvā kulamutkarṣatāṃ nayet |
uttamānuttamāneva gaccheddhīnāṃśca varjayet |
brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām || 28 ||
[Analyze grammar]

anadhyayanaśīlaṃ ca sadācāravilaṃghinam |
sālasaṃ ca durannādaṃ brāhmaṇaṃ bādhateṃ'takaḥ || 29 ||
[Analyze grammar]

ato'bhyasyetprayatnena sadācāraṃ sadā dvijaḥ |
tīrthānyapyabhilaṣyaṃti sadācārisamāgamam || 30 ||
[Analyze grammar]

rajanīprāṃtayāmārddhaṃ brāhmaḥ samaya ucyate |
svahitaṃ ciṃtayetprājñastasmiṃścotthāya sarvadā || 31 ||
[Analyze grammar]

gajāsyaṃ saṃsmaredādau tata īśaṃ sahāṃbayā |
śrīraṃgaṃ śrīsametaṃ tu brahmāṇaṃ kamalodbhavam || 32 ||
[Analyze grammar]

iṃdrādīnsakalāndevānvasiṣṭhādīnmunīnapi |
gaṃgāyāḥ saritaḥ sarvāḥ śrīśailāyakhilāngirīn || 33 ||
[Analyze grammar]

kṣīrodādīnsamudrāṃśca mānasādisarāṃsi ca |
vanāni naṃdanādīni dhenūḥ kāmadughādayaḥ || 34 ||
[Analyze grammar]

kalpavṛkṣādivṛkṣāṃśca dhātūnkāṃcanamukhyataḥ |
divyastrīrurvaśīmukhyāḥ prahrādāvadyānhareḥ priyān || 35 ||
[Analyze grammar]

jananīcaraṇau smṛtvā sarvatīrthoktta mottamau |
pitaraṃ ca gurūṃścāpi hadi dhyātvā prasannadhīḥ || 36 ||
[Analyze grammar]

tataścāvaśyakaṃ karttuṃ nairṛtīṃ diśamāvrajet |
grāmāddhanuḥśataṃ gacchennagarācca caturguṇa m || 37 ||
[Analyze grammar]

tṛṇairācchādya vasudhāṃ śiraḥ prāvṛtya vāsasā |
karṇopavīta udagvaktro divase saṃdhyayorapi || 38 ||
[Analyze grammar]

viṇmūtre visṛjenmaunī niśāyāṃ dakṣiṇāmukhaḥ |
na tiṣṭhannāśu no vipra govanhyanilasaṃmukhaḥ || 39 ||
[Analyze grammar]

na phālakṛṣṭe bhūbhāge na rathyāsevyabhūtale |
nālokayeddiśo bhāgañjyo tiścakraṃ nabho malam || 40 ||
[Analyze grammar]

vāmena pāṇinā śiśnaṃ dhṛtvottiṣṭhetprayatnavān |
atho mṛdaṃ samādadyājjaṃtukarkkaravarjitām || 41 ||
[Analyze grammar]

vihāya mūṣako tkhātāṃ cocchiṣṭāṃ keśasaṃkulām |
guhye dadyānmṛdaṃ caikāṃ prakṣālya cāṃbunā tataḥ || 42 ||
[Analyze grammar]

punarvāmakareṇeti paṃcadhā kṣālayedgudam |
ekaika pādayordadyāttisraḥ pāṇyormṛdastathā || 43 ||
[Analyze grammar]

itthaṃ śaucaṃ gṛhī kuryādgaṃdhalepakṣayāvadhi |
kramādvaiguṇyataḥ kuryādbrahmacaryādiṣu triṣu || 44 ||
[Analyze grammar]

divāvihitaśaucācca rātrāvarddhaṃ samācaret |
paragrāme tadardhaṃ ca pathi tasyārdhameva ca || 45 ||
[Analyze grammar]

tadardhaṃ rogiṇāṃ cāpi susthe nyūnaṃ na kāra yet |
api sarvanadītoyairmṛtkūṭaiścāpyagopamaiḥ || 46 ||
[Analyze grammar]

āpātamācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk |
ārdradhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ || 47 ||
[Analyze grammar]

sarvāścāhutayo'pyevaṃ grāsāścāṃdrāyaṇepi ca |
prāgāsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi || 48 ||
[Analyze grammar]

upaspṛśedvihīnābhistuṣāṃgārāsthibhasmabhiḥ |
atisvacchābhiradbhiśca yāvaddhṛdgābhiratvaraḥ || 49 ||
[Analyze grammar]

brāhmaṇo brahmatīrthena dṛṣṭipūtābhirācamet |
kaṇṭhagābhirnṛpaḥ śudhyettālugābhistathorujaḥ || 50 ||
[Analyze grammar]

strīśūdrāvātha saṃsparśamātreṇāpi viśudhyataḥ |
śiraḥ śabdaṃ sakaṃṭhaṃ vā jale muktaśikho'pi vā || 51 ||
[Analyze grammar]

akṣālitapadadvadva ācāṃto'pyaśucirmmataḥ |
triḥ pītvāṃbu viśuddhyarthaṃ tataḥ khāni viśodhayet || 52 ||
[Analyze grammar]

aṃguṣṭhamūladeśena hyadharoṣṭhau pari mṛjet |
spṛṣṭvā jalena hṛdayaṃ samastābhiḥ śiraḥ spṛśet || 53 ||
[Analyze grammar]

aṃgulyagraistathā skandhau sāṃbu sarvvatra saṃspṛśet |
ācāṃtaḥ punarācāmetkṛtvā rathyopasarpaṇam || 54 ||
[Analyze grammar]

snātvā bhuktvā payaḥ pītvā prāraṃbhe śubhakarmaṇām |
suptvā vāsaḥ parīdhāya dṛṣṭvā tathāpyamaṃgalam || 55 ||
[Analyze grammar]

pramādādaśuci smṛtvā dvirācāṃtaḥ śucirbhavet |
daṃtadhāvanaṃ prakurvīta yathokta dharmaśāstrataḥ |
ācāṃto'pyaśuciryasmādakṛtvā daṃtadhāvanam || 56 ||
[Analyze grammar]

pratipaddarśaṣaṣṭhīṣu navamyāṃ ravivāsare |
daṃtānāṃ kāṣṭhasaṃyogo dahedāsaptamaṃ kulam || 57 ||
[Analyze grammar]

alābhe daṃtakāṣṭhānāṃ niṣiddhe vātha vāsare |
gaṃḍūṣā dvādaśa grāhyā mukhasya pariśuddhaye || 58 ||
[Analyze grammar]

kaniṣṭhāgraparīmāṇaṃ satvacaṃ nirvraṇārujam |
dvādaśāṃgulamānaṃ ca sārdraṃ syāddaṃtadhāvanam || 59 ||
[Analyze grammar]

ekekāṃgulamānaṃ taccarvayeddaṃtadhāvanam |
prātaḥ snānaṃ caritvā ca śuddhyai tīrthe viśeṣataḥ || 60 ||
[Analyze grammar]

prātaḥ snānādyataḥ śuddhyetkāyo'yaṃ malinaḥ sadā |
yanmalaṃ navabhiśchidraiḥ sravatyeva divāniśam || 61 ||
[Analyze grammar]

utsāhamedhāsaubhāgyarūpasaṃpatpravarddhakam |
prājāpatyasamaṃ prāhustanmahāghavināśakṛt || 62 ||
[Analyze grammar]

prātaḥ snānaṃ haretpāpamalakṣmīṃ glānimeva ca |
aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati || 63 ||
[Analyze grammar]

nopasarpaṃti vai duṣṭāḥ prātasnāyijanaṃ kvacit |
dṛṣṭādṛṣṭaphalaṃ yasmātprātaḥsnānaṃ samācaret || 64 ||
[Analyze grammar]

prasaṃgataḥ snānavidhiṃ pravakṣyāmi nṛpottamāḥ |
vidhisnānaṃ yataḥ prāhuḥ snānā cchataguṇottaram || 65 ||
[Analyze grammar]

viśuddhāṃ mṛdamādāya barhiṣastilagomayam |
śucau deśe paristhāpya hyācamya snānamācaret || 66 ||
[Analyze grammar]

upagrahī baddha śikho jalamadhye samāviśet |
svaśākhoktavidhānena snānaṃ kuryādyathāvidhi || 67 ||
[Analyze grammar]

snātvetthaṃ vastramāpīḍya gṛhṇīyāddhautavāsasī |
ācamya ca tataḥ kuryātprātaḥsaṃdhyāṃ kuśānvitaḥ || 68 ||
[Analyze grammar]

prāṇāyāmāṃścaranvipro niyamya mānasaṃ dṛḍham |
ahorātrakṛtaiḥ pāpairmukto bhavati tatkṣaṇāt || 69 ||
[Analyze grammar]

daśa dvādaśasaṃkhyā vā prāṇāyāmāḥ kṛtā yadi |
niyamya mānasaṃ tena tadā taptaṃ mahattapaḥ || 70 ||
[Analyze grammar]

savyāhṛtipraṇavakāḥ prāṇāyāmāstu ṣoḍaśa |
api bhrūṇahanaṃ māsātpunaṃtyaharahaḥ kṛtāḥ || 71 ||
[Analyze grammar]

yathā pārthivadhātūnāṃ dahyate dhamanānmalāḥ |
tatheṃdriyaiḥ kṛtā doṣā jvālyaṃte prāṇasaṃyamāt || 72 ||
[Analyze grammar]

ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ |
gāyatryāstu paraṃ nāsti pāvanaṃ ca nṛpottama || 73 ||
[Analyze grammar]

karmaṇā manasā vācā yadrātrau kurute tvagham |
uttiṣṭhanpūrvasaṃdhyāyāṃ prāṇāyāmairviśodhayet || 74 ||
[Analyze grammar]

yadahnā kurute pāpaṃ manovākkāyakarmabhiḥ |
āsīnaḥ paścimāṃ saṃdhyāṃ prāṇāyāmairvyapohati |
paścimāṃ tu samāsīno malaṃ haṃti divākṛtam || 75 ||
[Analyze grammar]

nopatiṣṭhettu yaḥ pūrvvāṃ nopāste yastu paścimām |
sa śūdravadbahiṣkāryaḥ sarvasmāddvijakarmaṇaḥ || 76 ||
[Analyze grammar]

apāṃ samīpamāsādya nityakarma samācaret |
tata ācamanaṃ kuryādyathāvidhyanu pūrvaśaḥ || 77 ||
[Analyze grammar]

āpohiṣṭheti tisṛbhirmārjanaṃ tu tataścaret |
bhūmau śirasi cākāśa ākāśe bhuvi mastake || 78 ||
[Analyze grammar]

mastake ca tathākāśaṃ bhūmau ca navadhā kṣipet |
bhūmiśabdena caraṇāvākāśaṃ hṛdayaṃ smṛtam |
śirasyeva śiraḥśabdo mārjanaṃ tairudāhṛtam || 79 ||
[Analyze grammar]

vāruṇādapi cāgneyādvāyavyādapi ceṃdrataḥ |
maṃtrasthānādapi paraṃ brāhmaṃ snānamidaṃ param |
brāhmasnānena yaḥ snātaḥ sa bāhyābhyaṃtaraṃ śuciḥ || 80 ||
[Analyze grammar]

sarvatra cārhatāmeti devapūjādikarmaṇi |
naktaṃdinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ || 81 ||
[Analyze grammar]

śataśo'pi tathā snātā na śuddhā bhāvadūṣitāḥ |
aṃtaḥkaraṇaśuddhāṃśca tānvibhūtiḥ pavitrayet || 82 ||
[Analyze grammar]

kiṃ pāvanāḥ prakīrtyaṃte rāsabhā bhasmadhūsarāḥ |
sa snātaḥ sarvatīrtheṣu malaiḥ sarvairvivarjitaḥ || 83 ||
[Analyze grammar]

tena kratuśatairiṣṭaṃ ceto yasyeha nirmalam |
tadeva nirmalaṃ ceto yathā syāttanmune śṛṇu || 84 ||
[Analyze grammar]

viśveśaścetprasannaḥ syāttadā syānnānyathā kvacit |
tasmācceto viśuddhyarthaṃ kāśīnāthaṃ samāśrayet || 85 ||
[Analyze grammar]

idaṃ śarīramutsṛjya paraṃ brahmādhigacchati |
drupadāṃtaṃ tato japtvā jalamādāya pāṇinā || 86 ||
[Analyze grammar]

kuyādṛtaṃ ca maṃtreṇa vidhijñastvaghamarṣaṇam |
nimajjyāpsu ca yo vidvāñjapettriraghamarṣaṇam || 87 ||
[Analyze grammar]

jale vāpi sthale vāpi yaḥ kuryādaghamarṣa ṇam |
tasyāghaugho vinaśyeta yathā sūryodaye tamaḥ || 88 ||
[Analyze grammar]

gāyatrīṃ śirasā hīnāṃ mahāvyāhṛtipūrvvikām |
praṇavādyāṃ japaṃstiṣṭhankṣipedaṃbhoṃjali trayam || 89 ||
[Analyze grammar]

tena vajrodakenāśu maṃdehā nāma rākṣasāḥ |
sūryatejaḥ pralopaṃte śailā iva vivasvataḥ || 90 ||
[Analyze grammar]

sahāyārthaṃ ca sūryasya yo dvijo nāṃjali trayam |
kṣipenmaṃdehanāśāya sopi maṃdehatāṃ vrajet || 91 ||
[Analyze grammar]

prātastāvajjapaṃstiṣṭhedyāvatsūryasya darśanam |
upaviṣṭo japetsāyamṛkṣāṇāmāvilokanāt || 92 ||
[Analyze grammar]

kālalopo na karttavyo dvijena svahitepsunā |
arddhodayāstasamaye tasmādvajrodakaṃ kṣipet || 93 ||
[Analyze grammar]

vidhināpi kṛtā saṃdhyā kālātītā 'phalā bhavet |
ayameva hi dṛṣṭāṃto vaṃdhyāstrīmaithunaṃ yathā || 94 ||
[Analyze grammar]

jale vāmakaraṃ kṛtvā yā saṃdhyā'caritā dvijaiḥ |
vṛṣalī sā parijñeyā rakṣogaṇamudā vahā || 95 ||
[Analyze grammar]

upasthānaṃ tataḥ kuryācchākhoktavidhinā tataḥ |
sahasrakṛtvo gāyatryāḥ śatakṛtvothavā punaḥ || 96 ||
[Analyze grammar]

daśakṛtvo'tha devyai ca kuryātsau rīmupasthitim |
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām || 97 ||
[Analyze grammar]

gāyatrīṃ yo japedvipro na sa pāpaiḥ pralipyate |
raktacaṃdanamiśrābhiradbhiśca kusumaiḥ kuśaiḥ || 98 ||
[Analyze grammar]

vedoktairāgamoktairvā maṃtrairarghaṃ pradāpayet |
arcitaḥ savitā yena tena trailokyamarccitam || 99 ||
[Analyze grammar]

arcitaḥ savitā datte sutānpaśuva sūni ca |
vyādhīnhareddadātyāyuḥ pūrayedvāṃchitānyapi || 100 ||
[Analyze grammar]

ayaṃ hi rudra ādityo harireṣa divākaraḥ |
ravirhiraṇyarūpo'sau trayīrūpo'yamaryamā || 101 ||
[Analyze grammar]

tatastu tarpaṇaṃ kuryātsvaśākhoktavidhānataḥ |
brahmādīnakhilāndevānmarīcyādīṃstathā munīn || 102 ||
[Analyze grammar]

caṃdanāgurukarppūragaṃdhava tkusamairapi |
tarpayecchucibhistoyaistṛpyaṃtviti samuccaret || 3 ||
[Analyze grammar]

sanakādīnmanuṣyāṃśca nivītī tarpayedyavaiḥ |
aṃguṣṭhadvayamadhye tu kṛtvā darbhānṛjūndvijaḥ || 4 ||
[Analyze grammar]

kavyavāḍanalādīṃśca pitṝndivyānpratarppayet |
prācīnāvītiko darbhairdviguṇaistilamiśritaiḥ || 5 ||
[Analyze grammar]

ravau śukle trayodaśyāṃ saptamyāṃ niśi saṃdhyayoḥ |
śreyorthī brāhmaṇo jātu na kuryāttilatarppaṇam || 6 ||
[Analyze grammar]

yadi kuryāttataḥ kuryācchuklaireva tilaiḥ kṛtī |
caturdaśa yamānpaścāttarpayennāma uccaran || 7 ||
[Analyze grammar]

tataḥ svagotramuccārya tarpayetsvānpitṝnmudā |
savyajānunipātena pitṛtīrthena vāgyataḥ || 8 ||
[Analyze grammar]

ekaikamaṃjaliṃ devā dvaudvau tu sanakādikāḥ |
pitarastrīnpravāṃchaṃti striya ekaikamaṃjalim || 9 ||
[Analyze grammar]

aṃgulyagreṇa vai daivamārṣamaṃgulimūlagam |
brāhmamaṃguṣṭhamūle tu pāṇimadhye prajāpateḥ || 110 ||
[Analyze grammar]

madhyeṃguṣṭhapradeśinyoḥ pitryaṃ tīrthaṃ pracakṣate |
ābrahmastaṃbaparyaṃtaṃ devarṣipitṛmānavāḥ || 11 ||
[Analyze grammar]

tṛpyaṃtu sarvve pitaro mātṛmātāmahādayaḥ |
anye ca maṃtrāḥ proktā ye vedoktāḥ purāṇasaṃbhavāḥ || 12 ||
[Analyze grammar]

sāṃgaṃ ca tarppaṇaṃ kuryātpitṝṇāṃ ca sukhapradam |
agnikāryaṃ tataḥ kṛtvā vedābhyāsaṃ tataścaret || 13 ||
[Analyze grammar]

śrutyabhyāsaḥ paṃcadhā syātsvīkāro'rthavicāraṇam |
abhyāsaśca tapaścāpi śiṣyebhyaḥ pratipādanam || 14 ||
[Analyze grammar]

labdhasya pratipālārthamalabdhasya ca labdhaye |
prātaḥkṛtyamidaṃ proktaṃ dvijātīnāṃ nṛpottama || 15 ||
[Analyze grammar]

athavā prātarutthāya kṛtvāvaśyakameva ca |
śaucācamanamādāya bhakṣayeddantadhāvanam || 16 ||
[Analyze grammar]

viśodhya sarvagātrāṇi prātaḥsaṃdhyāṃ samācaret |
vedārthānadhigacchedvai śāstrāṇi vividhānyapi || 17 ||
[Analyze grammar]

adhyāpayecchucīñchiṣyānhitānme dhāsamanvitān |
upeyādīśvaraṃ cāpi yogakṣemādisiddhaye || 18 ||
[Analyze grammar]

tato madhyāhnasiddhyarthaṃ pūrvoktaṃ snānamācaret |
snātvā mādhyāhnikīṃ saṃdhyā mupāsīta vicakṣaṇaḥ || 19 ||
[Analyze grammar]

devatāṃ paripūjyātha naimittikaṃ vidhiṃ caret |
pavanāgniṃ samujjvālya vaiśvadevaṃ samācaret || 120 ||
[Analyze grammar]

niṣpāvānko dravānmāṣānkalāpāṃścaṇakāṃstyajet |
tailapakvamapakvānnaṃ sarvaṃ lavaṇayuktyajet || 21 ||
[Analyze grammar]

āḍhakyannaṃ masūrānnaṃ vartuladhānyasaṃbhavam |
bhuktaśeṣaṃ paryuṣitaṃ vaiśvadeve vivarjayet au || 22 ||
[Analyze grammar]

darbhapāṇiḥ samācamya prāṇāyāmaṃ vidhāya ca |
pṛṣodivīti maṃtreṇa paryyukṣaṇamathācaret || 23 ||
[Analyze grammar]

pradakṣiṇaṃ ca paryukṣya dviḥ paristīrya vai kuśān |
rāporddha devamantreṇa kuryādvahniṃ svasaṃmukhe || 24 ||
[Analyze grammar]

vaiśvānaraṃ samabhyarcya gandhapuṣpākṣataistathā |
svaśākhoktaprakāreṇa homaṃ kuryādvicakṣaṇaḥ || 25 ||
[Analyze grammar]

adhvagaḥ kṣīṇavṛttiśca vidyārthī gurupoṣakaḥ |
yatiśca brahmacārī ca ṣaḍete dharmabhikṣakāḥ || 26 ||
[Analyze grammar]

atithiḥ pāṃthiko jñeyo'nūcānaḥ śrutipāragaḥ |
mānyāvetau gṛhasthānāṃ brahmalokamabhīpsatām || 27 ||
[Analyze grammar]

api śvapāke śuni vā naivānnaṃ niṣphalaṃ bhavet |
atrārthini samāyāte pātrāpātraṃ na ciṃtayet || 28 ||
[Analyze grammar]

śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām |
kākānāṃ ca kṛmīṇāṃ ca bahirannaṃ kiredbhuvi || 29 ||
[Analyze grammar]

aindravāruṇavāyavyāḥ saumyā vai nairṛtāśca ye |
pratigṛhṇaṃtvimaṃ piṃḍaṃ kākā bhūmau mayārpitam || 130 ||
[Analyze grammar]

itthaṃ bhūta baliṃ kṛtvā kālaṃ godohamātrakam |
pratīkṣyātithimāyātaṃ viśadbhojyagṛhaṃ tataḥ || 31 ||
[Analyze grammar]

adattvā vāyasabaliṃ nityaśrāddhaṃ samācaret |
nityaśrāddhe svasāmarthyāttrīndvāvekamathāpi vā || 32 ||
[Analyze grammar]

bhojayetpitṛyajñārthaṃ dadyāduddhatya vāri ca |
nityaśrāddhaṃ daivahīnaṃ niyamādivivarjitam || 33 ||
[Analyze grammar]

dakṣiṇārahitaṃ tvetaddātṛbhoktṛsutṛptikṛt |
pitṛyajñaṃ vidhāyetthaṃ svasthabuddhiranāturaḥ || 34 ||
[Analyze grammar]

aduṣṭāsanamadhyāsya bhuṃjīta śiśubhiḥ saha |
sugandhiḥ sumanāḥ sragvī śucivāsodvayānvitaḥ || 35 ||
[Analyze grammar]

prāgāsya udagāsyo vā bhuṃjīta pitṛsevitam |
vidhāyānnamanagnaṃ tadupariṣṭādadhastathā || 36 ||
[Analyze grammar]

āpośānavidhānena kṛtvāśnīyātsudhīrdvijaḥ |
bhūmau balitrayaṃ kuryādapo dadyāttadopari || 37 ||
[Analyze grammar]

sakṛccāpa upaspṛśya prāṇādyāhutipaṃcakam |
dadyājaṭharakuṃḍāgnau darbhapāṇiḥ prasannadhīḥ || 38 ||
[Analyze grammar]

darbhapāṇistu yo bhuṃkte tasya doṣo na vidyate |
keśakīṭādisaṃbhūtastadaśnīyātsadarbhakaḥ || 39 ||
[Analyze grammar]

tato maunena bhuñjīta na kuryāddaṃtagharṣaṇam |
prakṣālitavyahastasya dakṣiṇāṃguṣṭhamūlataḥ || 140 ||
[Analyze grammar]

raurave'puṇyani laye adholokanivāsinām |
ucchiṣṭodakamicchūnāmakṣayyamupatiṣṭhatām || 41 ||
[Analyze grammar]

punarācamya medhāvī śucirbhūtvā prayatnataḥ |
mukhaśuddhiṃ tataḥ kṛtvā purāṇaśravaṇādibhiḥ || 42 ||
[Analyze grammar]

ativāhya divāśeṣaṃ tataḥ saṃdhyāṃ samācaret |
gṛheṣu prākṛtā saṃdhyā goṣṭe daśaguṇā smṛtā || 43 ||
[Analyze grammar]

nadyāmayutasaṃkhyā syādanaṃtā śivasannidhau |
anṛtaṃ madyagandhaṃ ca divāmaithunameva ca |
punāti vṛṣalasthānaṃ saṃdhyā bahirupāsitā || 44 ||
[Analyze grammar]

uddeśataḥ samākhyāta eṣa nityatano vidhiḥ |
itthaṃ samācaranvipro nāvasīdati karhicit || 145 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: