Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
devadeva prajānātha brahman sṛṣṭikara prabho |
tataḥ kimabhavattatra tadvadā'dya kṛpāṃ kuru || 1 ||
[Analyze grammar]

brahmovāca |
tasminnavasare tāta viśvāmitraḥ pratāpavān |
prerito vidhinā tatrāgacchatprīto yadṛcchayā || 2 ||
[Analyze grammar]

sa dṛṣṭvā'laukikaṃ dhāma tatsutasya sutejasaḥ |
abhavatpūrṇakāmastu suprasanno nanāma ca || 3 ||
[Analyze grammar]

akarotsunutiṃ tasya suprasannena cetasā |
vidhipreritavāgbhiśca viśvāmitraḥ prabhāvavit || 4 ||
[Analyze grammar]

tatasso'bhūtsutastatra suprasanno mahoti kṛt |
suprahasyādbhutamaho viśvāmitramuvāca ca || 5 ||
[Analyze grammar]

śivasuta uvāca |
śivecchayā mahājñāninnakasmāttvamihāgataḥ |
saṃskāraṃ kuru me tāta yathāvadvedasaṃmitam || 6 ||
[Analyze grammar]

adyārabhya purodhāstvaṃ bhava me prītimāvahan |
bhaviṣyasi sadā pūjyassarveṣāṃ nātra saṃśayaḥ || 7 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacastasya suprasanno hi gādhijaḥ |
tamuvācānudāttena svareṇa ca suvismitaḥ || 8 ||
[Analyze grammar]

viśvāmitra uvāca |
śṛṇu tāta na vipro'haṃ gādhikṣatriyabālakaḥ |
viśvāmitreti vikhyātaḥ kṣatriyo viprasevakaḥ || 9 ||
[Analyze grammar]

iti svacaritaṃ khyātaṃ mayā te varabālaka |
kastvaṃ svacaritaṃ brūhi vismitāyākhilaṃ hi me || 10 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vaca stasya tatsvavṛttaṃ jagāda ha |
tataścovāca suprītyā gādhijaṃ taṃ mahotikṛt || 11 ||
[Analyze grammar]

|| śivasuta uvāca |
viśvāmitra varānme tvaṃ brahmarṣirnā'tra saṃśayaḥ |
vaśiṣṭhādyāśca nityaṃ tvāṃ praśaṃsiṣyaṃti cādarāt || 12 ||
[Analyze grammar]

atastvamājñayā me hi saṃskāraṃ kartumarhasi |
idaṃ sarvaṃ sugopyaṃ te kathanīyaṃ na kutracit || 13 ||
[Analyze grammar]

brahmovāca |
tatokārṣītsa saṃskāraṃ tasya prītyā'khilaṃ yathā |
śivabālasya devarṣe vedoktavidhinā param || 14 ||
[Analyze grammar]

śivabālopi suprīto divyajñānamadātparam |
viśvāmitrāya munaye mahotikārakaḥ prabhuḥ || 15 ||
[Analyze grammar]

purohitaṃ cakārāsau viśvāmitraṃ śucessuta |
tadārabhya dvijavaro nānālīlāviśāradaḥ || 16 ||
[Analyze grammar]

itthaṃ līlā kṛtā tena kathitā sā mayā mune |
tallīlāmaparāṃ tāta śṛṇu prītyā vadāmyaham || 17 ||
[Analyze grammar]

tasminnavasare tāta śvetanāmā ca saṃprati |
tatrā'paśyatsutaṃ divyaṃ nijaṃ parama pāvanam || 18 ||
[Analyze grammar]

tatastaṃ pāvako gatvā dṛṣṭvāliṃgya cucumba ca |
putreti coktvā tasmai sa śastraṃ śaktindadau ca saḥ || 19 ||
[Analyze grammar]

guhastāṃ śaktimādāya tacchṛṃgaṃ cāruroha ha |
taṃ jaghāna tayā śaktyā śṛṃgo bhuvi papāta saḥ || 20 ||
[Analyze grammar]

daśapadmamitā vīrā rākṣasāḥ pūrvamāgatāḥ |
tadvadhārthaṃ drutaṃ naṣṭā babhūvustatprahārataḥ || 21 ||
[Analyze grammar]

hāhākāro mahānāsīccakaṃpe sācalā mahī |
trailokyaṃ ca sureśānassadevastatra cāgamat || 22 ||
[Analyze grammar]

dakṣiṇe tasya pārśve ca vajreṇa sa jaghāna ca |
śākhanāmā tato jātaḥ pumāṃścaiko mahābalaḥ || 23 ||
[Analyze grammar]

punaśśakro jaghānā''śu vāmapārśve hi taṃ tadā |
vajreṇā'nyaḥ pumāñjāto viśākhākhyo'paro balī || 24 ||
[Analyze grammar]

tatastaddhṛdayaṃ śakro jaghāna pavinā tadā |
paro'bhūnnaigamopākhyaḥ pumāṃstadvanmahābalaḥ || 25 ||
[Analyze grammar]

tadā skaṃdādicatvāro mahāvīrā mahābalāḥ |
indraṃ haṃtuṃ drutaṃ jagmussoyaṃ taccharaṇaṃ yayau || 25 ||
[Analyze grammar]

śakrassa sāmaragaṇo bhayaṃ prāpya guhāttataḥ |
yayau svalokaṃ cakito na bhedaṃ jñātavānmune || 27 ||
[Analyze grammar]

sa bālakastu tatraiva tasthā''vānaṃdasaṃyutaḥ |
pūrvavannirbhayastāta nānālīlākaraḥ prabhuḥ || 28 ||
[Analyze grammar]

tasminnavasare tatra kṛttikākhyāśca ṣaṭ striyaḥ |
snātuṃ samāgatā bālaṃ dadṛśustaṃ mahāprabhum || 29 ||
[Analyze grammar]

grahītuṃ taṃ manaścakrussarvāstā kṛttikāḥ striyaḥ |
vādo babhūva tāsāṃ tadgrahaṇecchāparo mune || 30 ||
[Analyze grammar]

tadvādaśamanārthaṃ sa ṣaṇmukhāni cakāra ha |
papau dugdhaṃ ca sarvāsāṃ tuṣṭāstā abhavanmune || 31 ||
[Analyze grammar]

tanmanogatimājñāya sarvāstāḥ kṛttikāstadā |
tamādāya yayurlokaṃ svakīyaṃ muditā mune || 32 ||
[Analyze grammar]

taṃ bālakaṃ kumārākhyaṃ stanaṃ dattvā stanārthine |
varddhayāmāsurīśasya sutaṃ sūryādhikaprabham || 33 ||
[Analyze grammar]

na cakrurbālakaṃ yāśca locanānāmagocaram |
prāṇebhyopi premapātraṃ yaḥ poṣṭā tasya putraka || 34 ||
[Analyze grammar]

yāni yāni ca vastrāṇi trailokye durlabhāni ca |
dadustasmai ca tāḥ premṇā bhūṣaṇāni varāṇi vai || 35 ||
[Analyze grammar]

dinedine tāḥ pupuṣurbālakaṃ taṃ mahāprabhum |
prasaṃsitāni svādūni bhojayitvā viśeṣataḥ || 36 ||
[Analyze grammar]

athaikasmin dine tāta sa bālaḥ kṛttikātmajaḥ |
gatvā devasabhāṃ divyāṃ sucaritraṃ cakāra ha || 37 ||
[Analyze grammar]

svamaho darśayāmāsa devebhyo hi mahādbhutam |
saviṣṇubhyo'khilebhyaśca mahotikarabālakaḥ || 38 ||
[Analyze grammar]

taṃ dṛṣṭvā sakalāste vai sācyutāssarṣayassurāḥ |
vismayaṃ prāpuratyantaṃ papracchustaṃ ca bālakam || 39 ||
[Analyze grammar]

ko bhavāniti tacchrutvā na kiṃcitsa jagāda ha |
svālayaṃ sa jagāmā'śu guptastasthau hi pūrvavat || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe kārtikeyalīlāvarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: