Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
etasminnaṃtare tatra dadarśa rathamuttamam |
adbhutaṃ śobhitaṃ śaśvadviśvakarmavinirmitam || 1 ||
[Analyze grammar]

śatacakraṃ suvistīrṇaṃ manoyāyi manoharam |
prasthāpitaṃ ca pārvatyā veṣṭitaṃ pārṣadairvaraiḥ || 2 ||
[Analyze grammar]

samārohattato'naṃto hṛdayena vidūyatā |
kārttikaḥ parama jñānī parameśānavīryajaḥ || 3 ||
[Analyze grammar]

tadaiva kṛttikāḥ prāpya muktakeśyaśśucā''turāḥ |
unmattā iva tatraiva vaktumārebhire vacaḥ || 4 ||
[Analyze grammar]

kṛttikā ūcuḥ |
vihāyā'smān kṛpāsindho gacchasi tvaṃ hi nirdayaḥ |
nāyaṃ dharmo mātṛvargān pālito yat sutastyajet || 5 ||
[Analyze grammar]

snehena varddhito'smābhiḥ putro'smākaṃ ca dharmataḥ |
kiṃ kurmaḥ kva ca yāsyāmo vayaṃ kiṃ karavāma ha || 6 ||
[Analyze grammar]

ityuktvā kṛttikāssarvāḥ kṛtvā vakṣasi kārttikam |
drutaṃ mūrcchāmavāpustāssutavicchedakāraṇāt || 7 ||
[Analyze grammar]

tāḥ kumāro bodhayitvā adhyātmavacanena vai |
tābhiśca pārṣadaissārddhamāruroha rathaṃ mune || 8 ||
[Analyze grammar]

dṛṣṭvā śrutvā maṃgalāni bahūni sukhadāni vai |
kumāraḥ pārṣadaissārddhaṃ jagāma pitṛmandiram || 9 ||
[Analyze grammar]

dakṣeṇa naṃdiyuktaśca manoyāyirathena ca |
kumāraḥ prāpa kailāsaṃ nyagrodhā'kṣayamūlake || 10 ||
[Analyze grammar]

tatra tasthau kṛttikābhiḥ pārṣadapravaraiḥ saha |
kumāraśśāṃkariḥ prīto nānālīlāviśāradaḥ || 11 ||
[Analyze grammar]

tadā sarve suragaṇā ṛṣayaḥ siddhacāraṇāḥ |
viṣṇunā brahmaṇā sārddhaṃ samācakhyustadāgamam || 12 ||
[Analyze grammar]

tadā dṛṣṭvā ca gāṃgeyaṃ yayau pramuditaśśivaḥ |
anyaissameto hariṇā brahmaṇā ca surarṣibhiḥ || 13 ||
[Analyze grammar]

śaṃkhāśca bahavo nedurbherī tūryāṇyanekaśaḥ |
utsavastu mahānāsīddevānāṃ tuṣṭacetasām || 14 ||
[Analyze grammar]

tadānīmeva taṃ sarve vīrabhadrādayo gaṇāḥ |
kurvantaḥ svanvayuḥ keliṃ nānātāladharasvarāḥ || 15 ||
[Analyze grammar]

stāvakāḥ stūyamānāśca cakruste guṇakīrttanam |
jayaśabdaṃ namaśśabdaṃ kurvāṇāḥ prītamānasāḥ || 16 ||
[Analyze grammar]

draṣṭuṃ yayustaṃ śarajaṃ śivātmajamanuttamam || 17 ||
[Analyze grammar]

pārvatī maṃgalaṃ cakre rājamārgaṃ manoharam |
padmarāgādimaṇibhissaṃskṛtaṃ paritaḥ puram || 18 ||
[Analyze grammar]

patiputravatībhiśca sādhvībhiḥ strībhiranvitā |
lakṣmyāditriṃśaddevīśca puraḥ kṛtvā samāyayau || 19 ||
[Analyze grammar]

rambhādyapsaraso divyāssa smitā veṣasaṃyutāḥ |
saṃgītanartanaparā babhūvuśca śivājñayā || 20 ||
[Analyze grammar]

ye taṃ samīkṣayāmāsurgāgeyaṃ śaṃkaropamam |
dadṛśuste mahattejo vyāptamāsījjagattraye || 21 ||
[Analyze grammar]

tattejasā vṛtaṃ bālaṃ taptacāmīkaraprabham |
vavaṃdire drutaṃ sarve kumāraṃ sūryavarcasam || 22 ||
[Analyze grammar]

jahurṣurvinataskaṃdhā namaśśabdaratāstadā |
parivāryopatasthuste vāmadakṣiṇamāgatāḥ || 23 ||
[Analyze grammar]

ahaṃ viṣṇuśca śakraśca tathā devādayo'khilāḥ |
daṇḍavatpatitā bhūmau parivāryya kumārakam || 24 ||
[Analyze grammar]

etasminnantare śaṃbhurgirijā ca mudānvitā |
mahotsavaṃ samāgamya dadarśa tanayaṃ mudā || 25 ||
[Analyze grammar]

putraṃ nirīkṣya ca tadā jagadekabaṃdhuḥ prītyānvitaḥ paramayā parayā bhavānyā |
snehānvito bhujagabhogayuto hi sākṣātsarveśvaraḥ parivṛtaḥ pramathaiḥ pareśaḥ || 26 ||
[Analyze grammar]

atha śaktidharaḥ skandau dṛṣṭvā tau pārvatīśivau |
avaruhya rathāttūrṇaṃ śirasā praṇanāma ha || 27 ||
[Analyze grammar]

upaguhya śivaḥ prītyā kumāraṃ mūrdhni śaṃkaraḥ |
jaghrau premṇā parameśānaḥ prasannaḥ snehakartṛkaḥ || 28 ||
[Analyze grammar]

upaguhya guhaṃ tatra pārvatī jātasaṃbhramā |
prasnutaṃ pāyayāmāsa stanaṃ snehapariplutā || 29 ||
[Analyze grammar]

tadā nīrājito devaissakalatrairmudānvitaiḥ |
jayaśabdena mahatā vyāptamāsīnnabhastalam || 30 ||
[Analyze grammar]

ṛṣayo brahmaghoṣeṇa gītenaiva ca gāyakāḥ |
vādyaiśca bahavastatropatasthuśca kumārakam || 31 ||
[Analyze grammar]

svamaṃkamāropya tadā maheśaḥ kumārakaṃ taṃ prabhayā samujjvalam |
babhau bhavānīpatireva sākṣācchriyā'nvitaḥ putravatāṃ variṣṭhaḥ || 32 ||
[Analyze grammar]

kumāraḥ svagaṇaiḥ sārddhamājagāma śivālayam |
śivājñayā mahotsāhaissaha devairmahāsukhī || 33 ||
[Analyze grammar]

daṃpatī tau tadā tatraikapadyena virejatuḥ |
vivaṃdyamānāvṛṣibhirāvṛtau surasattamaiḥ || 34 ||
[Analyze grammar]

kumāraḥ krīḍayāmāsa śivotsaṃge mudānvitaḥ |
vāsukiṃ śivakaṃṭhasthaṃ pāṇibhyāṃ samapīḍayat || 35 ||
[Analyze grammar]

prahasya bhagavāñ śaṃbhuśśaśaṃsa girijāṃ tadā |
nirīkṣya kṛpayā dṛṣṭyā kṛpālurlīlayākṛtim || 36 ||
[Analyze grammar]

madasmitena ca tadā bhagavānmaheśaḥ prāpto mudaṃ ca paramāṃ girijāsametaḥ |
premṇā sa gadgadagiro jagadekabaṃdhurnovāca kiṃcana vibhurbhuvanaikabharttā || 37 ||
[Analyze grammar]

atha śaṃbhurjagannātho hṛṣṭo laukikavṛttavān |
ratnasiṃhāsane ramye vāsayāmāsa kārttikam || 38 ||
[Analyze grammar]

vedamaṃtrābhipūtaiśca sarvatīrthodapūrṇakaiḥ |
sadratnakuṃbhaśatakaiḥ snāpayā māsa taṃ mudā || 39 ||
[Analyze grammar]

sadratnasāraracitakirīṭamukuṭāṃgadam |
vaijayantī svamālāṃ ca tasmai cakraṃ dadau hariḥ || 40 ||
[Analyze grammar]

śūlaṃ pinākaṃ paraśuṃ śakti pāśupataṃ śaram |
saṃhārāstraṃ ca paramāṃ vidyāṃ tasmai dadau śivaḥ || 41 ||
[Analyze grammar]

adāmahaṃ yajñasūtraṃ vedāṃśca vedamātaram |
kamaṇḍaluṃ ca brahmāstraṃ vidyāṃ caivā'rimardinīm || 42 ||
[Analyze grammar]

gajendraṃ caiva vajraṃ ca dadau tasmai sureśvaraḥ |
śvetacchatraṃ ratnamālāṃ dadau vastuṃ jaleśvaraḥ || 43 ||
[Analyze grammar]

manoyāyirathaṃ sūryassannāhaṃ ca mahācayam |
yamadaṃḍaṃ yamaścaiva sudhākuṃbhaṃ sudhānidhiḥ || 44 ||
[Analyze grammar]

hutāśano dadau prītyā mahāśaktiṃ svasūnave |
dadau svaśastraṃ nirṛtirvāyavyāstraṃ samīraṇaḥ || 45 ||
[Analyze grammar]

gadāṃ dadau kuberaśca śūlamīśo dadau mudā |
nānāśastrāṇyupāyāṃśca sarve devā dadurmudā || 46 ||
[Analyze grammar]

kāmāstraṃ kāmadevo'tha dadau tasmai mudānvitaḥ |
gadāṃ dadau svavidyāśca tasmai ca parayā mudā || 47 ||
[Analyze grammar]

kṣīrodo'mūlyaratnāni viśiṣṭaṃ ratnanūpuram |
himālayo hi divyāni bhūṣaṇānyaṃśukāni ca || 48 ||
[Analyze grammar]

citrabarhaṇanāmānaṃ svaputraṃ garuḍo dadau |
aruṇastāmracūḍākhyaṃ balinaṃ caraṇāyudham || 49 ||
[Analyze grammar]

pārvatī sasmitā hṛṣṭā paramaiśvaryamuttamam |
dadau tasmai mahāprītyā ciraṃjīvitvameva ca || 50 ||
[Analyze grammar]

lakṣmīśca saṃpadaṃ divyāṃ mahāhāraṃ manoharam |
sāvitrī siddhavidyāṃ ca samastāṃ pradadau mudā || 51 ||
[Analyze grammar]

anyāścāpi mune devyo yāyāstatra samāgatāḥ |
svātmavatsu dadustasmai tathaiva śiśupālikāḥ || 52 ||
[Analyze grammar]

mahāmahotsavastatra babhūva munisattama |
sarve prasannatāṃ yātā viśeṣācca śivāśivau || 53 ||
[Analyze grammar]

etasminnaṃtare kāle provāca prahasan mudā |
mune brahmādikān devān rudro bhargaḥ pratāpavān || 54 ||
[Analyze grammar]

śiva uvāca |
he hare he vidhe devāssarve śṛṇuta madvacaḥ |
sarvathāhaṃ prasannosmi varānvṛṇuta aicchikān || 55 ||
[Analyze grammar]

|| brahmovāca |
tacchrutvā vacanaṃ śaṃbhormuneviṣṇvādayassurāḥ |
sarve procuḥ prasannāsyā devaṃ paśupatiṃ prabhum || 56 ||
[Analyze grammar]

kumāreṇa hato hyeṣa tārako bhavitā prabho |
tadarthameva saṃjātamidaṃ caritamuttamam || 57 ||
[Analyze grammar]

tasmādadyaiva yāsyāmastārakaṃ hantumudyatā |
ājñāṃ dehi kumārāya sa taṃ haṃtuṃ sukhāya naḥ || 58 ||
[Analyze grammar]

|| brahmovāca |
tatheti matvā sa vibhurdattavāṃstanayaṃ tadā |
devebhyastārakaṃ haṃtuṃ kṛpayā paribhāvitaḥ || 59 ||
[Analyze grammar]

śivājñayā surāssarve brahmaviṣṇumukhāstadā |
puraskṛtya guhaṃ sadyo nirjagmurmilitā gireḥ || 60 ||
[Analyze grammar]

bahirnissṛtya kailāsāttvaṣṭā śāsanato hareḥ |
virece nagaraṃ ramyamadbhutaṃ nikaṭe gireḥ || 61 ||
[Analyze grammar]

tatra ramyaṃ gṛhaṃ divyamadbhutaṃ paramo jjvalam |
guhārthaṃ nirmame tvaṣṭā tatra siṃhāsanaṃ varam || 62 ||
[Analyze grammar]

tadā harissudhīrbhaktyā kārayāmāsa maṃgalam |
kārttikasyābhiṣekaṃ hi sarvatīrthajalaissuraiḥ || 63 ||
[Analyze grammar]

sarvathā samalaṃkṛtya vāsayāmāsa saṃgraham |
kārttikasya vidhiṃ prītyā kārayāmāsa cotsavam || 64 ||
[Analyze grammar]

brāhmāṃḍādhipatitvaṃ hi dadau tasmai mudā hariḥ |
cakāra tilakaṃ tasya samānarca suraissaha || 65 ||
[Analyze grammar]

praṇamya kārttikaṃ prītyā sarvadevarṣibhissaha |
tuṣṭāva vividhasstotraiḥ śivarūpaṃ sanātanam || 66 ||
[Analyze grammar]

varasiṃhāsanastho hi śuśubhe'tīva kārtikaḥ |
svāmibhāvaṃ samāpanno brahmāṃḍasyāsi pālakaḥ || 67 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe kumārābhiṣekavarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: