Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
caturtho'dhyāyaḥ |
saṃśuddhavigraho mantrī mantranyāsaṃ samācaret |
yena vinyastamātreṇa devadevasamo bhavet || 1 ||
[Analyze grammar]

pūjādisarvakāryāṇāmadhikārī ca jāyate |
bhavedvai sarvasiddhīnāmāvirbhāvastu yena ca || 2 ||
[Analyze grammar]

yaṃ kṛtvā nirbhayastiṣṭheddeśe duṣṭasamākule |
vijayaścāpamṛtyūnāṃ syādyena vihitena ca || 3 ||
[Analyze grammar]

vyāpāro mānaso hyeṣa nyāsākhyo yadyapi smṛtaḥ |
na badhnāti sthitiṃ samyak tathā'pi kriyayā vinā || 4 ||
[Analyze grammar]

karādhīnā punassā tu prāṅnyāsastu tayoḥ sthitaḥ |
atha hastadvaye nyasya dīptimaddvādaśākṣaram || 5 ||
[Analyze grammar]

maṇibandhānnakhāgrāntaṃ tvādityātapavattataḥ |
sṛṣṭisaṃsthitisaṃhāranyāsaṃ kuryādyathāvidhi || 6 ||
[Analyze grammar]

dakṣahastatalārambho vāmāntaḥ sṛṣṭisaṃjñitaḥ |
dakṣāṅguṣṭhādiko vāmatalāntaḥ sthitisaṃjñitaḥ || 7 ||
[Analyze grammar]

vāmahastatalārambho dakṣānta itaraḥ smṛtaḥ |
sṛṣṭau dakṣatale tāraṃ tadaṅguṣṭhādike kramāt || 8 ||
[Analyze grammar]

aṅgulīnāṃ tu daśake yāvadvāmakaniṣṭhikā |
vinyasya daśavarṇāṃstu nyasedvāmatale'ntimam || 9 ||
[Analyze grammar]

sthityākhye dakṣiṇāṅguṣṭhādārabhyāṅgulipañcake |
tattalāntaṃ tu tārādyaṃ varṇaṣaṭkaṃ tu vinyaset || 10 ||
[Analyze grammar]

vāmāṅguṣṭhāttattalāntaṃ vinyaset ṣaṭkamuttaram |
saṃhārākhye'kṣaraṃ nyasya vāmahastatale'ntimam || 11 ||
[Analyze grammar]

apyayākhyakrameṇaiva dakṣahastatalāvadhi |
tato varṇagaṇaṃ śeṣaṃ nyaset praṇavapaścimam || 12 ||
[Analyze grammar]

tarjanyā tattadaṅguṣṭhe tattadaṅguṣṭhakena ca |
tarjanyādiṣu śākhāsu tattanmadhyamayā tale || 13 ||
[Analyze grammar]

nyāsaṃ kuryādyathāyogaṃ tato'ṅganyāsamācaret |
ārabhya dakṣiṇāṅguṣṭhācchākhāsu daśasu dvija || 14 ||
[Analyze grammar]

kramādvāmakaniṣṭhāntaṃ dakṣiṇādi taladvaye |
hṛdādidvādaśāṅgāni bhāsvadrūpāṇi vinyaset || 15 ||
[Analyze grammar]

dakṣiṇe madhyataḥ pajhaṃ prasphuratkiraṇojjvalam |
gadāṃ vāmatale nyasyejjvalantīṃ svena tejasā || 16 ||
[Analyze grammar]

dakṣe mahāprabhaṃ cakraṃ śaṅkhaṃ vāmatale nyaset |
kirīṭaṃ dakṣiṇe haste śrīvatsaṃ vāmamadhmataḥ || 17 ||
[Analyze grammar]

kaustubhaṃ dakṣiṇatale vanamālāṃ tathā'pare |
śriyaṃ dakṣiṇahaste tu puṣṭiṃ vāmatale nyaset || 18 ||
[Analyze grammar]

aṅguṣṭhāddakṣiṇādādau vāmāntaṃ mūladeśataḥ |
gāruḍaṃ vinyasenmantraṃ daśasvaṅguliṣu kramāt || 19 ||
[Analyze grammar]

anena vidhinā pūrvaṃ hastanyāsaṃ samācaret |
yā vibhoḥ paramā śaktirhṛtpajhakuharāntagā || 20 ||
[Analyze grammar]

vāyavyaṃ rūpamāsthāya daśadhā saṃvyavasthitā |
icchayā svapravāheṇa pāṇimārgeṇa nirgatā || 21 ||
[Analyze grammar]

nāḍīdaśakamāśritya tā evāṅgulayo matāḥ |
ata eva dvijaśreṣṭha śaktyākhye prabhuvigrahe || 22 ||
[Analyze grammar]

pūrvaṃ mantragaṇaṃ nyasya tato bhūtamaye nyaset |
vigrahe mantrasaṃghātaṃ yathā tadavadhāraya || 23 ||
[Analyze grammar]

āmūrdhnaścaraṇāntaṃ ca dvādaśārṇaṃ nyasettanau |
vyāpakatvena vinyasya pādādbhūyaḥ śiro'ntimam || 24 ||
[Analyze grammar]

sṛṣṭisaṃsthitisaṃhāranyāsaṃ kuryāttataḥ param |
mūrdhādipādaparyantaḥ sṛṣṭinyāsaḥ prakīrtitaḥ || 25 ||
[Analyze grammar]

pādādiśca śiro'ntastu saṃhṛtinyāsa ucyate |
yathā'bhilaṣitaṃ kuryāt sarvathā karturicchayā || 26 ||
[Analyze grammar]

mūrdhni vaktreṃ'sayugme ca kramāt savyetare hṛdi |
pṛṣṭhe nābhau tathā kaṭyāṃ jānunoratha pādayoḥ || 27 ||
[Analyze grammar]

krameṇa praṇavādyaṃ tu yāntaṃ dvādaśavarṇakam |
vinyasedeṣa sṛṣṭyākhyo nyāsaḥ prokto yathārthataḥ || 28 ||
[Analyze grammar]

praṇavādyānnyasedvarṇān sthāneṣu hṛdayādiṣu |
ahgopāṅgoktamārgeṇa sthitinyāsaḥ prakīrtitaḥ || 29 ||
[Analyze grammar]

pādayorjānunoḥ kaṭyāṃ nābhau pṛṣṭhe hṛdantare |
savyetaresayugme ca vaktre mūldhani ca nyaset || 30 ||
[Analyze grammar]

yādivarṇāṃstu tārāntāneṣa saṃhārasaṃjñakaḥ |
tato hṛdādisthāneṣu aṅgopāhgāni vinyaset || 31 ||
[Analyze grammar]

nyasettu hṛdaye jñānaṃ yato vyajyeta tatra tat |
aiśvaryaṃ śirasoddeśe yasmādupari tiṣṭhati || 32 ||
[Analyze grammar]

prākṛtaṃ tātvikaṃ vā'pi sarvatra munisattam |
hṛdagnerūrdhvagāyāṃ tu śikhāyāṃ śaktimantrarāṭ || 33 ||
[Analyze grammar]

balaṃ cākhilagātrāṇāṃ tvaggataṃ vāyunā saha |
mūrchitaṃ sarvagātrairyattadvīryaṃ hastayornyaset || 34 ||
[Analyze grammar]

antarbodhasvarūpaṃ yat prākṛtadhvāntaśāntikṛta |
tejastattaijase sthāne nyāsakāle samasyate || 35 ||
[Analyze grammar]

yathoktavidhinā so'yaṃ vidhirūrdhvaṃ pravakṣyate |
tataḥ pajhagadācakraśaṅkhān prāgvattu vinyaset || 36 ||
[Analyze grammar]

kirīṭaṃ mūrdhni vinyasya vahnyarkāyutadīdhitim |
śrīvatsaṃ vakṣaso'vāme pūrṇendusadṛśadyutim || 37 ||
[Analyze grammar]

kaustubhaṃ hṛdaye nyasya caṇḍadīdhitilakṣaṇam |
nānābjavanapuṣpotthāṃ vanamālāṃ ca kaṇṭhataḥ || 38 ||
[Analyze grammar]

ācāṃsāddhakṣiṇe bhāge nyasyā śrīruttare tathā |
puṣṭiṃ gulphāvasāne ca garuḍaṃ corumūlataḥ || 39 ||
[Analyze grammar]

bhāsvadrūpāṇi cāṅgāni cidekavibhavāni ca |
kirīṭādīni cānyāni sarvāṇyābharaṇāni ca || 40 ||
[Analyze grammar]

yathā prasiddharūpāṇi svasvakāntidharāṇi ca |
mantranyāsaṃ tu kṛtvaivaṃ yathoddiṣṭakameṇa tu || 41 ||
[Analyze grammar]

āmūlamantrāt sarvāsāṃ mudrāṇāṃ bandhamācaret |
svaṃ svaṃ udīrayanmantraṃ parameśvaravattataḥ || 42 ||
[Analyze grammar]

saṃcintya rūpamātmīyaṃ sābhimānaṃ mahāmate |
mūlamantrābhijaptaṃ ca kusumaṃ ca śikhāvadhau |
svavigrahe tu śirasā dadyādgandhāmbubhāvitam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 4

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: