Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 1 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 24
[English text for this chapter is available]
sūta uvāca |
dvividhaṃ bhasma saṃproktaṃ sarvamaṃgaladaṃ param |
tatprakāramahaṃ vakṣye sāvadhānatayā śṛṇu || 1 ||
[Analyze grammar]
ekaṃ jñeyaṃ mahābhasma dvitīyaṃ svalpasaṃjñakam |
mahābhasma iti proktaṃ bhasma nānāvidhaṃ param || 2 ||
[Analyze grammar]
tadbhasma trividhaṃ proktaṃ śrotaṃ smārtaṃ ca laukikam |
bhasmaiva svalpasaṃjñaṃ hi bahudhā parikīrtitam || 3 ||
[Analyze grammar]
śrautaṃ bhasma tathā smārtaṃ dvijānāmeva kīrtitam |
anyeṣāmapi sarveṣāmaparaṃ bhasma laukikam || 4 ||
[Analyze grammar]
dhāraṇaṃ maṃtrataḥ proktaṃ dvijānāṃ munipuṃgavaiḥ |
kevalaṃ dhāraṇaṃ jñeyamanyeṣāṃ maṃtravarjitam || 5 ||
[Analyze grammar]
āgneyamucyate bhasma dagdhagomayasaṃbhavam |
tadāpi dra vyamityuktaṃ tripuṃḍrasya mahāmune || 6 ||
[Analyze grammar]
agnihotrotthitaṃ bhasmasaṃgrāhyaṃ vā manīṣibhiḥ |
anyayajñotthitaṃ vāpi tripuṇḍrasya ca dhāraṇe || 7 ||
[Analyze grammar]
agnirityādibhirmaṃtrairjābālopaniṣadgateḥ |
saptabhidhūlanaṃ kāryaṃ bhasmanā sajalena ca || 8 ||
[Analyze grammar]
varṇānāmāśramāṇāṃ ca maṃtrato maṃtratopi ca |
tripuṃḍroddhūlanaṃ proktajābālairādareṇa ca || 9 ||
[Analyze grammar]
bhasmanoddhūlanaṃ caiva yathā tiryaktripuṃḍrakam |
pramādādapi mokṣārthī na tyajediti viśrutiḥ || 10 ||
[Analyze grammar]
śivena viṣṇunā caiva tathā tiryaktripuṃḍrakam |
umādevī ca lakṣmīṃśca vācānyābhiśca nityaśaḥ || 11 ||
[Analyze grammar]
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrai rapi ca saṃskaraiḥ |
apabhraṃśairdhṛtaṃ bhasmatripuṃḍroddhūlanātmanā || 12 ||
[Analyze grammar]
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaraṃti ye |
teṣāṃ nāsti samācāro varṇāśramasamanvitaḥ || 13 ||
[Analyze grammar]
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaraṃti ye |
teṣāṃ nāsti vinirmuktissaṃsārājjanmakoṭibhiḥ || 14 ||
[Analyze grammar]
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye |
teṣāṃ nāsti śivajñānaṃ kalpakoṭiśatairapi || 15 ||
[Analyze grammar]
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye |
te mahāpātakairyuktā iti śāstrīyanirṇayaḥ || 16 ||
[Analyze grammar]
uddhūlanaṃ tripuṃḍraṃ ca śraddhayā nācaranti ye |
teṣāmācaritaṃ sarvaṃ viparītaphalāya hi || 17 ||
[Analyze grammar]
mahāpātakayuktānāṃ jaṃtūnāṃ śarvavidviṣām |
tripuṃḍroddhūlanadveṣo jāyate sudṛḍhaṃ mune || 18 ||
[Analyze grammar]
śivāgnikāryaṃ yaḥ kṛtvā kuryāttriyāyuṣātmavit |
mucyate sarvapāpaistu spṛṣṭena bhasmanā naraḥ || 19 ||
[Analyze grammar]
sitena bhasmanā kuryyāttrisandhyaṃ yastripuṇḍrakam |
sarvapāpavinirmuktaḥ śivena saha modate || 20 ||
[Analyze grammar]
sitena bhasmanā kuryāllāṭe tu tripuṇḍrakam |
yo sāvanādibhūtānhi lokānāpto mṛto bhavet || 21 ||
[Analyze grammar]
akṛtvā bhasmanā snānaṃ na japedvai ṣaḍakṣaram |
tripuṃḍraṃ ca racitvā tu vidhinā bhasmanā japet || 22 ||
[Analyze grammar]
adayo vādhamo vāpi sarvapāpānvitopi vā |
uṣaḥpāpānvito vāpi mūrkho vā patitopi vā || 23 ||
[Analyze grammar]
yasmindeśeva sennityaṃ bhūtiśāsanasaṃyutaḥ |
sarvatīrthaiśca kratubhiḥ sāṃnidhyaṃ kriyate sadā || 24 ||
[Analyze grammar]
tripuṃḍrasahito jīvaḥ pūjyaḥ sarvaiḥ surāsuraiḥ |
pāpānvitopi śuddhātmā kiṃ punaḥ śraddhayā yutaḥ || 25 ||
[Analyze grammar]
yasmindeśe śivajñānī bhūtiśāsanasaṃyutaḥ |
gato yadṛcchayādyāpi tasmistīrthāḥ samāgatāḥ || 26 ||
[Analyze grammar]
bahunātra kimuktena dhāryaṃ bhasma sadā budhaiḥ |
liṃgārcanaṃ sadā kāryaṃ japyo maṃtraḥ ṣaḍakṣaraḥ || 27 ||
[Analyze grammar]
brahmaṇā viṣṇunā vāpi rudre ṇa munibhiḥ suraiḥ |
bhasmadhāraṇamāhātmyaṃ na śakyaṃ paribhāṣitum || 28 ||
[Analyze grammar]
iti varṇāśramācāro luptavarṇakriyopi ca |
pāpātsakṛttripuṃḍrasya dhāraṇātsopi mucyate || 29 ||
[Analyze grammar]
ye bhasmadhāriṇaṃ tyaktvā karma kurvaṃti mānavāḥ |
teṣāṃ nāsti vinirmokṣaḥ saṃsārājjanmakoṭibhiḥ || 30 ||
[Analyze grammar]
te nādhītaṃ guroḥ sarvaṃ te na sarvamanuṣṭhitam |
yena vipreṇa śirasi tripuṃḍraṃ bhasmanā kṛtam || 31 ||
[Analyze grammar]
ye bhasmadhāriṇaṃ dṛṣṭvā narāḥ kurvaṃti tāḍanam |
teṣāṃ caṃḍālato janma brahmannūhyaṃ vipaścitā || 32 ||
[Analyze grammar]
mānastokena maṃtreṇa maṃtritaṃ bhasma dhārayet |
brāhmaṇaḥ kṣatriyaścaiva prokteṣvaṃgeṣu bhaktimān || 33 ||
[Analyze grammar]
vaiśyastriyaṃ bakenaiva śūdra ḥ paṃcākṣareṇa tu |
anyāsāṃ vidhavāstrīṇāṃ vidhiḥ proktaśca śūdra vat || 34 ||
[Analyze grammar]
paṃcabrahmādimanubhirgṛhasthasya vidhīyate |
triyaṃbakena manunā vidhirvai brahmacāriṇaḥ || 35 ||
[Analyze grammar]
aghoreṇātha manunā vipinasthavidhiḥ smṛtaḥ |
yatistu praṇavenaiva tripuṃḍrādīni kārayet || 36 ||
[Analyze grammar]
ativarṇāśramī nityaṃ śivohaṃ bhāvanātparāt |
śivayogī ca niyatamīśānenāpi dhārayet || 37 ||
[Analyze grammar]
na tyājyaṃ sarvavarṇaiśca bhasmadhāraṇamuttamam |
anyairapi yathājīvaissadeti śivaśāsanam || 38 ||
[Analyze grammar]
bhasmasnānena yāvaṃtaḥ kaṇāḥ svāṇge pratiṣṭhitāḥ |
tāvaṃti śivaliṃgāni tanau dhatte hi dhārakaḥ || 39 ||
[Analyze grammar]
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ścāpi ca saṃkarāḥ |
striyotha vidhavā bālāḥ prāptāḥ pākhaṃḍikāstathā || 40 ||
[Analyze grammar]
brahmacārī gṛhī vanyaḥ saṃnyāsī vā vratī tathā |
nāryo bhasma tripuṃḍrāṃkā muktā eva na saṃśayaḥ || 41 ||
[Analyze grammar]
jñānājñānadhṛto vāpi vahnidāhasamo yathā |
jñānājñānadhṛtaṃ bhasma pāvayetsakalaṃ naram || 42 ||
[Analyze grammar]
nāśnīyājjalamannamalpamapi vā bhasmākṣadhṛtyā vinā |
bhuktvāvātha gṛhī vanīpatiyatirvarṇī tathā saṃkaraḥ |
enobhuṇnarakaṃ prayāti sata dāgāyatrijāpena tadvarṇānāṃ tu yatestu mukhyapraṇavājapena muktaṃbhavet || 43 ||
[Analyze grammar]
tripuṃḍraṃ ye viniṃdaṃti nindanti śivameva te |
dhārayaṃti ca ye bhaktyā dhārayanti tameva te || 44 ||
[Analyze grammar]
dhigbhasmarahitaṃ bhālaṃ dhiggrāmamaśivālayam |
dhiganīśārcanaṃ janma dhigvidyāmaśivāśrayām || 45 ||
[Analyze grammar]
ye niṃdaṃti maheśvaraṃ trijagatāmādhārabhūtaṃ haraṃ ye nindaṃti tripuṃḍradhāraṇakaraṃ doṣastu taddarśane |
te vai saṃkarasūkarāsurakharaśvakroṣṭukīṭopamā jātā eva bhavaṃti pāpaparamāstenārakāḥ kevalam || 46 ||
[Analyze grammar]
te dṛṣṭvā śaśibhāskarau niśi dine svapnepi no kevalaṃ paśyaṃtu śrutirudra sūktajapato mucyeta tenādṛtāḥ |
satsaṃbhāṣaṇato bhaveddhi narakaṃ nistāravānāsthitaṃ ye bhasmādividhāraṇaṃ hi puruṣaṃ niṃdaṃti maṃdā hi te || 47 ||
[Analyze grammar]
na tāṃtrikastvadhikṛto norddhvapuṃḍradharo mune |
saṃtaptacakracihnotra śivayajñe bahiṣkṛtaḥ || 48 ||
[Analyze grammar]
tatraite bahavo lokā bṛhajjābālacoditāḥ |
te vicāryāḥ prayatnena tato bhasmarato bhavet || 49 ||
[Analyze grammar]
yaccaṃdanaiścaṃdanakepi miśraṃ dhāryaṃ hi bhasmaiva tripuṃḍrabhasmanā |
vibhūtibhālopari kiṃcanāpi dhāryaṃ sadā no yadi saṃtibuddhayaḥ || 50 ||
[Analyze grammar]
strībhistripuṇḍramalakāvadhi dhāraṇīyaṃ bhasma dvijādibhiratho vidhavābhirevam |
tadvatsadāśramavatāṃ viśadāvibhūtirdhāryāpavargaphaladā sakalāghahantrī || 51 ||
[Analyze grammar]
tripuṇḍraṃ kurute yastu bhasmanā vidhipūrvakam |
mahāpātakasaṃghātairmucyate copapātakaiḥ || 52 ||
[Analyze grammar]
brahmacārī gṛhastho vā vānaprasthotha vā yatiḥ |
brahmakṣattrāśca viṭśūdrā stathānye patitādhamāḥ || 53 ||
[Analyze grammar]
uddhūlanaṃ tripuṃḍraṃ ca dhṛtvā śuddhā bhavaṃti ca |
bhasmano vidhinā samyakpāparāśiṃ vihāya ca || 54 ||
[Analyze grammar]
bhasmadhārī viśeṣeṇa strīgohatyādipātakaiḥ |
vīrahatyāśvahatyābhyāṃ mucyate nātra saṃśayaḥ || 55 ||
[Analyze grammar]
paradra vyāpaharaṇaṃ paradārābhimarśanam |
paranindā parakṣetraharaṇaṃ parapīḍanam || 56 ||
[Analyze grammar]
sasyārāmādiharaṇaṃ gṛhadāhādikarma ca |
gohiraṇyamahiṣyāditilakambalavāsasām || 57 ||
[Analyze grammar]
annadhānyajalādīnāṃ nīcebhyaśca parigrahaḥ |
daśaveśyāmataṃgīṣu vṛṣalīṣu naṭīṣu ca || 58 ||
[Analyze grammar]
rajasvalāsu kanyāsu vidhavāsu ca maithunam |
māṃsacarmarasādīnāṃ lavaṇasya ca vikrayaḥ || 59 ||
[Analyze grammar]
paiśunyaṃ kūṭavādaśca sākṣimithyābhilāṣiṇām |
evamādīnyasaṃkhyāni pāpāni vividhāni ca |
sadya eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt || 60 ||
[Analyze grammar]
śivadra vyāpaharaṇaṃ śivaniṃdā ca kutracit |
niṃdā ca śivabhaktānāṃ prāyaścittairna śuddhyati || 61 ||
[Analyze grammar]
rudrā kṣaṃ yasya gātreṣu lalāṭe tu tripaṃḍrakam |
sacāṃḍālopi saṃpūjyassarvavarṇottamottamaḥ || 62 ||
[Analyze grammar]
yāni tīrthāni lokesmingaṃgādyāssaritaśca yāḥ |
snāto bhavati sarvatra lalāṭe yastripuṃḍrakam || 63 ||
[Analyze grammar]
saptakoṭi mahāmaṃtrāḥ paṃcākṣarapurassarāḥ |
tathānye koṭiśo maṃtrāḥ śaivakaivalyahetavaḥ || 64 ||
[Analyze grammar]
anye maṃtrāśca devānāṃ sarvasaukhyakarā mune |
te sarve tasya vaśyāḥ syuryo bibharti tripuṃḍrakam || 65 ||
[Analyze grammar]
sahasraṃ pūrvajātānāṃ sahasraṃ janayiṣyatām |
svavaṃśajānāṃ jñātīnāmuddharedyastripuṃḍrakṛt || 66 ||
[Analyze grammar]
iha bhuktvā khilānbhogāndīrghāyurvyādhivarjitaḥ |
jīvitāṃte ca maraṇaṃ sukhenaiva prapadyate || 67 ||
[Analyze grammar]
aṣṭaiśvaryaguṇopetaṃ prāpya divyavapuḥ śivam |
divyaṃ vimānamāruhya divyatridaśasevitam || 68 ||
[Analyze grammar]
vidyādharāṇāṃ sarveṣāṃ gaṃdharvāṇāṃ mahaujasām |
iṃdrā dilokapālānāṃ lokeṣu ca yathākramam || 69 ||
[Analyze grammar]
bhuktvā bhogānsuvipulānprajeśānāṃ padeṣu ca |
brahmaṇaḥ padamāsādya tatra kanyāśataṃ ramet || 70 ||
[Analyze grammar]
tatra brahmāyuṣo mānaṃ bhuktvā bhogānanekaśaḥ |
viṣṇorloke labhedbhogaṃ yāvadbrahmaśatātyayaḥ || 71 ||
[Analyze grammar]
śivalokaṃ tataḥ prāpya labdhveṣṭaṃ kāmamakṣayam |
śivasāyujyamāpnoti saṃśayo nātra jāyate || 72 ||
[Analyze grammar]
sarvopaniṣadāṃ sāraṃ samālokya muhurmuhuḥ |
idameva hi nirṇītaṃ paraṃ śreyastripuṃḍrakam || 73 ||
[Analyze grammar]
vibhūtiṃ niṃdate yo vai brāhmaṇaḥ sonyajātakaḥ |
yāti ca narake ghore yāvadbrahmā caturmukhaḥ || 74 ||
[Analyze grammar]
śrāddhe yajñe jape home vaiśvadeve surārcane |
dhṛtatripuṃḍraḥ pūtātmā mṛtyuṃ jayati mānavaḥ || 75 ||
[Analyze grammar]
jalasnānaṃ malatyāge bhasmasnānaṃ sadā śuci |
maṃtrasnānaṃ haretpāpaṃ jñānasnāne paraṃ padam || 76 ||
[Analyze grammar]
sarvatīrtheṣu yatpuṇyaṃ sarvatīrtheṣu yatphalam |
tatphalaṃ samavāpnoti bhasmasnānakaro naraḥ || 77 ||
[Analyze grammar]
bhasmasnānaṃ paraṃ tīrthaṃ gaṃgāsnānaṃ dine dine |
bhasmarūpī śivaḥ sākṣādbhasma trailokyapāvanam || 78 ||
[Analyze grammar]
na tadūnaṃ na taddhyānaṃ na taddānaṃ japo na saḥ |
tripuṃḍreṇa vināyena vipreṇa yadanuṣṭhitam || 79 ||
[Analyze grammar]
vānaprasthasya kanyānāṃ dīkṣāhīnanṛṇāṃ tathā |
madhyāhnātprāgjalairyuktaṃ parato jalavarjitam || 80 ||
[Analyze grammar]
evaṃ tripuṃḍraṃ yaḥ kuryyānnityaṃ niyatamānasaḥ |
śivabhaktaḥ savijñeyo bhuktiṃ muktiṃ ca viṃdati || 81 ||
[Analyze grammar]
yasyāṃgenaiva rudrā kṣa ekopi bahupuṇyadaḥ |
tasya janmanirarthaṃ syāttripuṃḍrarahito yadi || 82 ||
[Analyze grammar]
evaṃ tripuṃḍramāhātmyaṃ samāsātkathitaṃ mayā |
rahasyaṃ sarvajaṃtūnāṃ gopanīyamidaṃ tvayā || 83 ||
[Analyze grammar]
tisro rekhā bhavaṃtyeva sthāneṣu munipuṃgavāḥ |
lalāṭādiṣu sarveṣu yathokteṣu budhairmune || 84 ||
[Analyze grammar]
bhruvormadhyaṃ samārabhya yāvadaṃto bhavedbhruvoḥ |
tāvatpramāṇaṃ saṃdhāryaṃ lalāṭe ca tripuṃḍrakam || 85 ||
[Analyze grammar]
madhyamānāmikāṃgulyā madhye tu pratilomataḥ |
aṃguṣṭhena kṛtā rekhā tripuṃḍrākhyā bhidhīyate || 86 ||
[Analyze grammar]
madhyeṃgulibhirādāya tisṛbhirbhasma yatnataḥ |
tripuṇḍradhārayedbhaktyā bhuktimuktipradaṃ param || 87 ||
[Analyze grammar]
tisṛṇāmapi rekhānāṃ pratyekaṃ navadevatāḥ |
sarvatrāṃgeṣu tā vakṣye sāvadhānatayā śṛṇu || 88 ||
[Analyze grammar]
akāro gārhapatyāgnirbhūdharmaśca rajoguṇaḥ |
ṛgvedaśca kriyāśaktiḥ prātaḥsavanameva ca || 89 ||
[Analyze grammar]
mahadevaśca rekhāyāḥ prathamāyāśca devatā |
vijñeyā muniśārdūlāḥ śivadīkṣāparāyaṇaiḥ || 90 ||
[Analyze grammar]
ukāro dakṣiṇāgniśca nabhastattvaṃ yajustathā |
madhyaṃdinaṃ ca savanamicchāśaktyaṃtarātmakau || 91 ||
[Analyze grammar]
maheśvaraśca rekhāyā dvitīyāyāśca devatā |
vijñeyā muniśārdūla śivadīkṣāparāyaṇaiḥ || 92 ||
[Analyze grammar]
makārāhavanīyau ca paramātmā tamodivau |
jñānaśaktiḥ sāmavedastṛtīyaṃ savanaṃ tathā || 93 ||
[Analyze grammar]
śivaścaiva ca rekhāyāstṛtiyāyāśca devatā |
vijñeyā muniśārdūla śivadīkṣāparāyaṇau || 94 ||
[Analyze grammar]
evaṃ nityaṃ namaskṛtya sadbhaktyā sthānadevatāḥ |
tripuṃḍraṃ dhārayecchuddho bhuktiṃ muktiṃ ca viṃdati || 95 ||
[Analyze grammar]
ityuktāḥ sthānadevāśca sarvāṃgeṣu munīśvaraḥ |
teṣāṃ saṃbaṃdhino bhaktyā sthānāni śṛṇu sāṃpratam || 96 ||
[Analyze grammar]
dvātriṃśatsthānake vārddhaṣoḍaśasthānakepi ca |
aṣṭasthāne tathā caiva paṃcasthānepi nānyaset || 97 ||
[Analyze grammar]
uttamāṃge lalāṭe ca karṇayornetrayostathā |
nāsāvaktragaleṣvevaṃ hastadvaya ataḥ param || 98 ||
[Analyze grammar]
kūrpare maṇibaṃdhe ca hṛdaye pārśvayordvayoḥ |
nābhau muṣkadvaye caivamūrvorgulphe ca jānuni || 99 ||
[Analyze grammar]
jaṃghādvayepadadvandve dvātriṃśatsthānamuttamam |
agnyabbhūvāyudigdeśadikpālānvasubhiḥ saha || 100 ||
[Analyze grammar]
dharā dhruvaśca somaśca apaścevānilonalaḥ |
pratyūṣaśca prabhāsaśca vasavoṣṭau prakīrtitāḥ || 101 ||
[Analyze grammar]
eteṣāṃ nāmamātreṇa tripuṃḍraṃ dhārayedbudhāḥ |
kuryādvā ṣoḍaśasthāne tripuṇḍraṃ tu samāhitaḥ || 102 ||
[Analyze grammar]
śīrṣake ca lalāṭeca kaṃṭhe cāṃsadvaye bhuje |
kūrpare maṇibaṃdhe ca hṛdaye nābhipārśvake || 103 ||
[Analyze grammar]
pṛṣṭhe caivaṃ pratiṣṭhāya yajettatrāśvidaivate |
śivaśaktiṃ tathā rudra mīśaṃ nāradameva ca || 104 ||
[Analyze grammar]
vāmādinavaśaktīśca etāḥ ṣoḍaśadevatāḥ |
nāsatyo dasrakaścaiva aśvinau dvau prakīrtitau || 105 ||
[Analyze grammar]
athavā mūrddhni keśe ca karmayorvadane tathā |
bāhudvaye ca hṛdaye nābhyāmūruyuge tathā || 106 ||
[Analyze grammar]
jānudvaye ca padayoḥ pṛṣṭhabhāge ca ṣoḍaśa |
śivaścandra śca rudra ḥ ko vighneśo viṣṇureva vā || 107 ||
[Analyze grammar]
śrīścaiva hṛdaye śambhustathā nābhau prajāpatiḥ |
nāgaśca nāgakanyāśca ubhayorṛṣikanyakāḥ || 108 ||
[Analyze grammar]
pādayośca samudrā śca tīrthāḥ pṛṣṭhe viśālataḥ |
ityeva ṣoḍaśasthānamaṣṭasthānamathocyate || 109 ||
[Analyze grammar]
guhyasthānaṃ lalāṭaśca karṇadvayamanuttamam |
aṃsayugmaṃ ca hṛdayaṃ nābhirityevamaṣṭakam || 110 ||
[Analyze grammar]
brahmā ca ṛṣayaḥ saptadevatāśca prakīrtitāḥ |
ityevaṃ tu samuddiṣṭaṃ bhasmavidbhirmunīśvarāḥ || 111 ||
[Analyze grammar]
atha vā mastakaṃ bāhūhṛdayaṃ nābhireva ca |
paṃcasthānānyamūnyāhurdhāraṇe bhasmavijjanāḥ || 112 ||
[Analyze grammar]
yathāsaṃbhavanaṃ kuryyāddeśakālādyapekṣayā |
uddhūlanepyaśaktiścettripuṇḍrādīni kārayet || 113 ||
[Analyze grammar]
trinetraṃ triguṇādhāraṃ trivedajanakaṃ śivam |
smarannamaḥ śivāyeti lalāṭe tu tripuṇḍrakam || 114 ||
[Analyze grammar]
īśābhyāṃ nama ityuktvāpārśvayośca tripuṇḍrakam |
bījābhyāṃ nama ityuktvā dhārayettu prakoṣṭhayoḥ || 115 ||
[Analyze grammar]
kuryādadhaḥ pitṛbhyāṃ ca umeśābhyāṃ tathopari |
bhīmāyeti tataḥ pṛṣṭhe śirasaḥ paścime tathā || 116 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!