Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tatastṛtīyaliṃgasya cikīrṣu sthāpanaṃ guham |
brahmā prāhāsya prītyarthaṃ svayamanyaṃ prakurmahe || 1 ||
[Analyze grammar]

yadyapyetacchubhaṃ liṃgaṃ sarvadoṣavivarjitam |
tathāpyanyatkariṣye'haṃ sarvaśreṣṭhatamaṃ hi yat || 2 ||
[Analyze grammar]

tato brahmā sarvadoṣavimuktaṃ nirmame svayam |
dṛṣṭikāṃtaṃ manaḥkāṃtaṃ phalakāṃtaṃ suliṃgakam || 3 ||
[Analyze grammar]

tatra skaṃdasya prītyarthaṃ sarvadevairninirmitam |
saraḥ suramyaṃ tīrthāni tatra te nidadhustathā || 4 ||
[Analyze grammar]

gaṃgādikāni tīrthāni yāni procurdivaukasaḥ |
idaṃ yāvatsarastāvatsarvairatra samuṣyatām || 5 ||
[Analyze grammar]

evamastviti tānyūcuḥ prītyarthaṃ śarajanmanaḥ |
tato brahmā svayaṃ tatra raudrairmaṃtrairhutāśanam |
gādhiputrādibhirvipraistarpayāmāsa saṃyutaḥ || 6 ||
[Analyze grammar]

tato vaiśākhamāsasya caturddaśyāṃ śubhe dine |
pratiṣṭhāṃ cakrire liṃge ciraṃ vipramukā dvijāḥ || 7 ||
[Analyze grammar]

jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ |
tataḥ skaṃdaḥ prītiyuktaḥ snātvā sarasi śobhane || 8 ||
[Analyze grammar]

sarvatīrthodakaiḥ snāpya talliṃgaṃ bhaktisaṃyutaḥ |
vividhaiḥ pūjayāmāsa puṣpairmaṃtraiśca paṃcabhiḥ || 9 ||
[Analyze grammar]

pūjākāle svayaṃ tatra liṃgamadhyesthito haraḥ |
jaṃgamā jaṃgamaiḥ sārdhaṃ svayaṃ jagrāha pūjanam || 10 ||
[Analyze grammar]

tatastaṃ pūjayanprāha skaṃdo bhaktipariplutaḥ |
kena kenopahāreṇa tvayi dattena kiṃ phalam || 11 ||
[Analyze grammar]

śrīmahādeva uvāca |
mama yaḥ sthāpayelliṃgaṃ śubhaṃ sadma ca kārayet |
malloke vasate'sau ca vāvaccaṃdradivākarau || 12 ||
[Analyze grammar]

mama sadma sudhāśubhraṃ yāvatsaṃkhyaṃ karoti yaḥ |
tāvaṃtyeva ca janmāni yaśasāsau virājate || 13 ||
[Analyze grammar]

dhvajabhūto dhvajaṃ dattvā vipāpaḥ syātpatākayā |
vidhāya citravinyāsa gaṃdharvaiḥ saha modate || 14 ||
[Analyze grammar]

rajaḥsaṃśodhanaṃ kṛtvā naro rogaiḥ pramucyate |
prāpnoti dehaṃ hārdaṃ ca surasadmānulepanāt || 15 ||
[Analyze grammar]

puṣpakṣīrādi bhirdattaistilābho'kṣatadarbhakaiḥ |
śaṃbhoḥ śirasi dattvārghya divi varṣāyutaṃ vaset || 16 ||
[Analyze grammar]

ghṛtena hatapāpaḥ syānmadhunā subhago bhavet |
virogo dadhidugdhābhyāṃ liṃgaṃ saṃsnāpya jāyate || 17 ||
[Analyze grammar]

pānīyadadhidugdhādyaiḥ kramāddaśaguṇaṃ phalam |
māsaṃ saṃsnāpya vai bhaktyā piṣṭādyaiśca virūkṣayet || 18 ||
[Analyze grammar]

kapilāpaṃcagavyena surasiṃdhujalena vā |
māṃ ca saṃsnāpya cābhyacca mallokamadhigacchati || 19 ||
[Analyze grammar]

kuśodakādgaṃdhajalaṃ tasmāttīrthodakaṃ varam |
tīrthebhyaśca jalaṃ darśe mahīsāgarasaṃbhavam || 20 ||
[Analyze grammar]

kapilāṃ dattvā yadāpnoti tatphalaṃ kalaśe pṛthak |
mṛttāmraraupyasauvarṇaiḥ kramācchataguṇaṃ phalam || 21 ||
[Analyze grammar]

śrīkhaṃḍāgarukāśmīraśaśinaḥ kramaśo'dhikāḥ |
māṃ ca taiśca samālabhya syācchrīmānsubhagaḥ sukhī || 22 ||
[Analyze grammar]

praśasto guglulo dhūpastasmāccaṃdro'garurvaraḥ |
dhūpānetānnaro dattvā sukhaṃ svargamavāpnuyāt || 23 ||
[Analyze grammar]

dīpadaḥ kīrtimāpnoti cakṣuruttamameva ca |
naivedyasya pradānena naro mṛṣṭāśano bhavet || 24 ||
[Analyze grammar]

puṣpeṇa hemakarṇasya prabaddhena dvisaṃguṇam |
phalamāpnoti puruṣaḥ satyasaṃdhaśca jāyate || 25 ||
[Analyze grammar]

akhaṃḍairbilvapatraiśca puṣpairvā vividhairapi |
liṃgaṃ prapūraṇaṃ kṛtvā lakṣmekaṃ vaseddivi || 26 ||
[Analyze grammar]

yastu puṣpagṛhaṃ kuryānnaraḥ śuddhāśayo bhavet |
puṣpakeṇa vimānena divi saṃkrīḍate ciram || 27 ||
[Analyze grammar]

bhūṣaṇāṃbaradānena naro bhavati bhogabhāk |
saccāmarapradānena jāyate pārthivo naraḥ || 28 ||
[Analyze grammar]

ramyaṃ vitānaṃ yo dadyācchatrubhirnābhūyate |
gītaṃ vādyaṃ pranṛtyaṃ ca kṛtvā śuddho vrajetsa mām || 29 ||
[Analyze grammar]

śaṃkhaghaṃṭāpradānena vidvānbhavati śabdavān |
vidhāya rathayātrāṃ ca ciraṃ śokaiḥ pramucyate || 30 ||
[Analyze grammar]

namaskāraṃ praṇāmaṃ ca kṛtvā jāyenmahākule |
vācayaṃścāgrataḥ śāstraṃ mama jñānī prajāyate || 31 ||
[Analyze grammar]

vimucyate manomohairbhaktyā stutvā ca māṃ naraḥ |
godānaphalamāpnoti nirmālyaspheṭanānmama || 32 ||
[Analyze grammar]

ārārtikaṃ bhrāmayitvā artihīnaḥ prajāyate |
kṛtvā śītalikāṃ tāpairmucyate doṣa saṃbhavaiḥ || 33 ||
[Analyze grammar]

natvā dattvātha śaktyā ca dānaṃ liṃgasya saṃnidhau |
phalaṃ śataguṇaṃ prāpya iha cāmutra modate || 34 ||
[Analyze grammar]

praṇāmātpaṃcadaśa ca snānādviṃśatiṃ pūjayā |
śataṃ yathāproktavidheraparādhānahaṃ kṣame || 35 ||
[Analyze grammar]

etatsarvaṃ yathoddiṣṭaṃ kumārātra bhaviṣyati |
ye māṃ prapūjayiṣyaṃti kumāreśvara saṃsthitam || 36 ||
[Analyze grammar]

vārāṇasyāṃ yathā vatsa viśvanātho'smi saṃsthitaḥ || 37 ||
[Analyze grammar]

guptakṣetre tathā sthāsye kumāreśvaramadhyataḥ || 38 ||
[Analyze grammar]

śrutveti vacanaṃ rudrāddevānāṃ śrṛṇvatāṃ guhaḥ |
vismitaḥ praṇipatyainaṃ tuṣṭāva girijāpatim || 39 ||
[Analyze grammar]

namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya |
namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya || 40 ||
[Analyze grammar]

namo bhavāyāstu bhavodbhavāya namostu te dhvastamanobhavāya |
namo'stu te gūḍhamahāvratāya namo'stu māyagahanāśrayāya || 41 ||
[Analyze grammar]

namostu śarvāya namaḥ śivāya namostu siddhāya purātanāya |
namostu kālāya namaḥ kalāya namo'stu te kālakalātigāya || 42 ||
[Analyze grammar]

namo nisargātmakabhūtikāya namo'stvameyokṣamaharddhikāya |
namaḥ śaraṇyāya namo'guṇāya namo'stu te bhīmaguṇānugāya || 43 ||
[Analyze grammar]

namo'stu nānābhuvanādhikartre namo'stu bhaktābhimatapradātre |
namo'stu karmaprasāvāya dhātre namaḥ sadā te bhagavansukartre || 44 ||
[Analyze grammar]

anaṃtarūpāya sadaiva tubhyamasahyakopāya sadaiva tubhyam |
ameyamānāya namostu tubhyaṃ vṛṣeṃdrayānāya namo'stu tubhyam || 45 ||
[Analyze grammar]

namaḥ prasiddhāya mahauṣadhāya namo'stu te vyādhigaṇāpahāya |
carācarāyātha vicāradāya kumāranāthāya namaḥ śivāya || 46 ||
[Analyze grammar]

mameśa bhūteśa maheśvarosi kāmeśa vāgīśa baleśa dhīśa |
krodheśa moheśa parāpareśa namostu mokṣeśa guhaśayeśa || 47 ||
[Analyze grammar]

iti saṃstūya varadaṃ śūlapāṇimumāpatim |
praṇipatya umāputro namonama uvāca ha || 48 ||
[Analyze grammar]

evaṃ bhaktiparākrāṃtamātmayogyaṃ stavaṃ śivaḥ |
abhinandya ciraṃ kālamidaṃ vacanamabravīt || 49 ||
[Analyze grammar]

tvayā duḥkhaṃ na saṃciṃtyaṃ mama bhaktavadhātmakam |
karmaṇānena ślāghyo'si munīnāmapi putraka || 50 ||
[Analyze grammar]

ye ca sāyaṃ tathā prātastvatkṛtena stavena mām |
stoṣyaṃti parayā bhaktyā śruṇu teṣāṃ ca yatphalam || 51 ||
[Analyze grammar]

na vyādhirna ca dāridryaṃ na caiveṣṭaviyojanam |
bhuktvā bhogāndurlabhāṃśca mama yāsyaṃti sadma te || 52 ||
[Analyze grammar]

tathānyānapi dāsyāmi varānparamadurlabhān |
bhaktyā tavātituṣṭo'haṃ prītyarthaṃ tava putraka || 53 ||
[Analyze grammar]

mahīsā garakūle tu ye māṃ stoṣyaṃti pūjayā |
teṣāṃ datakṣayaṃ sarvaṃ vaiśākhyāṃ dānapūjanam || 54 ||
[Analyze grammar]

sarasyatra ca ye snānaṃ prakariṣyaṃti mānavāḥ |
sarvatīrthaphalā vāptirvaiśākhyāṃ prabhaviṣyati || 55 ||
[Analyze grammar]

kumāreśaṃ tu māṃ bhaktyā mahīsāgarasaṃgame |
snātvā saṃpūjayennityaṃ tasya jātismṛtirbhavet || 56 ||
[Analyze grammar]

jātismṛtiriyaṃ putra yasyāṃ jātau prajāyate |
smarate'syāḥ prakartavyaṃ śreyorūpaṃ sudurlabham || 57 ||
[Analyze grammar]

yasminkāle hyanāvṛṣṭirjāyate kṛttikāsuta |
snāpayedvidhivanmāṃ ca kalaśairvividhaiḥ śubhaiḥ || 58 ||
[Analyze grammar]

ekarātraṃ trirātraṃ vā pañcarātraṃ ca sapta vā |
snāpayedgaṃdhatoyena kuṃkumena vilepayet || 59 ||
[Analyze grammar]

karavīrai raktapuṣpairjapāpuṣpaistathaiva ca |
arcayetpuṣpamālābhiḥ paridhāyāruṇavāsasī || 60 ||
[Analyze grammar]

bhojayedbrahṇāṃścaiva tāpasāñchaṃsivavratān |
lakṣahomaṃ prakurvīta śivahomaṃ grahādikam || 61 ||
[Analyze grammar]

bhūmidānaṃ tataḥ kuryāttatto dadyādgavāhnikam |
āghoṣayecchivāṃ śāṃtiṃ rudrajāpyaṃ hi kārayet || 62 ||
[Analyze grammar]

anenaiva vidhānena kṛtena tu dvijottamaiḥ |
āgarbhitāstadā meghā varṣate nātra saṃśayaḥ || 63 ||
[Analyze grammar]

vividhaiḥ pūryate dhānyaḥ śādvalaiśca vasundharā |
ārogyaṃ hi bhaveccaiva jane gopakule tathā || 64 ||
[Analyze grammar]

dharmayukto bhavedrājā paracakrairna pīḍyate |
gṛtena snāpayenmāṃ ca arkakrāṃtau naro'tra yaḥ || 65 ||
[Analyze grammar]

kanyādāna phalaṃ tasya nātra kāryā vicāraṇā |
kṣīreṇa snāpayeddevaṃ tathā paṃcāmṛtena yaḥ || 66 ||
[Analyze grammar]

agniṣṭomasya yajñasya phalaṃ tasyopajāyate |
kumāreśvaratīrtheyaḥ prāṇatyāgaṃ karoti hi || 67 ||
[Analyze grammar]

rudraloke vasettāvadyāvadābhūtasaṃplavam |
ayane viṣuve caiva grahaṇe caṃdrasūryayoḥ || 68 ||
[Analyze grammar]

paurṇamāsyāmamāvāsyāṃ saṃkrāṃtau vaidhṛte tathā |
kumāreśaṃ naraḥ snātvā mahīsāgarasaṃgame || 69 ||
[Analyze grammar]

bhaktyā yobhyarcayenmāṃ ca tasya puṇyaphalaṃ śrṛṇu |
yanmahītalatīrtheṣu snāne syāttu mahatphalam || 70 ||
[Analyze grammar]

yaccarciteṣu liṃgeṣu sarveṣu syātphalaṃ ca tat |
ārogyaṃ putralābhaṃ ca dhanalābhaṃ sukhaṃsutam || 71 ||
[Analyze grammar]

niścitaṃ labhate martyaḥ kumāreśvarasevayā |
brahmacārī śucirbhūtvā yastiṣṭhedatra tāpasaḥ || 72 ||
[Analyze grammar]

paraṃ pāśupataṃ yogaṃ prāpya yāti layaṃ mayi |
pāpātmanāṃ ca martyānāṃ sadyo'smi phaladarśakaḥ || 73 ||
[Analyze grammar]

divyenāṣṭavidhenātra kośaḥ sādhāraṇo'tra ca |
aghorādyaiḥ paṃcamaṃtraiḥ snāpya liṃgaṃ mahojjavalam || 74 ||
[Analyze grammar]

aghoreṇaiva tattoyaṃ dadyāddivyasya kāraṇe |
pibedetadudīryā prasṛtitrayameva ca || 75 ||
[Analyze grammar]

yadi dharmastathā satyamīśvaro'tra jagattraye |
kośapānātphalaṃ sadyo drakṣyāmyasmi śubhā śubham || 76 ||
[Analyze grammar]

yāsye ceti kulaṃ hanyādgamane ca kuṭumbakam |
darśane ca śubhaṃ pāne hanyāddehaṃ ca mithyayā || 77 ||
[Analyze grammar]

tribhirdinaistribhiḥ pakṣaistribhirmāsaistribhiḥ samaiḥ |
atyugrapuṇyapāpānāṃ mānena phalamaśnute || 78 ||
[Analyze grammar]

ete varāmayā liṃge dattātraṃ sthāpite tvayā |
tava prītyabhivṛddhyarthaṃ brūhi bhūyo'pyumātmaja || 79 ||
[Analyze grammar]

skanda uvāca |
kṛtakṛtyo varairdattaistvayā caitairmaheśvara |
namonamo namastestu nātra tyājyaṃ tvayā vibho || 80 ||
[Analyze grammar]

evaṃ praṇamya devaṃ sa mātaraṃ praṇato'bravīt |
tvayāpi mātarnaivātra tyājyaṃ mama priyepsayā || 81 ||
[Analyze grammar]

tvāmapyatra sthāpayiṣye varadā bhava parvati || 82 ||
[Analyze grammar]

śrīdevyuvāca |
yatra śarvaḥ svabhāvena tatra tiṣṭhāmyahaṃ suta || 83 ||
[Analyze grammar]

tava bhaktyā viśeṣeṇa sthāsye strīṇāṃ varapradā |
yuddheṣu tavakarmāṇi rudrabhakteṣu te kṛpām || 84 ||
[Analyze grammar]

paśyaṃti putriṇāṃ mukhyā prīṇitā ca bhṛśaṃ tvayā |
garbhakleśaḥ striyo manye sāphalyaṃ bhajate tadā || 85 ||
[Analyze grammar]

suto yadā rudrabhaktaḥ sānaṃdaṃ sadbhirīryate |
bhava tasmātpriyārthāya tiṣṭhāmyatra ṣaḍānana || 86 ||
[Analyze grammar]

strībhirārādhitā dāsye saubhāgyaṃ supatiṃ sutān |
caitre cāpi tṛtīyāyāṃ snātvā śītena vāriṇā || 87 ||
[Analyze grammar]

arcayiṣyaṃti māṃ yāśca puṣpairdhūpairvilepanaiḥ |
dāsyāmi cāṣṭasaubhāgyaṃ yā nārī bhaktitatparā || 88 ||
[Analyze grammar]

pitarau śvaśurau putrānpatiṃ saubhāgyasaṃpadaḥ |
kuṃkumaṃ puṣpaśrīkhaṃḍaṃ tāṃbūlāṃjanamikṣavaḥ || 89 ||
[Analyze grammar]

saptamaṃ lavaṇaṃ proktamaṣṭamaṃ ca sujīrakam |
tolayettulayā vāpi sāṃghriśca tulitā bhavet || 90 ||
[Analyze grammar]

suvarmenātha saugandhyadravyaiḥ śubhaphalairapi |
bhuṃkte vā lavaṇaṃ paścānnāsau vai vidhavā bhavet || 91 ||
[Analyze grammar]

māghe vā kārtike vāpi caitre snātvārcayet mām |
daurbhāgyaduḥkhadāridryairna sā saṃyogamāpnuyāt || 92 ||
[Analyze grammar]

śrutveti girijāvācaṃ sānaṃdaḥ pārvatīsutaḥ |
sthāpayitvā girisutāṃ kapardinamathābravīt || 93 ||
[Analyze grammar]

puṣpairdhūpairmodakaiśca pūrvamabhyarcya tvāṃ prabho |
pujayaṃti kumāreśaṃ teṣāṃ vighnaharo bhava || 94 ||
[Analyze grammar]

kapardyuvāca |
bhrātastvayā sthāpite'smiṃlliṃge bhaktāśca ye narāḥ |
na teṣāṃ mama vighnāni mama vāganugāminī || 95 ||
[Analyze grammar]

evamukte vighnarājñā pratīte'sthāpayacca tam |
tasmādasau sadābhyarcyaścaturthyāṃ ca viśeṣataḥ || 96 ||
[Analyze grammar]

evaṃ sthāpya kumāreśaṃ labdhvā caitānvarāñchivāt |
manasā kṛtakṛtyaṃ cātmānaṃ mene ṣaḍānanaḥ || 97 ||
[Analyze grammar]

tasthāvaṃśena tatraiva kumāreśvarasaṃnidhau |
atra sthitaṃ kumāraṃ ye paśyanti svāmiyātrimaḥ || 98 ||
[Analyze grammar]

saphalā svāmiyātrā ca teṣāṃ bhavati bhārata |
kārtikyāṃ ca viśeṣeṇa kārtikeyaṃ samarcayet || 99 ||
[Analyze grammar]

yatphalaṃ svāmiyātrāyāṃ tatphalaṃ samāvāpnuyāt |
evaṃvidhamidaṃ pārtha mahīsāgarasaṃgamam || 100 ||
[Analyze grammar]

nimittīkṛtya cātmānaṃ sādhvarthe liṃgamarcitam |
rogābhibhūto rogairvā nāmnāmaṣṭottaraṃ śatam || 101 ||
[Analyze grammar]

japtvā śucirbrahmacārī māsaṃ mucyeta pātakāt |
etadārādhya saṃjātā rajirāmādayaḥ purā || 102 ||
[Analyze grammar]

śatasaṃkhyābalaṃ rājyaṃ rudraloka ca bhejire |
jāmadagnyastvidaṃ liṃgamārādhya ca samāyutam || 103 ||
[Analyze grammar]

lebhe kuṭhāramujjahne yenārjunabhujānyudhi |
agrato devadevasya jñātvā tīrthe mahāguṇān || 104 ||
[Analyze grammar]

rāmeśvaramiti khyātaṃ sthāpitaṃ liṃgamuttamam |
tacca yo'bhyarcayedbhaktyā rudralokaṃ sa gacchati || 105 ||
[Analyze grammar]

prītaḥ syāttasya rāmaśca kumāreśaśca phālguna |
iti saṃkṣepataḥ proktaṃ kumāreśasya varṇanam || 106 ||
[Analyze grammar]

kumāreśasya māhātmyaṃ kīrtayedyastadagrataḥ |
ye ca śrṛṇvaṃtyanudinaṃ rudraloke vasaṃti te || 107 ||
[Analyze grammar]

asya liṃgasya māhātmyaṃ śrāddhakāle tu yaḥ paṭhet |
pitṝṇāmakṣayaṃ jāyate nātra saṃśayaḥ || 108 ||
[Analyze grammar]

asya liṃgasya māhātmyaṃ gurviṇīṃ śrāvayedyadi |
guṇavāñjāyate putraḥ kanyā cāpi pativratā || 109 ||
[Analyze grammar]

etatpuṇyaṃ pāpaharaṃ dharmyaṃ cāhlādakārakam |
paṭhatāṃ cāpi sarvābhīṣṭaphala pradam || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: