Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
pañcamo'dhyāyaḥ |
kṛtvaivaṃ tu tataḥ paścānmānasaṃ yāgamārabhet |
padmāsanādikaṃ badhvā nābhau brahmāñcaliṃ dṛḍham || 1 ||
[Analyze grammar]

manasyuparataṃ kuryādakṣagrāmaṃ bahiḥ sthitam |
cittaṃ buddhau vinikṣipya tāṃ buddhiṃ jñānagocare || 2 ||
[Analyze grammar]

jñānabhāvanayā karma kuryādvai pāramārthikam |
catuścakre navadvāre dehe devagṛhe pure || 3 ||
[Analyze grammar]

kaṇṭhakūpadharārūḍhaṃ hṛtpadmaṃ yadadhomukham |
tatkarṇikāvanermadhyade śamāśritya bhāvayet || 4 ||
[Analyze grammar]

nābhimeḍhrāntare dhyāyecchaktiṃ cādhārarūpiṇīm |
kālāgniṃ ca tadurdhve tu anantaṃ tasya copari || 5 ||
[Analyze grammar]

tadūrdhve vasudhāṃ devīṃ caturbhiḥ pūritaṃ smaret |
kanda nābhyavasānaṃ ca caturdhā bhājitaiḥ padaiḥ || 6 ||
[Analyze grammar]

nābhau kṣīrārṇavaṃ dhyātvā tataḥ padmaṃ samutthitam |
sahasradalasaṃyuktaṃ sahasrakiraṇāvṛtam || 7 ||
[Analyze grammar]

sahasraraśmisaṃkāśaṃ tatpṛṣṭhe cāsanaṃ nyaset |
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca caturthakam || 8 ||
[Analyze grammar]

avatārya svamantreṇa āgnoyādye catuṣṭaye |
catuṣkametadvinyasya yāvadīśānagocaram || 9 ||
[Analyze grammar]

tatpūrvadigvibhāgādi yāvaduttaragocaram |
nyasyādharmaṃ tathā'jñānamavairāgyamanaiśvaram || 10 ||
[Analyze grammar]

puruṣākṛtayastvete bandhūkakusumojjvalāḥ |
prāgīśānadigante tu prāgāgneyadigantare || 11 ||
[Analyze grammar]

yātuvāruṇamadhye tu vāyavyavaruṇāntare |
ṛgvedādyaṃ catuṣkaṃ tu kṛtādyaṃ yugasaṅghakam || 12 ||
[Analyze grammar]

īśānasomadiṅmadhye antakāgnidigantare |
yāmyarākṣasamadhye tu somasāmīraṇāntare || 13 ||
[Analyze grammar]

tanmūrdhni kālacakraṃ tu tanmadhye'vyaktapaṅkajam |
vāyavyodbhūtanālaṃ tu vikārādhārasaṃsthitam || 14 ||
[Analyze grammar]

bhūtānyādhāraśaktau tu tanmātrāḥ kālapāvake |
vāgādikaṃ tathaivākṣamanantaṃ vyāpta saṃsthitam || 15 ||
[Analyze grammar]

śrotrādikaṃ dharaṇyāṃ ca manaḥ kṣīrārṇave dvija |
anantadalapadme tu ahaṅkāraḥ samāśritaḥ || 16 ||
[Analyze grammar]

dviraṣṭakaṃ ca dharmādyamadhiṣṭāya ca dhī sthitā |
tadūrdhvapajhe prakṛtirguṇasāmyavibhāginī || 17 ||
[Analyze grammar]

dhāmatrayāśritaḥ kālo bhāvākhye puruṣasthitiḥ |
ādheyamabjasaṃbhūta sve vikāre svarūpiṇi || 18 ||
[Analyze grammar]

svayamādyantayo ruddhaṃ sūtre maṇigaṇo yathā |
prāgādhārātmanā caiva viśvākāratayā tataḥ || 19 ||
[Analyze grammar]

nānāmantrātmanā hyūrdhve nistaraṅgo hi tatvataḥ |
abhyastavāsanānāṃ ca karmiṇāṃ karmaśāntaye || 20 ||
[Analyze grammar]

tadicchāviṣkṛtānāṃ ca bhogakaivalyasiddhaye |
anādyavidyāviddhānāmiyattaiṣā hyavastuni || 21 ||
[Analyze grammar]

nātordhve tatvadṛṣṭīnāṃ tatvato vā'sti pauṣkara |
na tiryakpṛṣṭhapūrve ca na heyādivikalpanā || 22 ||
[Analyze grammar]

yā viśeṣavikalpaistu pratyastamitalakṣaṇā |
śaktirbhagavato viṣṇoḥ sādhārākhyā'bhidhīyate || 23 ||
[Analyze grammar]

prāgvadāsanasāmarthyaṃ bījamādāya cecchayā |
avyaktavyaktarūpā ca yathādityakadambakam || 24 ||
[Analyze grammar]

bhāviprasaradharmitvādviśvabījacayasya ca |
sāṃprataṃ saṃhṛtāṅgasya kūrmasaṃjñā vidhīyate || 25 ||
[Analyze grammar]

yo viśvaṃ nirdahatyante kālavaiśvānarātmanā |
daivataṃ yasya bhagavān kūrmātmā lokapūjitaḥ || 26 ||
[Analyze grammar]

ajahadbhagavacchakti sāmarthyaṃ punareva tat |
anantaṃ savikalpānāṃ yadviśvāṅkuramavyayam || 27 ||
[Analyze grammar]

nayatyūrdhvaṃ yathā kūrmo grīvāṃ svātmani saṃvṛ tām |
śeṣākyaphaṇidaivatyaṃ tadanantaṃ hi gīyate || 28 ||
[Analyze grammar]

āśrayaṃ bījabhūtānāṃ caturṇāṃ yanmahāmate |
tadgandhaviṭapastasmādvyaktimabyeti pūrvavat || 29 ||
[Analyze grammar]

bhūrātmā bhagavān yasminnabhimānākhyadevatā |
phalaṃ rasātmakaṃ tasmādvyajyatyamṛtalakṣaṇam || 30 ||
[Analyze grammar]

yasyābhimānikaṃ rūpaṃ kṣīrārṇavamanaśvaram |
tasmādanantaratnotthakāntiṃ kamalamabjaja || 31 ||
[Analyze grammar]

vyaktaṃ yasya ca vai śaktirnityā dahanalakṣaṇā |
tadanantadalaṃ viddhi divyaṃ vikasitaṃ sitam || 32 ||
[Analyze grammar]

parapūrveṇa bhedena ekadvitriguṇātmanā |
sthitā buddhirvikāraistu saha cāṣṭābhirabjaja || 33 ||
[Analyze grammar]

yatrādhidevatātvena vāgvikārā ṛgādayaḥ |
tathā kālavikārā ye catvāraḥ kṛtapūrvakāḥ || 34 ||
[Analyze grammar]

tatra rūpaṃ hi sarveṣāṃ sattāmātraṃ paraṃ smṛtam |
vyaktikāraṇadhānābhiḥ sāṅgābhiraparaṃ tu tat || 35 ||
[Analyze grammar]

tṛtīyamabhimānākyadevatādehalakṣaṇam |
tasmādvai vāyudaivatyaṃ sparśatanmātrameva ca || 36 ||
[Analyze grammar]

jātā yasya sphuṭā vyaktirnānācakrāṅgalakṣaṇā |
tasmādākāśadaivatyaṃ śabdamutpannamabjaja || 37 ||
[Analyze grammar]

sarvāṅgasaṃhṛtā cakravyaktiryasyāmalaṃ vapuḥ |
gīyate vyomavṛttaṃ tat pradhānakamalālayam || 38 ||
[Analyze grammar]

yasyāntasthāni bhūtāni yasmin sarvaṃ pratiṣṭhitam |
yasmādunmeṣapūrvaṃ hi mahatpralayapaścimam || 39 ||
[Analyze grammar]

pravartate kālatānaṃ bhedakṛt sarvavastuṣu |
vāṅbhātreṇaiva bhinnasya abhinnasyaiva tatvataḥ || 40 ||
[Analyze grammar]

jñānādiguṇabṛndasya brahnaṇaścaturātmanaḥ |
nityoditatvānnityatvādvyāpakatvāt paraṃ padam || 41 ||
[Analyze grammar]

pūrṇatvāt ṣaḍguṇatvācca na kālo labdhagocaraḥ |
śabdādādityadaivatyamahaṅkāraṃ mahāmate || 42 ||
[Analyze grammar]

manaśca candradaivatyamahaṅkārādabhūttataḥ |
buddhiḥ prakāśadaivatyā vyaktānandātmano vibhoḥ || 43 ||
[Analyze grammar]

daḷādikarṇikāntāyāḥ sūryapūrvādikalpanā |
pradhānakamalasyaiṣā mūrtirguṇamayī smṛtā || 44 ||
[Analyze grammar]

buddhyādīnāṃ ca tatvānāṃ kāraṇaṃ yadanaśvaram |
avyaktākhyaṃ mahābuddhe hyabhinnaguṇamūrtibhṛt || 45 ||
[Analyze grammar]

svaguṇānadharīkṛtya svapratiṣṭhaṃ pravartate |
adyātmalakṣaṇāvṛttiḥ sarvāḥ saṃhṛtya vai hṛdi || 46 ||
[Analyze grammar]

utpadyante hi caitasmādbhāvāḥ sarve dvijottama |
vipadyante'tra vai bhūyastasmātpajhaṃ paraṃ tvidam || 47 ||
[Analyze grammar]

cidādityakalājālaṃ grāhyagrāhakalakṣaṇam |
saṃkrāntaṃ yatra svaṃ dhāma svasāmarthyaṃ ca vetyapi || 48 ||
[Analyze grammar]

vimalākhyā vimalatā jñānaśakti rjñatābjaja |
prabhvyākhyā prabhutā caiva satyasaṃjñā ca satyatā || 49 ||
[Analyze grammar]

nityākhyā nityatā caiva prakāśākhyā prakāśatā |
anantatā hyanantākhyā kalā kamalasaṃbhava || 50 ||
[Analyze grammar]

sahānugrahaśaktyā vai jñeyā'nugrahatā parā |
dvicatuṣkaṃ kalānāṃ yat svapratiṣṭhaṃ hi vartate || 51 ||
[Analyze grammar]

saṃvartate paraṃ caiva punareva nivartate |
parāparavibhāgena kalāstvetāścidātmanaḥ || 52 ||
[Analyze grammar]

proktāḥ kamalasaṃbhūta yāsāmānantyamuttamam |
yathākrameṇa sarveṣāṃ dhyānamākarṇayāmalam || 53 ||
[Analyze grammar]

śānatmujjhitaceṣṭaṃ ca sitamantarmukhaṃ sthitam |
ādheyolliṅgitākāramādhārākhyaṃ smaret prabhum || 54 ||
[Analyze grammar]

kūrmamudrānvitaṃ kūrmavaktraṃ niṣṭhaptarukmabham |
śahkhapajhadharaṃ kūrmaṃ svastikena sthitaṃ smaret || 55 ||
[Analyze grammar]

muñcantamaniśaṃ tejo dehādbhīṣaṇamutkaṭam |
tiryagūrdhvaṃ ca dhātāraṃ jvālājālamivoccvalam || 56 ||
[Analyze grammar]

anantaśaśisaṃkāśamanantamatha saṃsmaret |
sahasraphaṇamālāḍhyaṃ sahasrabhujabhūṣitam || 57 ||
[Analyze grammar]

svapāṇisaṃpuṭenaiva śobhayan svāntabhūsthalam |
sitāravindaśaṅkhākṣasūtracakrakarānvitam || 58 ||
[Analyze grammar]

patanāśaṅkibuddhervai vitrastamanasastu ca |
mā bhairityabhayaṃ yacchannābrahnabhavanasya ca || 59 ||
[Analyze grammar]

niḥśeṣaratnahemāṅgāṃ prābṛṭchriyamivoccvalām |
pajhāsanenopaviṣṭāṃ dhyāyet pajhāñjaliṃ dharām || 60 ||
[Analyze grammar]

phullakundāvadātaṃ ca sitasnigdhajaṭādharam |
dhmāyamānaṃ sitaṃ śaṅkhaṃ muktādāmairalaṅkṛtam || 61 ||
[Analyze grammar]

vistīrṇasarvāvayavaṃ vikṣiptorudvayaṃ sthitam |
vikṣiptajānupādaṃ ca saṃsmartavyaṃ payonidhim || 62 ||
[Analyze grammar]

supavkāmraphalaśyāmapāṇipādatalojjvalam |
raktākṣaṃ ca tathā viprakīrṇakeśaṃ smitānanam || 63 ||
[Analyze grammar]

pajhāsanenopaviṣṭamalimālāśatākulam |
pajhamudrānvitaṃ pajhaṃ sudīrghacaraṇaṃ smaret || 64 ||
[Analyze grammar]

tuhinācchopalasvacchamuktāphalaśaśiprabhāḥ |
mṛgendraskandhavadanā dharmajñānādayaścatuḥ || 65 ||
[Analyze grammar]

pajharāgapravālāgnisaddāḍimaphalojjvalāḥ |
antardayoparaktāśca rājarājeśvaropamāḥ || 66 ||
[Analyze grammar]

dviraṣṭavarṣavadviddhi catvāro 'dharmapūrvakāḥ |
hemacampakakhadyotaharitāladalojjvalāḥ || 67 ||
[Analyze grammar]

vājivaktrāḥ smṛtā vedāḥ saṃpūrṇanaralakṣaṇāḥ |
evaṃ vṛṣendravadanā yugā brahnan kṛtādayaḥ || 68 ||
[Analyze grammar]

supavkāmrātasīpuṣpanīlābjaśukasannibhāḥ |
sarve sadvastrasatpuṣpasadalaṅkaraṇānvitāḥ || 69 ||
[Analyze grammar]

śaṅkhapajhadharāḥ sarve varābhayakarāstu vai |
ādheyacakravinyastamastakā svātmasiddhaye || 70 ||
[Analyze grammar]

samarpitāntaḥkaraṇāḥ parasmin mantrakāraṇe |
yugāntārkāgnisaṅkāśasvagomaṇḍalamadhyagam || 71 ||
[Analyze grammar]

svamudrānvitapāṇiṃ ca valgantaṃ hetirāṭ smaret |
cintyamavyaktapajhaṃ ca himahemāgnibhāsvaram || 72 ||
[Analyze grammar]

śāntamaṣṭabhujaṃ saumyaṃ saṃsthitaṃ svastikena tu |
sphaṭikopalakāntiṃ ca ciddhanaṃ dhruvamavyayam || 73 ||
[Analyze grammar]

sarvaśaktinidhiṃ dhyāyedamūrtaṃ citprabhākaram |
sarve svavibhavāntasthāstatrādhārātmano vibhoḥ || 74 ||
[Analyze grammar]

svasattābhāsitaṃ satvaṃ guṇasatvādvilakṣaṇam |
vibhavaṃ viddhi viprendra jvālaughaṃ kacchapātmanaḥ || 75 ||
[Analyze grammar]

svabhogaṃ nāganāthasya bhūḥ kṣiteḥ kāñcanī tathā |
āsāramāmṛtaṃ divyaṃ vīcyoghaistu samanvitam || 76 ||
[Analyze grammar]

kṣīrodakīyavibhavaṃ parijñeyamanaśvaram |
bījakośaṃ sakiñjalkaṃ kamalasya dalānvitam || 77 ||
[Analyze grammar]

dharmādyasya catuṣkasya sadvivekaṃ sunirmalam |
dvi dvikasyā dharmāderavidyāvibhavaṃ mahat || 78 ||
[Analyze grammar]

vākprapañcamaheyaṃ yat tadṛgādigaṇasya ca |
vibhavaṃ ca kṛtādīnāṃ mahatkalpāntamātruṭeḥ || 79 ||
[Analyze grammar]

cakrasya vibhavaṃ viddhi bhramaṃ māyāśrayaṃ hi yat |
gauṇīvṛttirameyā yā vibhavaṃ prākṛtaṃ hi tam || 80 ||
[Analyze grammar]

vimalādikalājālaṃ pauruṣaṃ vibhavaṃ smṛtam |
vibhormantrātmanascedamaśeṣamamarārcitam || 81 ||
[Analyze grammar]

āmahanmantranāthebyo nānāmantragaṇaṃ hi yat |
svaśaktinicayopetaṃ tadviṣṇoḥ paramātmanaḥ || 82 ||
[Analyze grammar]

vibhavaṃ kamalodbhūta jñātvaivaṃ saṃyajet sadā |
śabdavyaktistadūrdhve tu sthitārkendvagnilakṣaṇā || 83 ||
[Analyze grammar]

tridīptibhāsvarā nāḍī tvavyaktadhvanivigrahā |
vyaktacakratrayasyordhve vartate yā mahāmate || 84 ||
[Analyze grammar]

niḥsṛtā brahnarandhreṇa gatā sūryapathāt param |
vāyudvāreṇa pātālaṃ bhitvā yātā svagocaram || 85 ||
[Analyze grammar]

saṅkalpaviṣayaḥ sarvastadbaddhaḥ pratitiṣṭhati |
sūtre maṇigaṇo yadvanmadhyanāḍī hyataḥ smṛtā || 86 ||
[Analyze grammar]

lakṣyasthāne tu pūrvokte tasyāmabhyantare tu vai |
saṃpuṭe śaśisūryākhye nimeṣonmeṣalakṣaṇe || 87 ||
[Analyze grammar]

tatrābjaṃ cārkamālambya parā vāgbhramarī sthitā |
yā sarvamantrajananī śaktiḥ śāntātmano vibhoḥ || 88 ||
[Analyze grammar]

nadantī varṇajaṃ nādaṃ śabdavrahneti yaḥ smṛtaḥ |
akārapūrvo hāntaśca dhārā santānarūpadhṛk || 89 ||
[Analyze grammar]

nādāvasānagagane devo'nantaḥ sanātanaḥ |
varadābhayadenaiva śaṅkacakrāhkitena tu || 90 ||
[Analyze grammar]

trailokyadhṛtidakṣeṇa yuktaḥ pāṇidvayena tu |
śāntaḥ saṃvitsvarūpastu bhaktānugrahakāmyayā || 91 ||
[Analyze grammar]

anaupamyena vapuṣā hyamūrto mūrtatāṃ gataḥ |
tasmādāvāhanaṃ kuryādyathā tadavadhāraya || 92 ||
[Analyze grammar]

svaśaktyādhiṣṭhitaṃ kṛtvā svasvabhāvasvabhāvayā |
grāhyagrāhakarūpāyā evamavyaktapuṣkaram || 93 ||
[Analyze grammar]

samāste kevalaṃ śuddhamīṣatkālalavaṃ dvija |
sāmānyacinmayo bhūtvā sāṃprataṃ śaktayaḥ kalāḥ || 94 ||
[Analyze grammar]

asmitā lakṣaṇaṃ dharmaṃ svakaṃ samyaṅnirasya ca |
mavartate tannirāsāt ānandamatulaṃ dvija || 95 ||
[Analyze grammar]

svaprakāśamanaupamyaṃ tamicchenmantramavyayam |
paricchedyāṃ digādyaistu prakāśākāśavartinīm || 96 ||
[Analyze grammar]

kṛtvāśritya kalāmūrtiṃ samanantaramabjaja |
vihāyomadhyadeśaṃ ca prakāśagahanāttataḥ || 97 ||
[Analyze grammar]

dhṛtiśaktyāsane sve'tha upaviśya yathāsukham |
vidyādehena sūkṣmeṇa bhūtadehānukāriṇā || 98 ||
[Analyze grammar]

athānandakadambaṃ tadyatsvarūpaṃpṛthak sthitam |
rañjayecchāstradṛṣṭena vyavahāragatena ca || 99 ||
[Analyze grammar]

svakenālambanenaiva devatālakṣaṇena ca |
maṇiryathā vibhāgena nīlapītādibhiryutaḥ || 100 ||
[Analyze grammar]

rūpabhedamavāpnoti dhyānabhedāttathā vibhuḥ |
evaṃ pravartate samyaṅbhantrarūpaṃ parātmakam || 101 ||
[Analyze grammar]

hṛtpuṇḍarīkamadhyasthaṃ caitanyajyotiravyayam |
kadambagolakākāraṃ viśvarūpaṃ maṇiprabham || 102 ||
[Analyze grammar]

ratnadīpasamākāramacchinnaprasaraṃ mahat |
śrotrapūrvaiḥ kharandhraistu raśmayastasya nirgatāḥ || 103 ||
[Analyze grammar]

chedrapūrṇādyathā kumbhānmahādīpayutāddvija |
yāti bhāsāṃ gaṇo bāhye śarīrādevameva hi || 104 ||
[Analyze grammar]

māntro raśmisamūhastu nāḍībhiḥ prasaredvahiḥ |
apratyakṣaḥ sadākṣāṇāṃ mantrātmā yadyapi dvija || 105 ||
[Analyze grammar]

tathā'pyanena nyāyena pratyakṣamupalabhyate |
bahiḥ sthitaṃ yadbhūtānāṃ kṣmādīnāṃ guṇapañcakam || 106 ||
[Analyze grammar]

tena taccopalabdhavyaṃ pratyakṣeṇa parokṣakam |
tasya bhaumo guṇasthairyaṃ tadguṇena hi sā sthirā || 107 ||
[Analyze grammar]

parasparānubhāvena saṃvittau tadupāruhet |
āhlādo yastadīyo hi sa toye copalabhyate || 108 ||
[Analyze grammar]

tauyo guṇastu tasyāsti kathaṃ syādanyathā mune |
smṛtamātreṇa mantreṇa āhalādo manaso mahān || 109 ||
[Analyze grammar]

rūpātmanā pariṇataḥ sa cāgnau pārameśvaraḥ |
yo rūpākhyo guṇaścāgneḥ sa mantrātmani tiṣṭhati || 110 ||
[Analyze grammar]

tejo vinā yato dyānaṃ kutracinnopapadyate |
sparśadharmo hi yo vāyoḥ sa tadīyo mahāmune || 111 ||
[Analyze grammar]

yo vāyavyo guṇaḥ sūkṣmaḥ sa ca mantratanau sthitaḥ |
sa cāntaḥkaraṇenaiva saṃyame syāttadutthitaḥ || 112 ||
[Analyze grammar]

yadākāśasya śūnyatvamasti tat syāttadudbhavam |
sa mantrātmani saṃśliṣṭo guṇo hyasti mahāmate || 113 ||
[Analyze grammar]

agrāhyatvācca karaṇaiḥ prākṛtairbhāvanāṃ vinā |
ityevaṃ mantrasāmarthyaṃ purā jñātvā yathārthataḥ || 114 ||
[Analyze grammar]

sannidhānaṃ bhavedyena pūjākāle hyupasthite |
tasminnaṅgāni vinyasya prāk saṃpūrṇaguṇāni ca || 115 ||
[Analyze grammar]

svamantrairarcayedeva sthānabhedaṃ vinā tataḥ |
tasmin kadambakusumasadṛśe mantragolake || 116 ||
[Analyze grammar]

dvādaśākṣaramantreṇa abhinnena tu sāṃpratam |
vyaktimāpadyate tasmāddhyeyā hṛtpajhamadhyagā || 117 ||
[Analyze grammar]

yā parā prakṛtirvāṇī cidrapā nirmalātmikā |
pūritādhyakṣabhāvena niṣkalena mahātmanā || 118 ||
[Analyze grammar]

śarīramiva jīvena sthūlaṃ sūkṣmaṃ dvilakṣaṇam |
mūlamantrāditaḥ prāgvat sarvamantragaṇasya ca || 119 ||
[Analyze grammar]

karanyāsaṃ vinā dehe nyāsaṃ tasya ca saṃsmaret |
sṛṣṭisaṃsthitisaṃhāranyāsaṃ cāpi tathā'caret || 120 ||
[Analyze grammar]

tataḥ khābjakhamadhyāttvapyūrdhvasthāt saṃsmareccyutām |
gaṅgāṃ bhagavato mūrdhni tenāmṛtajalena tu || 121 ||
[Analyze grammar]

arghyādyakhilabhogānāṃ kāryā vai śubhakalpanā |
yaṃ yaṃ saṃkalpayedbhogaṃ taṃ taṃ bhāvyasudhāmayam || 122 ||
[Analyze grammar]

patantamambarādvegādamṛtāṃśupariplutam |
sākṣādamṛtarūpaistu taistairamṛtasaṃbhavaiḥ || 123 ||
[Analyze grammar]

bṛṃhitaṃ muditaṃ magnaṃ mantrarāṭ smaret |
tatastu devadevasya ardhyaṃ datvā yathāvidhi || 124 ||
[Analyze grammar]

sannidhiṃ sannirodhaṃ ca sāṃmukhyaṃ ca samācaret |
hṛdayādīni cāṅgāni lāñchanaṃ kamalādikam || 125 ||
[Analyze grammar]

bhūṣaṇaṃ ca kirīṭādyaṃ lakṣmyādyāḥ śaktayastathā |
garuḍo mūrtayo vānyā dehe devasya yāḥ sthitāḥ || 126 ||
[Analyze grammar]

vyāpakasya tathātvena sve sve sthāne prabhātmakāḥ |
taddehasaṃsthitāḥ sarve pūjanīyāḥ krameṇa tu || 127 ||
[Analyze grammar]

parivāraṃ vinā mantraiḥ svaiḥ svairarghyādibhirdvija |
layayāgo hyayaṃ vipra hṛdādiṣvanukīrtitaḥ || 128 ||
[Analyze grammar]

tasmāddhatkarṇikādhāre mūrtau vā yatra kutracit |
mūlamantraśarīrasthaṃ parivāraṃ yajet sadā || 129 ||
[Analyze grammar]

yāga eṣa layākhyastu saṃkṣiptaḥ sarvasiddhidaḥ |
mantrarāṭ karṇikāmadhye lakṣmyādyāḥ kesarādiṣu || 130 ||
[Analyze grammar]

sākārāḥ kevalāḥ sarve yatra bhogābhidhaḥ sa tu |
kevalena ca yāgena pṛthagbhūtena nārada || 131 ||
[Analyze grammar]

pūjanaṃ kamalādīnāmadhikārābhidhaḥ sa tu |
evaṃ kṛtvā layākhyaṃ tu yāgaṃ bhogābhidhaṃ tathā || 132 ||
[Analyze grammar]

tataḥ kramādyajeddevaṃ bhogairamṛtasaṃbhavaiḥ |
susamastādibhiḥ samyaktāmbūlāntairyathoditaiḥ || 133 ||
[Analyze grammar]

sarvaṃ kṛtvā yathāyogaṃ yāvadātmanivedanam |
mānasān jayaśabdāṃśca kṛtvā vijñāpayedidam || 134 ||
[Analyze grammar]

svāgataṃ tava deveśa sannidhiṃ bhaja me'cyuta |
gṛhāṇa mānasīṃ pūjā yathārthaparibhāvitām || 135 ||
[Analyze grammar]

jñātvā tu suprasannaṃ ta prasādābhimukhaṃ prabhum |
vistareṇa dvijaśreṣṭha mānasaṃ yāgamārabhet || 136 ||
[Analyze grammar]

saṃkalpajanitairbhogaiḥ pavitrairakṣayaiḥ śubhaiḥ |
sāṃsparśairaupacārākhyaistathā cābhyavahārikaiḥ || 137 ||
[Analyze grammar]

mahadrapaiḥ prabhūtaistu saptalokasamudbhavaiḥ |
yathoditaistu vidhivadutkṛṣṭataralakṣaṇaiḥ || 138 ||
[Analyze grammar]

evaṃvidhāṃstu tān bhogān sadbhaktyā vinivedya ca |
samuccaran dhiyā mantraṃ prasannenāntarātmanā || 139 ||
[Analyze grammar]

gajāśvadhenuyānāni suvastrālaṅkatāni ca |
nivedyacānta rmānāni grāhayantaṃ smarettataḥ || 140 ||
[Analyze grammar]

ātmānaṃ sasutān dārān sarvasvena samāyutān |
nivedya praṇato mūrdhnā ānandāśrusamanvitaḥ || 141 ||
[Analyze grammar]

kāmadhenumayīṃ mudrāṃ manasā mantrasaṃyutām |
badhvā saṃcintayedviṣṇoḥ sarvakāmaprapūraṇīm || 142 ||
[Analyze grammar]

tato viśeṣayajanaṃ kalpayedacyutasya tu |
sauvarṇapuṣpasaṃpūrṇamañjaliṃ saṃprasārya ca || 143 ||
[Analyze grammar]

mūlamantraṃ samuccārya prayatnaiḥ pūrakādikaiḥ |
dīrghaghaṇṭāravaprakhyaṃ yāvattatsaṃbhavāvadhi || 144 ||
[Analyze grammar]

sphuradraśmicayākīrṇaṃ vahnyarkenduśataprabham |
dhyātvā nārāyaṇaṃ devamañjalau sannirodhayet || 145 ||
[Analyze grammar]

tamañjaliṃ kṣipenmūrdhni tasmin vai mantravigrahe |
ardhyaṃ nivedayedbhūyaḥ punaḥ puṣpāñjaliṃ śubham || 146 ||
[Analyze grammar]

mudrāṃ sandarśya mūlākhyāṃ mānasīṃ japamārabhet |
saṃkhyāhīnaṃ yathāśakti ghaṇṭākhyakaraṇena ca || 147 ||
[Analyze grammar]

bhogasthānagatānāṃ ca lakṣmyādīnāṃ krameṇa tu |
manasā darśayenmudrāṃ japaṃ kuryāt sakṛt sakṛte || 148 ||
[Analyze grammar]

stotramantraiḥ pavitraiśca stutvā samyak prasādayet |
evaṃ krameṇa viprendra kṛtvā yāgaṃ tu mānasam || 149 ||
[Analyze grammar]

homaṃ tathāvidhaṃ kuryānmokṣalakṣmīpradaṃ śubham |
nābhicakrāntarasthaṃ tu dhyāyedvahnigṛhaṃ mune || 150 ||
[Analyze grammar]

trikoṇaṃ triguṇenaiva avyaktenāvṛtaṃ pari |
dhyānāraṇiṃ tu nirmathya cidagnimavatārya ca || 151 ||
[Analyze grammar]

suśuddhaṃ saṃskṛtaṃ dīptaṃ sadaivordhvaśikha dvija |
vāsudevātmakaṃ yasmāt sa vasatyantarātmasu || 152 ||
[Analyze grammar]

proccarenmūlamantraṃ tu yāvacchabdasya gocaraḥ |
tatrasthamāhareddivyamāhlādājyāmṛtaṃ param || 153 ||
[Analyze grammar]

brahnasarpissamudrādyannistaraṅgāt paricyutam |
gṛhītvā'mṛtamārgeṇa brahyarandhreṇa saṃviśet || 154 ||
[Analyze grammar]

hṛdayānmadhya mārgeṇa cinmayena sadīptinā |
prollasantaṃ smarenmantraṃ vrahnaśaktyupabṛṃhitam || 155 ||
[Analyze grammar]

svakāraṇāgnau nābhisthe ya ūrdhvendhanavat sthitaḥ |
svabhāvadīptabrahnāgnau paritaścodarojjvalam || 156 ||
[Analyze grammar]

smṛtvā yantraṃ tu tanmūrdhni patamānaṃ dvijāmbarāt |
cintayedā mṛtaṃ tvājyaṃ purāvaccāhṛtaṃ dvija || 157 ||
[Analyze grammar]

cidagnimevaṃ santarpya nābhau mantrasvarūpiṇam |
jvālāgrāvasthitaṃ caiva bhūyo hṛtpaṅkaje smaret || 158 ||
[Analyze grammar]

proccārayaṃśca mantreśaṃ plutaṃ dhyānasamanvitam |
kṛtvaivamekasandhānaṃ sthānadvayagatasya ca || 159 ||
[Analyze grammar]

viṇṇormantrasvarūpasya nānāmantrātmakasya ca |
sarvaṃ tu vinyaset paścāttasmin karmakṛtaṃ ca yat || 160 ||
[Analyze grammar]

toyapuṣpākṣataiḥ pūrṇaṃ bhāvayeddakṣiṇaṃ karam |
tanmadhye niṣkalaṃ mantraṃ saṃsmaret kiraṇākulam || 161 ||
[Analyze grammar]

yāgotthāṃ phalasaṃpattiṃ lakṣmīrūpāṃ vicintya ca |
mūlamantraṃ samuccārya pāṇimadhye tathā smaret || 162 ||
[Analyze grammar]

bhūyaśca niṣkalaṃ mantraṃ tasyāmupari bhāvayet |
saśīrṣe jānunī bhūmau kṛtvā viṣṇornivedayet || 163 ||
[Analyze grammar]

prasādābhimukhenātha tena taccātmasātkṛtam |
bhāvanīyaṃ dvijaśreṣṭha parituṣṭena cādarāt || 164 ||
[Analyze grammar]

nirvṛtte puruṣārthe tu hṛdaye bāhyato'pi vā |
kramānmantragaṇaṃ smṛtvā yātaṃ mantreśvare layam || 165 ||
[Analyze grammar]

mantravyaktiṃ svasaṃkalpaśaktāvatha śamaṃ nayet |
saha saṃkalpaśaktyā vai vidyāmūrtiṃ svakāṃ tataḥ || 166 ||
[Analyze grammar]

svakalāsu layīkuryāt kalājātaṃ tathā'tmani |
prāgvadānandasandohaparipūrṇaṃ tu jāyate || 167 ||
[Analyze grammar]

bahiryajāmīti yadā saṃkalpaṃ manasā kṛtam |
tadā saṃhṛtya tāṃ vyaktimāste madhyāhnasūryavāt || 168 ||
[Analyze grammar]

visarjayennataṃ yāvanna kṛtā bāhyataḥ kriyāḥ |
nyasanīyo hyasau yasmānmaṇḍalādiṣu vastu ṣu || 169 ||
[Analyze grammar]

sṛṣṭikameṇa saṃhṛtya ādhāraṃ yat puroditam |
jñānināṃ vigalatyeṣa svabhāvāttatvavedinām || 170 ||
[Analyze grammar]

niṣkiyāṇāṃ mahābuddhe niṣpannānāṃ svakarmaṇā |
vikāsameti cānyeṣāṃ nityākāraratātmanām || 171 ||
[Analyze grammar]

mantrakriyāratānāṃ ca nānātvenā samātmanām |
dhṛtamacyutaśaktyā vai hyaparicyutasattayā || 172 ||
[Analyze grammar]

sadvi kalpasvarūpaṃ ca viśvāsanamidaṃ dvija |
vidhṛtaṃ vibhunā vyāptaṃ svasāmarthyena yadyapi || 173 ||
[Analyze grammar]

tatrāpi taccharīrāṇāṃ jīvānāṃ tannivāsinām |
svaśaktyānugṛhītānāṃ tamākramya mahāmate || 174 ||
[Analyze grammar]

nānāmantrātmanā tvāste tasminnānāvidhātmani |
ityevamuktamādhārasvarūpaṃ hi yathā sthitam || 175 ||
[Analyze grammar]

jāyate yatparijñānāt karmiṇāṃ karmasaṃkṣayaḥ |
ayaṃ yo mānaso yāgo jvaravyādhilayāpahaḥ || 176 ||
[Analyze grammar]

pāpopasargaśamano bhavābhāvakaro dvija |
satatābhyāsayogena dehapātāt pramocayet || 177 ||
[Analyze grammar]

yastvevaṃ parayā bhaktyā sakṛdācarate naraḥ |
kramoditena vidhinā tasya tuṣyāmyahaṃ mune || 178 ||
[Analyze grammar]

yājakānāṃ ca sarveṣāṃ pradhānatvena vartate |
tārayet svapitṝn sarvān yātāneṣyāṃśca sāmpratam || 179 ||
[Analyze grammar]

kiṃ punarnityayukto yastadbhāvagatamānasaḥ |
mantrārādhanamārgasthaḥ śraddhābhaktisamanvitaḥ || 180 ||
[Analyze grammar]

na tasya punarāvṛttiḥ sa yāti paramaṃ padam |
jñātvaivaṃ yatnato nityaṃ kuryādyāgaṃ tu mānasam || 181 ||
[Analyze grammar]

idaṃ rahasyaṃ paramaṃ mayoktaṃ te'dya nārada |
nāśiṣyāṇāṃ ca vaktavyaṃ nābhaktānāṃ kathaṃcana || 182 ||
[Analyze grammar]

atyantabhavabhītānāṃ bhaktānāṃ bhāvitātmanām |
idaṃ rahasyaṃ vaktavyaṃ samyagbhāvaṃ parīkṣya ca || 183 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 5

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: