Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
pañcamo'dhyāyaḥ |
kṛtvaivaṃ tu tataḥ paścānmānasaṃ yāgamārabhet |
padmāsanādikaṃ badhvā nābhau brahmāñcaliṃ dṛḍham || 1 ||
[Analyze grammar]

manasyuparataṃ kuryādakṣagrāmaṃ bahiḥ sthitam |
cittaṃ buddhau vinikṣipya tāṃ buddhiṃ jñānagocare || 2 ||
[Analyze grammar]

jñānabhāvanayā karma kuryādvai pāramārthikam |
catuścakre navadvāre dehe devagṛhe pure || 3 ||
[Analyze grammar]

kaṇṭhakūpadharārūḍhaṃ hṛtpadmaṃ yadadhomukham |
tatkarṇikāvanermadhyade śamāśritya bhāvayet || 4 ||
[Analyze grammar]

nābhimeḍhrāntare dhyāyecchaktiṃ cādhārarūpiṇīm |
kālāgniṃ ca tadurdhve tu anantaṃ tasya copari || 5 ||
[Analyze grammar]

tadūrdhve vasudhāṃ devīṃ caturbhiḥ pūritaṃ smaret |
kanda nābhyavasānaṃ ca caturdhā bhājitaiḥ padaiḥ || 6 ||
[Analyze grammar]

nābhau kṣīrārṇavaṃ dhyātvā tataḥ padmaṃ samutthitam |
sahasradalasaṃyuktaṃ sahasrakiraṇāvṛtam || 7 ||
[Analyze grammar]

sahasraraśmisaṃkāśaṃ tatpṛṣṭhe cāsanaṃ nyaset |
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca caturthakam || 8 ||
[Analyze grammar]

avatārya svamantreṇa āgnoyādye catuṣṭaye |
catuṣkametadvinyasya yāvadīśānagocaram || 9 ||
[Analyze grammar]

tatpūrvadigvibhāgādi yāvaduttaragocaram |
nyasyādharmaṃ tathā'jñānamavairāgyamanaiśvaram || 10 ||
[Analyze grammar]

puruṣākṛtayastvete bandhūkakusumojjvalāḥ |
prāgīśānadigante tu prāgāgneyadigantare || 11 ||
[Analyze grammar]

yātuvāruṇamadhye tu vāyavyavaruṇāntare |
ṛgvedādyaṃ catuṣkaṃ tu kṛtādyaṃ yugasaṅghakam || 12 ||
[Analyze grammar]

īśānasomadiṅmadhye antakāgnidigantare |
yāmyarākṣasamadhye tu somasāmīraṇāntare || 13 ||
[Analyze grammar]

tanmūrdhni kālacakraṃ tu tanmadhye'vyaktapaṅkajam |
vāyavyodbhūtanālaṃ tu vikārādhārasaṃsthitam || 14 ||
[Analyze grammar]

bhūtānyādhāraśaktau tu tanmātrāḥ kālapāvake |
vāgādikaṃ tathaivākṣamanantaṃ vyāpta saṃsthitam || 15 ||
[Analyze grammar]

śrotrādikaṃ dharaṇyāṃ ca manaḥ kṣīrārṇave dvija |
anantadalapadme tu ahaṅkāraḥ samāśritaḥ || 16 ||
[Analyze grammar]

dviraṣṭakaṃ ca dharmādyamadhiṣṭāya ca dhī sthitā |
tadūrdhvapajhe prakṛtirguṇasāmyavibhāginī || 17 ||
[Analyze grammar]

dhāmatrayāśritaḥ kālo bhāvākhye puruṣasthitiḥ |
ādheyamabjasaṃbhūta sve vikāre svarūpiṇi || 18 ||
[Analyze grammar]

svayamādyantayo ruddhaṃ sūtre maṇigaṇo yathā |
prāgādhārātmanā caiva viśvākāratayā tataḥ || 19 ||
[Analyze grammar]

nānāmantrātmanā hyūrdhve nistaraṅgo hi tatvataḥ |
abhyastavāsanānāṃ ca karmiṇāṃ karmaśāntaye || 20 ||
[Analyze grammar]

tadicchāviṣkṛtānāṃ ca bhogakaivalyasiddhaye |
anādyavidyāviddhānāmiyattaiṣā hyavastuni || 21 ||
[Analyze grammar]

nātordhve tatvadṛṣṭīnāṃ tatvato vā'sti pauṣkara |
na tiryakpṛṣṭhapūrve ca na heyādivikalpanā || 22 ||
[Analyze grammar]

yā viśeṣavikalpaistu pratyastamitalakṣaṇā |
śaktirbhagavato viṣṇoḥ sādhārākhyā'bhidhīyate || 23 ||
[Analyze grammar]

prāgvadāsanasāmarthyaṃ bījamādāya cecchayā |
avyaktavyaktarūpā ca yathādityakadambakam || 24 ||
[Analyze grammar]

bhāviprasaradharmitvādviśvabījacayasya ca |
sāṃprataṃ saṃhṛtāṅgasya kūrmasaṃjñā vidhīyate || 25 ||
[Analyze grammar]

yo viśvaṃ nirdahatyante kālavaiśvānarātmanā |
daivataṃ yasya bhagavān kūrmātmā lokapūjitaḥ || 26 ||
[Analyze grammar]

ajahadbhagavacchakti sāmarthyaṃ punareva tat |
anantaṃ savikalpānāṃ yadviśvāṅkuramavyayam || 27 ||
[Analyze grammar]

nayatyūrdhvaṃ yathā kūrmo grīvāṃ svātmani saṃvṛ tām |
śeṣākyaphaṇidaivatyaṃ tadanantaṃ hi gīyate || 28 ||
[Analyze grammar]

āśrayaṃ bījabhūtānāṃ caturṇāṃ yanmahāmate |
tadgandhaviṭapastasmādvyaktimabyeti pūrvavat || 29 ||
[Analyze grammar]

bhūrātmā bhagavān yasminnabhimānākhyadevatā |
phalaṃ rasātmakaṃ tasmādvyajyatyamṛtalakṣaṇam || 30 ||
[Analyze grammar]

yasyābhimānikaṃ rūpaṃ kṣīrārṇavamanaśvaram |
tasmādanantaratnotthakāntiṃ kamalamabjaja || 31 ||
[Analyze grammar]

vyaktaṃ yasya ca vai śaktirnityā dahanalakṣaṇā |
tadanantadalaṃ viddhi divyaṃ vikasitaṃ sitam || 32 ||
[Analyze grammar]

parapūrveṇa bhedena ekadvitriguṇātmanā |
sthitā buddhirvikāraistu saha cāṣṭābhirabjaja || 33 ||
[Analyze grammar]

yatrādhidevatātvena vāgvikārā ṛgādayaḥ |
tathā kālavikārā ye catvāraḥ kṛtapūrvakāḥ || 34 ||
[Analyze grammar]

tatra rūpaṃ hi sarveṣāṃ sattāmātraṃ paraṃ smṛtam |
vyaktikāraṇadhānābhiḥ sāṅgābhiraparaṃ tu tat || 35 ||
[Analyze grammar]

tṛtīyamabhimānākyadevatādehalakṣaṇam |
tasmādvai vāyudaivatyaṃ sparśatanmātrameva ca || 36 ||
[Analyze grammar]

jātā yasya sphuṭā vyaktirnānācakrāṅgalakṣaṇā |
tasmādākāśadaivatyaṃ śabdamutpannamabjaja || 37 ||
[Analyze grammar]

sarvāṅgasaṃhṛtā cakravyaktiryasyāmalaṃ vapuḥ |
gīyate vyomavṛttaṃ tat pradhānakamalālayam || 38 ||
[Analyze grammar]

yasyāntasthāni bhūtāni yasmin sarvaṃ pratiṣṭhitam |
yasmādunmeṣapūrvaṃ hi mahatpralayapaścimam || 39 ||
[Analyze grammar]

pravartate kālatānaṃ bhedakṛt sarvavastuṣu |
vāṅbhātreṇaiva bhinnasya abhinnasyaiva tatvataḥ || 40 ||
[Analyze grammar]

jñānādiguṇabṛndasya brahnaṇaścaturātmanaḥ |
nityoditatvānnityatvādvyāpakatvāt paraṃ padam || 41 ||
[Analyze grammar]

pūrṇatvāt ṣaḍguṇatvācca na kālo labdhagocaraḥ |
śabdādādityadaivatyamahaṅkāraṃ mahāmate || 42 ||
[Analyze grammar]

manaśca candradaivatyamahaṅkārādabhūttataḥ |
buddhiḥ prakāśadaivatyā vyaktānandātmano vibhoḥ || 43 ||
[Analyze grammar]

daḷādikarṇikāntāyāḥ sūryapūrvādikalpanā |
pradhānakamalasyaiṣā mūrtirguṇamayī smṛtā || 44 ||
[Analyze grammar]

buddhyādīnāṃ ca tatvānāṃ kāraṇaṃ yadanaśvaram |
avyaktākhyaṃ mahābuddhe hyabhinnaguṇamūrtibhṛt || 45 ||
[Analyze grammar]

svaguṇānadharīkṛtya svapratiṣṭhaṃ pravartate |
adyātmalakṣaṇāvṛttiḥ sarvāḥ saṃhṛtya vai hṛdi || 46 ||
[Analyze grammar]

utpadyante hi caitasmādbhāvāḥ sarve dvijottama |
vipadyante'tra vai bhūyastasmātpajhaṃ paraṃ tvidam || 47 ||
[Analyze grammar]

cidādityakalājālaṃ grāhyagrāhakalakṣaṇam |
saṃkrāntaṃ yatra svaṃ dhāma svasāmarthyaṃ ca vetyapi || 48 ||
[Analyze grammar]

vimalākhyā vimalatā jñānaśakti rjñatābjaja |
prabhvyākhyā prabhutā caiva satyasaṃjñā ca satyatā || 49 ||
[Analyze grammar]

nityākhyā nityatā caiva prakāśākhyā prakāśatā |
anantatā hyanantākhyā kalā kamalasaṃbhava || 50 ||
[Analyze grammar]

sahānugrahaśaktyā vai jñeyā'nugrahatā parā |
dvicatuṣkaṃ kalānāṃ yat svapratiṣṭhaṃ hi vartate || 51 ||
[Analyze grammar]

saṃvartate paraṃ caiva punareva nivartate |
parāparavibhāgena kalāstvetāścidātmanaḥ || 52 ||
[Analyze grammar]

proktāḥ kamalasaṃbhūta yāsāmānantyamuttamam |
yathākrameṇa sarveṣāṃ dhyānamākarṇayāmalam || 53 ||
[Analyze grammar]

śānatmujjhitaceṣṭaṃ ca sitamantarmukhaṃ sthitam |
ādheyolliṅgitākāramādhārākhyaṃ smaret prabhum || 54 ||
[Analyze grammar]

kūrmamudrānvitaṃ kūrmavaktraṃ niṣṭhaptarukmabham |
śahkhapajhadharaṃ kūrmaṃ svastikena sthitaṃ smaret || 55 ||
[Analyze grammar]

muñcantamaniśaṃ tejo dehādbhīṣaṇamutkaṭam |
tiryagūrdhvaṃ ca dhātāraṃ jvālājālamivoccvalam || 56 ||
[Analyze grammar]

anantaśaśisaṃkāśamanantamatha saṃsmaret |
sahasraphaṇamālāḍhyaṃ sahasrabhujabhūṣitam || 57 ||
[Analyze grammar]

svapāṇisaṃpuṭenaiva śobhayan svāntabhūsthalam |
sitāravindaśaṅkhākṣasūtracakrakarānvitam || 58 ||
[Analyze grammar]

patanāśaṅkibuddhervai vitrastamanasastu ca |
mā bhairityabhayaṃ yacchannābrahnabhavanasya ca || 59 ||
[Analyze grammar]

niḥśeṣaratnahemāṅgāṃ prābṛṭchriyamivoccvalām |
pajhāsanenopaviṣṭāṃ dhyāyet pajhāñjaliṃ dharām || 60 ||
[Analyze grammar]

phullakundāvadātaṃ ca sitasnigdhajaṭādharam |
dhmāyamānaṃ sitaṃ śaṅkhaṃ muktādāmairalaṅkṛtam || 61 ||
[Analyze grammar]

vistīrṇasarvāvayavaṃ vikṣiptorudvayaṃ sthitam |
vikṣiptajānupādaṃ ca saṃsmartavyaṃ payonidhim || 62 ||
[Analyze grammar]

supavkāmraphalaśyāmapāṇipādatalojjvalam |
raktākṣaṃ ca tathā viprakīrṇakeśaṃ smitānanam || 63 ||
[Analyze grammar]

pajhāsanenopaviṣṭamalimālāśatākulam |
pajhamudrānvitaṃ pajhaṃ sudīrghacaraṇaṃ smaret || 64 ||
[Analyze grammar]

tuhinācchopalasvacchamuktāphalaśaśiprabhāḥ |
mṛgendraskandhavadanā dharmajñānādayaścatuḥ || 65 ||
[Analyze grammar]

pajharāgapravālāgnisaddāḍimaphalojjvalāḥ |
antardayoparaktāśca rājarājeśvaropamāḥ || 66 ||
[Analyze grammar]

dviraṣṭavarṣavadviddhi catvāro 'dharmapūrvakāḥ |
hemacampakakhadyotaharitāladalojjvalāḥ || 67 ||
[Analyze grammar]

vājivaktrāḥ smṛtā vedāḥ saṃpūrṇanaralakṣaṇāḥ |
evaṃ vṛṣendravadanā yugā brahnan kṛtādayaḥ || 68 ||
[Analyze grammar]

supavkāmrātasīpuṣpanīlābjaśukasannibhāḥ |
sarve sadvastrasatpuṣpasadalaṅkaraṇānvitāḥ || 69 ||
[Analyze grammar]

śaṅkhapajhadharāḥ sarve varābhayakarāstu vai |
ādheyacakravinyastamastakā svātmasiddhaye || 70 ||
[Analyze grammar]

samarpitāntaḥkaraṇāḥ parasmin mantrakāraṇe |
yugāntārkāgnisaṅkāśasvagomaṇḍalamadhyagam || 71 ||
[Analyze grammar]

svamudrānvitapāṇiṃ ca valgantaṃ hetirāṭ smaret |
cintyamavyaktapajhaṃ ca himahemāgnibhāsvaram || 72 ||
[Analyze grammar]

śāntamaṣṭabhujaṃ saumyaṃ saṃsthitaṃ svastikena tu |
sphaṭikopalakāntiṃ ca ciddhanaṃ dhruvamavyayam || 73 ||
[Analyze grammar]

sarvaśaktinidhiṃ dhyāyedamūrtaṃ citprabhākaram |
sarve svavibhavāntasthāstatrādhārātmano vibhoḥ || 74 ||
[Analyze grammar]

svasattābhāsitaṃ satvaṃ guṇasatvādvilakṣaṇam |
vibhavaṃ viddhi viprendra jvālaughaṃ kacchapātmanaḥ || 75 ||
[Analyze grammar]

svabhogaṃ nāganāthasya bhūḥ kṣiteḥ kāñcanī tathā |
āsāramāmṛtaṃ divyaṃ vīcyoghaistu samanvitam || 76 ||
[Analyze grammar]

kṣīrodakīyavibhavaṃ parijñeyamanaśvaram |
bījakośaṃ sakiñjalkaṃ kamalasya dalānvitam || 77 ||
[Analyze grammar]

dharmādyasya catuṣkasya sadvivekaṃ sunirmalam |
dvi dvikasyā dharmāderavidyāvibhavaṃ mahat || 78 ||
[Analyze grammar]

vākprapañcamaheyaṃ yat tadṛgādigaṇasya ca |
vibhavaṃ ca kṛtādīnāṃ mahatkalpāntamātruṭeḥ || 79 ||
[Analyze grammar]

cakrasya vibhavaṃ viddhi bhramaṃ māyāśrayaṃ hi yat |
gauṇīvṛttirameyā yā vibhavaṃ prākṛtaṃ hi tam || 80 ||
[Analyze grammar]

vimalādikalājālaṃ pauruṣaṃ vibhavaṃ smṛtam |
vibhormantrātmanascedamaśeṣamamarārcitam || 81 ||
[Analyze grammar]

āmahanmantranāthebyo nānāmantragaṇaṃ hi yat |
svaśaktinicayopetaṃ tadviṣṇoḥ paramātmanaḥ || 82 ||
[Analyze grammar]

vibhavaṃ kamalodbhūta jñātvaivaṃ saṃyajet sadā |
śabdavyaktistadūrdhve tu sthitārkendvagnilakṣaṇā || 83 ||
[Analyze grammar]

tridīptibhāsvarā nāḍī tvavyaktadhvanivigrahā |
vyaktacakratrayasyordhve vartate yā mahāmate || 84 ||
[Analyze grammar]

niḥsṛtā brahnarandhreṇa gatā sūryapathāt param |
vāyudvāreṇa pātālaṃ bhitvā yātā svagocaram || 85 ||
[Analyze grammar]

saṅkalpaviṣayaḥ sarvastadbaddhaḥ pratitiṣṭhati |
sūtre maṇigaṇo yadvanmadhyanāḍī hyataḥ smṛtā || 86 ||
[Analyze grammar]

lakṣyasthāne tu pūrvokte tasyāmabhyantare tu vai |
saṃpuṭe śaśisūryākhye nimeṣonmeṣalakṣaṇe || 87 ||
[Analyze grammar]

tatrābjaṃ cārkamālambya parā vāgbhramarī sthitā |
yā sarvamantrajananī śaktiḥ śāntātmano vibhoḥ || 88 ||
[Analyze grammar]

nadantī varṇajaṃ nādaṃ śabdavrahneti yaḥ smṛtaḥ |
akārapūrvo hāntaśca dhārā santānarūpadhṛk || 89 ||
[Analyze grammar]

nādāvasānagagane devo'nantaḥ sanātanaḥ |
varadābhayadenaiva śaṅkacakrāhkitena tu || 90 ||
[Analyze grammar]

trailokyadhṛtidakṣeṇa yuktaḥ pāṇidvayena tu |
śāntaḥ saṃvitsvarūpastu bhaktānugrahakāmyayā || 91 ||
[Analyze grammar]

anaupamyena vapuṣā hyamūrto mūrtatāṃ gataḥ |
tasmādāvāhanaṃ kuryādyathā tadavadhāraya || 92 ||
[Analyze grammar]

svaśaktyādhiṣṭhitaṃ kṛtvā svasvabhāvasvabhāvayā |
grāhyagrāhakarūpāyā evamavyaktapuṣkaram || 93 ||
[Analyze grammar]

samāste kevalaṃ śuddhamīṣatkālalavaṃ dvija |
sāmānyacinmayo bhūtvā sāṃprataṃ śaktayaḥ kalāḥ || 94 ||
[Analyze grammar]

asmitā lakṣaṇaṃ dharmaṃ svakaṃ samyaṅnirasya ca |
mavartate tannirāsāt ānandamatulaṃ dvija || 95 ||
[Analyze grammar]

svaprakāśamanaupamyaṃ tamicchenmantramavyayam |
paricchedyāṃ digādyaistu prakāśākāśavartinīm || 96 ||
[Analyze grammar]

kṛtvāśritya kalāmūrtiṃ samanantaramabjaja |
vihāyomadhyadeśaṃ ca prakāśagahanāttataḥ || 97 ||
[Analyze grammar]

dhṛtiśaktyāsane sve'tha upaviśya yathāsukham |
vidyādehena sūkṣmeṇa bhūtadehānukāriṇā || 98 ||
[Analyze grammar]

athānandakadambaṃ tadyatsvarūpaṃpṛthak sthitam |
rañjayecchāstradṛṣṭena vyavahāragatena ca || 99 ||
[Analyze grammar]

svakenālambanenaiva devatālakṣaṇena ca |
maṇiryathā vibhāgena nīlapītādibhiryutaḥ || 100 ||
[Analyze grammar]

rūpabhedamavāpnoti dhyānabhedāttathā vibhuḥ |
evaṃ pravartate samyaṅbhantrarūpaṃ parātmakam || 101 ||
[Analyze grammar]

hṛtpuṇḍarīkamadhyasthaṃ caitanyajyotiravyayam |
kadambagolakākāraṃ viśvarūpaṃ maṇiprabham || 102 ||
[Analyze grammar]

ratnadīpasamākāramacchinnaprasaraṃ mahat |
śrotrapūrvaiḥ kharandhraistu raśmayastasya nirgatāḥ || 103 ||
[Analyze grammar]

chedrapūrṇādyathā kumbhānmahādīpayutāddvija |
yāti bhāsāṃ gaṇo bāhye śarīrādevameva hi || 104 ||
[Analyze grammar]

māntro raśmisamūhastu nāḍībhiḥ prasaredvahiḥ |
apratyakṣaḥ sadākṣāṇāṃ mantrātmā yadyapi dvija || 105 ||
[Analyze grammar]

tathā'pyanena nyāyena pratyakṣamupalabhyate |
bahiḥ sthitaṃ yadbhūtānāṃ kṣmādīnāṃ guṇapañcakam || 106 ||
[Analyze grammar]

tena taccopalabdhavyaṃ pratyakṣeṇa parokṣakam |
tasya bhaumo guṇasthairyaṃ tadguṇena hi sā sthirā || 107 ||
[Analyze grammar]

parasparānubhāvena saṃvittau tadupāruhet |
āhlādo yastadīyo hi sa toye copalabhyate || 108 ||
[Analyze grammar]

tauyo guṇastu tasyāsti kathaṃ syādanyathā mune |
smṛtamātreṇa mantreṇa āhalādo manaso mahān || 109 ||
[Analyze grammar]

rūpātmanā pariṇataḥ sa cāgnau pārameśvaraḥ |
yo rūpākhyo guṇaścāgneḥ sa mantrātmani tiṣṭhati || 110 ||
[Analyze grammar]

tejo vinā yato dyānaṃ kutracinnopapadyate |
sparśadharmo hi yo vāyoḥ sa tadīyo mahāmune || 111 ||
[Analyze grammar]

yo vāyavyo guṇaḥ sūkṣmaḥ sa ca mantratanau sthitaḥ |
sa cāntaḥkaraṇenaiva saṃyame syāttadutthitaḥ || 112 ||
[Analyze grammar]

yadākāśasya śūnyatvamasti tat syāttadudbhavam |
sa mantrātmani saṃśliṣṭo guṇo hyasti mahāmate || 113 ||
[Analyze grammar]

agrāhyatvācca karaṇaiḥ prākṛtairbhāvanāṃ vinā |
ityevaṃ mantrasāmarthyaṃ purā jñātvā yathārthataḥ || 114 ||
[Analyze grammar]

sannidhānaṃ bhavedyena pūjākāle hyupasthite |
tasminnaṅgāni vinyasya prāk saṃpūrṇaguṇāni ca || 115 ||
[Analyze grammar]

svamantrairarcayedeva sthānabhedaṃ vinā tataḥ |
tasmin kadambakusumasadṛśe mantragolake || 116 ||
[Analyze grammar]

dvādaśākṣaramantreṇa abhinnena tu sāṃpratam |
vyaktimāpadyate tasmāddhyeyā hṛtpajhamadhyagā || 117 ||
[Analyze grammar]

yā parā prakṛtirvāṇī cidrapā nirmalātmikā |
pūritādhyakṣabhāvena niṣkalena mahātmanā || 118 ||
[Analyze grammar]

śarīramiva jīvena sthūlaṃ sūkṣmaṃ dvilakṣaṇam |
mūlamantrāditaḥ prāgvat sarvamantragaṇasya ca || 119 ||
[Analyze grammar]

karanyāsaṃ vinā dehe nyāsaṃ tasya ca saṃsmaret |
sṛṣṭisaṃsthitisaṃhāranyāsaṃ cāpi tathā'caret || 120 ||
[Analyze grammar]

tataḥ khābjakhamadhyāttvapyūrdhvasthāt saṃsmareccyutām |
gaṅgāṃ bhagavato mūrdhni tenāmṛtajalena tu || 121 ||
[Analyze grammar]

arghyādyakhilabhogānāṃ kāryā vai śubhakalpanā |
yaṃ yaṃ saṃkalpayedbhogaṃ taṃ taṃ bhāvyasudhāmayam || 122 ||
[Analyze grammar]

patantamambarādvegādamṛtāṃśupariplutam |
sākṣādamṛtarūpaistu taistairamṛtasaṃbhavaiḥ || 123 ||
[Analyze grammar]

bṛṃhitaṃ muditaṃ magnaṃ mantrarāṭ smaret |
tatastu devadevasya ardhyaṃ datvā yathāvidhi || 124 ||
[Analyze grammar]

sannidhiṃ sannirodhaṃ ca sāṃmukhyaṃ ca samācaret |
hṛdayādīni cāṅgāni lāñchanaṃ kamalādikam || 125 ||
[Analyze grammar]

bhūṣaṇaṃ ca kirīṭādyaṃ lakṣmyādyāḥ śaktayastathā |
garuḍo mūrtayo vānyā dehe devasya yāḥ sthitāḥ || 126 ||
[Analyze grammar]

vyāpakasya tathātvena sve sve sthāne prabhātmakāḥ |
taddehasaṃsthitāḥ sarve pūjanīyāḥ krameṇa tu || 127 ||
[Analyze grammar]

parivāraṃ vinā mantraiḥ svaiḥ svairarghyādibhirdvija |
layayāgo hyayaṃ vipra hṛdādiṣvanukīrtitaḥ || 128 ||
[Analyze grammar]

tasmāddhatkarṇikādhāre mūrtau vā yatra kutracit |
mūlamantraśarīrasthaṃ parivāraṃ yajet sadā || 129 ||
[Analyze grammar]

yāga eṣa layākhyastu saṃkṣiptaḥ sarvasiddhidaḥ |
mantrarāṭ karṇikāmadhye lakṣmyādyāḥ kesarādiṣu || 130 ||
[Analyze grammar]

sākārāḥ kevalāḥ sarve yatra bhogābhidhaḥ sa tu |
kevalena ca yāgena pṛthagbhūtena nārada || 131 ||
[Analyze grammar]

pūjanaṃ kamalādīnāmadhikārābhidhaḥ sa tu |
evaṃ kṛtvā layākhyaṃ tu yāgaṃ bhogābhidhaṃ tathā || 132 ||
[Analyze grammar]

tataḥ kramādyajeddevaṃ bhogairamṛtasaṃbhavaiḥ |
susamastādibhiḥ samyaktāmbūlāntairyathoditaiḥ || 133 ||
[Analyze grammar]

sarvaṃ kṛtvā yathāyogaṃ yāvadātmanivedanam |
mānasān jayaśabdāṃśca kṛtvā vijñāpayedidam || 134 ||
[Analyze grammar]

svāgataṃ tava deveśa sannidhiṃ bhaja me'cyuta |
gṛhāṇa mānasīṃ pūjā yathārthaparibhāvitām || 135 ||
[Analyze grammar]

jñātvā tu suprasannaṃ ta prasādābhimukhaṃ prabhum |
vistareṇa dvijaśreṣṭha mānasaṃ yāgamārabhet || 136 ||
[Analyze grammar]

saṃkalpajanitairbhogaiḥ pavitrairakṣayaiḥ śubhaiḥ |
sāṃsparśairaupacārākhyaistathā cābhyavahārikaiḥ || 137 ||
[Analyze grammar]

mahadrapaiḥ prabhūtaistu saptalokasamudbhavaiḥ |
yathoditaistu vidhivadutkṛṣṭataralakṣaṇaiḥ || 138 ||
[Analyze grammar]

evaṃvidhāṃstu tān bhogān sadbhaktyā vinivedya ca |
samuccaran dhiyā mantraṃ prasannenāntarātmanā || 139 ||
[Analyze grammar]

gajāśvadhenuyānāni suvastrālaṅkatāni ca |
nivedyacānta rmānāni grāhayantaṃ smarettataḥ || 140 ||
[Analyze grammar]

ātmānaṃ sasutān dārān sarvasvena samāyutān |
nivedya praṇato mūrdhnā ānandāśrusamanvitaḥ || 141 ||
[Analyze grammar]

kāmadhenumayīṃ mudrāṃ manasā mantrasaṃyutām |
badhvā saṃcintayedviṣṇoḥ sarvakāmaprapūraṇīm || 142 ||
[Analyze grammar]

tato viśeṣayajanaṃ kalpayedacyutasya tu |
sauvarṇapuṣpasaṃpūrṇamañjaliṃ saṃprasārya ca || 143 ||
[Analyze grammar]

mūlamantraṃ samuccārya prayatnaiḥ pūrakādikaiḥ |
dīrghaghaṇṭāravaprakhyaṃ yāvattatsaṃbhavāvadhi || 144 ||
[Analyze grammar]

sphuradraśmicayākīrṇaṃ vahnyarkenduśataprabham |
dhyātvā nārāyaṇaṃ devamañjalau sannirodhayet || 145 ||
[Analyze grammar]

tamañjaliṃ kṣipenmūrdhni tasmin vai mantravigrahe |
ardhyaṃ nivedayedbhūyaḥ punaḥ puṣpāñjaliṃ śubham || 146 ||
[Analyze grammar]

mudrāṃ sandarśya mūlākhyāṃ mānasīṃ japamārabhet |
saṃkhyāhīnaṃ yathāśakti ghaṇṭākhyakaraṇena ca || 147 ||
[Analyze grammar]

bhogasthānagatānāṃ ca lakṣmyādīnāṃ krameṇa tu |
manasā darśayenmudrāṃ japaṃ kuryāt sakṛt sakṛte || 148 ||
[Analyze grammar]

stotramantraiḥ pavitraiśca stutvā samyak prasādayet |
evaṃ krameṇa viprendra kṛtvā yāgaṃ tu mānasam || 149 ||
[Analyze grammar]

homaṃ tathāvidhaṃ kuryānmokṣalakṣmīpradaṃ śubham |
nābhicakrāntarasthaṃ tu dhyāyedvahnigṛhaṃ mune || 150 ||
[Analyze grammar]

trikoṇaṃ triguṇenaiva avyaktenāvṛtaṃ pari |
dhyānāraṇiṃ tu nirmathya cidagnimavatārya ca || 151 ||
[Analyze grammar]

suśuddhaṃ saṃskṛtaṃ dīptaṃ sadaivordhvaśikha dvija |
vāsudevātmakaṃ yasmāt sa vasatyantarātmasu || 152 ||
[Analyze grammar]

proccarenmūlamantraṃ tu yāvacchabdasya gocaraḥ |
tatrasthamāhareddivyamāhlādājyāmṛtaṃ param || 153 ||
[Analyze grammar]

brahnasarpissamudrādyannistaraṅgāt paricyutam |
gṛhītvā'mṛtamārgeṇa brahyarandhreṇa saṃviśet || 154 ||
[Analyze grammar]

hṛdayānmadhya mārgeṇa cinmayena sadīptinā |
prollasantaṃ smarenmantraṃ vrahnaśaktyupabṛṃhitam || 155 ||
[Analyze grammar]

svakāraṇāgnau nābhisthe ya ūrdhvendhanavat sthitaḥ |
svabhāvadīptabrahnāgnau paritaścodarojjvalam || 156 ||
[Analyze grammar]

smṛtvā yantraṃ tu tanmūrdhni patamānaṃ dvijāmbarāt |
cintayedā mṛtaṃ tvājyaṃ purāvaccāhṛtaṃ dvija || 157 ||
[Analyze grammar]

cidagnimevaṃ santarpya nābhau mantrasvarūpiṇam |
jvālāgrāvasthitaṃ caiva bhūyo hṛtpaṅkaje smaret || 158 ||
[Analyze grammar]

proccārayaṃśca mantreśaṃ plutaṃ dhyānasamanvitam |
kṛtvaivamekasandhānaṃ sthānadvayagatasya ca || 159 ||
[Analyze grammar]

viṇṇormantrasvarūpasya nānāmantrātmakasya ca |
sarvaṃ tu vinyaset paścāttasmin karmakṛtaṃ ca yat || 160 ||
[Analyze grammar]

toyapuṣpākṣataiḥ pūrṇaṃ bhāvayeddakṣiṇaṃ karam |
tanmadhye niṣkalaṃ mantraṃ saṃsmaret kiraṇākulam || 161 ||
[Analyze grammar]

yāgotthāṃ phalasaṃpattiṃ lakṣmīrūpāṃ vicintya ca |
mūlamantraṃ samuccārya pāṇimadhye tathā smaret || 162 ||
[Analyze grammar]

bhūyaśca niṣkalaṃ mantraṃ tasyāmupari bhāvayet |
saśīrṣe jānunī bhūmau kṛtvā viṣṇornivedayet || 163 ||
[Analyze grammar]

prasādābhimukhenātha tena taccātmasātkṛtam |
bhāvanīyaṃ dvijaśreṣṭha parituṣṭena cādarāt || 164 ||
[Analyze grammar]

nirvṛtte puruṣārthe tu hṛdaye bāhyato'pi vā |
kramānmantragaṇaṃ smṛtvā yātaṃ mantreśvare layam || 165 ||
[Analyze grammar]

mantravyaktiṃ svasaṃkalpaśaktāvatha śamaṃ nayet |
saha saṃkalpaśaktyā vai vidyāmūrtiṃ svakāṃ tataḥ || 166 ||
[Analyze grammar]

svakalāsu layīkuryāt kalājātaṃ tathā'tmani |
prāgvadānandasandohaparipūrṇaṃ tu jāyate || 167 ||
[Analyze grammar]

bahiryajāmīti yadā saṃkalpaṃ manasā kṛtam |
tadā saṃhṛtya tāṃ vyaktimāste madhyāhnasūryavāt || 168 ||
[Analyze grammar]

visarjayennataṃ yāvanna kṛtā bāhyataḥ kriyāḥ |
nyasanīyo hyasau yasmānmaṇḍalādiṣu vastu ṣu || 169 ||
[Analyze grammar]

sṛṣṭikameṇa saṃhṛtya ādhāraṃ yat puroditam |
jñānināṃ vigalatyeṣa svabhāvāttatvavedinām || 170 ||
[Analyze grammar]

niṣkiyāṇāṃ mahābuddhe niṣpannānāṃ svakarmaṇā |
vikāsameti cānyeṣāṃ nityākāraratātmanām || 171 ||
[Analyze grammar]

mantrakriyāratānāṃ ca nānātvenā samātmanām |
dhṛtamacyutaśaktyā vai hyaparicyutasattayā || 172 ||
[Analyze grammar]

sadvi kalpasvarūpaṃ ca viśvāsanamidaṃ dvija |
vidhṛtaṃ vibhunā vyāptaṃ svasāmarthyena yadyapi || 173 ||
[Analyze grammar]

tatrāpi taccharīrāṇāṃ jīvānāṃ tannivāsinām |
svaśaktyānugṛhītānāṃ tamākramya mahāmate || 174 ||
[Analyze grammar]

nānāmantrātmanā tvāste tasminnānāvidhātmani |
ityevamuktamādhārasvarūpaṃ hi yathā sthitam || 175 ||
[Analyze grammar]

jāyate yatparijñānāt karmiṇāṃ karmasaṃkṣayaḥ |
ayaṃ yo mānaso yāgo jvaravyādhilayāpahaḥ || 176 ||
[Analyze grammar]

pāpopasargaśamano bhavābhāvakaro dvija |
satatābhyāsayogena dehapātāt pramocayet || 177 ||
[Analyze grammar]

yastvevaṃ parayā bhaktyā sakṛdācarate naraḥ |
kramoditena vidhinā tasya tuṣyāmyahaṃ mune || 178 ||
[Analyze grammar]

yājakānāṃ ca sarveṣāṃ pradhānatvena vartate |
tārayet svapitṝn sarvān yātāneṣyāṃśca sāmpratam || 179 ||
[Analyze grammar]

kiṃ punarnityayukto yastadbhāvagatamānasaḥ |
mantrārādhanamārgasthaḥ śraddhābhaktisamanvitaḥ || 180 ||
[Analyze grammar]

na tasya punarāvṛttiḥ sa yāti paramaṃ padam |
jñātvaivaṃ yatnato nityaṃ kuryādyāgaṃ tu mānasam || 181 ||
[Analyze grammar]

idaṃ rahasyaṃ paramaṃ mayoktaṃ te'dya nārada |
nāśiṣyāṇāṃ ca vaktavyaṃ nābhaktānāṃ kathaṃcana || 182 ||
[Analyze grammar]

atyantabhavabhītānāṃ bhaktānāṃ bhāvitātmanām |
idaṃ rahasyaṃ vaktavyaṃ samyagbhāvaṃ parīkṣya ca || 183 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 5

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: