Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
śaunakarṣe mahāprājña śivarūpamahāpate |
śṛṇu rudrā kṣamāhātmyaṃ samāsātkathayāmyaham || 1 ||
[Analyze grammar]

śivapriyatamo jñeyo rudrā kṣaḥ parapāvanaḥ |
darśanātsparśanājjāpyātsarvapāpaharaḥ smṛtaḥ || 2 ||
[Analyze grammar]

purā rudrā kṣamahimā devyagre kathito mune |
lokopakaraṇārthāya śivena paramātmanā || 3 ||
[Analyze grammar]

śiva uvāca |
śṛṇu devimaheśāni rudrā kṣamahimā śive |
kathayāmi tavaprītyā bhaktānāṃ hitakāmyayā || 4 ||
[Analyze grammar]

divyavarṣasahasrāṇi maheśāni punaḥ purā |
tapaḥ prakurvatastrastaṃ manaḥ saṃyamya vai mama || 5 ||
[Analyze grammar]

svataṃtreṇa pareśena lokopakṛtikāriṇā |
līlayā parameśāni cakṣurunmīlitaṃ mayā || 6 ||
[Analyze grammar]

puṭābhyāṃ cārucakṣurbhyāṃ patitā jalabiṃdavaḥ |
tatrāśrubindavo jātā vṛkṣā rudrā kṣasaṃjñakāḥ || 7 ||
[Analyze grammar]

sthāvaratvamanuprāpya bhaktānugrahakāraṇāt |
te dattā viṣṇubhaktebhyaścaturvarṇebhya eva ca || 8 ||
[Analyze grammar]

bhūmau gauḍodbhavāṃścakre rudrā kṣāñchivavallabhān |
mathurāyāmayodhyāyāṃ laṃkāyāṃ malaye tathā || 9 ||
[Analyze grammar]

sahyādrau ca tathā kāśyāṃ daśeṣvanyeṣu vā tathā |
parānasahyapāpaughabhedanāñchrutinodanāt || 10 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā jātā mamājñayā |
rudrā kṣāste pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ || 11 ||
[Analyze grammar]

śvetaraktāḥ pītakṛṣṇā varṇājñeyāḥ kramādbudhaiḥ |
svajātīyaṃ nṛbhirdhāryaṃ rudrā kṣaṃ varṇataḥ kramāt || 12 ||
[Analyze grammar]

varṇaistu tatphalaṃ dhāryaṃ bhuktimuktiphalepsubhiḥ |
śivabhaktairviśeṣeṇa śivayoḥ prītaye sadā || 13 ||
[Analyze grammar]

dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam |
badarīphalamātraṃ tu madhyamaṃ saṃprakīrttitam || 14 ||
[Analyze grammar]

adhamaṃ caṇamātraṃ syātprakriyaiṣā parocyate |
śṛṇu pārvati suprītyā bhaktānāṃ hitakāmyayā || 15 ||
[Analyze grammar]

badarīphalamātraṃ ca yatsyātkila maheśvari |
tathāpi phaladaṃ loke sukhasaubhāgyavarddhanam || 16 ||
[Analyze grammar]

dhātrīphalasamaṃ yatsyātsarvāriṣṭavināśanam |
guṃjayā sadṛśaṃ yatsyātsarvārthaphalasādhanam || 17 ||
[Analyze grammar]

yathā yathā laghuḥ syādvai tathādhikaphalapradam |
ekaikataḥ phalaṃ proktaṃ daśāṃśairadhikaṃ budhaiḥ || 18 ||
[Analyze grammar]

rudrā kṣadhāraṇaṃ proktaṃ pāpanāśanahetave |
tasmācca dhāraṇī yo vai sarvārthasādhano dhruvam || 19 ||
[Analyze grammar]

yathā ca dṛśyate loke rudrā kṣaphaladaḥ śubhaḥ |
na tathā dṛśyate'nyā ca mālikā parameśvari || 20 ||
[Analyze grammar]

samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṃṭakaiḥ saṃyutāḥ śubhāḥ |
rudrā kṣāḥ kāmadā devi bhuktimuktipradāḥ sadā || 21 ||
[Analyze grammar]

krimiduṣṭaṃ chinnabhinnaṃ kaṃṭakairhīnameva ca |
vraṇayuktamavṛttaṃ ca rudrā kṣānṣaḍvivarjayet || 22 ||
[Analyze grammar]

svayameva kṛtadvāraṃ rudrā kṣaṃ syādihottamam |
yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet || 23 ||
[Analyze grammar]

rudrā kṣadhāraṇaṃ prāptaṃ mahāpātakanāśanam |
rudra saṃkhyāśataṃ dhṛtvā rudra rūpo bhavennaraḥ || 24 ||
[Analyze grammar]

ekādaśaśatānīha dhṛtvā yatphalamāpyate |
tatphalaṃ śakyate naiva vaktuṃ varṣaśatairapi || 25 ||
[Analyze grammar]

śatārddhena yutaiḥ paṃcaśatairvai mukuṭaṃ matam |
rudrā kṣairviracetsamyagbhaktimānpuruṣo varaḥ || 26 ||
[Analyze grammar]

tribhiḥ śataiḥ ṣaṣṭiyuktaistrirāvṛttyā tathā punaḥ |
rudrā kṣairupavītaṃ va nirmīyādbhaktitatparaḥ || 27 ||
[Analyze grammar]

śikhāyāṃ ca trayaṃ proktaṃ rudra kṣāṇāṃ maheśvari |
karṇayoḥ ṣaṭ ca ṣaṭcaiva vāmadakṣiṇayostathā || 28 ||
[Analyze grammar]

śatamekottaraṃ kaṃṭhe bāhvorvai rudra saṃkhyayā |
kūrparadvārayostatra maṇibaṃdhe tathā punaḥ || 29 ||
[Analyze grammar]

upavīte trayaṃ dhāryaṃ śivabhaktiratairnaraiḥ |
śeṣānurvaritānpaṃca sammitāndhārayetkaṭau || 30 ||
[Analyze grammar]

etatsaṃkhyā dhṛtā yena rudrā kṣāḥ parameśvari |
tadrū paṃ tu praṇamyaṃ hi stutyaṃ sarvairmaheśavat || 31 ||
[Analyze grammar]

evaṃbhūtaṃ sthitaṃ dhyāne yadā kṛtvāsanairjanam |
śiveti vyāharaṃścaiva dṛṣṭvā pāpaiḥ pramucyate || 32 ||
[Analyze grammar]

śatādikasahasrasya vidhireṣa prakīrtitaḥ |
tadabhāve prakāronyaḥ śubhaḥ saṃprocyate mayā || 33 ||
[Analyze grammar]

śikhāyāmekarudrā kṣaṃ śirasā triṃśataṃ vahet |
paṃcāśacca gale dadhyādbāhvoḥ ṣoḍaśa ṣoḍaśa || 34 ||
[Analyze grammar]

maṇibaṃdhe dvādaśadviskaṃdhe paṃcaśataṃ vahet |
aṣṭottaraśatairmālyamupavītaṃ prakalpayet || 35 ||
[Analyze grammar]

evaṃ sahasrarudrā kṣāndhārayedyo dṛḍhavrataḥ |
taṃ namaṃti surāḥ sarve yathā rudra stathaiva saḥ || 36 ||
[Analyze grammar]

ekaṃ śikhāyāṃ rudrā kṣaṃ catvāriṃśattu mastake |
dvātriṃśatkaṇṭhadeśe tu vakṣasyaṣṭottaraṃ śatam || 37 ||
[Analyze grammar]

ekaikaṃ karṇayoḥ ṣaṭṣaḍbāhvoḥ ṣoḍaśa ṣoḍaśa |
karayoravimānena dviguṇena munīśvara || 38 ||
[Analyze grammar]

saṃkhyā prītirdhṛtā yena sopi śaivajanaḥ paraḥ |
śivavatpūjanīyo hi vaṃdyassarvairabhīkṣṇaśaḥ || 39 ||
[Analyze grammar]

śirasīśānamaṃtreṇa karṇe tatpuruṣeṇa ca |
aghoreṇa gale dhāryaṃ tenaiva hṛdayepi ca || 40 ||
[Analyze grammar]

aghorabījamaṃtreṇa karayordhārayetsudhīḥ |
paṃcadaśākṣagrathitāṃ vāmadevena codare || 41 ||
[Analyze grammar]

paṃca brahmabhiraṃgaśca trimālāṃ paṃcasapta ca |
athavā mūlamaṃtreṇa sarvānakṣāṃstudhārayet || 42 ||
[Analyze grammar]

madyaṃ māṃsaṃ tu laśunaṃ palāṇḍuṃ śigrumeva ca |
śleṣmāṃtakaṃ viḍvarāhaṃ bhakṣaṇe varjayettataḥ || 43 ||
[Analyze grammar]

valakṣaṃ rudrā kṣaṃ dvijatanubhireveha vihitaṃ suraktaṃ kṣattrāṇāṃ pramuditamume pītamasakṛt || 44 ||
[Analyze grammar]

chinnaṃ khaṃḍitaṃ bhinnaṃ vidīrṇa |
tato vaiśyairdhāryaṃ pratidivasabhāvaśyakamaho tathā kṛṣṇaṃ śūdrai ḥ śrutigaditamārgoyamagaje || 44 ||
[Analyze grammar]

varṇī vanī gṛhayatīrniyamena dadhyādetadra hasyaparamo na hi jātu tiṣṭhet |
rudrā kṣadhāraṇamidaṃ sukṛtaiśca labhyaṃ tyaktvedametadakhilānnarakānprayāṃti || 45 ||
[Analyze grammar]

ādāvāmalakātsvato laghutarā rugṇāstataḥ kaṃṭakaiḥ saṃdaṣṭāḥ kṛmibhistanūpakaraṇacchidre ṇa hīnāstathā |
dhāryā naiva śubhepsubhiścaṇakavadrudrā kṣamapyaṃtato rudrā kṣomama liṃgamaṃgalamume sūkṣmaṃ praśastaṃ sadā || 46 ||
[Analyze grammar]

sarvāśramāṇāṃ varṇānāṃ strīśūdrā ṇāṃ śivājñayā |
dhāryāḥ sadaiva rudrā kṣā yatīnāṃ praṇavena hi || 47 ||
[Analyze grammar]

divā bibhradrā trikṛtai rātrau vibhraddivākṛtaiḥ |
prātarmadhyāhnasāyāhne mucyate sarvapātakaiḥ || 48 ||
[Analyze grammar]

ye tripuṇḍradharā loke jaṭādhāriṇa eva ye |
ye rudrā kṣadharāste vai yamalokaṃ prayāṃti na || 49 ||
[Analyze grammar]

rudrā kṣamekaṃ śirasā bibharti tathā tripuṇḍraṃ ca lalāṭamadhye |
paṃcākṣaraṃ ye hi japaṃti maṃtraṃ pūjyā bhavadbhiḥ khalu te hi sādhavaḥ || 50 ||
[Analyze grammar]

yasyāṇge nāsti rudrā kṣastripuṇḍraṃ bhālapaṭṭake |
mukhe paṃcākṣaraṃ nāsti tamānaya yamālayam || 51 ||
[Analyze grammar]

jñātvā jñātvā tatprabhāvaṃ bhasmarudrā kṣadhāriṇaḥ |
te pūjyāḥ sarvadāsmākaṃ no netavyāḥ kadācana || 52 ||
[Analyze grammar]

evamājñāpayāmāsa kālopi nijakiṇkarān |
tatheti mattvā te sarve tūṣṇīmāsansuvismitāḥ || 53 ||
[Analyze grammar]

ata eva mahādevi rudrā kṣotyaghanāśanaḥ |
taddharo matpriyaḥ śuddho'tyaghavānapi pārvati || 54 ||
[Analyze grammar]

haste bāhau tathā mūrdhni rudrā kṣaṃ dhārayettu yaḥ |
avadhyaḥ sarvabhūtānāṃ rudra rūpī caredbhuvi || 55 ||
[Analyze grammar]

surāsurāṇāṃ sarveṣāṃ vaṃdanīyaḥ sadā sa vai |
pūjanīyo hi dṛṣṭasya pāpahā ca yathā śivaḥ || 56 ||
[Analyze grammar]

dhyānajñānāvamuktopi rudrā kṣaṃ dhārayettu yaḥ |
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 57 ||
[Analyze grammar]

rudrā kṣeṇa japanmantraṃ puṇyaṃ koṭiguṇaṃ bhavet |
daśakoṭiguṇaṃ puṇyaṃ dhāraṇāllabhate naraḥ || 58 ||
[Analyze grammar]

yāvatkālaṃ hi jīvasya śarīrastho bhavetsa vai |
tāvatkālaṃ svalpamṛtyurna taṃ devi vibādhate || 59 ||
[Analyze grammar]

tripuṃḍreṇa ca saṃyuktaṃ rudrā kṣāvilasāṃgakam |
mṛtyuṃjayaṃ japaṃtaṃ ca dṛṣṭvā rudra phalaṃ labhet || 60 ||
[Analyze grammar]

paṃcadevapriyaścaiva sarvadevapriyastathā |
sarvamantrāñjapedbhakto rudrā kṣamālayā priye || 61 ||
[Analyze grammar]

viṣṇvādidevabhaktāśca dhārayeyurna saṃśayaḥ |
rudra bhakto viśeṣeṇa rudrā kṣāndhārayetsadā || 62 ||
[Analyze grammar]

rudrā kṣā vividhāḥ proktāsteṣāṃ bhedānvadāmyaham |
śṛṇu pārvati sadbhaktyā bhuktimuktiphalapradān || 63 ||
[Analyze grammar]

ekavaktraḥ śivaḥ sākṣādbhuktimuktiphalapradaḥ |
tasya darśanamātreṇa brahmahatyā vyapohati || 64 ||
[Analyze grammar]

yatra saṃpūjitastatra lakṣmīrdūratarā na hi |
naśyaṃtyupadra vāḥ sarve sarvakāmā bhavaṃti hi || 65 ||
[Analyze grammar]

dvivaktro devadeveśassarvakāmaphalapradaḥ |
viśeṣataḥ sa rudrā kṣo govadhaṃ nāśayeddrutam || 66 ||
[Analyze grammar]

trivaktro yo hi rudrā kṣaḥ sākṣātsādhanadassadā |
tatprabhāvādbhaveyurvai vidyāḥ sarvāḥ pratiṣṭhitāḥ || 67 ||
[Analyze grammar]

caturvaktraḥ svayaṃ brahmā narahatyāṃ vyapohati |
darśanātsparśanātsadyaścaturvargaphalapradaḥ || 68 ||
[Analyze grammar]

paṃcavaktraḥ svayaṃ rudra ḥ kālāgnirnāmataḥ prabhuḥ |
sarvamuktipradaścaiva sarvakāmaphalapradaḥ || 69 ||
[Analyze grammar]

agamyāgamanaṃ pāpamabhakṣyasya ca bhakṣaṇam |
ityādisarvapāpāni paṃcavaktro vyapohati || 70 ||
[Analyze grammar]

ṣaḍvaktraḥ kārtikeyastudhāraṇāddakṣiṇe bhuje |
brahmahatyādikaiḥ pāpairmucyate nātra saṃśayaḥ || 71 ||
[Analyze grammar]

saptavaktro maheśāni hyanaṃgo nāma nāmataḥ |
dhāraṇāttasya deveśidaridro pīśvaro bhavet || 72 ||
[Analyze grammar]

rudrā kṣaścāṣṭavaktraśca vasumūrtiśca bhairavaḥ |
dhāraṇāttasya pūrṇāyurmṛto bhavati śūlabhṛt || 73 ||
[Analyze grammar]

bhairavo navavaktraśca kapilaśca muniḥ smṛtaḥ |
durgā vāta dadhiṣṭhātrī navarūpā maheśvarī || 74 ||
[Analyze grammar]

taṃ dhārayedvāmahaste rudrā kṣaṃ bhaktitatparaḥ |
sarveśvaro bhavennūnaṃ mama tulyo na saṃśayaḥ || 75 ||
[Analyze grammar]

daśavaktro maheśāni svayaṃ devo janārdanaḥ |
dhāraṇāttasya deveśi sarvānkāmānavāpnuyāt || 76 ||
[Analyze grammar]

ekādaśamukho yastu rudrā kṣaḥ parameśvari |
sa rudro dhāraṇāttasya sarvatra vijayī bhavet || 77 ||
[Analyze grammar]

dvādaśāsyaṃ tu rudrā kṣaṃ dhārayetkeśadeśake |
ādityāścaiva te sarvedvādaśaiva sthitāstathā || 78 ||
[Analyze grammar]

trayodaśamukho viśvedevastaddhāraṇānnaraḥ |
sarvānkāmānavāpnoti saubhāgyaṃ maṃgalaṃlabhet || 79 ||
[Analyze grammar]

caturdaśamukho yo hi rudrā kṣaḥ paramaḥ śivaḥ |
dhārayenmūrdhni taṃ bhaktyā sarvapāpaṃ praṇaśyati || 80 ||
[Analyze grammar]

iti rudrā kṣabhedā hi proktā vai mukhabhedataḥ |
tattanmaṃtrāñchṛṇu prītyā kramācchailleśvarātmaje || 81 ||
[Analyze grammar]

oṃ hrīṃ namaḥ 1 oṃ namaḥ 2 oṃ klīṃ namaḥ 3 oṃ hrīṃ namaḥ 4 oṃ hrīṃ namaḥ 5 oṃ hrīṃ huṃ namaḥ 6 oṃ huṃnamaḥ 7 oṃ huṃ namaḥ 8 oṃ hrīṃ huṃ namaḥ 9 oṃ hrīṃ namaḥ namaḥ 10 oṃ hrīṃ huṃ namaḥ 11 oṃ krauṃ kṣauṃ rauṃ namaḥ 12 oṃ hrīṃ namaḥ 13 oṃ nama || 14 ||
[Analyze grammar]

bhaktiśraddhā yutaścaiva sarvakāmārthasiddhaye |
rudrā kṣāndhārayenmaṃtrairdevanālasya varjitaḥ || 82 ||
[Analyze grammar]

vinā maṃtreṇa ho dhatte rudrā kṣaṃ bhuvi mānavaḥ |
sa yāti narakaṃ ghoraṃ yāvadindrā ścaturdaśa || 83 ||
[Analyze grammar]

rudrā kṣamālinaṃ dṛṣṭvā bhūtapretapiśācakāḥ |
ḍākinīśākinī caiva ye cānye dro hakārakāḥ || 84 ||
[Analyze grammar]

kṛtrimaṃ caiva yatkiṃcidabhicārādikaṃ ca yat |
tatsarvaṃ dūrato yāti dṛṣṭvā śaṃkitavigraham || 85 ||
[Analyze grammar]

rudrā kṣamālinaṃ dṛṣṭvā śivo viṣṇuḥ prasīdati |
devīgaṇapatissūryaḥ surāścānyepi pārvati || 86 ||
[Analyze grammar]

evaṃ jñātvā tu māhātmyaṃ rudrā kṣasya maheśvari |
samyagdhāryāssamaṃtrāśca bhaktyādharmavivṛddhaye || 87 ||
[Analyze grammar]

ityuktaṃ girijāgre hi śivena paramātmanā |
bhasmarūdrā kṣamāhātmyaṃ bhuktimuktiphalapradam || 88 ||
[Analyze grammar]

śivasyātipriyau jñeyau bhasmarudrā kṣadhāriṇau |
taddhāraṇaprabhāvaddhi bhuktirmuktirna saṃśayaḥ || 89 ||
[Analyze grammar]

bhasmarudrā kṣadhārī yaḥ śivabhaktassa ucyate |
paṃcākṣarajapāsaktaḥ paripūrṇaśca sanmukhe || 90 ||
[Analyze grammar]

vinā bhasmatripuṃḍreṇa vinā rudrā kṣamālayā |
pūjitopi mahādevo nābhīṣṭaphaladāyakaḥ || 91 ||
[Analyze grammar]

tatsarvaṃ ca samākhyātaṃ yatpṛṣṭaṃ hi munīśvara |
bhasmarudrā kṣamāhātmyaṃ sarvakāmasamṛddhidam || 92 ||
[Analyze grammar]

etadyaḥ śṛṇuyānnityaṃ māhātmyaparamaṃ śubham |
rudrā kṣabhasmanorbhaktyāsarvānkāmānavāpnuyāt || 93 ||
[Analyze grammar]

iha sarvasukhaṃ bhuktvā putrapautrādisaṃyutaḥ |
labhetparatra sanmokṣaṃ śivasyātipriyo bhavet || 94 ||
[Analyze grammar]

vidyeśvarasaṃhiteyaṃ kathitā vo munīśvarāḥ |
sarvasiddhipradā nityaṃ muktidā śivaśāsanāt || 95 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṇḍe rudrā kṣamahātmyavarṇanonāma pañcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 25

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: