Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
kuṃbhasaṃbhavatīrthe'sminvidhāyābhiṣavaṃ naraḥ |
rāmakuṃḍaṃ tataḥ puṇyaṃ gacchetpāpavimuktaye || 1 ||
[Analyze grammar]

raghunāthasaraḥ puṇyaṃ dvijāḥ pāpaharaṃ tathā |
raghunāthasarastīre kṛto yajño'lpadakṣiṇaḥ || 2 ||
[Analyze grammar]

saṃpūrṇaphalado bhūyātsvādhyāyo'pi japastathā |
raghunātha sarastīre muṣṭimātramapi dvijāḥ || 3 ||
[Analyze grammar]

dattaṃ cedvedaviduṣe tadanaṃtaguṇaṃ bhavet |
rāmatīrthaṃ samuddiśya vakṣyāmi munipuṃgavāḥ || 4 ||
[Analyze grammar]

itihāsaṃ mahāpuṇyaṃ sarvapātakanāśanam |
sutīkṣṇanāmā vipreṃdro munirniyatamānasaḥ || 5 ||
[Analyze grammar]

agastyaśiṣyo rāmasya caraṇābjaviciṃtakaḥ |
rāmacaṃdrasarastīre tapastepe suduṣkaram || 6 ||
[Analyze grammar]

japanṣaḍakṣaraṃ maṃtraṃ rāmacaṃdrādhidaivatam |
nityaṃ sa paṃcasāhasraṃ matrarājamataṃdritaḥ || 7 ||
[Analyze grammar]

jajāpa kurvansnānaṃ ca raghunāthasarojale |
bhikṣāśī niyatāhāro jitakrodho jiteṃdriyaḥ || 8 ||
[Analyze grammar]

evaṃ sutīkṣṇo vipreṃdrā bahukālamavartata |
tataḥ kadācitsa munīrāmaṃ dhyāya nsadā hṛdi |
tuṣṭāva sītāsahitaṃ rāmacaṃdraṃ sabhaktikam || 9 ||
[Analyze grammar]

sutīkṣṇa uvāca |
namaste jānakīnātha namaste hanumatpriya || 10 ||
[Analyze grammar]

namaste kauśikamuneryāgarakṣaṇadīkṣita |
namaste kausaleyāya viśvāmitrapriyāya ca || 11 ||
[Analyze grammar]

namaste harakodaṇḍabhaṃjakāmarasevita |
mārīcāṃtaka rājeṃdra tāṭakāprāṇanāśana || 12 ||
[Analyze grammar]

kabaṃdhāre hare tubhyaṃ namo daśarathātmaja |
jāmadagnyajite tubhyaṃ kharavidhvaṃsine namaḥ || 13 ||
[Analyze grammar]

namaḥ sugrīvanāthāya namo vāliharāya te |
vibhīṣaṇabhayakleśahāriṇe malahāriṇe || 14 ||
[Analyze grammar]

ahalyāduḥkhasaṃhartre namaste bharatāgraja |
aṃbhodhigarvasaṃhartre tasminsetu kṛte namaḥ || 15 ||
[Analyze grammar]

tārakabrahmaṇe tubhyaṃ lakṣmaṇāgraja te namaḥ |
 rakṣaḥsaṃhāriṇe tubhyaṃ namo rāvaṇamarddine || 16 ||
[Analyze grammar]

kodaṇḍadhāriṇe tubhyaṃ sarva rakṣāvidhāyine |
iti stuvanmuniḥ so'yaṃ sutīkṣṇo rāmamanvaham || 17 ||
[Analyze grammar]

nināya kālamaniśaṃ rāmacaṃdraniṣaṇṇadhīḥ |
evamabhyasatastasya rāma mantraṃ ṣaḍakṣaram || 18 ||
[Analyze grammar]

stuvato rāmacaṃdraṃ ca stotreṇānena suvratāḥ |
tīrthe ca raghunāthasya kurvataḥ snānamanvaham || 19 ||
[Analyze grammar]

abhavanniścalā bhaktī rāmacaṃdretinirmalā |
abhūdadvaitavijñānaṃ pratyagātmaikalakṣaṇam || 20 ||
[Analyze grammar]

anadhītatrayījñānaṃ tathaivāśrutavedanam |
parakāyapraveśe ca sāmarthyamabhavaddvijāḥ || 21 ||
[Analyze grammar]

ākāśagamane śaktiḥ kalāvaidagdhyameva ca |
aśrutānāṃ ca śāstrāṇāmabhijñānaṃ vinā gurum || 22 ||
[Analyze grammar]

gamanaṃ sarvalokeṣu prati ghātavivarjitam |
atīṃdriyārthadraṣṭṛtvaṃ devaiḥ saṃbhāṣaṇaṃ tathā || 23 ||
[Analyze grammar]

pipīlikādijaṃtūnāṃ vārtājñānamapi dvijāḥ |
brahmaviṣṇumahādevalokeṣu gamanaṃ tathā || 24 ||
[Analyze grammar]

caturdaśasu lokeṣu svādhīnagamanaṃ tathā |
etānyanyāni sarvāṇi yogilabhyāni sattamāḥ || 25 ||
[Analyze grammar]

sutīkṣṇasyābhavanviprā rāmā tīrthaniṣevaṇāt |
evaṃprabhāvaṃ tattīrthaṃ mahāpātakanāśanam || 26 ||
[Analyze grammar]

mahāsiddhikaraṃ puṇyamapamṛtyuvināśanam |
bhuktimuktipradaṃ puṃsāṃ narakakleśanā śanam || 27 ||
[Analyze grammar]

rāmabhaktipradaṃ nityaṃ saṃsārocchedakāraṇam |
asya tīre mahalliṃgaṃ sthāpayitvā raghūdvahaḥ |
pūjayāmāsa talliṃgaṃ lokānugrahakā myayā || 28 ||
[Analyze grammar]

rāmatīrthe mahāpuṇye snātvā talliṃgadarśanāt |
narāṇāṃ muktireva syātkimutānyā vibhūtayaḥ || 29 ||
[Analyze grammar]

tatra snātvā śivaṃ dṛṣṭvā dharma putraḥ purā dvijāḥ |
anṛtoktisamudbhūtadoṣānmukto'bhavatkṣaṇāt || 30 ||
[Analyze grammar]

ṛṣaya ūcuḥ || asatyamuditaṃ kasmāddharmaputreṇa sūtaja |
yaddoṣaśāṃtaye sasnau rāmatīthe'tipāvane || 31 ||
[Analyze grammar]

śrīsūta uvāca |
yuṣmākamṛṣayo vakṣye yathoktamanṛtaṃ raṇe |
chalena dharmaputreṇa yannaṣṭaṃ rāmatīrthake || 32 ||
[Analyze grammar]

anyonyaṃ pāṃḍavā viprā dharmaputrādayaḥ purā |
dhṛtarāṣṭrasya putrāśca durnodhanamukhāstadā || 33 ||
[Analyze grammar]

mahadvai vairamāsādya rājyārthaṃ viprasattamāḥ |
mahatyā senayā sārddhaṃ kurukṣetre sametya ca || 34 ||
[Analyze grammar]

ayudhyansamare vīrāḥ samareṣvanivartinaḥ |
yuddhaṃ kṛtvā daśadinaṃ gāṃgeyaḥ patito bhuvi || 35 ||
[Analyze grammar]

tataḥ paṃcadinaṃ bhūyo dhṛṣṭadyumnena vīryavān |
ācāryo yuyudhe droṇo mahābalaparākramaḥ || 36 ||
[Analyze grammar]

anekāstrāṇi śastrāṇi droṇācaryo mahābalī |
visṛjanpāṃḍavānīkaṃ pīḍayāmāsa vīryavān || 37 ||
[Analyze grammar]

atha divyāstravicchūro dhṛṣṭadyumno mahābalaḥ |
abhinadbāṇavarṣeṇa droṇasenāmanekadhā || 38 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ tadā droṇaḥ śaravarṣairavākirat |
pārthasenā tathā droṇabāṇavarṣātipīḍitā || 39 ||
[Analyze grammar]

daśadikṣu bhayākrāṃtā vidrutā dvijasattamāḥ |
tato'rjuno raṇe droṇaṃ yuyudhe rathināṃ varaḥ || 40 ||
[Analyze grammar]

raṇapravīṇayostatra vijayadroṇayo raṇe |
draṣṭuṃ samāgatairdevairabhūdvyomaniraṃ taram || 41 ||
[Analyze grammar]

droṇaphālgunayorviprā nāsti yuddhopamā bhuvi |
sāmarṣayostadācāryaśiṣyayorabhavadraṇaḥ || 42 ||
[Analyze grammar]

droṇaphālgunayoryuddhaṃ droṇaphālguna yoriva |
bahu mene'tha manasā droṇo'rjunaparākramam || 43 ||
[Analyze grammar]

tato droṇo mahāvīryaṃ priyaśiṣyaṃ sa phālgunam |
vihāya pāṃcālabalaṃ samayudhyata vīryavān || 44 ||
[Analyze grammar]

saviṃśatisahasrāṇi daśa tatrāyutāni ca |
droṇācāryo'vadhīdrājñāṃ yuddhe sagajavājinām || 45 ||
[Analyze grammar]

dhṛṣṭadyumno'tha kupito droṇa mabhyahanaccharaiḥ |
droṇaśca paṭṭiśaṃ gṛhya dhṛṣṭadyumnamatāḍayat || 46 ||
[Analyze grammar]

śarairvivyādha taṃ yuddhe tīkṣṇairagniśikhopamaiḥ |
paraṅmukho'bhavattatra dhṛṣṭa dyumnaḥ śarāhataḥ || 47 ||
[Analyze grammar]

tato virathamāgatya dhṛṣṭadyumnaṃ vṛkodaraḥ |
svaṃ syaṃdanaṃ samāropya droṇācāryamathābravīt || 48 ||
[Analyze grammar]

svakarmabhirasaṃtuṣṭāḥ śikṣitāstrā dvijādhamāḥ |
na yuddhyeranyadi krūrā na naśyerannṛpā raṇe || 49 ||
[Analyze grammar]

ahiṃsā hi paro dharmo brāhmaṇānāṃ sadā smṛtaḥ |
hiṃsayā dāraputrādīnrakṣaṃte vyādhajātayaḥ || 50 ||
[Analyze grammar]

hiṃsīstvamekaputrārthe yuddhe sthitvā bahūnnṛpān |
sa cāpi te suto brahmanhataḥ śete raṇājire || 51 ||
[Analyze grammar]

tathāpi lajjā te nāsti śoko'pīha na jāyate |
vacanaṃ tviti bhīmasya satyaṃ śrutvā yudhiṣṭhirāt || 52 ||
[Analyze grammar]

nijāyudhaṃ sa tatyāja papāta syaṃdano pari |
yogavitprāyamātasthe droṇācāryastadā dvijāḥ || 53 ||
[Analyze grammar]

tadaṃtaraṃ parijñāya droṇācāryasya pārśvataḥ |
khaṅgapāṇiḥ śiracchettumabhyadhāvadraṇā jire || 54 ||
[Analyze grammar]

vāryamāṇo'pi pārthādyaistacchiraśchettumudyayau |
yogavittvāddroṇamūrdhno jyotirūrdhvaṃ divaṃ yayau || 55 ||
[Analyze grammar]

dṛṣṭaṃ kṛṣṇārjunakṛpadharmaputrādi bhirmṛdhe |
droṇasyāsya gataprāṇāccharīrādacchinacchiraḥ || 56 ||
[Analyze grammar]

bhāradvāje hate yuddhe kauravāḥ prādravanbhayāt |
jahṛṣuḥ pāṃḍavā viprā dhṛṣṭadyumnādaya stadā || 57 ||
[Analyze grammar]

senāṃ tāṃ vidrutāṃ dṛṣṭvā drauṇirūce suyodhanam |
etaddravati ki sainyaṃ tyaktapraharaṇaṃ nṛpa || 58 ||
[Analyze grammar]

tadā duryodhano rājā svayaṃ vaktu maśaknuvan |
yuddhe droṇavadhaṃ vaktuṃ kṛpācāryamacodayat |
drauṇaye'tha kṛpācāryo vadhamūce gurostadā || 59 ||
[Analyze grammar]

kṛpa uvāca |
aśvatthāmaṃstava pitā brahmāstreṇa mṛdhe ripūn |
hatvā nināya sadanaṃ yamasya śataśo balī || 60 ||
[Analyze grammar]

durādharṣatamaṃ dṛṣṭvā tadvīryaṃ keśavastadā |
pāṃḍavānprāha vipreṃdra vākyaṃ vākyaviśāradaḥ || 61 ||
[Analyze grammar]

keśava uvāca |
droṇaṃ jetumupāyo'sti pāṃḍavā yudhi durjayam || 62 ||
[Analyze grammar]

aśvatthātmā tava suto hato droṇa mṛdhe'dhunā |
satyavādī vadedevaṃ yadi prāmāṇiko janaḥ || 63 ||
[Analyze grammar]

droṇo nivarteta raṇāttadā tyaktvāyudhaṃ kṣaṇāt |
ata enāṃ mṛṣāvārtāṃ dharmarājo'dhunā vadet || 64 ||
[Analyze grammar]

nānyathā śakyate jetuṃ droṇo yuddhaviśāradaḥ |
dharmājjetumaśakyaṃ ceddharmaṃ tyaktvā'pyariṃ jayet || 65 ||
[Analyze grammar]

iti keśavavākyaṃ tacchrutvā bhīmaḥ pṛthāsataḥ |
pitaraṃ te samabhyetya mithyāvākyamabhāṣata || 66 ||
[Analyze grammar]

aśvatthāmā hato droṇa yuddhe'tra patito'dhunā |
droṇācāryopi tadvākyamamanyata yathārthataḥ || 67 ||
[Analyze grammar]

aviśvasya punaḥ so'tha dharmajaṃ prāpya cābravīt |
dharmātmaja mṛdhe sūnuraśvatthāmā mamādhunā || 68 ||
[Analyze grammar]

hataḥ kiṃ tvaṃ vadasvādya satyavādī bhavānmataḥ |
dharmaputro'satyabhīrurāsīccārijayotsukaḥ || 69 ||
[Analyze grammar]

kiṃ kartavyaṃ mayādyeti dolālolamanā abhūt |
sa dṛṣṭvā bhīmanihatamaśvatthāmābhidhaṃ gajam || 70 ||
[Analyze grammar]

aśvatthāmā hato yuddhe bhīmenādya raṇe mahān |
itthaṃ droṇaṃ babhāṣe'sau dharmaputraśchaloktitaḥ || 71 ||
[Analyze grammar]

tacchrutvā tvatpitā śastraṃ tyaktvā yuddhānnyavarttata |
atha dharmasutaḥ prāha paraṃ vāraṇa ityapi || 72 ||
[Analyze grammar]

tyaktaṃ śastraṃ na gṛhṇīyāṃ yuddhe punariti sma saḥ |
pratijajñe tava pitā vatsa droṇo balī punaḥ || 73 ||
[Analyze grammar]

ataḥ śastraṃ na jagrāha pratijñābhaṃgakātaraḥ |
dhṛṣṭadyumnaṃ tadā dṛṣṭvā pitā te mṛtyumātmanaḥ || 74 ||
[Analyze grammar]

matvā prāyopaveśena rathopasthe sa yogavit |
aśayiṣṭa samādhisthaḥ prāṇānāyamya vāgyataḥ || 75 ||
[Analyze grammar]

tato nirbhidya mūrdhānaṃ tatprāṇā niryayuḥ kṣaṇāt |
tadā mṛtasya droṇasya vatsa khaṅgena tacchiraḥ || 76 ||
[Analyze grammar]

keśāgṛhītvā hastena dhṛṣṭadyumno'cchinadyudhi |
māvadhīriti pārthādyāḥ procuḥ sarve ca sainikāḥ |
sarvairnivāryamāṇopi tvattātaṃ pārśvato'vadhīt || 77 ||
[Analyze grammar]

śrīsūta uvāca |
pitaraṃ nihataṃ śrutvā rudandrauṇiściraṃ dvijāḥ || 78 ||
[Analyze grammar]

kopena mahatā tatra jvalanvākyamathābravīta |
anṛtaṃ procya pitaraṃ nyastaśastraṃ cakāra yaḥ || 79 ||
[Analyze grammar]

pitaraṃ me'dya taṃ pārthamapyanyā tha pāṃḍavān |
gṛhītvā keśapāśaṃ yastyaktaśastraśiro'hanat || 80 ||
[Analyze grammar]

chadmanā pārṣataṃ taṃ ca haniṣyāmyacirādaham |
kṛṣṇena saha paśyaṃtu pāṇḍavā matparākramam || 81 ||
[Analyze grammar]

iti drauṇirdvijāstatra pratijajñe bhayaṃkaram |
tatostaṃ gata āditye rājānaḥ sarva eva te || 82 ||
[Analyze grammar]

ubhaye nihate droṇe prāviśanpaṭamaṇḍapam |
aṣṭādaśadinairevaṃ nivṛttamabhavadraṇam || 83 ||
[Analyze grammar]

śalyaṃ karṇaṃ tathānyāṃśca duryodhanamukhāṃstataḥ |
dhārtarāṣṭrānnihatyājau dharmarājo yudhiṣṭhiraḥ || 84 ||
[Analyze grammar]

svīyānāṃ ca pareṣāṃ ca mṛtānāṃ sāṃparāyikam |
akarodvidhivadviprāḥ sārdhaṃ dhaumyā dibhirdvijaiḥ || 85 ||
[Analyze grammar]

vaṃditvā dhṛtarāṣṭraṃ ca sarve saṃbhūya pāṇḍavāḥ |
dhṛtarāṣṭrābhyanujñātā hataśiṣṭajanairvṛtāḥ || 86 ||
[Analyze grammar]

saṃprāpya hāstinapuraṃ prāviśaṃste svamaṃdiram |
tataḥ katipayāhaḥsu gateṣu kila nāgarāḥ || 87 ||
[Analyze grammar]

dhaumyādimunibhiḥ sārdhaṃ dharmajasya mahātmanaḥ |
rājyā bhiṣecanaṃ kartuṃ prārabhaṃta munīśvarāḥ |
rājyābhiṣecane tasya pravṛtte dharmajasya tu |
aśarīrā tato vāṇī babhāṣe dharmanaṃdanam || 89 ||
[Analyze grammar]

dharma putra mahābhāga ripūṇāmapi vatsala |
rājyābhiṣekaṃ mā kārṣīrnārhastvaṃ rājyapālane || 90 ||
[Analyze grammar]

yatastvaṃ chadmanācāryamuktvā satyaṃ dvijottamam |
nyasta śastraṃ raṇe rājannaghātayadalajjakaḥ || 91 ||
[Analyze grammar]

ataste pāpabāhulyaṃ vidyate dharmanaṃdana |
prāyaścittamakṛtvāsya rājyapālanakarmaṇi || 92 ||
[Analyze grammar]

nārhatā vidyate yasmātprāyaścittamataścara |
ityuktvā virarāmātha sā tu vāgaśarīriṇī || 93 ||
[Analyze grammar]

tato dharmasuto rājā tadvākyaṃ bhṛśakātaraḥ |
mūḍho'haṃ sāhasī krūraḥ piśuno lobhamohitaḥ || 94 ||
[Analyze grammar]

tuccharājyābhilāṣeṇa kṛtavānpāpamīdṛśam |
etatpāpaviśuddhyarthaṃ kiṃ kariṣyāmi kā gatiḥ || 95 ||
[Analyze grammar]

kiṃ vā dānaṃ pradāsyāmi kutra yāsyāmi vā punaḥ |
iti śokasamāviṣṭe tasminrājani dharmaje || 96 ||
[Analyze grammar]

kṛṣṇadvaipāyano vyāsassamāyātastadaṃtikam |
tato'bhivaṃdya taṃ vyāsaṃ pratyutthāya kṛtāṃjaliḥ || 97 ||
[Analyze grammar]

saṃpūjyārghyādinā viprā bhaktiyuktena cetasā |
adehavācā yatproktaṃ tatsarvamakhilena saḥ || 98 ||
[Analyze grammar]

vyāsāya śrāvayāmāsa duḥkhito dharmanaṃdanaḥ |
śrutvā tadakhilaṃ vākyaṃ dharmajasya mahāmuniḥ |
dhyātvā tu suciraṃ kālaṃ tato vaktuṃ praca krame || 99 ||
[Analyze grammar]

vyāsa uvāca |
mā kārṣīstvaṃ bhayaṃ rājannupāyaṃ prabravīmi te |
asya pāpasya śāṃtyarthaṃ śrutvānuṣṭhīyatāṃ tvayā || 100 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kiṃ tadbrūhi mahāyoginpārāśarya kṛpānidhe |
yena me pāpanāśaḥ syādacirāttadvadādhunā || 101 ||
[Analyze grammar]

vyāsa uvāca |
dakṣiṇāṃbhonidhau setau gaṃdhamādanaparvate || 102 ||
[Analyze grammar]

rāmasetau mahārāja rāmatīrthamiti śrutam |
asti puṇyaṃ saraḥ siddhaṃ mahāpātakanāśanam || 3 ||
[Analyze grammar]

yasya darśanamātreṇa mahāpātakakoṭayaḥ |
prayāṃti vilayaṃ sadyastamaḥ sūryodaye yathā || 4 ||
[Analyze grammar]

rāmatīrthaṃ yadā paśyetsvayaṃ rāmeṇa nirmitam |
tadaiva brahmahatyāyā mucyate nātra saṃśayaḥ || 5 ||
[Analyze grammar]

tatra gatvā mahārāja rāmatīrthe vimuktide |
snāhi te pāpaśuddhiḥ syādrājyarakṣārhatāpi ca || 6 ||
[Analyze grammar]

dānaṃ kuruṣva tattīre gobhūmitilavāsasām |
suvarṇarajatānāṃ ca dānaṃ kuru yudhiṣṭhira |
avaśyametatpāpānāṃ śuddhiste na cirādbhavet || 7 ||
[Analyze grammar]

śrīsūta uvāca |
vyāsena dharmaputro'yamevamukto dvijottamāḥ || 9 ||
[Analyze grammar]

tatkṣaṇenaiva dhaumyena sahitaḥ sānujastadā |
sahadevaṃ pratiṣṭhāpya rājye dharmātmajastadā || 9 ||
[Analyze grammar]

rāmasetuṃ samuddiśya pratasthe vāhanaṃ vinā |
dinaiḥ katipayaireva rāmasetuṃ jagāma saḥ || 110 ||
[Analyze grammar]

rāmatīrthaṃ samāsādya dhaumyena saha pāṃḍavaḥ |
purohitoktamārgeṇa saṃkalpya vidhipūrvakam || 11 ||
[Analyze grammar]

sasnau rāmasarastīrthe puṇye pāpavināśane |
snātvācamya viśuddhātmā kṣetrapiṃḍaṃ pradāya ca || 12 ||
[Analyze grammar]

vyāso ktākhiladānāni pradadau sa yudhiṣṭhiraḥ |
māsamekaṃ nirāhāraḥ sasnau tatra sa dharmajaḥ || 13 ||
[Analyze grammar]

pratyahaṃ ca dadau dānaṃ vittalobhaṃ vinā dvijāḥ |
eka māse gate tvevaṃ kasmiṃściddivase tataḥ || 14 ||
[Analyze grammar]

āha dharmātmajaṃ vāṇī punarapyaśarīriṇī |
rājaṃste vilayaṃ yātaṃ sarvaṃ pāpaṃ yudhiṣṭhira || 15 ||
[Analyze grammar]

chale nāsatyavacanādācāryasya vadhena yaḥ |
doṣaste samabhūtpūrvaṃ so'pi naṣṭaḥ paraṃtapa || 16 ||
[Analyze grammar]

yāhi svanagaraṃ rājangatvā pālaya medinīm |
abhiṣecaya cātmānaṃ rājyarakṣārhatāsti te || 17 ||
[Analyze grammar]

ityuktvā virarāmātha sāpi vāgaśarīriṇī |
tato dharmātmajaḥ prītastāmuddiśya diśaṃ prati || 18 ||
[Analyze grammar]

namaskṛtvāśarīriṇyai tasyai vāce sahānujaḥ |
prayayau hāstinapuraṃ suprītenāṃtarātmanā || 19 ||
[Analyze grammar]

abhiṣikto'tha rājye'sau pālayāmāsa medinīm |
itthaṃ dharmātmajo viprā rāmatīrthanimajjanāt || 120 ||
[Analyze grammar]

gatapāpo viśuddhātmā yogyo'bhūdrājyarakṣaṇe |
evaṃ vaḥ kathitaṃ citraṃ rāmatīrthasya vaibhavam || 21 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ bhaktimuktipradāyakam |
yatra snānādvimukto'bhūnmithyādoṣātsa dharmajaḥ || 22 ||
[Analyze grammar]

paṭhaṃti ye' dhyāyamidaṃ dvijottamāḥ śṛṇvaṃti vā ye manujā vipātakāḥ |
yāsyaṃti kailāsamananyalabhyaṃ gatvā na saṃyāṃti punaśca janma || 123 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ maṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye rāmatīrthapraśaṃsāyāṃ dharmaputramithyā kathanadoṣaśāṃtivarṇanaṃnāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: