Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
sanatkumāra sarvajña hate tasminsuradruhi |
kimakārṣīttatastasya jyeṣṭhabhrātā mahāsuraḥ || 1 ||
[Analyze grammar]

kutūhalamiti śrotuṃ mamā'tīha munīśvara |
tacchrāvaya kṛpāṃ kṛtvā brahmaputra namostu te || 2 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasya vyāsasya sa munīśvaraḥ |
sanatkumāraḥ provāca smṛtvā śivapadāmbujam || 3 ||
[Analyze grammar]

|| sanatkumāra uvāca |
bhrātaryevaṃ vinihate hariṇā kroḍamūrtinā |
hiraṇyakaśipurvyāsa paryatapyadruṣā śucā || 4 ||
[Analyze grammar]

tataḥ prajānāṃ kadanaṃ vidhātuṃ kadanapriyān |
nirdideśā'surānvīrānhari vairapriyo hi saḥ || 5 ||
[Analyze grammar]

atha te bhartṛsaṃdeśamādāya śirasā'surāḥ |
devaprajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ || 6 ||
[Analyze grammar]

tato viprakṛte loke'suraisterduṣṭamānasaiḥ |
divaṃ devāḥ parityajya bhuvi ceruralakṣitāḥ || 7 ||
[Analyze grammar]

hiraṇyakaśipurbhrātussaṃparetasya duḥkhitaḥ |
kṛtvā karodakādīni tatkalatrādyasāṃtvayat || 8 ||
[Analyze grammar]

tatassa daityarājendro hyajeyamajarāmaram |
ātmānamapra tidvaṃdvamekarājyaṃ vyadhitsata || 9 ||
[Analyze grammar]

sa tepe maṃdaradroṇyāṃ tapaḥ paramadāruṇam |
ūrddhvabāhurnabhodṛṣṭiḥ ṣādāṃguṣṭhāśritāvaniḥ || 10 ||
[Analyze grammar]

tasmiṃstapastapyamāne devāssarve balānvitāḥ |
daityānsarvānvinirjitya svāni sthānāni bhejire || 11 ||
[Analyze grammar]

tasya mūrddhnassamudbhūtaḥ sadhūmognistapomayaḥ |
tiryagūrddhvamadholokānatapadviṣvagīritaḥ || 12 ||
[Analyze grammar]

tena taptā divaṃ tyaktvā brahmalokaṃ yayussurāḥ |
dhātre vijñāpayāmāsustattapovikṛtānanāḥ || 13 ||
[Analyze grammar]

atha vijñāpito devairvyāsa tairātmabhūrvidhiḥ |
parīto bhṛgudakṣādyairyayau daityeśvarāśramam || 1 ||
[Analyze grammar]

pratāpya lokānakhilāṃstato'sau samāgataṃ padmabhavaṃ dadarśa |
varaṃ hi dātuṃ tamuvāca dhātā varaṃ vṛṇīṣveti pitāmahopi |
niśamya vācaṃ madhurāṃ vidhāturvaco'bravīdeva mamūḍhabuddhiḥ || 15 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
mṛtyorbhayaṃ me bhagavanprajeśa pitāmahābhūnna kadāpi deva |
śāstrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ || 16 ||
[Analyze grammar]

devaiśca daityairmunibhiśca siddhaistvatsṛṣṭajīvairbahuvākyataḥ kim |
svarge dharaṇyāṃ divase niśāyāṃ naivorddhvato nāpyadhataḥ prajeśa || 17 ||
[Analyze grammar]

sanatkumāra uvāca |
tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam |
praṇamya viṣṇuṃ manasā tamāha dayānvito'sāviti padmayoniḥ || 18 ||
[Analyze grammar]

alaṃ tapaste paripūrṇa kāmassamāḥ sahasrāṇi ca ṣaṇṇavatya |
uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tatsumukho babhūva || 19 ||
[Analyze grammar]

rājyābhiṣiktaḥ prapitāmahena trailokyanāśāya matiṃ cakāra |
utsādya dharmān sakalānpramatto jitvāhave sopi surānsamastān || 20 ||
[Analyze grammar]

tato bhayādiṃdramukhāśca devāḥ pitāmahājñāṃ samavāpya sarve |
upadrutā daityavareṇa jātāḥ kṣīrodadhiṃ yatra haristu śete || 21 ||
[Analyze grammar]

ārādhayāmāsuratīva viṣṇuṃ stutvā vacobhitsukhadaṃ hi matvā |
nivedayāmāsuratho prasannaṃ duḥkhaṃ svakīyaṃ sakalaṃ hi tete || 22 ||
[Analyze grammar]

śrutvā tadīyaṃ sakalaṃ hi duḥkhaṃ tuṣṭo rameśaḥ pradadau varāṃstu |
utthāya tasmācchayanādupendro nijānurūpairvividhairvacobhiḥ || 23 ||
[Analyze grammar]

āśvāsya devānakhilānmunīnvā uvāca vaiśvānaratulyatejāḥ |
daityaṃ haniṣye prasabhaṃ sureśāḥ prayāta dhāmāni nijāni tuṣṭāḥ || 24 ||
[Analyze grammar]

śrutvā rameśasya vacassureśāḥ śakrādikāste nikhilāḥ sutuṣṭāḥ |
yayuḥ svadhāmāni hiraṇyanetrānujaṃ ca matvā nihataṃ munīśa || 25 ||
[Analyze grammar]

āśritya rūpaṃ jaṭilaṃ karālaṃ daṃṣṭrāyudhaṃ tīkṣṇanakhaṃ sunāsam |
saiṃhaṃ ca nāraṃ suvidāritāsyaṃ mārtaṃḍakoṭipratimaṃ sughoram || 26 ||
[Analyze grammar]

yugāṃtakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ |
astaṃ ravauso'pi hi gacchatīśo gato'surāṇāṃ nagarīṃ mahātmā || 27 ||
[Analyze grammar]

kṛtvā ca yuddhaṃ prabalaissa daityairhatvātha tāndaityagaṇāngṛhītvā |
babhrāma tatrādrutavikramaśca babhaṃja tāṃstānasurānnṛsiṃhaḥ || 28 ||
[Analyze grammar]

dṛṣṭassa daityairatulaprabhāvaste rebhire te hi tathaiva sarve |
siṃhaṃ ca taṃ sarvamayaṃ nirīkṣya prahlādanāmā ditijendraputraḥ |
uvāca rājānamayaṃ mṛgendro jaganmayaḥ kiṃ samupāgataśca || 29 ||
[Analyze grammar]

prahlāda uvāca |
eṣa praviṣṭo bhagavānanaṃto nṛsiṃhamātro nagaraṃ tvadaṃtaḥ |
nivṛtya yuddhāccha raṇaṃ prayāhi paśyāmi siṃhasya karālamūrttim || 30 ||
[Analyze grammar]

yasmānna yoddhā bhuvanatraye'pi kuruṣva rājyaṃ vinamanmṛgendram |
śrutvā svaputrasya vaco durātmā tamāha bhīto'si kimatra putra || 31 ||
[Analyze grammar]

uktveti putraṃ ditijādhinātho daityarṣabhānvīravarānsa rājā |
gṛhṇaṃtu vai siṃhamamuṃ bhavaṃto vīrā virūpabhrukuṭīkṣaṇaṃ tu || 32 ||
[Analyze grammar]

tasyājñayā daityavarāstataste grahītukāmā viviśurmṛgendram |
kṣaṇena dagdhāśśalabhā ivāgniṃ rūpābhilāṣātpravivikṣavo vai || 33 ||
[Analyze grammar]

daityeṣu dagdheṣvapi daityarājaścakāra yuddhaṃ sa mṛgādhipena |
śastraissamagrairakhilaistathāstraiśśa ktyarṣṭipāśāṃkuśapāvakādyaiḥ || 34 ||
[Analyze grammar]

saṃyudhyatoreva tayorjagāma brāhmaṃ dinaṃ vyāsa hi śastrapāṇyoḥ |
pravīrayorvīraraveṇa garjatoḥ parasparaṃ krodhasuyuktacetasoḥ || 35 ||
[Analyze grammar]

tataḥ sa daityassahasā bahūṃśca kṛtvā bhujāñchastrayutānnirīkṣya |
nṛsiṃharūpaṃ prayayau mṛgendra saṃyudhyamānaṃ sahasā samaṃtāt || 36 ||
[Analyze grammar]

tatassuyuddhaṃ tvatidussahaṃ tu śastraissamastaiśca tathākhilāstraiḥ |
kṛtvā mahādaityavaro nṛsiṃhaṃ kṣayaṃ gataiśśūla dharo'bhyupāyāt || 37 ||
[Analyze grammar]

tato gṛhītassa mṛgādhipena bhujairanekairgirisāravadbhi |
nidhāya jānau sa bhujāṃtareṣu nakhāṃkurairdānavamarmabhidbhiḥ || 3 ||
[Analyze grammar]

nakhāstrahṛtpadmamasṛgvimiśramutpādya jīvādvigataḥ kṣaṇena |
tyaktastadānīṃ sa tu kāṣṭhabhūtaḥ punaḥ punaścūrṇitasarvagātraḥ || 39 ||
[Analyze grammar]

tasminhate devaripau prasannaḥ prahlādamāmaṃtrya kṛtapraṇāmam |
rājye'bhiṣicyādbhutavīryaviṣṇustataḥ prayāto gatimapratarkyām || 40 ||
[Analyze grammar]

tato'tihṛṣṭāssakalāssureśāḥ praṇamya viṣṇuṃ diśi vipra tasyām |
yayuḥ svadhāmāni pitāmahādyāḥ kṛtasvakāryaṃ bhagavaṃtamīḍyam || 41 ||
[Analyze grammar]

pravarṇitaṃ tvaṃdhakajanma rudrāddhiraṇyanetrasya mṛtirvarāhāt |
nṛsiṃhatastatsahajasya nāśaḥ prahlādarājyāptiriti prasaṃgāt || 42 ||
[Analyze grammar]

śṛṇu tvidānīṃ dvijavarya mattoṃdhakaprabhāvaṃ bhavakṛtyalabdham |
hareṇa yuddhaṃ khalu tasya paścādgaṇādhipatyaṃ giriśasya tasya || 43 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe gaṇādhipatyaprāptyaṃdhakajanma hiraṇyanetrahiraṇyakaśipuvadhavarṇanaṃ nāma tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 43

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: