Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

adhyāya || 23 ||
[Analyze grammar]

vāyuruvāca |
iti sañchinnabhinnāṃgā devā viṣṇupurogamāḥ |
kṣaṇātkaṣṭāṃ daśāmetya tresuḥ stokāvaśeṣitā || 1 ||
[Analyze grammar]

trastāṃstānsamare vīrān devānanyāṃśca vai gaṇāḥ |
pramathāḥ paramakruddhā vīrabhadrapraṇoditāḥ || 2 ||
[Analyze grammar]

pragṛhya ca tathā doṣaṃ nigaḍairāyasairdṛḍhaiḥ |
babandhuḥ pāṇipādeṣu kaṃdhareṣūdareṣu ca || 3 ||
[Analyze grammar]

tasminnavasare brahmā bhadramadrīndrajānutam |
sārathyāllabdhavātsalyaḥ prārthayan praṇato 'bravīt || 4 ||
[Analyze grammar]

alaṃ krodhena bhagavannaṣṭāścaite divaukasaḥ |
prasīda kṣamyatāṃ sarvaṃ romajaissaha suvrata || 5 ||
[Analyze grammar]

evaṃ vijñāpitastena brahmaṇā parameṣṭhinā |
śamaṃ jagāma saṃprīto gaṇapastasya gauravāt || 6 ||
[Analyze grammar]

devāśca labdhāvasarā devadevasya maṃtriṇaḥ |
dhārayanto 'ñjalīnmūrdhni tuṣṭuvurvividhaiḥ stavaiḥ || 7 ||
[Analyze grammar]

devā ūcuḥ |
namaḥ śivāya śāntāya yajñahantre triśūline |
rudrabhadrāya rudrāṇāṃ pataye rudrabhūtaye || 8 ||
[Analyze grammar]

kālāgnirudrarūpāya kālakāmāṃgahāriṇe |
devatānāṃ śirohantre dakṣasya ca durātmanaḥ || 9 ||
[Analyze grammar]

saṃsargādasya pāpasya dakṣasyākliṣṭakarmaṇaḥ |
śāsitāḥ samare vīra tvayā vayamaninditā || 10 ||
[Analyze grammar]

dagdhāścāmī vayaṃ sarve tvatto bhītāśca bho prabho |
tvameva gatirasmākaṃ trāhi naśśaraṇāgatān || 11 ||
[Analyze grammar]

vāyuruvāca |
tuṣṭastvevaṃ stuto devān visṛjya nigaḍātprabhuḥ |
ānayaddevadevasya samīpamamarāniha || 12 ||
[Analyze grammar]

devopi tatra bhagavānantarikṣe sthitaḥ prabhuḥ |
sagaṇaḥ sarvagaḥ śarvassarvalokamaheśvaraḥ || 13 ||
[Analyze grammar]

taṃ dṛṣṭvā parameśānaṃ devā viṣṇupurogamāḥ |
prītā api ca bhītāśca namaścakrurmaheśvaram || 14 ||
[Analyze grammar]

dṛṣṭvā tānamarānbhītānpraṇatārtiharo haraḥ |
idamāha mahādevaḥ prahasan prekṣya pārvatīm || 15 ||
[Analyze grammar]

mahādeva uvāca |
mābhaiṣṭa tridaśāssarve yūyaṃ vai māmikāḥ prajāḥ |
anugrahārthameveha dhṛto daṃḍaḥ kṛpālunā || 16 ||
[Analyze grammar]

bhavatāṃ nirjarāṇāṃ hi kṣānto 'smābhirvyatikramaḥ |
kruddheṣvasmāsu yuṣmākaṃ na sthitirna ca jīvitam || 17 ||
[Analyze grammar]

vāyuruvāca |
ityuktāstridaśāssarve śarveṇāmitatejasā |
sadyo vigatasandehā nanṛturvibudhā mudā || 18 ||
[Analyze grammar]

prasannamanaso bhūtvānandavihvalamānasāḥ |
stutimārebhire kartuṃ śaṃkarasya divaukasaḥ || 19 ||
[Analyze grammar]

devā ūcuḥ |
tvameva devākhilalokakartā pātā ca hartā parameśvaro 'si |
kaviṣṇurudrākhyasvarūpabhedai rajastamassattvadhṛtātmamūrte || 20 ||
[Analyze grammar]

sarvamūrte namaste 'stu viśvabhāvana pāvana |
amūrte bhaktahetorhi gṛhītākṛtisaukhyada || 21 ||
[Analyze grammar]

caṃdro 'gado hi deveśa kṛpātastava śaṃkara |
nimajjanānmṛtaḥ prāpa sukhaṃ mihirajājaliḥ || 22 ||
[Analyze grammar]

sīmantinī hatadhavā tava pūjanataḥ prabho |
saubhāgyamatulaṃ prāpa somavāravratātsutān || 23 ||
[Analyze grammar]

śrīkarāya dadau devaḥ svīyaṃ padamanuttamam |
sudarśanamarakṣastvaṃ nṛpamaṃḍalabhītitaḥ || 24 ||
[Analyze grammar]

meduraṃ tārayāmāsa sadāraṃ ca ghṛṇānidhiḥ |
śāradāṃ vidhavāṃ cakre sadhavāṃ kriyayā bhavān || 25 ||
[Analyze grammar]

bhadrāyuṣo vipattiṃ ca vicchidya tvamadāḥ sukham |
sauminī bhavabandhādvai muktā 'bhūttava sevanāt || 26 ||
[Analyze grammar]

viṣṇuruvāca |
tvaṃ śaṃbho kaharīśāśca rajassattvatamoguṇaiḥ |
kartā pātā tathā hartā janānugrahakāṃkṣayā || 27 ||
[Analyze grammar]

sarvagarvāpahārī ca sarvatejovilāsakaḥ |
sarvavidyādigūḍhaśca sarvānugrahakārakaḥ || 28 ||
[Analyze grammar]

tvattaḥ sarvaṃ ca tvaṃ sarvaṃ tvayi sarvaṃ girīśvara |
trāhi trāhi punastrāhi kṛpāṃ kuru mamopari || 29 ||
[Analyze grammar]

athāsminnantare brahmā praṇipatya kṛtāṃjaliḥ |
evaṃ tvavasaraṃ prāpya vyajñāpayata śūline || 30 ||
[Analyze grammar]

brahmovāca |
jaya deva mahādeva praṇatārtivibhaṃjana |
īdṛśeṣvaparādheṣu ko 'nyastvattaḥ prasīdati || 31 ||
[Analyze grammar]

labdhamāno bhaviṣyaṃti ye purā nihitā mṛdhe |
pratyāpattirna kasya syātprasanne parameśvare || 32 ||
[Analyze grammar]

yadidaṃ devadevānāṃ kṛtamantuṣu dūṣaṇam |
tadidaṃ bhūṣaṇaṃ manyeta aṃgīkāragauravāt || 33 ||
[Analyze grammar]

iti vijñāpyamānastu brahmaṇā parameṣṭhinā |
vilokya vadanaṃ devyā devadevassmayanniva || 34 ||
[Analyze grammar]

putrabhūtasya vātsalyādbrahmaṇaḥ padmajanmanaḥ |
devādīnāṃ yathāpūrvamaṃgāni pradadau prabhuḥ || 35 ||
[Analyze grammar]

prathamādyaiśca yā devyo daṃḍitā devamātaraḥ |
tāsāmapi yathāpūrvāṇyaṃgāni giriśo dadau || 36 ||
[Analyze grammar]

dakṣasya bhagavāneva svayaṃ brahmā pitāmahaḥ |
tatpāpānuguṇaṃ cakre jaracchāgamukhaṃ mukham || 37 ||
[Analyze grammar]

so 'pi saṃjñāṃ tato labdhvā sa dṛṣṭvā jīvitaḥ sudhī |
bhītaḥ kṛtāñjaliḥ śaṃbhuṃ tuṣṭāva pralapanbahu || 38 ||
[Analyze grammar]

dakṣa uvāca |
jaya deva jagannātha lokānugrahakāraka |
kṛpāṃ kuru maheśānāparādhaṃ me kṣamasva ha || 39 ||
[Analyze grammar]

kartā bhartā ca hartā ca tvameva jagatāṃ prabho |
mayā jñātaṃ viśeṣeṇa viṣṇvādisakaleśvaraḥ || 40 ||
[Analyze grammar]

tvayaiva vitataṃ sarvaṃ vyāptaṃ sṛṣṭaṃ na nāśitam |
na hi tvadadhikāḥ kecidīśāste 'cyutakādayaḥ || 41 ||
[Analyze grammar]

vāyuruvāca |
taṃ tathā vyākulaṃ bhītaṃ pralapaṃtaṃ kṛtāgasam |
smayannivāvadatprekṣya mā bhairiti 1 ghṛṇānidhiḥ || 42 ||
[Analyze grammar]

tathoktvā brahmaṇastasya pituḥ priyacikīrṣayā |
gāṇapatyaṃ dadau tasmai dakṣāyākṣayamīśvaraḥ || 43 ||
[Analyze grammar]

tato brahmādayo devā abhivaṃdya kṛta 2 ṃjaliḥ |
tuṣṭuvuḥ praśrayā vācā śaṃkaraṃ girijādhipam || 44 ||
[Analyze grammar]

brahmādaya ūcuḥ |
jaya śaṃkara deveśa dīnānātha mahāprabho |
kṛpāṃ kuru maheśānāparādhaṃ no kṣamasva vai || 45 ||
[Analyze grammar]

makhapāla makhādhīśa makhavidhvaṃsakāraka |
kṛpāṃ kuru maśānāparādhaṃ naḥ kṣamasva vai || 46 ||
[Analyze grammar]

devadeva pareśāna bhaktaprāṇaprapoṣaka |
duṣṭadaṇḍaprada svāminkṛpāṃ kuru namo 'stu te || 47 ||
[Analyze grammar]

tvaṃ prabho garvahartā vai duṣṭānāṃ tvāmajānatām |
rakṣako hi viśeṣeṇa satāṃ tvatsaktacetasām || 48 ||
[Analyze grammar]

adbhutaṃ caritaṃ te hi niścitaṃ kṛpayā tava |
sarvāparādhaḥ kṣaṃtavyo vibhavo dīnavatsalāḥ || 49 ||
[Analyze grammar]

vāyuruvāca |
iti stuto mahādevo brahmādyairamaraiḥ prabhuḥ |
sa bhaktavatsalassvāmī tutoṣa karuṇodadhiḥ || 50 ||
[Analyze grammar]

cakārānugrahaṃ teṣāṃ brahmādīnāṃ divaukasām |
dadau narāṃśca suprītyā śaṃkaro dīnavatsalaḥ || 51 ||
[Analyze grammar]

sa ca tatastridaśāñcharaṇāgatān paramakāruṇikaḥ parameśvaraḥ |
anugatasmitalakṣaṇayā girā śamitasarvabhayaḥ samabhāṣata || 52 ||
[Analyze grammar]

śiva uvāca |
yadidamāga ihācaritaṃ surairvidhiniyogavaśādiva yantritaiḥ |
śaraṇameva gatānavalokya vastadakhilaṃ kila vismṛtameva naḥ || 53 ||
[Analyze grammar]

tadiha yūyamapi prakṛtaṃ manasyavigaṇayya vimardamapatrapāḥ |
hariviriṃcisurendramukhāssukhaṃ vrajata devapuraṃ prati saṃprati || 54 ||
[Analyze grammar]

iti surānabhidhāya sureśvaro nikṛtadakṣakṛtakraturakratuḥ |
sagirijānucarassaparicchadaḥ sthita ivāmbaratontaradhāddharaḥ || 55 ||
[Analyze grammar]

atha surā api te vigatavyathāḥ kathitabhadrasubhadraparākramāḥ |
sapadi khena sukhena yathāsukhaṃ yayuranekamukhāḥ maghavanmukhāḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: