Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
śaṃkhacūḍavadhaṃ śrutvā caritaṃ śaśimaulinaḥ |
ayaṃ tṛpto'smi no tvatto'mṛtaṃ pītvā yathā janaḥ || 1 ||
[Analyze grammar]

brahmanyaccaritaṃ tasya maheśasya mahātmanaḥ |
māyāmāśritya sallīlāṃ kurvato bhaktamodadām || 2 ||
[Analyze grammar]

brahmovāca |
jalaṃdharavadhaṃ śrutvā vyāsassatyavatīsutaḥ |
aprākṣīdimamevārthaṃ brahmaputraṃ munīśvaram || 3 ||
[Analyze grammar]

sanatkumāraḥ provāca vyāsaṃ satyavatīsutam |
supraśaṃsya maheśasya caritaṃ maṃgalāyanam || 4 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa maheśasya caritaṃ maṃgalāyanam |
yathāndhako gāṇapatyaṃ prāpa śaṃbhoḥ parātmanaḥ || 5 ||
[Analyze grammar]

kṛtvā paramasaṃgrāmaṃ tena pūrvaṃ munīśvara |
prasādya taṃ maheśānaṃ sattvabhāvātpunaḥ punaḥ || 6 ||
[Analyze grammar]

māhātmyamadbhutaṃ śaṃbhośśaraṇāgatarakṣiṇaḥ |
subhaktavatsalasyaiva nānālīlāvihāriṇaḥ || 7 ||
[Analyze grammar]

māhātmyametadvṛṣabhadhvajasya śrutvā munirgaṃdhavatīsuto hi |
vaco mahārthaṃ praṇipatya bhaktyā hyuvāca taṃ brahmasutaṃ munīṃdram || 8 ||
[Analyze grammar]

vyāsa uvāca |
ko hyaṃdhako vai bhagavanmunīśa kasyānvaye vīryavataḥ pṛthivyām |
jāto mahātmā balavān pradhānaḥ kimātmakaḥ kasya sutoṃ'dhakaśca || 9 ||
[Analyze grammar]

etatsamastaṃ sarahasyamadya bravīhi me brahmasutaprasādāt |
skaṃdānmayā vai viditaṃ hi samyak maheśaputrādamitāvabodhāt || 10 ||
[Analyze grammar]

gāṇapatyaṃ kathaṃ prāpa śaṃbhoḥ paramatejasaḥ |
soṃdhako dhanya evāti yo vabhūva gaṇeśvaraḥ || 11 ||
[Analyze grammar]

|| brahmovāca |
vyāsasya caitadvacanaṃ niśamya provāca sa brahmasutastadānīm |
maheśvarotīḥ paramāptalakṣmīssaṃśrotukāmaṃ janakaṃ śukasya || 12 ||
[Analyze grammar]

sanatkumāra uvāca |
purā''gato bhaktakṛpākaro'sau kailāsataśśailasutā gaṇāḍhyaḥ |
vihartukāmaḥ kila kāśikā vai svaśailato nirjaracakravatī || 13 ||
[Analyze grammar]

sa rājadhānīṃ ca vidhāya tasyāṃ cakraṃ parotīḥ sukhadā janānām |
tadrakṣakaṃ bhairavanāmavīraṃ kṛtvā samaṃ śailajayāhi bahvīḥ || 14 ||
[Analyze grammar]

sa ekadā maṃdaranāmadheyaṃ gato nage tadvarasuprabhāvāt |
tatrāpi mānāgaṇavīramukhyaiśśivāsameto vijahāra bhūri || 15 ||
[Analyze grammar]

pūrve diśo mandara śailasaṃsthā kaparddinaścaṃḍaparākamasya |
cakre tato netranimīlanaṃ tu sā pārvatī narmayutaṃ salīlam || 16 ||
[Analyze grammar]

pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre |
harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāṃdhakāraḥ || 17 ||
[Analyze grammar]

tatsparśayogācca maheśvarasya karau ca tasyāḥ skhalitaṃ madāṃbhaḥ |
śaṃbhorlalāṭe kṣaṇavahnitapto vinirgato bhūrijalasya binduḥ || 18 ||
[Analyze grammar]

garbho babhūvātha karālavaktro bhayaṃkaraḥ krodhaparaḥ kṛtaghnaḥ |
andho virūpī jaṭilaśca kṛṣṇo naretaro vaikṛtikassuromā || 19 ||
[Analyze grammar]

gāyanhasanprarudannṛtyamāno vilelihāno gharaghoraghoṣaḥ |
jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvamāha || 20 ||
[Analyze grammar]

śrīmaheśa uvāca |
nimīlya netrāṇi kṛtaṃ ca karma bibheṣi sā'smāddayite kathaṃ tvam |
gaurī harāttadvacanaṃ niśamya vihasyamānā pramumoca netre || 21 ||
[Analyze grammar]

jāte prakāśe sati ghorarūpo jātoṃdhakārādapi netrahīnaḥ |
tādṛgvidhaṃ taṃ ca nirīkṣya bhūtaṃ papraccha gaurī puruṣaṃ maheśam || 22 ||
[Analyze grammar]

gauryyuvāca |
koyaṃ virūpo bhagavanhi jāto nāvagrato ghorabhayaṃkaraśca |
vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'tha vā kena ca kasya putraḥ || 23 ||
[Analyze grammar]

sanatkumāra uvāca |
śrutvā harastadvacanaṃ priyāyā līlākarassṛṣṭikṛtoṃ'dharūpām |
līlākarāyāstrijagajjananyā vihasya kiṃcidbhagavānuvāca || 24 ||
[Analyze grammar]

maheśa uvāca |
śṛṇvaṃbike hyadbhutavṛttakāre utpanna eṣo'dbhutacaṇḍavīryaḥ |
nimīlite cakṣuṣi me bhavatyā sa svedajo meṃdhakanāmadheyaḥ || 25 ||
[Analyze grammar]

tvaṃ cāsya kartāsyayathānurūpaṃ tvayā sasakhyā dayayā gaṇebhyaḥ |
sa rakṣitavyastva yi taṃ hi vaikaṃ vicārya buddhyā karaṇīyamārye || 26 ||
[Analyze grammar]

sanatkumāra uvāca |
gaurī tato bhṛtyavaco niśamya kāruṇyabhāvātsahitā sakhībhiḥ |
nānāprakārairbahubhirhyupāyaiścakāra rakṣāṃ svasutasya yadvat || 27 ||
[Analyze grammar]

kāle'tha tasmiñśiśire prayāto hiraṇyanetrastvatha putrakāmaḥ |
svajyeṣṭhabaṃdhostanayapratānaṃ saṃvīkṣya cāsītpriyayā niyuktaḥ || 28 ||
[Analyze grammar]

araṇyamāśritya tapaścakārāsurastadā kaśyapajassutārtham |
kāṣṭhopamo'sau jitaroṣadoṣassaṃdarśanārthaṃ tu maheśvarasya || 29 ||
[Analyze grammar]

tuṣṭaḥ pinākī tapasāsya samyagvarapradānāya yayau dvijendra |
tatsthānamāsādya vṛṣadhvajo'sau jagāda daityapravaraṃ maheśaḥ || 30 ||
[Analyze grammar]

maheśa uvāca |
he daityanātha kuru nendriyasaṃghapātaṃ kimarthametadvratamāśritaṃ te |
prabrūhi kāmaṃ varado bhavo'haṃ yadicchasi tvaṃ sakalaṃ dadāmi || 31 ||
[Analyze grammar]

sanatkumāra uvāca |
sarasyamākarṇya maheśavākyaṃ hyatiprasannaḥ kanakākṣadaityaḥ |
kṛtāṃjalirnamraśirā uvāca stutyā ca natvā vividhaṃ girīśam || 32 ||
[Analyze grammar]

|| hiraṇyākṣa uvāca |
putrastu me candralalāṭa nāsti suvīryavāndaityakulānurūpī |
tadarthametadvratamāsthito'haṃ taṃ dehi deveśa suvīryavaṃtam || 33 ||
[Analyze grammar]

yasmācca madbhrāturanaṃtavīryāḥ prahlādapūrvā api paṃcaputrāḥ |
mameha nāstīti gatānvayo'haṃ ko māmakaṃ rājyamidaṃ bubhūṣet || 34 ||
[Analyze grammar]

rājyaṃ parasya svabalena hṛtvā bhuṃkte'thavā svaṃ pitureva dṛṣṭam |
ca procyate putra iha tvamutra putrī sa tenāpibhavetpitāsau || 35 ||
[Analyze grammar]

ūrddhvaṃ gatiḥ putravatāṃ niruktā manīṣibhirdharmabhṛtāṃ variṣṭhaiḥ |
sarvāṇi bhūtāni tadarthamevamataḥ pravarteta paśūn svatejasaḥ || 36 ||
[Analyze grammar]

niranvayasyātha na saṃti lokāstadarthamicchaṃti janāḥ surebhyaḥ |
sadā samārādhya surātripaṃkajaṃ yācaṃta itthaṃ sutamekameva || 37 ||
[Analyze grammar]

sanatkumāra uvāca |
etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ |
tamāha daityātapa nāsti putrastvadvīryajaḥ kiṃtu dadāmi putram || 38 ||
[Analyze grammar]

mamātmajaṃ tvaṃdhakanāmadheyaṃ tvattulyavīryaṃ tvaparājitaṃ ca |
vṛṇīṣva putraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sutaṃ tvameva || 39 ||
[Analyze grammar]

sanatkumāra uvāca |
ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ |
harastu gauryyā sahito mahātmā bhūtādināthastripurārirugraḥ || 40 ||
[Analyze grammar]

nato harātprāpya sutaṃ sa daityaḥ pradakṣiṇīkṛtya yathākrameṇa |
stotrairanekairabhipūjya rudraṃ tuṣṭassvarājyaṃ gatavānmahātmā || 41 ||
[Analyze grammar]

tatastu putraṃ giriśādavāpya rasātalaṃ caṃḍaparākramastu |
imāṃ dharitrīmanayatsvadeśaṃ daityo vijitvā tridaśānaśeṣān || 42 ||
[Analyze grammar]

tatastu devermunibhiśca siddhaiḥ sarvātmakaṃ yajñamayaṃ karālam |
vārāhamāśritya vapuḥ pradhānamārādhito viṣṇuranaṃtavīryaḥ || 43 ||
[Analyze grammar]

ghoṇāprahārairvividhairdharitrīṃ vidārya pātālatalaṃ praviśya |
tuṃḍena daityāñśataśo vicūrṇya daṃṣṭrābhiragryābhi akhaṃḍitābhiḥ || 44 ||
[Analyze grammar]

pādaprahārairaśaniprakāśairunmathya sainyāni niśācarāṇām |
mārtaṃḍakoṭipratimena paścātsudarśanenādbhutacaṃḍatejāḥ || 45 ||
[Analyze grammar]

hiraṇyanetrasya śiro jvalaṃtaṃ ciccheda daityāṃśca dadāha duṣṭān |
tataḥ prahṛṣṭo ditijendrarājaṃ svamaṃdhakaṃ tatra sa cābhyaṣiṃcat || 46 ||
[Analyze grammar]

svasthānamāgatya tato dharitrīṃ dṛṣṭvāṃkureṇoddharataḥ prahṛṣṭaḥ |
bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu || 47 ||
[Analyze grammar]

devaissamastairmunibhiḥprahṛṣṭai rabhiṣutaḥ padmabhuvā ca tena |
yayau svalokaṃ harirugrakāyo varāharūpastu sukāryakartā || 48 ||
[Analyze grammar]

hiraṇyanetre'tha hate'sureśe varāharūpeṇa sureṇa devāḥ |
devāssamastā munayaśca sarve pare ca jīvāssukhino babhūvuḥ || 49 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe hiraṇyākṣavadho nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 42

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: