Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
kumāreṇa sthāpito'tra kumāreśastataḥ surāḥ |
praṇamya guhamūcuśca prabaddhakarasaṃpuṭāḥ || 1 ||
[Analyze grammar]

kiṃcidvijñāpayaṣyāmo vayaṃ tvāṃ śrṛṇu tattvataḥ |
pūrvaprasiddha ācāraḥ procyate jayināmayam || 2 ||
[Analyze grammar]

jayaṃti ye raṇe śatrūṃstaiḥ kāryaḥ staṃbhacihnakaḥ |
tasmāttava jayoddyotanimittaṃ staṃmamuttamam || 3 ||
[Analyze grammar]

nakṣipāma vayaṃ yāvattmanujñātumarhasi |
viśvakarmakṛtaṃ yacca tṛtīyaṃ liṃgamuttamam || 4 ||
[Analyze grammar]

tasya staṃbhāgratasataṃ ca saṃsthāpaya śivātmaja |
evamukte suraiḥ skandastatetyāha mahāmanāḥ || 5 ||
[Analyze grammar]

tato hṛṣṭāḥ suragaṇāḥ śakrādyāḥ staṃbhamuttamam |
jāṃbūnadamayaṃ śubhraṃ raṇabhūmau vinikṣipuḥ || 6 ||
[Analyze grammar]

paritaḥ sthaṃḍilaṃ dikṣu sarvaratnamayaṃ tu te |
tatra hṛṣṭāścāpsaraso nanṛturdaśadhā śubhāḥ || 7 ||
[Analyze grammar]

mātaro maṃgalānyasya jaguḥ skandasya naṃditāḥ |
iṃdrādyā nanṛtustatra svayaṃ viṣṇuśca vādakaḥ || 8 ||
[Analyze grammar]

petuḥ khātpuṣpavarṣāṇi devavādyāni sasvanuḥ |
evaṃ staṃbhaṃ samāropya jayākhyaṃ viśvanaṃdakaḥ || 9 ||
[Analyze grammar]

stambheśvarastato devaḥ sthāpitastryakṣasūnunā |
viriṃcipramukhairdevairjātānandaiḥ samaṃ tadā || 10 ||
[Analyze grammar]

hariharādityuktaistaiḥ sendrairmunigaṇairapi |
tasyaiva paścime bhāge śaktyagreṇa mahātmanā || 11 ||
[Analyze grammar]

guhena nirmitaḥ kūpo gaṃgā tatra talodbhavā |
māghasya ca caturdaśyāṃ kṛṣṇāyāṃ pitṛtarpaṇam || 12 ||
[Analyze grammar]

kūpe snānaṃ naraḥ kṛtvā bhaktyā yaḥ pāṃḍunaṃdana |
gayāśrāddhena yatpuṇyaṃ tatphalaṃ labhate sphuṭam || 13 ||
[Analyze grammar]

staṃbheśvaraṃ tato devaṃ gandhapuṣpaiḥ prapūjayet |
vājapeyaphalaṃ prāpya modate rudrasadmāni || 14 ||
[Analyze grammar]

paurṇamāsyāmamāvāsyāṃ mahīsāgarasaṃgame |
śrāddhaṃ kṛtvā ca yo'bhyarcceṃtstaṃbheśvaramakalmaṣaḥ || 15 ||
[Analyze grammar]

pitarastasya tṛpyaṃti tṛptā yacchaṃti cāśiṣaḥ |
sa bhittvā sarvapāpāni rudraloke mahīyate || 16 ||
[Analyze grammar]

ityāha bhagavānrudraḥ skandasya prītaye purā |
evameva caturthaṃ ca sthāpitaṃ liṃgamuttamam || 17 ||
[Analyze grammar]

praṇemurdevatāḥ sarve sādhusādhviti te jaguḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: