Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
iti śrutvā vaco dhīmānādarātkuṃbhajanmanaḥ |
provāca madhuraṃ vākyaṃ kṛṣṇadvaipāyano muniḥ || 1 ||
[Analyze grammar]

vyāsa uvāca |
bhagavannadbhutamidaṃ tīrthamāhātmyamuttamam |
śrutvā tvatto mama manaḥ paramānaṃdamāyayau || 2 ||
[Analyze grammar]

anyattīrthavaraṃ brūhi tattvena mama śṛṇvataḥ |
na tṛptirasti manasaḥ śṛṇvato mama suvrata || 3 ||
[Analyze grammar]

agastya uvāca |
śṛṇu vipra pravakṣyāmi tīrthamanyadanuttamam |
svargadvāramiti khyātaṃ sarvapāpaharaṃ sadā || 4 ||
[Analyze grammar]

svargadvārasya māhātmyaṃ vistarādvaktumīśvaraḥ |
nahi kaścidato vatsa saṃkṣepācchṛṇu suvrata || 5 ||
[Analyze grammar]

sahasradhārāmārabhya pūrvataḥ sarayūjale |
ṣaṭtriṃśadadhikā proktā dhanuṣāṃ ṣaṭśatī mitiḥ || 6 ||
[Analyze grammar]

svargadvārasya vistāraḥ purāṇajñairviśāradaiḥ |
svargadvārasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 7 ||
[Analyze grammar]

satyaṃsatyaṃ punaḥ satyaṃ nāsatyaṃ mama bhāṣitam |
svargadvārasamaṃ tīrthaṃ nāsti brahmāṇḍagolake || 8 ||
[Analyze grammar]

hitvā divyāni bhaumāni tīrthāni sakalānyapi |
prātarāgatya tiṣṭhanti tatra saṃśritya suvrata || 9 ||
[Analyze grammar]

tasmādatra prakartavyaṃ prātaḥ snānaṃ viśeṣataḥ |
sarvatīrthāvagāhasya phalamātmana īpsatā || 10 ||
[Analyze grammar]

tyajaṃti prāṇinaḥ prāṇānsvargadvārāṃtare dvija |
prayāṃti paramaṃ sthānaṃ viṣṇoste nātra saṃśayaḥ || 11 ||
[Analyze grammar]

muktidvāramidaṃ paśya svargaprāptikaraṃ nṛṇām |
svargadvāramiti khyātaṃ tasmāttīrthamanuttamam || 12 ||
[Analyze grammar]

svargadvāraṃ suduṣprāpyaṃ devairapi na saṃśayaḥ |
yadyatkāmayate tatra tattadāpnoti mānavaḥ || 13 ||
[Analyze grammar]

svargadvāre parā siddhiḥ svargadvāre parā gatiḥ |
japtaṃ dattaṃ hutaṃ dṛṣṭaṃ tapastaptaṃ kṛtaṃ ca yat |
dhyānamadhyayanaṃ sarvaṃ dānaṃ bhavati cākṣayam || 14 ||
[Analyze grammar]

janmāṃtarasahasreṇa yatpāpaṃ pūrvasaṃcitam |
svargadvārapraviṣṭasya tatsarvaṃ vrajati kṣayam || 15 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā vai varṇasaṃkarāḥ |
kṛmimlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ || 16 ||
[Analyze grammar]

kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ |
kālena nidhanaṃ prāptāḥ svargadvāre śṛṇu dvija || 17 ||
[Analyze grammar]

kaumodakīkarāḥ sarve pakṣiṇo garuḍadhvajāḥ |
śubhe viṣṇupure viṣṇurjāyate tatra mānavāḥ || 18 ||
[Analyze grammar]

akāmo vā sakāmo vā api tīrthagatopi vā |
svargadvāre tyajanprāṇānviṣṇuloke mahīyate || 19 ||
[Analyze grammar]

munayo devatāḥ siddhāḥ sādhyā yakṣā marudgaṇāḥ |
yajñopavītamātreṇa vibhāgaṃ cakrire tu ye || 20 ||
[Analyze grammar]

madhyāhne'tra prakurvaṃti sānnidhyaṃ devatāgaṇāḥ |
tasmāttatra prakurvaṃti madhyāhne snānamādarāt || 21 ||
[Analyze grammar]

kurvaṃtyanaśanaṃ ye tu svargadvāre jiteṃdriyāḥ |
prayāṃti paramaṃ sthānaṃ ye ca māsopavāsinaḥ || 22 ||
[Analyze grammar]

annadānaratā te ca ratnadā bhūmidā narāḥ |
govastradāśca viprebhyo yāṃti te bhavanaṃ hareḥ || 23 ||
[Analyze grammar]

yatra siddhā mahātmāno munayaḥ pitarastathā |
svargaṃ prayāṃti te sarve svargadvāraṃ tataḥ smṛtam || 24 ||
[Analyze grammar]

caturddhā ca tanuṃ kṛtvā devadevo hariḥ svayam |
atra vai ramate nityaṃ bhrātṛbhiḥ saha rāghavaḥ || 25 ||
[Analyze grammar]

brahmalokaṃ parityajya caturvaktraḥ sanātanaḥ |
atraiva ramate nityaṃ devaiḥ saha pitāmahaḥ || 26 ||
[Analyze grammar]

kailāsanilayāvāsī śivastatraiva saṃsthitaḥ || 27 ||
[Analyze grammar]

merumandaramātro'pi rāśiḥ pāpasya karmaṇaḥ |
svargadvāraṃ samāsādya sa sarvo vrajati kṣayam || 28 ||
[Analyze grammar]

yā gatirjñānatapasāṃ yā gatiryajñayājinām |
svargadvāre mṛtānāṃ tu sā gatirvihitā śubhā || 29 ||
[Analyze grammar]

ṛṣidevāsuragaṇairjapahomaparāyaṇaiḥ |
yatibhirmokṣakāmaiśca svargadvāro niṣevyate || 30 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi kāśīvāseṣu yatphalam |
tatphalaṃ nimiṣārddhena kalau dāśarathīṃ purīm || 31 ||
[Analyze grammar]

yā gatiryogayuktānāṃ vārāṇasyāṃ tanutyajām |
sā gatiḥ snānamātreṇa sarayvāṃ harivāsare || 32 ||
[Analyze grammar]

svargadvāre mṛtaḥ kaścinnarakaṃ naiva paśyati |
keśavānugṛhītā hi sarve yāṃti parāṃ gatim || 33 ||
[Analyze grammar]

bhūloke cāṃtarikṣe ca divi tīrthāni yāni vai |
atītya vartate tāni tīrthānyetaddvijottama || 34 ||
[Analyze grammar]

viṣṇubhaktiṃ samāsādya ramante tu suniścitāḥ |
saṃhṛtya śaktitaḥ kāmaṃ viṣayeṣu hi saṃsthitam || 35 ||
[Analyze grammar]

śaktitaḥ sarvato yuktvā śaktistapasi saṃsthitā |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 36 ||
[Analyze grammar]

hanyamāno'pi yo vidvānvasecchastraśatairapi |
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati || 37 ||
[Analyze grammar]

svargadvāre viyujyeta sa yāti paramāṃ gatim |
uttaraṃ dakṣiṇaṃ vāpi ayanaṃ na vikalpayet || 38 ||
[Analyze grammar]

sarvasteṣāṃ śubhaḥ kālaḥ svargadvāraṃ śrayaṃti ye |
snānamātreṇa pāpāni vilayaṃ yāṃti dehinām || 39 ||
[Analyze grammar]

yāvatpāpāni dehena ye kurvaṃti janāḥ kṣitau |
ayodhyā paramaṃ sthānaṃ teṣāmīritamādarāt || 40 ||
[Analyze grammar]

jyeṣṭhe māsi site pakṣe paṃcadaśyāṃ viśeṣataḥ |
tasya sāṃvatsarī yātrā devaiścandrahareḥ smṛtā || 41 ||
[Analyze grammar]

tasminnudyāpanaṃ candrasahasraṃ vratayogibhiḥ |
kāryaṃ prayatnato vipra sarvayajñaphalādhikam || 42 ||
[Analyze grammar]

tasminkṛte mahāpāpakṣayātsvargo bhavennṛṇām || 43 ||
[Analyze grammar]

śrīvyāsa uvāca |
bhagavanbrūhi tattvena tasya candrahareḥ śubhām |
utpattiṃ ca tathā caṃdravratasyodyāpane vidhim || 44 ||
[Analyze grammar]

agastya uvāca |
ayodhyānilayaṃ viṣṇuṃ natvā śītāṃśurutsukaḥ |
āgacchattīrthamāhātmyaṃ sākṣātkartuṃ sudhānidhiḥ |
atrāgatya ca candro'tha tīrthayātrāṃ cakāra saḥ || 45 ||
[Analyze grammar]

krameṇa vidhipūrvaṃ ca nānāścaryasamanvitaḥ |
samārādhya tato viṣṇuṃ tapasā duścareṇa vai || 46 ||
[Analyze grammar]

tatprasādaṃ samāsādya svābhidhānapurassaram |
hariṃ saṃsthāpayāmāsa tena caṃdrahariḥ smṛtaḥ || 47 ||
[Analyze grammar]

vāsudevaprasādena tatsthānaṃ jātamadbhutam |
taddhi guhyatamaṃ sthānaṃ vāsudevasya suvrata || 48 ||
[Analyze grammar]

sarveṣāmiva bhūtānāṃ bharturmokṣasya sarvadā |
asminsiddhāḥ sadā vipra goviṃdavratamāsthitāḥ || 49 ||
[Analyze grammar]

nānāliṃgadharā nityaṃ viṣṇulokābhikāṃkṣiṇaḥ |
abhyasyaṃti paraṃ yogaṃ muktātmāno jiteṃdriyāḥ || 50 ||
[Analyze grammar]

yathā dharmamavāpnoti anyatra na tathā kvacit |
dānaṃ vrataṃ tathā homaḥ sarvamakṣayatāṃ vrajeta || 51 ||
[Analyze grammar]

sarvakāmaphalaprāptirjāyate prāṇināṃ sadā |
tasmādatra vidhātavyaṃ prāṇibhiryatnataḥ kramāt |
dānādikaṃ viprapūjā daṃpatyośca viśeṣataḥ || 52 ||
[Analyze grammar]

sarvayajñādhikaphalaṃ sarvatīrthāvagāhanam |
sarvadevāvalokasya yatpuṇyaṃ jāyate nṛṇām || 53 ||
[Analyze grammar]

tatsarvaṃ jāyate puṇyaṃ prāṇināmasya darśanāt |
tasmādetanmahākṣetraṃ purāṇādiṣu gīyate || 54 ||
[Analyze grammar]

udyāpanavidhiścātra nṛbhirdvijapurassaram |
agre caṃdrahareścandra sahasravratasaṃjñakaḥ || 55 ||
[Analyze grammar]

gate varṣadvaye sārddhe paṃcapakṣe dinadvaye |
divasasyā'ṣṭame bhāge patatyeko'dhimāsakaḥ || 56 ||
[Analyze grammar]

tryadhike vā aśītyabde caturmāsayute tataḥ |
bhaveccandrasahasraṃ tu tāvajjīvati yo naraḥ |
udyāpanaṃ prakarttavyaṃ tena yātrā prayatnataḥ || 57 ||
[Analyze grammar]

yatpuṇyaṃ paramaṃ proktaṃ satataṃ yajñayājinām |
satyavādiṣu yatpuṇyaṃ yatpuṇyaṃ hemadāyini |
tatpuṇyaṃ labhate vipra sahasrābdasya jīvibhiḥ || 58 ||
[Analyze grammar]

sarvasaukhyapradaṃ tādṛkpuṇyavratamihocyate || 59 ||
[Analyze grammar]

caturdaśyāṃ śuciḥ snātvā dantadhāvanapūrvakam |
caritabrahmacaryyaśca jitavākkāyamānasaḥ |
paurṇamāsyāṃ tathā kṛtvā caṃdrapūjāṃ ca kārayet || 60 ||
[Analyze grammar]

pūrvaṃ ca mātaraḥ pūjyā gauryādikakrameṇa ca |
ṛtvijaḥ pūjayedbhaktyā vṛddhiśrāddhapurassaram || 61 ||
[Analyze grammar]

prayataiḥ pratimā kāryā caṃdramaṃḍalasannibhā |
sahasrasaṃkhyā hyathavā tadarddhaṃ vā tadarddhakam |
nijavittānumānena tadardhena tadarddhikam || 62 ||
[Analyze grammar]

tataḥ śraddhānumānādvā kāryā vittānumānataḥ |
athavā ṣoḍaśa śubhā vidhātavyāḥ prayatnataḥ || 63 ||
[Analyze grammar]

caṃdrapūjāṃ tataḥ kuryādāgamoktavidhānataḥ |
māṣaiḥ ṣoḍaśabhiḥ kāryā pratyekaṃ pratimā śubhā || 64 ||
[Analyze grammar]

somamaṃtreṇa homastu kāryo vittānumānataḥ |
pratimāsthāpanaṃ kuryātsomamaṃtramudīrayet || 65 ||
[Analyze grammar]

somotpattiṃ somasūktaṃ pāṭhayecca prayatnataḥ |
caṃdrapūjāṃ tataḥ kuryādāgamoktavidhānataḥ || 66 ||
[Analyze grammar]

caṃdranyāsaṃ kalānyāsaṃ kārayenmaṃḍale jalam |
ekādaśeṃdriyanyāsaṃ tathaiva vidhipūrvakam || 67 ||
[Analyze grammar]

caṃdrabiṃbanibhaṃ kāryyaṃ maṃḍalaṃ śubhataṃḍulaiḥ |
madhye ca kalaśaḥ sthāpyo gavyena payasāplutaḥ || 68 ||
[Analyze grammar]

caturasreṣu saṃpūrṇānkalaśānsthāpayedbahiḥ |
maṃḍale caṃdrapūjā ca kartavyā nāmabhiḥ kramāt || 69 ||
[Analyze grammar]

himāṃśave namaścaiva somacaṃdrāya vai namaḥ || 54 ||
[Analyze grammar]

caṃdrāya vidhave nityaṃ namaḥ kumudabaṃdhave || 70 ||
[Analyze grammar]

sudhāṃśave ca somāya oṣadhīśāya vai namaḥ |
namo'bjāya mṛgāṃkāya kalānāṃ nidhaye namaḥ || 71 ||
[Analyze grammar]

namo nakṣatranāthāya śarvarīpataye namaḥ |
jaivātṛkāya satataṃ dvijarājāya vai namaḥ || 72 ||
[Analyze grammar]

evaṃ ṣoḍaśabhiścaṃdraḥ stotavyo nāmabhiḥ kramāt || 73 ||
[Analyze grammar]

tato vai prayato dadyādvidhivanmaṃtrapūrvakam |
śaṃkhatoyaṃ samādāya sapuṣpaṃ phalacaṃdanam || 74 ||
[Analyze grammar]

namaste māsamāsāṃte jāyamāna punaḥpunaḥ |
gṛhāṇārghyaṃ śaśāṃka tvaṃ rohiṇyā sahito mama || 75 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivacchaśinaṃ praṇato bhavet |
ṣoḍaśānye ca kalaśā dugdhapūrṇāḥ saratnakāḥ || 76 ||
[Analyze grammar]

savastrācchādanāḥ śāṃtyai dātavyāste dvijanmane |
abhiṣekaṃ tataḥ kuryātpāyasena jalena tu || 77 ||
[Analyze grammar]

ṛtvijāṃ manasastuṣṭiḥ kāryā vittānumānataḥ |
brāhmaṇaṃ bhojayettatra sakuṭuṃbaṃ viśeṣataḥ || 78 ||
[Analyze grammar]

pūjanīyau prayatnena vastraiśca dvijadaṃpatī |
kartavyaṃ ca tato bhūridakṣiṇādānamuttamam || 79 ||
[Analyze grammar]

pratimāśca pradātavyā dvijebhyo dhenupūrvikāḥ |
suvarṇaṃ rajataṃ vastraṃ tathānnaṃ ca viśeṣataḥ |
dātavyaṃ caṃdrasuprītyai harṣādevaṃ dvijanmane || 80 ||
[Analyze grammar]

upavāsavidhānena dinaśeṣaṃ nayetsudhīḥ |
anaṃtare ca divase kuryādbhagavadarcanam |
bāṃdhavaiḥ saha bhuñjīta niyamaṃ ca visarjjayet || 81 ||
[Analyze grammar]

evaṃ ca kurute caṃdrasahasraṃ vratamuttamam |
brahmaghno'pi surāpo'pi steyī ca gurutalpagaḥ |
vratenānena śuddhātmā caṃdralokaṃ vrajennaraḥ || 82 ||
[Analyze grammar]

yādṛśaśca bhavedvipra priyo nārāyaṇasya ca |
evaṃ karoti niyataṃ kṛtakṛtyo bhavennaraḥ || 83 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe'yodhyāmāhātmye candrasahasravratodyāpanavidhivarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: