Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ayodhyāmāhātmyaṃ prārabhyate |
jayati parāśarasūnuḥ satyavatīhṛdayanaṃdano vyāsaḥ |
yasyāsyakamalagalitaṃ vāṅmayamamṛtaṃ jagatpibati || 1 ||
[Analyze grammar]

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ caiva tato jayamudīrayet || 2 ||
[Analyze grammar]

vyāsa uvāca |
himavadvāsinaḥ sarve munayo vedapāragāḥ |
trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ || 3 ||
[Analyze grammar]

ye'rbudāraṇyaniratā daṇḍakāraṇyavāsinaḥ |
mahendrādriratā ye vai ye ca vindhyanivāsinaḥ || 4 ||
[Analyze grammar]

jaṃbūvanaratā ye ca ye godāvarivāsinaḥ |
vārāṇasīśritā ye ca mathurāvāsinastathā || 5 ||
[Analyze grammar]

ujjayinyāṃ ratā ye ca prathamāśramavāsinaḥ |
dvārāvatīśritā ye ca badaryyāśrayiṇastathā || 6 ||
[Analyze grammar]

māyāpurīśritā ye ca ye ca kāntīnivāsinaḥ |
ete cānye ca munayaḥ saśiṣyā bahavo'malāḥ || 7 ||
[Analyze grammar]

kurukṣetre mahākṣetre satre dvādaśavārṣike |
vartamāne ca rāmasya kṣitīśasya mahātmanaḥ |
samāgatāḥ samāhūtāḥ sarve te munayo'malāḥ || 8 ||
[Analyze grammar]

sarve te śuddhamanaso vedavedāṃgapāragāḥ |
tatra snātvā yathānyāyaṃ kṛtvā karma japādikam || 9 ||
[Analyze grammar]

bhāradvājaṃ puraskṛtya vedavedāṃgapāragam |
āsaneṣu vicitreṣu bṛṣyādiṣu hyanukramāt || 10 ||
[Analyze grammar]

upaviṣṭāḥ kathāścakrurnānātīrthāśritāstadā |
karmāṃtareṣu satrasya sukhāsīnāḥ parasparam || 11 ||
[Analyze grammar]

kathāṃteṣu tatasteṣāṃ munīnāṃ bhāvitātmanām |
ājagāma mahātejāstatra sūto mahāmatiḥ || 12 ||
[Analyze grammar]

vyāsaśiṣyaḥ purāṇajño samaḥ harṣaṇasaṃjñakaḥ |
tānpraṇamya yathānyāyaṃ munīnupaviveśa saḥ |
upaviṣṭo yathānyāyaṃ munīnāṃ vacanena saḥ || 13 ||
[Analyze grammar]

vyāsaśiṣyaṃ munivaraṃ sūtaṃ vai romaharṣaṇam |
taṃ papracchurmunivarā bhāradvājādayo'malāḥ || 14 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tvattaḥ śrutā mahābhāga nānātīrthāśritāḥ kathāḥ |
sarahasyāni sarvāṇi purāṇāni mahāmate || 15 ||
[Analyze grammar]

sāṃprataṃ śrotumicchāmaḥ sarahasyaṃ sanātanam |
ayodhyāyā mahāpuryā mahimānaṃ guṇojjvalam || 16 ||
[Analyze grammar]

kīdṛśī sā sadā medhyā'yodhyā viṣṇupriyāpurī |
ādyā sā gīyate vede purīṇāṃ muktidāyikā || 17 ||
[Analyze grammar]

saṃsthānaṃ kīdṛśaṃ tasyāstasyāṃ ke ca mahībhujaḥ |
kāni tīrthāni puṇyāni māhātmyaṃ teṣu kīdṛśam || 18 ||
[Analyze grammar]

ayodhyāsevanānnṛṇāṃ phalaṃ syātsūta kīdṛśam |
kiṃ caritraṃ sūta tasyāḥ kā nadyaḥ ke ca saṃgamāḥ || 19 ||
[Analyze grammar]

tatra snānena kiṃ puṇyaṃ dānena ca mahāmate |
tatsarvaṃ śrotumicchāmastvattaḥ sūta guṇādhika || 20 ||
[Analyze grammar]

etatsarvaṃ krameṇaiva tathyaṃ tvaṃ vettha sāṃpratam |
ayodhyāyā mahāpuryyā māhātmyaṃ vaktumarhasi || 21 ||
[Analyze grammar]

sūta uvāca |
vyāsaprasādājjānāmi purāṇāni tapodhanāḥ |
setihāsāni sarvāṇi sarahasyāni tattvataḥ || 22 ||
[Analyze grammar]

taṃ praṇamya pravakṣyāmi māhātmyaṃ bhavadagrataḥ |
ayodhyāyā mahāpuryā yathāvatsarahasyakam || 23 ||
[Analyze grammar]

vidyāvantaṃ vipulamatidaṃ vedavedāṃgavedyaṃ śreṣṭhaṃ śāntaṃ śamitaviṣayaṃ śuddhatejoviśālam |
vedavyāsaṃ satatavinataṃ viśvavedyaikayoniṃ pārāśaryyaṃ paramapuruṣaṃ sarvadā'haṃ namāmi || 24 ||
[Analyze grammar]

oṃ namo bhagavate tasmai vyāsāyāmitatejase |
yasya prasādājjānāmi hyayodhyāmahimāmaham || 25 ||
[Analyze grammar]

śṛṇvantu munayaḥ sarve sāvadhānāḥ saśiṣyakāḥ |
māhātmyaṃ kathayiṣyāmi ayodhyāyā mahodayam || 26 ||
[Analyze grammar]

udīritamagastyāya skandenāśrāvi nāradāt |
agastyena purā proktaṃ kṛṣṇadvaipāyanāya tat || 27 ||
[Analyze grammar]

kṛṣṇadvaipāyanāccaitanmayā prāptaṃ tapodhanāḥ |
tadahaṃ vacmi yuṣmabhyaṃ śrotukāmebhya ādarāt || 28 ||
[Analyze grammar]

namāmi paramātmānaṃ rāmaṃ rājīvalocanam |
atasīkusumaśyāmaṃ rāvaṇāṃtakamavyayam || 29 ||
[Analyze grammar]

ayodhyā sā parā medhyā purī duṣkṛtidurllabhā |
kasya sevyā ca nā'yodhyā yasyāṃ sākṣāddhariḥ svayam || 30 ||
[Analyze grammar]

sarayūtīramāsādya divyā paramaśobhanā |
amarāvatīnibhā prāyaḥ śritā bahutapodhanaiḥ || 31 ||
[Analyze grammar]

hastyaśvarathapattyāḍhyā saṃpaduccā ca saṃsthitā |
prākārāḍhyapratolībhistoraṇaiḥ kāṃcanaprabhaiḥ || 32 ||
[Analyze grammar]

sānūpaveṣaiḥ sarvatra suvibhaktacatuṣṭayā |
anekabhūmiprāsādā bahubhittisuvikriyā || 33 ||
[Analyze grammar]

padmotphullaśubhodābhirvāpībhirupaśobhitā |
devatāyatanairdivyairvedaghoṣaiśca maṇḍitā || 34 ||
[Analyze grammar]

vīṇāveṇumṛdaṃgādiśabdairutkṛṣṭatāṃ gatā |
śālaistālairnālikeraiḥ panasāmalakaistathā || 35 ||
[Analyze grammar]

tathaivāmrakapitthādyairaśokairupaśobhitā |
ārāmairvividhairyuktā sarvartuphalapādapaiḥ || 36 ||
[Analyze grammar]

mālatījātibakulapāṭalīnāgacaṃpakaiḥ |
karavīraiḥ karṇikāraiḥ ketakībhiralaṃkṛtā || 37 ||
[Analyze grammar]

nimbajaṃvīrakadalīmātuliṃgamahāphalaiḥ |
lasaccaṃdanagaṃdhāḍhyairnāgarairupaśobhitā || 38 ||
[Analyze grammar]

devatulyaprabhāyuktairnṛpaputraiśca saṃyutā |
surūpābhirvarastrībhirdevastrībhirivāvṛtā || 39 ||
[Analyze grammar]

śreṣṭhaiḥ satkavibhiryuktā bṛhaspatisamairdvijaiḥ |
vaṇigjanaistathā pauraiḥ kalpavṛkṣairivāvṛtā || 40 ||
[Analyze grammar]

aśvairuccaiḥśravastulyairdaṃtibhirdiggajairiva |
iti nānāvidhairbhāvairupetendrapurī samā || 41 ||
[Analyze grammar]

yasyāṃ jātā mahīpālāḥ sūryavaṃśasamudbhavāḥ |
ikṣvākupramukhāḥ sarve prajāpālanatatparāḥ || 42 ||
[Analyze grammar]

yasyāstīre puṇyatoyā kūjadbhṛṃgavihaṃgamā |
sarayūrnāma taṭinī mānasaprabhavollasā || 43 ||
[Analyze grammar]

dharmadravaparītā sā ghargharottamasaṃgamā |
munīśvarāśritataṭā jāgarti jagaducchritā || 44 ||
[Analyze grammar]

dakṣiṇāccaraṇāṃguṣṭhānniḥsṛtā jāhnavī hareḥ |
vāmāṃguṣṭhānmunivarāḥ sarayūrnirgatā śubhā || 45 ||
[Analyze grammar]

tasmādime puṇyatame nadyau devanamaskṛte |
etayoḥ snānamātreṇa brahmahatyāṃ vyapohati || 46 ||
[Analyze grammar]

tāmayodhyāmatha prāpto'gastyaḥ kumbhodbhavo muniḥ |
yātrārthaṃ tīrthamāhātmyaṃ jñātvā skandaprasādataḥ || 47 ||
[Analyze grammar]

āgatya tu itaḥ so'pi kṛ'tvā yātrāṃ krameṇa ca |
yathoktena vidhānena snātvā saṃtarpya tānpitṝn || 48 ||
[Analyze grammar]

pūjayitvā yathānyāyaṃ devatāḥ sakalā api |
sarvāṇyapi ca tīrthāni namaskṛtya yathāvidhi || 49 ||
[Analyze grammar]

kṛtakṛtyorjjitānandastīrthamāhātmyadarśanāt |
abhūdagastyo rūpeṇa pulakāṃ citavigrahaḥ || 50 ||
[Analyze grammar]

sa trirātraṃ sthitastatra yātrāṃ kṛtvā yathāvidhi |
stuvannayodhyāmāhātmyaṃ pratasthe munisattamaḥ || 51 ||
[Analyze grammar]

tamāyāṃtaṃ vilokyāśu bahulānandasundaram |
kṛṣṇadvaipāyano vyāsaḥ papracchānaṃdakāraṇam || 52 ||
[Analyze grammar]

vyāsa uvāca |
kutaḥ samāgato brahmansāṃprataṃ munisattamaḥ |
paramānaṃdasaṃdohaḥ samabhūtsāṃprataṃ tava || 53 ||
[Analyze grammar]

kasmādānaṃdapoṣo'bhūttava brahmanvadasva me |
mamāpi bhavadānaṃdātpramodo hṛdi jāyate || 54 ||
[Analyze grammar]

agastya uvāca |
aho mahadathāścaryyaṃ vismayo munisattama |
dṛṣṭvā prabhāvaṃ me'dyābhūdayodhyāyāstapodhana || 55 ||
[Analyze grammar]

tasmādānaṃdasaṃdohaḥ samabhūnmama sāṃpratam |
tacchrutvāgastyavacanaṃ vyāsaḥ provāca taṃ munim || 56 ||
[Analyze grammar]

vyāsa uvāca |
bhagavanbrūhi tattvena vistarātsarahasyakam |
ayodhyāyā mahāpuryā mahimānaṃ guṇādhikam || 57 ||
[Analyze grammar]

kaḥ kramastīrthayātrāyāḥ kāni tīrthāni ko vidhiḥ |
ki phalaṃ snānatastatra dānasya ca mahāmune |
etatsarvaṃ samācakṣva vistarādvadatāṃ vara || 58 ||
[Analyze grammar]

agastya uvāca |
aho dhanyatamā buddhistava jātā tapodhana |
dṛśyate yena pṛcchā te hyayodhyāmahimāśritā || 59 ||
[Analyze grammar]

akāro brahma ca proktaṃ yakāro viṣṇurucyate |
dhakāro rudrarūpaśca ayodhyānāma rājate || 60 ||
[Analyze grammar]

sarvopapātakairyuktairbrahmahatyādipātakaiḥ |
nāyodhyā śakyate yasmāttāmayodhyāṃ tato viduḥ || 61 ||
[Analyze grammar]

viṣṇorādyā purī yeyaṃ kṣitiṃ na spṛśati dvija |
viṣṇoḥ sudarśane cakre sthitā puṇyakarī kṣitau || 62 ||
[Analyze grammar]

kena varṇayituṃ śakyo mahimā'syāstapodhana |
yatra sākṣātsvayaṃ devo viṣṇurvasati sādaraḥ || 63 ||
[Analyze grammar]

sahasradhārāmārabhya yojanaṃ pūrvato diśi |
pratīci diśi tathaiva yojanaṃ samatovadhiḥ || 64 ||
[Analyze grammar]

dakṣiṇottarabhāge tu sarayūtamasāvadhiḥ |
etatkṣetrasya saṃsthānaṃ harerantargṛhaṃ sthitam |
matsyākṛtiriyaṃ vipra purī viṣṇorudīritā || 65 ||
[Analyze grammar]

paścime tasya mūrddhā tu gopratārāsitā dvija || 66 ||
[Analyze grammar]

pūrvataḥ pṛṣṭhabhāgo hi dakṣiṇottaramadhyamaḥ |
tasyāṃ puryyāṃ mahābhāga nāmnā viṣṇurhariḥ svayam |
pūrvaṃdṛṣṭaprabhāvo'sau prādhānyena vasatyapi || 67 ||
[Analyze grammar]

vyāsa uvāca |
bhagavankiṃ prabhāvo'sau yo'yaṃ viṣṇuharistvayā |
kīrtito muniśārdūla prasiddhiṃ gatavānkatham |
etatsarvaṃ samācakṣva vistareṇa mamāgrataḥ || 68 ||
[Analyze grammar]

agastya uvāca |
viṣṇuśarmeti vikhyātaḥ purābhūdbrāhmaṇottamaḥ |
vedavedāṃgatattvajño dharmakarmasamāśritaḥ || 69 ||
[Analyze grammar]

yogadhyānarato nityaṃ viṣṇubhaktiparāyaṇaḥ |
sa kadācittīrthayātrāṃ kurvanvaiṣṇavasattamaḥ |
ayodhyāmāgato viṣṇurviṣṇuḥsākṣādvasediti || 70 ||
[Analyze grammar]

ciṃtayanmanasā vīrastapaḥ kartuṃ samudyataḥ |
sa vai tatra tapastepe śākamūlaphalāśanaḥ || 71 ||
[Analyze grammar]

grīṣme paṃcāgnimadhyastho hyatapatsa mahātapāḥ |
vārṣike ca nirālambo hemante ca sarovare || 72 ||
[Analyze grammar]

snātvā yathoktavidhinā kṛtvā viṣṇostathārcanam |
vaśīkṛtyendriyagrāmaṃ viśuddhenāṃtarātmanā || 73 ||
[Analyze grammar]

mano viṣṇau samāveśya vidhāya prāṇasaṃyamam |
oṃkāroccāraṇāddhīmānhṛdi padmaṃ vikāsayan || 74 ||
[Analyze grammar]

tanmadhye ravisomāgnimaṇḍalāni yathāvidhi |
kalpayitvā hariṃ mūrtaṃ yasmindeśe sanātanam || 75 ||
[Analyze grammar]

pītāṃbaradharaṃ viṣṇuṃ śaṃkhacakragadādharam |
taṃ ca puṣpaiḥ samabhyarcya manastasminniveśya ca || 76 ||
[Analyze grammar]

brahmarūpaṃ hariṃ dhyāyañjapanvai dvādaśākṣaram |
vāyubhakṣaḥ sthitastatra viprastrīnvatsarānvasan || 77 ||
[Analyze grammar]

tato dvijavaro dhyātvā stutiṃ cakre harerimām |
praṇipatya jagannāthaṃ carācaraguruṃ harim |
viṣṇuśarmātha tuṣṭāva nārāyaṇamataṃdritaḥ || 78 ||
[Analyze grammar]

viṣṇuśarmmovāca |
prasīda bhagavanviṣṇo prasīda puruṣottama |
prasīda devadeveśa prasīda kamalekṣaṇa || 79 ||
[Analyze grammar]

jaya kṛṣṇa jayāciṃtya jaya viṣṇo jayāvyaya |
jaya yajñapate nātha jaya viṣṇo pate vibho || 80 ||
[Analyze grammar]

jaya pāpaharānaṃta jaya janmajvarāpaha |
namaḥ kamalanābhāya namaḥ kamalamāline || 81 ||
[Analyze grammar]

namaḥ sarveśa bhūteśa namaḥ kaiṭabhasūdana |
namastrailokyanāthāya jaganmūla jagatpate || 82 ||
[Analyze grammar]

namo devādhidevāya namo nārāyaṇāya vai |
namaḥ kṛṣṇāya rāmāya namaścakrāyudhāya ca || 83 ||
[Analyze grammar]

tvaṃ mātā sarvalokānāṃ tvameva jagataḥ pitā |
bhayārttānāṃ suhṛnmitraṃ tvaṃ pitā tvaṃ pitāmahaḥ || 84 ||
[Analyze grammar]

tvaṃ havistvaṃ vaṣaṭkārastvaṃ prabhustvaṃ hutāśanaḥ |
karaṇaṃ kāraṇaṃ karttā tvameva parameśvaraḥ || 85 ||
[Analyze grammar]

śaṃkhacakragadāpāṇe māṃ samuddhara mādhava || 86 ||
[Analyze grammar]

prasīda maṃdaradhara prasīda madhusūdana |
prasīda kamalākānta prasīda bhuvanādhipa || 87 ||
[Analyze grammar]

agastya uvāca |
ityevaṃ stuvatastasya manobhaktyā mahātmanaḥ |
āvirbabhūva viśvātmā viṣṇurgaruḍavāhanaḥ || 88 ||
[Analyze grammar]

śaṃkhacakragadāpāṇiḥ pītāṃbaradharo'cyutaḥ |
uvāca sa prasannātmā viṣṇuśarmāṇamavyayaḥ || 89 ||
[Analyze grammar]

śrībhagavānuvāca |
tuṣṭo'smi bhavato vatsa mahatā tapasā'dhunā |
stotreṇānena sumate naṣṭapāpo'si sāṃpratam || 90 ||
[Analyze grammar]

varaṃ varaya viprendra varado'haṃ tavāgrataḥ |
nā'taptatapasā draṣṭuṃ śakyaḥ kenāpyahaṃ dvija || 91 ||
[Analyze grammar]

viṣṇuśarmmovāca |
kṛtakṛtyo'smi deveśa sāṃprataṃ tava darśanāt |
tvadbhaktimacalāmekāṃ mama dehi jagatpate || 92 ||
[Analyze grammar]

śrībhagavānuvāca |
bhaktirastvacalā me vai vaiṣṇavī muktidāyinī |
atraivāstvacalā me vai jāhnavī muktidāyinī || 93 ||
[Analyze grammar]

idaṃ sthānaṃ mahābhāga tvannāmnā khyātimeṣyati || 94 ||
[Analyze grammar]

agastya uvāca |
ityuktvā devadeveśaścakreṇotkhāya tatsthalam |
jalaṃ prakaṭayāmāsa gāṃgaṃ pātālamaṃḍalāt || 95 ||
[Analyze grammar]

jalena tena bhagavānpavitreṇa dayāṃbudhiḥ |
nīrajastu bhūmitalaṃ kṣaṇāccakre kṛpāvaśāt || 96 ||
[Analyze grammar]

cakratīrthamiti khyātaṃ tataḥ prabhṛti taddvija |
jātaṃ trailokyavikhyātamaghaughadhvaṃsakṛcchubham || 97 ||
[Analyze grammar]

tatra snānena dānena viṣṇulokaṃ vrajennaraḥ || 98 ||
[Analyze grammar]

tataḥ sa bhagavānbhūyo viṣṇuśarmāṇamacyutaḥ |
kṛpayā parayā yukta uvāca dvijavatsalaḥ || 99 ||
[Analyze grammar]

śrībhagavānuvāca |
tvannāmapūrvikā vipra manmūrtiriha tiṣṭhatu |
viṣṇuharīti vikhyātā bhaktānāṃ muktidāyinī || 100 ||
[Analyze grammar]

agastya uvāca |
iti śrutvā vaco vipro vāsudevasya buddhimān |
svanāmapūrvikāṃ mūrtiṃ sthāpayāmāsa cakriṇaḥ || 101 ||
[Analyze grammar]

tataḥ prabhati vipreśa śaṃkhacakragadādharaḥ |
pītavāsāścaturbāhurnāmnā viṣṇuhariḥ sthitaḥ || 102 ||
[Analyze grammar]

kārtike śuklapakṣasya prārabhya daśamī tithim |
pūrṇimāmavadhiṃ kṛtvā yātrā sāṃvatsarī bhavet || 103 ||
[Analyze grammar]

cakratīrthe naraḥ snātvā sarvapāpaiḥ pramucyate |
bahuvarṣasahasrāṇi svargaloke mahīyate || 104 ||
[Analyze grammar]

pitṝnuddiśya yastatra piṃḍānnirvāpayiṣyati |
tṛptāstu pitaro yānti viṣṇulokaṃ na saṃśayaḥ || 105 ||
[Analyze grammar]

cakratīrthe naraḥ snātvā dṛṣṭvā viṣṇuhariṃ vibhum |
sarvapāpakṣayaṃ prāpya nākapṛṣṭhe mahīyate || 106 ||
[Analyze grammar]

svaśaktyā tatra dānāni dattvā niṣkalmaṣo naraḥ |
viṣṇuloke vaseddhīmānyāvadindrāścaturdaśa || 107 ||
[Analyze grammar]

anyadāpi narastatra cakratīthe jiteṃdriyaḥ |
dṛṣṭvā sakṛddhariṃ devaṃ sarvapāpaiḥ pramucyate || 108 ||
[Analyze grammar]

iti sakalaguṇābdhirdhyeyamūrtiścidātmā haririha paramūrtyā tasthivānmuktihetoḥ |
tamiha bahulabhaktyā cakratīrthābhiṣekī vasati sukṛtimūrttiryo'rcayedviṣṇuloke || 109 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṃḍe'yodhyāmāhātmye viṣṇuharimāhātmyavarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: