Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
devadeva prajānātha tataḥ kimabhavadvidhe |
vadedānīṃ kṛpātastu śivalīlāsamanvitam || 1 ||
[Analyze grammar]

|| brahmovāca |
kṛttikābhirgṛhīte vai tasmiñśaṃbhusute mune |
kaścitkālo vyatīyāya bubudhe na himādrijā || 2 ||
[Analyze grammar]

tasminnavasare durgā smerānanasaroruhā |
uvāca svāminaṃ śaṃbhuṃ devadeveśvaraṃ prabhum || 3 ||
[Analyze grammar]

pārvatyuvāca |
devadeva mahādeva śṛṇu me vacanaṃ śubham |
pūrvapuṇyātibhāreṇa tvaṃ mayā prāpta īśvara || 4 ||
[Analyze grammar]

kṛpayā yogiṣu śreṣṭho vihāraistatparo'bhavaḥ |
ratibhaṃgaḥ kṛto devaistatra me bhavatā bhava || 5 ||
[Analyze grammar]

bhūmau nipatitaṃ vīryaṃ nodare mama te vibho |
kutra yātaṃ ca taddeva kena daivena nihṇutam || 6 ||
[Analyze grammar]

kathaṃ matsvāmino vīryamamoghaṃ te maheśvara |
moghaṃ yātaṃ ca kiṃ kiṃvā śiśurjātaśca kutracit || 7 ||
[Analyze grammar]

brahmovāca |
pārvatīvacanaṃ śrutvā prahasya jagadīśvaraḥ |
uvāca devānāhūya munīṃścāpi munīśvara || 8 ||
[Analyze grammar]

|| maheśvara uvāca |
devāḥ śṛṇuta madvākyaṃ pārvatīvacanaṃ śrutam |
amoghaṃ kutra me vīryaṃ yātaṃ kena ca nihnutam || 9 ||
[Analyze grammar]

sabhayaṃ nāpatatkṣipraṃ sa ceddaṃḍaṃ na cārhati |
śaktau rājā na śāstā yaḥ prajābādhyaśca bhakṣakaḥ || 10 ||
[Analyze grammar]

śaṃbhostadvacanaṃ śrutvā samālocya parasparam |
ūcussarve krameṇaiva trastāstu purataḥ prabhoḥ || 11 ||
[Analyze grammar]

viṣṇuruvāca |
te mithyāvādinassaṃtu bhārate gurudārikāḥ |
gurunindāratāśśaśvattvadvīryaṃ yaiśca nihnutam || 12 ||
[Analyze grammar]

brahmovāca |
tvadvīryaṃ nihnutaṃ yena puṇyakṣetre ca bhārate |
sa nā'nvito bhavettatra sevane pūjane tava || 13 ||
[Analyze grammar]

lokapālā ūcuḥ |
tvadavīryaṃ nihnutaṃ yena pāpinā patitabhramāt |
bhājanaṃ tasya sotyantaṃ tattapaṃ karma saṃtatim || 14 ||
[Analyze grammar]

devā ūcuḥ |
kṛtvā pratijñāṃ yo mūḍho nā''pādayati pūrṇatām |
bhājanaṃ tasya pāpasya tvadvīryaṃ yena nihnutam || 15 ||
[Analyze grammar]

devapatnya ūcuḥ |
yā nidati svabhartāraṃ paraṃ gacchati pūruṣam |
mātṛbandhuvihīnā ca tvadvīryaṃ nihnutaṃ yayā || 16 ||
[Analyze grammar]

|| brahmovāca |
devānāṃ vacanaṃ śrutvā devadeveśvaro haraḥ |
karmmaṇāṃ sākṣiṇaścāha dharmādīnsabhayaṃ vacaḥ || 17 ||
[Analyze grammar]

śrīśiva uvāca |
devairna nihnutaṃ kena tadvīryaṃ nihnutaṃ dhruvam |
tadamoghaṃ bhagavato maheśasya mama prabhoḥ || 18 ||
[Analyze grammar]

yūyaṃ ca sākṣiṇo viśve satataṃ sarvakarmaṇām |
yuṣmākaṃ nihnutaṃ kimvā kiṃ jñātuṃ vaktumarhatha || 19 ||
[Analyze grammar]

|| brahmovāca |
īśvarasya vacaḥ śrutvā sabhāyāṃ kaṃpitāśca te |
parasparaṃ samālokya krameṇocuḥ purāḥ prabhoḥ || 20 ||
[Analyze grammar]

brahmovāca |
rate tu tiṣṭhato vīryaṃ papāta vasudhātale |
mayā jñātamamoghaṃ tacchaṃkarasya prakopataḥ || 21 ||
[Analyze grammar]

|| kṣitiruvāca |
vīryaṃ soḍhumaśaktāhaṃ tadvahno nyakṣipaṃ purā |
ato'tra durvahaṃ brahmannabalāṃ kṣaṃtumarhasi || 22 ||
[Analyze grammar]

vahniruvāca |
vīryaṃ soḍhumaśaktohaṃ tava śaṃkara parvate |
kailāse nyakṣipaṃ sadyaḥ kapotātmā sudussaham || 23 ||
[Analyze grammar]

|| giriruvāca |
vīryaṃ soḍhumaśakto'haṃ tava śaṃkara lokapa |
gaṃgāyāṃ prākṣipaṃ sadyo dussahaṃ parameśvara || 24 ||
[Analyze grammar]

|| gaṃgovāca |
vīryaṃ soḍhumaśaktāhaṃ tava śaṃkara lokapa |
vyākulā'ti prabho nātha nyakṣipaṃ śarakānane || 25 ||
[Analyze grammar]

|| vāyuruvāca |
śareṣu patitaṃ vīryaṃ sadyo bālo babhūva ha |
atīva sundaraśśambho svarnadyāḥ pāvane taṭe || 26 ||
[Analyze grammar]

sūrya uvāca |
rudaṃtaṃ bālakaṃ dṛṣṭvā gamamastācalaṃ prabho |
preritaḥ kālacakreṇa niśāyāṃ sthātumakṣamaḥ || 27 ||
[Analyze grammar]

candra uvāca || rudaṃtaṃ bālakaṃ prāpya gṛhītvā kṛttikāgaṇaḥ |
jagāma svālayaṃ śaṃbho gacchanbadarikāśramam || 28 ||
[Analyze grammar]

jalamuvāca |
amuṃ rudaṃtamānīya stanyapānena tāḥ prabho |
varddhayāmāsurīśasya sutaṃ tava raviprabham || 29 ||
[Analyze grammar]

|| saṃdhyovāca |
adhunā kṛttikānāṃ ca vanaṃ tampoṣya putrakam |
tannāma cakrustāḥ premṇā kārttikaśceti kautukāt || 30 ||
[Analyze grammar]

rātriruvāca |
na cakrurbālakaṃ tāśca locanānāmagocaram |
prāṇebhyopi prītipātraṃ yaḥ poṣṭā tasya putrakaḥ || 31 ||
[Analyze grammar]

dinamuvāca |
yāni yāni ca vastrāṇi bhūṣaṇāni varāṇi ca |
praśaṃsitāni svādūni bhojayāmāsureva tam || 32 ||
[Analyze grammar]

brahmovāca |
teṣāṃ tadvacanaṃ śrutvā saṃtuṣṭaḥ purasūdanaḥ |
mudaṃ prāpya dadau prītyā viprebhyo bahudakṣiṇām || 33 ||
[Analyze grammar]

putrasya vārttāṃ saṃprāpya pārvatī hṛṣṭamānasā |
koṭiratnāni viprebhyo dadau bahudhanāni ca || 34 ||
[Analyze grammar]

lakṣmī sarasvatī menā sāvitrī sarvayoṣitaḥ |
viṣṇussarve ca devāśca brāhmaṇebhyo dadurdhanam || 35 ||
[Analyze grammar]

preritassa prabhurdevairmunibhiḥ parvatairatha |
dūtān prasthāpayāmāsa svaputro yatra tān gaṇān || 36 ||
[Analyze grammar]

vīrabhadraṃ viśālākṣaṃ śaṃkukarṇaṃ karākramam |
nandīśvaraṃ mahākālaṃ vajradaṃṣṭraṃ mahonmadam || 37 ||
[Analyze grammar]

gokarṇāsyaṃ dadhimukhaṃ jvaladagniśikhopamam |
lakṣaṃ ca kṣetrapālānāṃ bhūtānāṃ ca trilakṣakam || 38 ||
[Analyze grammar]

rudrāṃśca bhairavāṃścaiva śivatulyaparākramān |
anyāṃśca vikṛtākārānasaṃkhyānapi nārada || 39 ||
[Analyze grammar]

te sarve śivadūtāśca nānāśastrāstrapāṇayaḥ |
kṛttikānāṃ ca bhavanaṃ veṣṭayāmāsuruddhatāḥ || 40 ||
[Analyze grammar]

dṛṣṭvā tān kṛttikāssarvā bhayavihnalamānasāḥ |
kārttikaṃ kathayāmāsurjvalaṃtaṃ brahmatejasā || 41 ||
[Analyze grammar]

|| kṛttikā ūcuḥ |
vatsa sainyānyasaṃkhyāni veṣṭayāmāsurālayam |
kiṃ kartavyaṃ kva gaṃtavyaṃ mahābhayamupasthitam || 42 ||
[Analyze grammar]

kārtikeya uvāca |
bhayaṃ tyajata kalyāṇyo bhayaṃ kiṃ vā mayi sthite |
durnivāryo'smi bālaśca mātaraḥ kena vāryate || 43 ||
[Analyze grammar]

|| brahmovāca |
etasminnaṃtare tatra sainyendro nandikeśvaraḥ |
purataḥ kārtikeyasyopaviṣṭassamuvāca ha || 44 ||
[Analyze grammar]

nandīśvara uvāca |
bhrātaḥ pravṛttiṃ śṛṇu me mātaraśca śubhāvahām |
prerito'haṃ maheśena saṃhartrā śaṃkareṇa ca || 45 ||
[Analyze grammar]

kailāse sarvadevāśca brahmaviṣṇuśivādayaḥ |
sabhāyāṃ saṃsthitāstāta mahatyutsavamaṃgale || 46 ||
[Analyze grammar]

tadā śivā sabhāyāṃ vai śaṃkaraṃ sarva śaṃkaram |
sambodhya kathayāmāsa tavānveṣaṇahetukam || 47 ||
[Analyze grammar]

papraccha tāñśivo devān kramāttvatprāptihetave |
pratyuttaraṃ daduste tu pratyekaṃ ca yathocitam || 48 ||
[Analyze grammar]

tvāmatra kṛttikāsthāne kathayāmāsurīśvaram |
sarve dharmādayo dharmādharmasya karmasākṣiṇaḥ || 49 ||
[Analyze grammar]

prababhūva rahaḥ krīḍā pārvatīśivayoḥ purā |
dṛṣṭasya ca suraiśśaṃbhorvīryaṃ bhūmau papāta ha || 50 ||
[Analyze grammar]

bhūmistadakṣipadvahnau vahniścādrau sa bhūdharaḥ |
gaṃgāyāṃ so'kṣipadvegāt taraṃgaiśśarakānane || 51 ||
[Analyze grammar]

tatra bālo'bhavastvaṃ hi devakāryakṛti prabhuḥ |
tatra labdhaḥ kṛttikābhistvaṃ bhūmiṃ gaccha sāṃpratam || 52 ||
[Analyze grammar]

tavābhiṣekaṃ śaṃbhustu kariṣyati suraissaha |
lapsyase sarvaśastrāṇi tārakākhyaṃ haniṣyasi || 53 ||
[Analyze grammar]

putrastvaṃ viśvasaṃharttustvāṃ prāptuñcā'kṣamā imāḥ |
nāgniṃ goptuṃ yathā śaktaśśuṣkavṛkṣassva koṭare || 54 ||
[Analyze grammar]

dīptavāṃstvaṃ ca viśveṣu nāsāṃ geheṣu śobhase |
yathā patanmahākūpe dvijarājo na rājata || 55 ||
[Analyze grammar]

karoṣi ca yathā'lokaṃ nā''cchanno'smāsu tejasā |
yathā sūryaḥ kalāchanno na bhavenmānavasya ca || 56 ||
[Analyze grammar]

viṣṇustvaṃ jagatāṃ vyāpī nānyo jātosi śāṃbhava |
yathā na keṣāṃ vyāpyaṃ ca tatsarvaṃ vyāpakaṃ nabhaḥ || 27 ||
[Analyze grammar]

yogīndro nā'nuliptaśca bhāgī cetparipoṣaṇe |
naiva lipto yathātmā ca karmayogeṣu jīvinām || 58 ||
[Analyze grammar]

viśvāraṃbhastvamīśaśca nāsu te saṃbhavet sthitiḥ |
guṇānāṃ tejasāṃ rāśiryathātmānaṃ ca yoginaḥ || 59 ||
[Analyze grammar]

bhrātarye tvāṃ na jānaṃti te narā hatabuddhayaḥ |
nādriyante yathā bhekāstvekavāsāśca paṃkajān || 60 ||
[Analyze grammar]

kārttikeya uvāca |
bhrātassarvaṃ vijānāsi jñānaṃ traikālikaṃ ca yat |
jñānī tvaṃ kā praśaṃsā te yato mṛtyuñjayāśritaḥ || 61 ||
[Analyze grammar]

karmaṇāṃ janma yeṣāṃ vā yāsu yāsu yoniṣu |
tāsu te nirvṛtiṃ bhrātaḥ prāpnuvaṃtīha sāṃpratam || 62 ||
[Analyze grammar]

kṛttikā jñānavatyaśca yoginyaḥ prakṛteḥ kalāḥ |
stanyenāsāṃ varddhito'hamupakāreṇa saṃtatam || 63 ||
[Analyze grammar]

āsāmahaṃ poṣyaputro madaṃśā yoṣitastvimāḥ |
tasyāśca prakṛteraṃśāstatastatsvāmivīryajaḥ || 64 ||
[Analyze grammar]

na madbhaṃgo he śailendrakanyayā nandikeśvara |
sā ca me dharmato mātā yathemāssarvasaṃmatāḥ || 65 ||
[Analyze grammar]

śambhunā preṣitastvaṃ ca śaṃbhoḥ putrasamo mahān |
āgacchāmi tvayā sārddhaṃ drakṣyāmi devatākulam || 66 ||
[Analyze grammar]

ityevamuktvā taṃ śīghraṃ saṃbodhya kṛttikāgaṇam |
kārttikeyaḥ pratasthe hi sārddhaṃ śaṃkarapārṣadaiḥ || 67 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe kārttikeyānveṣaṇanandisaṃvādavarṇanaṃ nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: