Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

tasminnavasare vyomni samāvirabhavadrathaḥ |
sahasrasūryasaṃkāśaścārucīravṛṣadhvajaḥ || 1 ||
[Analyze grammar]

aśvaratnadvayodāro rathacakracatuṣṭayaḥ |
sañcitānekadivyāstraśastraratnapariṣkṛtaḥ || 2 ||
[Analyze grammar]

tasyāpi rathavaryasya syātsa eva hi sārathiḥ |
yathā ca traipure yuddhe pūrvaṃ śārvarathe sthitaḥ || 3 ||
[Analyze grammar]

sa taṃ rathavaraṃ brahmā śāsanādeva śūlinaḥ |
haressamīpamānīya kṛtāñjalirabhāṣata || 4 ||
[Analyze grammar]

bhagavanbhadra bhadrāṃga bhagavānindubhūṣaṇaḥ |
ājñāpayati vīrastvāṃ rathamāroḍhumavyayaḥ || 5 ||
[Analyze grammar]

rebhyāśramasamīpasthastryaṃbako 'ṃbikayā saha |
sampaśyate mahābāho dussahaṃ te parākramam || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sa vīro gaṇakuñjaraḥ |
āruroha rathaṃ divyamanugṛhya pitāmaham || 7 ||
[Analyze grammar]

tathā rathavare tasminsthite brahmaṇi sārathau |
bhadrasya vavṛdhe lakṣmī rudrasyeva puradviṣaḥ || 8 ||
[Analyze grammar]

tataḥ śaṃkhavaraṃ dīptaṃ pūrṇacaṃdrasamaprabham |
pradadhmau vadane kṛtvā bhānukaṃpo mahābalaḥ || 9 ||
[Analyze grammar]

tasya śaṃkhasya taṃ nādaṃ bhinnasārasasannibham |
śrutvā bhayena devānāṃ jajvāla jaṭharānalaḥ || 10 ||
[Analyze grammar]

yakṣavidyādharāhīndraiḥ siddhairyuddhadidṛkṣubhiḥ |
kṣaṇena nibaḍībhūtāḥ sākāśavivarā diśāḥ || 11 ||
[Analyze grammar]

tataḥ śārṅgeṇa cāpāṅkātsa nārāyaṇanīradaḥ |
mahatā bāṇavarṣeṇa tutoda gaṇagovṛṣam || 12 ||
[Analyze grammar]

taṃ dṛṣṭvā viṣṇumāyāṃtaṃ śatadhā bāṇavarṣiṇam |
sa cādade dhanurjaitraṃ bhadro bāṇasahasramuk || 13 ||
[Analyze grammar]

samādāya ca taddivyaṃ dhanussamarabhairavam |
śanairvisphārayāmāsa meruṃ dhanuriveśvaraḥ || 14 ||
[Analyze grammar]

tasya visphāryamāṇasya dhanuṣo 'bhūnmahāsvanaḥ |
tena svanena mahatā pṛthivīṃ samakaṃpayat || 15 ||
[Analyze grammar]

tataḥ śaravaraṃ ghoraṃ dīptamāśīviṣopamam |
jagrāha gaṇapaḥ śrīmānsvayamugraparākramaḥ || 16 ||
[Analyze grammar]

bāṇoddhāre bhujo hyasya tūṇīvadanasaṃgataḥ |
pratyadṛśyata valmīkaṃ vivekṣuriva pannagaḥ || 17 ||
[Analyze grammar]

samuddhṛtaḥ kare tasya tatkṣaṇaṃ ruruce śareḥ |
mahābhujaṃgasaṃdaṣṭo yathā bālabhujaṅgamaḥ || 18 ||
[Analyze grammar]

śareṇa ghanatīvreṇa bhadro rudraparākramaḥ |
vivyādha kupito gāḍhaṃ lalāṭe viṣṇumavyayam || 19 ||
[Analyze grammar]

lalāṭe 'bhihito viṣṇuḥ pūrvamevāvamānitaḥ |
cukopa gaṇapeṃdrāya mṛgeṃdrāyeva govṛṣaḥ || 20 ||
[Analyze grammar]

tatastvaśanikalpena krūrāsyena maheṣuṇā |
vivyādha gaṇarājasya bhuje bhujagasannibhe || 21 ||
[Analyze grammar]

so 'pi tasya bhuje bhūyaḥ sūryāyutasamaprabham |
visasarja śaraṃ vegādvīrabhadro mahābalaḥ || 22 ||
[Analyze grammar]

sa ca viṣṇuḥ punarbhadraṃ bhadro viṣṇuṃ tathā punaḥ |
sa ca taṃ sa ca taṃ viprāśśaraistāvanujaghnatuḥ || 23 ||
[Analyze grammar]

tayoḥ parasparaṃ vegāccharānāśu vimuṃcatoḥ |
dvayossamabhavadyuddhaṃ tumulaṃ romaharṣaṇam || 24 ||
[Analyze grammar]

taddṛṣṭvā tumulaṃ yuddhaṃ tayoreva parasparam |
hāhākāro mahānāsīdākāśe khecareritaḥ || 25 ||
[Analyze grammar]

tatastvanalatuṃḍena śareṇādityavarcasā |
vivyādha sudṛḍhaṃ bhadro viṣṇormahati vakṣasi || 26 ||
[Analyze grammar]

sa tu tīvraprapātena śareṇa dṛḍhamāhataḥ |
mahatīṃ rujamāsādya nipapāta vimohitaḥ || 27 ||
[Analyze grammar]

punaḥ kṣaṇādivotthāya labdhasaṃjñastadā hariḥ |
sarvāṇyapi ca divyāstrāṇyathainaṃ pratyavāsṛjat || 28 ||
[Analyze grammar]

sa ca viṣṇurdhanurmuktānsarvāñcharvacamūpatiḥ |
sahasā vārayāmāsa ghoraiḥ pratiśaraiḥ śarān || 29 ||
[Analyze grammar]

tato viṣṇussvanāmāṃkaṃ bāṇamavyāhataṃ kvacit |
sasarja krodharaktā kṣastamuddiśya gaṇeśvaram || 30 ||
[Analyze grammar]

taṃ bāṇaṃ bāṇavaryeṇa bhadro bhadrāhvayeṇa tu |
aprāptameva bhagavāñciccheda śatadhā pathi || 30 ||
[Analyze grammar]

athaikeneṣuṇā śārṅgaṃ dvābhyāṃ pakṣau garutmataḥ |
nimeṣādeva ciccheda tadadbhutamivābhavat || 31 ||
[Analyze grammar]

tato yogabalādviṣṇurdehāddevānsudāruṇān |
śaṃkhacakragadāhastān visasarja sahasraśaḥ || 32 ||
[Analyze grammar]

sarvāṃstānkṣaṇamātreṇa traipurāniva śaṃkaraḥ |
nirdadāha mahābāhurnetrasṛṣṭena vahninā || 33 ||
[Analyze grammar]

tataḥ kruddhataro viṣṇuścakramudyamya satvaraḥ |
tasminvīro samutsraṣṭuṃ tadānīmudyato 'bhavat || 34 ||
[Analyze grammar]

taṃ dṛṣṭvā cakramudyamya purataḥ samupasthitam |
smayanniva gaṇeśāno vyaṣṭaṃbhayadayatnataḥ || 35 ||
[Analyze grammar]

staṃbhitāṃgastu taccakraṃ ghoramapratimaṃ kvacit |
icchannapi samutsraṣṭuṃ na viṣṇurabhavatkṣamaḥ || 36 ||
[Analyze grammar]

śvasannivaikamuddhṛtya bāhuṃ cakrasamanvitam |
atiṣṭhadalaso bhūtvā pāṣāṇa iva niścalaḥ || 37 ||
[Analyze grammar]

viśarīro yathājīvo viśṛṅgo vā yathā vṛṣaḥ |
vidaṃṣṭraśca yathā siṃhastathā viṣṇuravasthitaḥ || 38 ||
[Analyze grammar]

taṃ dṛṣṭvā durdaśāpannaṃ viṣṇumiṃdrādayaḥ surāḥ |
samunnaddhā gaṇendreṇa mṛgeṃdreṇeva govṛṣāḥ || 39 ||
[Analyze grammar]

pragṛhītāyudhā yauddhuṃkruddhāḥ samupatasthire |
tāndṛṣṭvā samare bhadraḥkṣudrāniva harirmṛgān || 40 ||
[Analyze grammar]

sākṣādrudratanurvīro varavīragaṇāvṛtaḥ |
aṭṭahāsena ghoreṇa vyaṣṭaṃ bhayadaniṃditaḥ || 41 ||
[Analyze grammar]

tathā śatamakhasyāpi savajro dakṣiṇaḥ karaḥ |
sisṛkṣoreva udvajraścitrīkṛta ivābhavat || 42 ||
[Analyze grammar]

anyeṣāmapi sarveṣāṃ saraktā api bāhavaḥ |
alasānāmivāraṃbhāstādṛśāḥ pratiyāṃtyuta || 43 ||
[Analyze grammar]

evaṃ bhagavatā tena vyāhatāśeṣavaibhavāt |
amarāḥ samare tasya purataḥ sthātumakṣamāḥ || 44 ||
[Analyze grammar]

stabdhairavayavaireva dudruvurbhayavihvalāḥ |
sthitiṃ ca cakrire yuddhe vīratejobhayākulāḥ || 45 ||
[Analyze grammar]

vidrutāṃstridaśānvīrānvīrabhadro mahābhujaḥ |
vivyādha niśitairbāṇairmagho varṣairivācalān || 46 ||
[Analyze grammar]

bahavastasya vīrasya bāhavaḥ parighopamāḥ |
śastraiścakāśire dīptaiḥ sāgnijvālā ivoragāḥ || 47 ||
[Analyze grammar]

astraśastrāṇyanekānisavīro visṛjanbabhau |
visṛjansarvabhūtāni yathādau viśvasaṃbhavaḥ || 48 ||
[Analyze grammar]

yathā raśmibhirādityaḥ pracchādayati medinīm |
tathā vīraḥ kṣaṇādeva śaraiḥ prācchādayaddiśaḥ || 49 ||
[Analyze grammar]

khamaṃḍale gaṇendrasya śarāḥ kanakabhūṣitāḥ |
utpataṃtastaḍidrūpairupamānapadaṃ yayuḥ || 50 ||
[Analyze grammar]

mahāṃtaste suragaṇānmaṃḍūkānivaḍuṃḍubhāḥ |
prāṇairviyojayāmāsuḥ papuśca rudhirāsavam || 51 ||
[Analyze grammar]

nikṛttabāhavaḥ kecitkecillūnavarānanāḥ |
pārśve vidāritāḥ kecinnipeturamarā bhuvi || 52 ||
[Analyze grammar]

viśikhonmathitairgātrairbahubhiśchinnasandhibhiḥ |
vivṛttanayanāḥ kecinnipeturbhūtale mṛtāḥ || 53 ||
[Analyze grammar]

gāṃ praveṣṭumivecchaṃtaḥ khaṃ gaṃtumiva lipsavaḥ |
alabdhātmanirodhānāṃ vyalīyaṃtaḥ parasparam || 53 ||
[Analyze grammar]

bhūmau kecitpraviviśuḥ parvatānāṃ guhāḥ pare |
apare jagmurākāśaṃ pare ca viviśurjalam || 54 ||
[Analyze grammar]

tathā saṃchinnasarvāṃgaissa vīrastridaśairbabhau |
parigrastaprajāvargo bhagavāniva bhairavaḥ || 55 ||
[Analyze grammar]

dagdhatripurasaṃvyūhastripurāriryathābhavat |
evaṃ devabalaṃ sarvaṃ dīnaṃ bībhatsadarśanam || 56 ||
[Analyze grammar]

gaṇeśvarasamutpannaṃ kṛpaṇaṃ vapurādade |
tadā tridaśavīrāṇāmasṛksalilavāhinī || 57 ||
[Analyze grammar]

prāvartata nadī ghorā prāṇināṃ bhayaśaṃsinī |
rudhireṇa pariklinnā yajñabhūmistadā babhau || 58 ||
[Analyze grammar]

raktārdravasanā śyāmā hataśuṃbheva kaiśikī |
tasminmahati saṃvṛtte samare bhṛśadāruṇe || 59 ||
[Analyze grammar]

bhayeneva paritrastā pracacāla vasundharā |
mahormikalilāvartaścukṣubhe ca mahodadhiḥ || 60 ||
[Analyze grammar]

petuścolkā mahotpātāḥ śākhāśca mumucurdrumāḥ |
aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau || 61 ||
[Analyze grammar]

aho vidhiviparyāsastvaśvamedhoyamadhvaraḥ |
yajamānassvayaṃ dakṣau brahmaputraprajāpatiḥ || 62 ||
[Analyze grammar]

dharmādayassadasyāśca rakṣitā garuḍadhvajaḥ |
bhāgāṃśca pratigṛhṇaṃti sākṣādiṃdrādayaḥ surāḥ || 63 ||
[Analyze grammar]

tathāpi yajamānasya yajñasya ca sahartvijaḥ |
sadya eva śiraśchedassādhu saṃpadyate phalam || 64 ||
[Analyze grammar]

tasmānnāvedanirdiṣṭaṃ na ceśvarabahiṣkṛtam |
nāsatparigṛhītaṃ ca karma kuryātkadācana || 65 ||
[Analyze grammar]

kṛtvāpi sumahatpuṇyamiṣṭvā yajñaśatairapi |
na tatphalamavāpnoti bhaktihīno maheśvare || 66 ||
[Analyze grammar]

kṛtvāpi sumahatpāpaṃ bhaktyā yajati yaśśivam |
mucyate pātakaiḥ sarvairnātra kāryā vicāraṇā || 67 ||
[Analyze grammar]

bahunātra kimuktena vṛthā dānaṃ vṛthā tapaḥ |
vṛthā yajño vṛthā homaḥ śivanindāratasya tu || 68 ||
[Analyze grammar]

tataḥ sanārāyaṇakāssarudrāḥ salokapālāssamare suraughāḥ |
gaṇeṃdracāpacyutabāṇaviddhāḥ pradudruvurgāḍharujābhibhūtāḥ || 69 ||
[Analyze grammar]

celuḥ kvacitkecana śīrṇakeśāḥ seduḥ kvacitkecana dīrghagātrāḥ |
petuḥ kvacitkecana bhinnavaktrā neśuḥ kvacitkecana devavīrāḥ || 70 ||
[Analyze grammar]

kecicca tatra tridaśā vipannā visrastavastrābharaṇāstraśastrāḥ |
nipeturudbhāsitadīnamudrā madaṃ ca darpaṃ ca balaṃ ca hitvā || 71 ||
[Analyze grammar]

sasmutpathaprasthitamapradhṛṣyo vikṣipya dakṣādhvaramakṣatāstraiḥ |
babhau gaṇeśassa gaṇeśvarāṇāṃ madhye sthitaḥ siṃha ivarṣabhāṇām || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: