Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
agastyamunirityuktvā cakratīrthāśrayāṃ kathām |
vibhorviṣṇuhareścāpi punarāha dvijottamāḥ || 1 ||
[Analyze grammar]

agastya uvāca |
purā brahmā jagatsraṣṭā vijñāya harimacyutam |
ayodhyāvāsinaṃ devaṃ tatra cakre sthitiṃ svayam || 2 ||
[Analyze grammar]

āgatya kṛtavāṃstatra yātrāṃ brahmā yathāvidhi |
yajñaṃ ca vidhivaccakre nānāsaṃbhārasaṃyutam || 3 ||
[Analyze grammar]

tataḥ sa kṛtavāṃstatra brahmā lokapitāmahaḥ |
kuṇḍaṃ svanāmnā vipulaṃ nānādevasamanvitam || 4 ||
[Analyze grammar]

vistīrṇajalakallolakalitaṃ kaluṣāpaham |
kumudotpalakahlārapuṃḍarīkakulākulam || 5 ||
[Analyze grammar]

haṃsasārasacakrāhva vihaṃgamamanoharam |
taṭāṃtaviṭapollāsi patattrigaṇasaṃkulam || 6 ||
[Analyze grammar]

tatra kuṇḍe surāḥ sarve snātāḥ śuddhisamanvitāḥ |
babhūvuraddhā vigatarajaskā vimalatviṣaḥ || 7 ||
[Analyze grammar]

tadāścaryyaṃ mahaddṛṣṭvā te sarve sahasā surāḥ |
brahmāṇaṃ praṇipatyocurbhaktyā prāṃjalayastadā || 8 ||
[Analyze grammar]

devā ūcuḥ |
bhagavanbrūhi tattvena māhātmyaṃ kamalāsana |
asya kuṇḍasya sakalaṃ khātasya vimalatviṣaḥ || 9 ||
[Analyze grammar]

atra snānena sarveṣāmasmākaṃ vigataṃ rajaḥ |
mahadāścaryametasya dṛṣṭvā kuṃḍasya vismitāḥ |
sarve vayaṃ suraśreṣṭha kṛpayā tvamato vada || 10 ||
[Analyze grammar]

brahmovāca |
śṛṇvantu sarve tridaśāḥ sāvadhānāḥ savismayāḥ |
kuṇḍasyaitasya māhātmyaṃ nānāphalasamanvitam || 11 ||
[Analyze grammar]

atra snānena vidhivatpāpātmāno'pi jaṃtavaḥ |
vimānaṃ haṃsasaṃyuktamāsthāya rucirāṃbarāḥ |
nivasaṃti brahmaloke yāvadābhūtasaṃplavam || 12 ||
[Analyze grammar]

atra dānena homena yathāśaktyā surottamāḥ |
tulāśvamedhayoḥ puṇyaṃ prāpnuyurmunisattama || 13 ||
[Analyze grammar]

mamāsminsarasi śrīmāñjāyate snānato naraḥ |
tasmādatra vidhānena snānaṃ dānaṃ japādikam || 14 ||
[Analyze grammar]

sarvayajñasamaṃ syādvai mahāpātakanāśanam |
brahmakuṇḍamiti khyātimito yāsyatyanuttamām || 15 ||
[Analyze grammar]

asminkuṇḍe ca sāṃnidhyaṃ bhaviṣyati sadā mama |
kārttike śuklapakṣasya caturdaśyāṃ surottamāḥ || 16 ||
[Analyze grammar]

yātrā bhaviṣyati sadā surāḥ sāṃvatsarī mama |
śubhapradā mahāpāparāśināśakarī tadā || 17 ||
[Analyze grammar]

svarṇaṃ caiva sadā deyaṃ vāsāṃsi vividhāni ca |
nijaśaktyā prakartavyā surāstṛptirdvijanmanām || 18 ||
[Analyze grammar]

agastya uvāca |
ityuktvā devadevo'yaṃ brahmā lokapitāmahaḥ |
antardadhe suraiḥ sārddhaṃ tīrthaṃ dṛṣṭvā tapodhana || 19 ||
[Analyze grammar]

tadāprabhṛti tatkuṇḍaṃ vikhyātaṃ paramaṃ bhuvi |
cakratīrthācca pūrvasyāṃ diśi kuṇḍaṃ sthitaṃ mahat || 20 ||
[Analyze grammar]

sūta uvāca |
ityuktvā sa taporāśiragastyaḥ kuṃbhasaṃbhavaḥ |
punaḥ pṛṣṭo munivaro vyāsāyāvīvadatkathām || 21 ||
[Analyze grammar]

agastya uvāca |
anyacchṛṇu mahābhāga tīrthaṃ duṣkṛtidurllabham |
ṛṇamocanasaṃjñaṃ tu sarayūtīrasaṃgatam || 22 ||
[Analyze grammar]

brahmakuṇḍānmunivara dhanuḥsaptaśatena ca |
pūrvottaradiśābhāge saṃsthitaṃ sarayūjale || 23 ||
[Analyze grammar]

tatra pūrvaṃ munivaro lomaśo nāma nāmataḥ |
tīrthayātrāprasaṃgena snānaṃ cakre vidhānataḥ || 24 ||
[Analyze grammar]

tataḥ sa ṛṇanirmukto babhūva gatakalmaṣaḥ |
tadāścaryaṃ mahaddṛṣṭvā munīnsānandamabravīt || 25 ||
[Analyze grammar]

paśyantvetasya mahato guṇāṃstīrthavarasya vai |
bhujāvūrdhvaṃ tathā kṛtvā harṣeṇāhā'śrulocanaḥ || 26 ||
[Analyze grammar]

lomaśa uvāca |
ṛṇamocanasaṃjñaṃ tu tīrthametadanuttamam |
yatra snānena jaṃtūnāmṛṇaniryātanaṃ bhavet || 27 ||
[Analyze grammar]

aihikaṃ pāralaukikyaṃ yadṛṇatritayaṃ nṛṇām |
tatsarvaṃ snānamātreṇa tīrthe'sminnaśyati kṣaṇāt || 28 ||
[Analyze grammar]

sarvatīrthottamaṃ caitatsadyaḥ pratyayakārakam |
mayā cāsya phalaṃ samyaganubhūtamṛṇādiha || 29 ||
[Analyze grammar]

tasmādatra vidhānena snānaṃ dānaṃ ca śaktitaḥ |
karttavyaṃ śraddhayā yuktaiḥ sarvadā phalakāṃkṣibhiḥ || 30 ||
[Analyze grammar]

snātavyaṃ ca suvarṇaṃ ca deyaṃ vastrādi śaktitaḥ || 31 ||
[Analyze grammar]

agastya uvāca |
ityuktvā tīrthamāhātmyaṃ lomaśo munisattamaḥ |
antardadhe muniśreṣṭhaḥ stuvaṃstīrthaguṇānmudā || 32 ||
[Analyze grammar]

ityetatkathitaṃ vipra ṛṇamocanasaṃjñakam |
yatra snānena jantūnāmṛṇaṃ naśyati tatkṣaṇāt |
ṛṇamocanatīrthaṃ tu pūrvataḥ sarayūjale || 33 ||
[Analyze grammar]

dhanurdviśatyā tīrthaṃ ca pāpamocanasaṃjñakam |
sarvapāpaviśuddhātmā tatra snānena mānavaḥ |
jāyate tatkṣaṇādeva nātra kāryā vicāraṇā || 34 ||
[Analyze grammar]

mayā tatra muniśreṣṭha dṛṣṭaṃ māhātmyamuttamam || 35 ||
[Analyze grammar]

pāṃcāladeśasaṃbhūto nāmnā naraharirdvijaḥ |
asatsaṃgaprabhāvena pāpātmā samajāyata || 36 ||
[Analyze grammar]

nānā vidhāni pāpāni brahmahatyādikāni ca |
kṛtavānpāpisaṃgena trayīmārgavinindakaḥ || 37 ||
[Analyze grammar]

sa kadācitsādhusaṃgāttīrthayātrāprasaṃgataḥ |
ayodhyāmāgato vipra mahāpātakakṛddvijaḥ || 38 ||
[Analyze grammar]

pāpamocanatīrthe tu snātaḥ satsaṃgato dvijaḥ |
pāparāśirvinaṣṭo'sya niṣpāpaḥ samabhūtkṣaṇāt || 39 ||
[Analyze grammar]

divaḥ papāta tanmūrdhni puṣpavṛṣṭirmunīśvara |
divyaṃ vimānamāruhya viṣṇuloke gato dvijaḥ || 40 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ mayā ca dvijapuṃgava |
śraddhayā parayā tatra kṛtaṃ snānaṃ viśeṣataḥ || 41 ||
[Analyze grammar]

māghakṛṣṇacaturdaśyāṃ tatra snānaṃ viśeṣataḥ |
dānaṃ ca manujaiḥ kāryyaṃ sarvapāpaviśuddhaye || 42 ||
[Analyze grammar]

anyadā tu kṛte snāne sarvapāpakṣayo bhavet || 43 ||
[Analyze grammar]

pāpamocanatīrthe tu pūrvaṃ tu sarayūjale |
dhanuḥśatapramāṇena varttate tīrthamuttamam || 44 ||
[Analyze grammar]

sahasradhārāsaṃjñaṃ tu sarvakilbiṣanāśanam |
yasminrāmājñayā vīro lakṣmaṇaḥ paravīrahā |
prāṇānutsṛjya yogena yayau śeṣātmatāṃ purā || 45 ||
[Analyze grammar]

sārddhaṃhastatrayeṇaiva pramāṇaṃ dhanuṣo viduḥ |
caturbhirhastakaiḥ saṃkhyā daṇḍa ityabhidhīyate || 46 ||
[Analyze grammar]

sūta uvāca |
itthaṃ tadā samākarṇya kumbhayonimunestadā |
kṛṣṇadvaipāyano vyāsaḥ punaḥ papraccha kautukāt || 47 ||
[Analyze grammar]

vyāsa uvāca |
sahasradhārāmāhātmyaṃ vistarādvada suvrata |
śṛṇvaṃstīrthasya māhātmyaṃ na tṛpyati mano mama || 48 ||
[Analyze grammar]

agastya uvāca |
sāvadhānaḥ śṛṇu mune kathāṃ kathayato mama |
sahasradhārātīrthasya samutpattiṃ mahodayāt || 49 ||
[Analyze grammar]

purā rāmo raghupatirdevakāryaṃ vidhāya vai |
kālena saha saṃgamya maṃtraṃ cakre nareśvaraḥ || 50 ||
[Analyze grammar]

āvāṃ mantrayamāṇau hi yaḥ paśyedantikāgataḥ || 49 ||
[Analyze grammar]

mayā tyājyo bhavetkṣipramitthaṃ cakre sa saṃvidam || 51 ||
[Analyze grammar]

tasminmaṃtrayamāṇe hi dvāre tiṣṭhati lakṣmaṇe |
āgataḥ sa taporāśirdurvāsāstejasāṃ nidhiḥ || 52 ||
[Analyze grammar]

āgatya lakṣmaṇaṃ śīghraṃ prītyovāca kṣudhā'kulaḥ || 53 ||
[Analyze grammar]

durvāsā uvāca |
saumitre gaccha śīghraṃ tvaṃ rāmāgre māṃ nivedaya |
kāryārthinamidaṃ vākyaṃ nānyathā kartumarhasi || 54 ||
[Analyze grammar]

agastya uvāca |
śāpādbhītaḥ sa saumitrirdrutaṃ gatvā tayoḥ puraḥ |
muniṃ nivedayāmāsa rāmāgre darśanārthinam |
durvāsasaṃ taporāśimatrinandanamāgatam || 55 ||
[Analyze grammar]

rāmo'pi kālamāmaṃtrya prasthāpya ca bahiryayau |
dṛṣṭvā muniṃ taṃ praṇataḥ saṃbhojya prabhurādarāt || 56 ||
[Analyze grammar]

durvāsasaṃ munivaraṃ prasthāpya svayamādarāt |
satyabhaṃgabhayādvīro lakṣmaṇaṃ tyaktavāṃstadā || 57 ||
[Analyze grammar]

lakṣmaṇo'pi tadā vīraḥ kurvannavitathaṃ vacaḥ |
bhrāturjyeṣṭhasya sumatiḥ sarayūtīramāyayau || 58 ||
[Analyze grammar]

tatra gatvātha ca snātvā dhyānamāsthāya satvaram |
cidātmani manaḥ śāntaṃ saṃgamyāvasthitastadā || 59 ||
[Analyze grammar]

tataḥ prādurabhūttatra sahasraphaṇamaṇḍitaḥ |
śeṣaścakṣuḥśravāḥ śreṣṭhaḥ kṣitiṃ bhittvā sahasradhā |
suralokātsurendro'pi samāgādamaraiḥ saha || 60 ||
[Analyze grammar]

tataḥ śeṣātmatāṃ yātaṃ lakṣmaṇaṃ satyasaṃgaram |
uvāca madhuraṃ śakraḥ surāṇāṃ tatra paśyatām || 61 ||
[Analyze grammar]

indra uvāca |
lakṣmaṇottiṣṭha śīghraṃ tvamāroha svapadaṃ svakam |
devakāryaṃ kṛtaṃ vīra tvayā ripuniṣūdana || 62 ||
[Analyze grammar]

vaiṣṇavaṃ paramaṃ sthānaṃ prāpnuhi tvaṃ sanātanam |
bhavanmūrtiḥ samāyātaḥ śeṣo'pi vilasatphaṇaḥ || 63 ||
[Analyze grammar]

sahasradhā kṣitiṃ bhittvā sahasraphaṇamaṇḍalaiḥ |
kṣiteḥ sahasracchidreṣu yasmādbhittvā samudgatāḥ || 64 ||
[Analyze grammar]

phaṇasāhasramaṇibhirdagdhāḥ śeṣasya suvrata |
tasmādetanmahātīrthaṃ sarayūtīragaṃ śubham |
khyātaṃ sahasradhāreti bhaviṣyati na saṃśayaḥ || 65 ||
[Analyze grammar]

etatkṣetrapramāṇaṃ tu dhanuṣāṃ pañcaviṃśatiḥ |
atra snānena dānena śrāddhena śraddhayānvitaḥ |
sarvapāpaviśuddhātmā viṣṇulokaṃ vrajennaraḥ || 66 ||
[Analyze grammar]

atra snāto naro dhīmāñcheṣaṃ saṃpūjya cāvyayam |
tīrthaṃ saṃpūjya vidhivadviṣṇulokamavāpnuyāt || 67 ||
[Analyze grammar]

tasmādatra prakartavyaṃ snānaṃ vidhipuraḥsaram |
śeṣarūpāhivaddhyeyāḥ pūjyā viprā viśeṣataḥ || 68 ||
[Analyze grammar]

svarṇaṃ cānnaṃ ca vāsāṃsi deyāni śraddhayānvitaiḥ |
snānaṃ dānaṃ hareḥ pūjā sarvamakṣayatāṃ vrajet || 69 ||
[Analyze grammar]

tasmādetanmahātīrthaṃ sarvakāmaphalapradam |
kṣitau bhaviṣyati sadā nātra kāryā vicāraṇā || 70 ||
[Analyze grammar]

śrāvaṇe śuddhapakṣasya yā tithiḥ pañcamī bhavet |
tasyāmatra prakartavyo nāgānuddiśya yatnataḥ || 71 ||
[Analyze grammar]

utsavo vipulaḥ sadbhiḥ śeṣapūjāpuraḥsaram |
utsave tu kṛte tatra tīrthe mahati mānavaiḥ || 72 ||
[Analyze grammar]

santoṣya ca dvijānbhaktyā nāgapūjāpurassaram |
santuṣṭāḥ phaṇinaḥ sarve pīḍayanti na mānuṣān || 73 ||
[Analyze grammar]

vaiśākhamāse ye snānaṃ kurvaṃtyatra samāhitāḥ |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 74 ||
[Analyze grammar]

tasmādatra prakartavyaṃ mādhave yatnato naraiḥ |
snānaṃ dānaṃ hariḥ pūjyo brāhmaṇāśca viśeṣataḥ |
tīrthe kṛte'tra manujaiḥ sarvakāmaphalapradaḥ || 75 ||
[Analyze grammar]

viṣṇumuddiśya yo dadyātsālaṃkārāṃ payasvinīm |
savatsāmatra sattīrthe satpātrāya dvijanmane || 76 ||
[Analyze grammar]

tasya vāso bhavennitya viṣṇuloke sanātane |
akṣayaṃ svargamāpnoti tīrtha snānena mānavaḥ || 77 ||
[Analyze grammar]

atra pūjyau viśeṣeṇa naraiḥ śraddhāsamanvitaḥ |
vaiśākhe māsyalaṃkārairvastraiśca dvijadaṃpatī || 78 ||
[Analyze grammar]

lakṣmīnārāyaṇaprītyai lakṣmīprātyai viśeṣataḥ |
vaiśākhe māsi tīrthāni pṛthivīsaṃsthitāni vai || 79 ||
[Analyze grammar]

sarvāṇyapi ca saṃgatya sthāsyaṃtyatra na saṃśayaḥ |
tasmādatra viśeṣeṇa vaiśākhe snānato nṛṇām |
sarvatīrthāvagāhasya bhaviṣyati phalaṃ mahat || 80 ||
[Analyze grammar]

agastya uvāca |
ityuktvā munirājeṃdro lakṣmaṇaṃ surasaṃ gatam |
śeṣaṃ saṃsthāpya tattīrthe bhūbhāraharaṇakṣamam |
lakṣmaṇaṃ yānamāropya pratasthe divamādarāt || 81 ||
[Analyze grammar]

tadāprabhṛti tattīrthaṃ vikhyātiṃ paramāṃ yayau |
vaiśākhe māsi tīrthasya māhātmyaṃ paramaṃ smṛtam || 82 ||
[Analyze grammar]

pañcamyāmapi śuklāyāṃ śrāvaṇasya viśeṣataḥ |
anyadā parvaṇi śreṣṭhaṃ viśeṣaṃ snānamācaret |
sahasradhārātīrthe ca naraḥ svargamavāpnuyāt || 83 ||
[Analyze grammar]

vidhivadiha hi dhīmānsnānadānāni tīrthe naravara iha śaktyā yaḥ karotyādareṇa |
sa iha vipulabhogānnirmalātmā ca bhaktyā bhajati bhujagaśāyiśrīpaterātmanaikyam || 84 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe'yodhyāmāhātmye brahmakuṇḍasahasradhārātīrthamāhātmyavarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: