Paramesvara-samhita [sanskrit]
67,204 words | ISBN-13: 9788179070383
The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.
Chapter 6
śrīḥ |
ṣaṣṭho'dhyāyaḥ |
purā'nena vidhānena kṛtvā yāgaṃ tu mānasam |
karmaṇā bhaktiyuktena bahirvṛttau yajettataḥ || 1 ||
[Analyze grammar]
sanakaḥ |
bhagavaṃstvatprasādena jñāto hyajñānanāśanaḥ |
jñānavijñānasahito hṛdyāgaḥ sarvasiddhidaḥ || 2 ||
[Analyze grammar]
kimarthaṃ bāhyataḥ pūjā kāryā vai pratimādiṣu |
etadācakṣva bhagavannatra me saṃśayo mahān || 3 ||
[Analyze grammar]
śāṇḍilyaḥ |
bāhyotthā vāsanā vipra bahujanmārjitā dṛḍhā |
lolīkṛto'nayā hyātmā śuddho'śuddhasvarūpayā || 4 ||
[Analyze grammar]
yā mantraviṣayā śuddhā kriyāśāntasvarūpadā |
samutthānavināśārthaṃ tasyāḥ saṃparikīrtitā || 5 ||
[Analyze grammar]
sa bāhyābhyantarābhyāṃ ca kriyābhyāṃ tanmayo bhavet |
dṛḍhotthavāsanānāṃ ca tānavaṃ syācchanaiḥ śanaiḥ || 6 ||
[Analyze grammar]
yanmayaḥ sādhako vipra dehasthaḥ sāṃprataṃ bhavet |
tanmayo dehapātāt syādityetat kathitaṃ mayā || 7 ||
[Analyze grammar]
atha bāhyotthayāgasya vidhānamavadhāraya |
devaṃ hṛtkamalākāśe tejorūpatayā sthitam || 8 ||
[Analyze grammar]
tasmāt sthānāt samānīya taṃ kuryānnetramadyagam |
vāsudevābhidhānaṃ tu prāguktaṃ ca samāśrayet || 9 ||
[Analyze grammar]
tato locanayugmena stabdhena dvijasattama |
japan locanamantraṃ tu avalokyākhilaṃ tu tam || 10 ||
[Analyze grammar]
sthāpito ya upārjitya saṃbhāro hyudakādikaḥ |
dhyāyeddakṣiṇapāṇau tu astramādityasannibham || 11 ||
[Analyze grammar]
dravyadoṣagaṇaṃ tena dagdhvā tanmantramuccaran |
saṃcintya bhasmabhūtaṃ tu taṃ sarvaṃ dvijasattama || 12 ||
[Analyze grammar]
dagdhadoṣamathāpyāyya vāmahasta gatena tu |
hṛdā pūrṇendutulyena amṛtāsāravarṣiṇā || 13 ||
[Analyze grammar]
tanmantramuccaran paścāt kāntimantaṃ vicintayet |
dagdhamāpyāyitaṃ sarvamatha caivaṃ samācaret || 14 ||
[Analyze grammar]
pracaṇḍakiraṇavrātairbhāskarīyairdahet purā |
saṃcintya bhasmabhūtaṃ taṃ tataḥ pūrṇenduraśmibhiḥ || 15 ||
[Analyze grammar]
āpyāyyāmṛtakalloladhārāpātena sattama |
kāntimaccintayedbhūyo yaddagdhaṃ bhānunā tataḥ || 16 ||
[Analyze grammar]
badhdvā kāmadughāṃ mudrāṃ sravantīṃ mantrasaṃyutām |
gorūpāṃ himaśailābhāṃ nirādhārapade sthitām || 17 ||
[Analyze grammar]
tayā tadamṛtīkuryādbhogajālaṃ yathāsthitam |
nirmalo dravyasaṅghaśca yāgayogyo bhavettadā || 18 ||
[Analyze grammar]
gālitenāmbunā pūrṇaṃ svāhṛtenāmbunā saha |
svottare varmaṇā sthāpya kumbhaṃ sarvopayogi yat || 19 ||
[Analyze grammar]
upārjitaṃ purā yadvai yāgopakaraṇaṃ mahat |
tat sarvaṃ dakṣiṇe kṛtvā madhye bhadrāsanaṃ nyaset || 20 ||
[Analyze grammar]
pratimālakṣaṇādhyāye vakṣyate tasya lakṣaṇam |
yatkiñcit patrapuṣpādyaṃ paridṛśyeta pīṭhagam || 21 ||
[Analyze grammar]
pāṇinā tat samāhṛtya śucisthāne nidhāya vai |
gavyairvā cāmarairvālaiḥ śikhipakṣaiḥ kuśairatha || 22 ||
[Analyze grammar]
saṃmārjya bhadrapīṭhaṃ tu vāsasā susitena vā |
bahunā vastrapūtena vāriṇā tadanantaram || 23 ||
[Analyze grammar]
prakṣālya dvādaśārṇena praṇavādyantagena tu |
evamārādhanādhāraṃ kṣālayitvā ca vāriṇā || 24 ||
[Analyze grammar]
tattāvadastrapuṣpeṇa kuryādvighnagaṇojjhitam |
ārādhyo'yamathāropya tatra mantramayīṃ śubhām || 25 ||
[Analyze grammar]
sarvopakaraṇopetāṃ sarvalakṣaṇasaṃyutām |
pratimāṃ dhātupāṣāṇanirmitāmātmasiddhaye || 26 ||
[Analyze grammar]
aṣṭāṅgena namaskṛtya dadyādarghyaṃ tu mūrdhani |
anulepanasaṃyuktaṃ tataḥ puṣpāñjaliṃ śubham || 27 ||
[Analyze grammar]
sāṅgaṃ sāvaraṇaṃ bhaktyā pūjayet puruṣottamam |
yadvārghyapādyācamanairdevamabhyarcya vai tataḥ || 28 ||
[Analyze grammar]
bhuktamarghyādikaṃ tasmādapanīyābhivādya ca |
samarpya viṣvaksenasya saṃśodhya mṛdunā dvija || 29 ||
[Analyze grammar]
uśīravaṃśakūrcena kṣālayedgandhavāriṇā |
uccaran mūlamantraṃ vā kuryānmārgatrayaṃ vibho || 30 ||
[Analyze grammar]
sudhaute devadevasya vāsasī paridhāpayet |
citrasthādbhagavadbimbādbhuktapuṣpādikaṃ hi yat || 31 ||
[Analyze grammar]
apanīya tu tat kuryādvāsasā reṇumārjanam |
yadvā prāgyāgabhavanapraveśānantaraṃ dvija || 32 ||
[Analyze grammar]
nyasya bhadrāsanādyaṃ tadanyadanyat samācaret |
yadvā tadātane kāle nyasya bhadrāsanādikam || 33 ||
[Analyze grammar]
ādyaṃ mārgatrayaṃ kṛtvā yathoktavidhinā tataḥ |
yogapīṭhārcanārambhe bimboktaṃ sarvamācare t || 34 ||
[Analyze grammar]
athārghyādīni pātrāṇi prakṣālyāstreṇa vāriṇā |
samāpūrya sugandhena jalena hṛdayena tu || 35 ||
[Analyze grammar]
dravyāṇi nikṣipetteṣu yathoktakramayogataḥ |
bhadrāsanasya koṇeṣu purato vāsasāstṛte || 36 ||
[Analyze grammar]
bhūtale vā'tha pātrāṇi ādhāropari vinyaset |
svapūrvaniyamenaiva udakpaścimakoṇagam || 37 ||
[Analyze grammar]
arghyāmbukalaśaṃ nyasya tataḥ prāguttarāntare |
nyasedācamanīyākhyamāgneye snānasaṃjñitam || 38 ||
[Analyze grammar]
vinyasya pādyasaṃjñaṃ tu pade dakṣiṇapaścime |
agrato vāpi tanmadye nyasedarghyaṃ dvitīyakam || 39 ||
[Analyze grammar]
agnikoṇe tvarghyapātraṃ pādyamaiśānakoṇake |
ācāmaṃ naiṛte bhāge snānārthaṃ vāyave tathā || 40 ||
[Analyze grammar]
īśvaraprāgvaśādarghyamāgneyādiṣu koṇake |
mukhyāmukhyārghyapādyādikramāddravyāṇi nikṣipet || 41 ||
[Analyze grammar]
candanaṃ śaśibāhlīkadūrvāsiddhārthakāni ca |
sākṣatāni kuśāgraṇi taṇḍulāni tilāni ca || 42 ||
[Analyze grammar]
kāñcanaṃ rajataṃ tāmraṃ ratnāni ca phalāni ca |
kadalīphalapūrvāṇi pradhāne'rghye vinikṣipet || 43 ||
[Analyze grammar]
dvitīye dadhimadhvājyakṣīrabinducatuṣṭayam |
kuśāgreṇa sabāhlīkaṃ sapuṣpaṃ tila taṇḍulam || 44 ||
[Analyze grammar]
dūrvāṃ ca viṣṇukāntāṃ ca śyāmākaṃ śaṅkhapuṣpakam |
padmakaṃ kundareṇuṃ ca pādyapātre vinikṣipet || 45 ||
[Analyze grammar]
elālavaṅgatakkolaiḥ sahajātiphalāni ca |
candanaṃ ca sakarpūraṃ kṣipedācamanīyake || 46 ||
[Analyze grammar]
kuṣṭaṃ māṃsīṃ haridre dve murā śaileyacampakān |
vacākaccoramustāśca snānīye tu vinikṣipet || 47 ||
[Analyze grammar]
pātranyāsakrameṇaiva tāni pātrāṇi kalpayet |
tattatkalpanamantraistu yadvā prāgeva tāni tu || 48 ||
[Analyze grammar]
toyaiḥ saṃpūrya nikṣipya dravyāṇyapi yathākramam |
tattatkalpanamantraistu svādhāreṣu niveśayet || 49 ||
[Analyze grammar]
yathāsthānaṃ tataḥ kuryāddahanāpyāyanādikam |
pātrāṇāṃ tu tadānīṃ vā bhogānāmapi tat trayam || 50 ||
[Analyze grammar]
dakṣiṇena tu hastena puṣpamādāya tatra vai |
dhyātvā niṣkalarūpaṃ tu mūlamantramananyadhīḥ || 51 ||
[Analyze grammar]
tatprokṣaṇārghye nikṣipya caturāvartya taṃ tathā |
japan punastaduddhṛtya tasmāt sthānādbahiḥ kṣipet || 52 ||
[Analyze grammar]
tatastadambhasāstreṇa vediṃ bhogānupārjitān |
ātmānaṃ cāpi saṃprokṣya hyarghyādīnabhimantrayet || 53 ||
[Analyze grammar]
sāstreṇa mūlamantreṇa tānabhyarcya prasūnakaiḥ |
sāṅgena mūlamantreṇa tato'bhyarcya yathāvidhi || 54 ||
[Analyze grammar]
dhūpapātraṃ ca ghaṇṭāṃ ca tāni dhūpena pūjayet |
dhūpapātrasya ghaṇṭāyāḥ pūjanaṃ cāvadhāraya || 55 ||
[Analyze grammar]
dhūpapātrasya mūle tu kṣmātatvaṃ kamale jalam |
cakre'gniṃ kiṅkiṇījāle vāyuṃ khaṃ karṇikopari || 56 ||
[Analyze grammar]
evaṃ dhyātvārcya tanmantraistanmantreṇārcayettu vā |
yaccakraṃ tacca hṛdayaṃ padmaṃ hṛtkoṭaraṃ viduḥ || 57 ||
[Analyze grammar]
cakre yāśca arākhyāstā nāḍyo vai dvādaśa smṛtāḥ |
kiṅkiṇyo yāḥ sthitā vipra jñeyāstāḥ sūkṣmanāḍayaḥ || 58 ||
[Analyze grammar]
yāsāṃ vai madhyamā śaktirbhujaṅgakuṭilopamā |
dhūmadhūsaravarṇābhā aṇḍaṃ bhitvā vinirgatā || 59 ||
[Analyze grammar]
kālāgnihṛdayotthā sā satyānte tu layaṃ gatā |
tayā saṃbodhito hyātmā mantramūrtidharaḥ prabhuḥ || 60 ||
[Analyze grammar]
sannidhau bhavati kṣipramavyucchinnaṃ dahettathā |
atha svarūpaṃ ghaṇṭāyā yathāvadavadhāraya || 61 ||
[Analyze grammar]
vyaktaṃ tatrāśritā nityaṃ mātṛkāvarṇavigrahā |
tatra cākramarābṛndaṃ svaradvādaśakaṃ smṛtam || 62 ||
[Analyze grammar]
tadeva ṣoḍaśāre ca varṇaiḥ saha napuṃsakaiḥ |
varṇānāṃ trividhaṃ rūpaṃ sarveṣāṃ dvijasattama || 63 ||
[Analyze grammar]
saṃsthitaṃ vaikharīniṣṭhaṃ pasyantī pūrvakaṃ kramāt |
arāśritaṃ dviṣaṭkāre vāksvarūpaṃ paraṃ hi yat || 64 ||
[Analyze grammar]
tadeva ṣoḍaśāre ca tatra vaikartane ṣu ca |
madhyamākhyasvarūpeṇa nityameva hi vartate || 65 ||
[Analyze grammar]
ata ūrdhvaṃ caturviṃśatsaṃkhyaṃ varṇagaṇaṃ hi yat |
dalajālaṃ hi tat padmaṃ parijñeyaṃ mahāmate || 66 ||
[Analyze grammar]
makārasaṃjñaṃ yadvarṇaṃ viddhi tat padmakarṇikām |
śaṅkhaṃ yakāravarṇaṃ ca samuṣṭīke sadā gṛhe || 67 ||
[Analyze grammar]
rādayaḥ sapta ye varṇā hāntāḥ parvagadātmakāḥ |
kṣārṇaṃ patatrirājādyamevaṃ dhyātvā tato dvija || 68 ||
[Analyze grammar]
śabdabrahmasvarūpā ca ghaṇṭāvigrahalakṣaṇā |
vijñeyā bhagavacchaktiḥ ṣāḍguṇyāntargatā hi sā || 69 ||
[Analyze grammar]
tejoguṇasamopetā taijasadravyarūpadhṛk |
ghaṇṭākhyametadvai viddhi ādhyakṣīyaṃ guṇadvayam || 70 ||
[Analyze grammar]
asyāmāśritya ye varṇā jñātavyāste sadaiva hi |
nityamarcanakāle tu sādhakaiḥ siddhilālasaiḥ || 71 ||
[Analyze grammar]
kālavaiśvānaropetamanantaṃ śabdacodake |
muktāhārāśritaṃ śaṅkhaṃ ghaṇṭāyā vadane sthitam || 72 ||
[Analyze grammar]
saṃsthitaṃ ca mahābuddhe tadūrdhve gaganāśritam |
cakraṃ yasminnaroddeśe dvādaśātmā sthito raviḥ || 73 ||
[Analyze grammar]
māsātmanā punaḥ so vaikartaneṣvavatiṣṭhate |
ṣoḍaśāre'mṛtātmā vai kalādehastu candramāḥ || 74 ||
[Analyze grammar]
sarveṣu vṛttakṣetreṣu nabhasvān svayameva hi |
tatvasaṅghaṃ hi cāvyaktaṃ padmapatrāśritaṃ tu vai || 75 ||
[Analyze grammar]
jīvaḥ kamalakiñjalke karṇikāśrita īśvaraḥ |
śaṅkhāśritaśca praṇavo vidyāṃ viddhi gadāśritām || 76 ||
[Analyze grammar]
prāṇādhidaivaṃ garuḍamityevaṃ devatāgaṇam |
dhyātvārcayet purārghyādyairdhūpāntairathavā dvija || 77 ||
[Analyze grammar]
adhomukhaṃ tu brahmāṇḍaṃ dhyāyejjanaravākulam |
sanālaṃ ca tadurdhve tu padmamaṣṭadalaṃ smaret || 78 ||
[Analyze grammar]
prakīrṇapatraṃ susitaṃ kesarālisukarṇikam |
tanmadhye cintayeddevīṃ vargāṣṭakabhujānvitām || 79 ||
[Analyze grammar]
mukhye hastacatuṣke tu lāñchanaṃ kamalādikam |
sphāṭikaṃ cākṣasūtraṃ ca tathā vijñānapustakam || 80 ||
[Analyze grammar]
abhayaṃ varadaṃ caiva hastadvidvitaye pare |
padmāsane copaviṣṭāṃ padmapatrāyatekṣaṇām || 81 ||
[Analyze grammar]
padmagarbhapratīkāśāṃ padmamālāvibhūṣitām |
sitābharaṇasañchannāṃ pītavastraviveṣṭitām || 82 ||
[Analyze grammar]
mantraughamudgirantīṃ ca mantrajvālāprabhānvitām |
devaiḥ saṃstūyamānāṃ ca brahmādyairbrahmavādibhiḥ || 83 ||
[Analyze grammar]
ṛṣibhirmunibhiḥ siddhairlokānugrahakāribhiḥ |
namyamānāṃ smaret samyak pūjākāle sadaiva hi || 84 ||
[Analyze grammar]
yo'nayā pūjayenmantraṃ tasya siddhirnadūrataḥ |
evaṃ dhyātvārcayet samyagarghyādyaistu tataḥ smaret || 85 ||
[Analyze grammar]
śabdabrahmamaho yadyaddhṛdabjākāśamadhyagam |
nityoditamanaupamyamanabhyāsādagocaram || 86 ||
[Analyze grammar]
upadeṣṭumato'nyeṣāmabhaktānāṃ na yujyate |
parasvarūpamantrāṇāmetallakṣaṇamabjaja || 87 ||
[Analyze grammar]
daśaprakāre yacchabde visargānte'kṣarādike |
nānāmantrasvarūpeṇa vartate varṇavigrahe || 88 ||
[Analyze grammar]
bhogamokṣaprado mantro ya āptaḥ sadgurormukhāt |
pañcasthānagato jñeyo bhaktairdivyakriyāparaiḥ || 89 ||
[Analyze grammar]
bahiḥsthapratimādau tu jihvāgre hṛtkuśeśaye |
dhūpadhūmaśikhāyāṃ ca ghaṇṭāśabde sulakṣaṇe || 90 ||
[Analyze grammar]
svarūpajyotirevāntarbhāvayet saṃsthitaṃ hṛdi |
madhyamena svarūpeṇa avyucchinnaṃ mahāmate || 91 ||
[Analyze grammar]
dhūpadhūmāśritaṃ viddhi vaikharīvigrahaṃ punaḥ |
ghaṇṭāyāṃ cālyamānāyāmacchinnamanubhūyate || 92 ||
[Analyze grammar]
evaṃ smṛtvā tatastāṃ tu sumantranyastavigrahām |
arcitāṃ dhyānasaṃyuktāmarghyādyairdhūpasaṃyutaiḥ || 93 ||
[Analyze grammar]
sañcālayettataḥ samyak suśabdāṃ mantrabodhinīm |
trailokyadrāviṇīṃ ghaṇṭāṃ sarvaduṣṭanibarhiṇīm || 94 ||
[Analyze grammar]
eṣā drutirhi mantrāṇāṃ suptānāṃ ca prabodhinī |
vāraṇī sarvavighnānāṃ sarvamantraprasādinī || 95 ||
[Analyze grammar]
praṇavānte dhvanirhyeṣā śabdaśaktau layaṃ gatā |
varṇadehāḥ smṛtā mantrā mantradehāśca devatāḥ || 96 ||
[Analyze grammar]
ghaṇṭāstanitamūlāste prabuddhāḥ karmasiddhidāḥ |
paraśabdotthitā śaktirghaṇṭāstanitarūpiṇī || 97 ||
[Analyze grammar]
varṇatvaṃ samanuprāptā tairvarṇairmunisattama |
mantrāṇāṃ kalpitā dehā nānākārāḥ sahasraśaḥ || 98 ||
[Analyze grammar]
svecchayā tvanayā śaktyā sāmarthyāt svātmanaḥ svayam |
anugrahārthaṃ bhavināṃ bhaktānāṃ bhāvitātmanām || 99 ||
[Analyze grammar]
mananānmuniśārdūla trāṇaṃ kurvanti vai yataḥ |
dadate padamātmīyaṃ tasmānmantrāḥ prakīrtitāḥ || 100 ||
[Analyze grammar]
anabhivyaktaśabdāste nirākārāstathaiva ca |
ghaṇṭāyāṃ cālyamānāyāṃ niryānti ca sahasraśaḥ || 101 ||
[Analyze grammar]
ata eva muniśreṣṭha mantramātā prakīrtitā |
eṣā ghaṇṭābhidhā śaktirvāgīśā ca sarasvatī || 102 ||
[Analyze grammar]
vāci mantrāḥ sthitāḥ sarve vācyaṃ mantre pratiṣṭhitam |
mantrarūpātmakaṃ viśvaṃ sabāhyābhyantaraṃ tataḥ || 103 ||
[Analyze grammar]
ghaṇṭāśabdagataṃ sarvaṃ tasmāttāṃ cālayet purā |
sveṣu cokteṣu kāleṣutāṃstu me gadataḥ śrṛṇu || 104 ||
[Analyze grammar]
gaṇeśapīṭhadvārasthadevānāmarcane tataḥ |
āhūtikāle mantrāṇāṃ dhūpadāne viśeṣataḥ || 105 ||
[Analyze grammar]
dīpadāne'rghyadāne ca tathā naivedyajoṣaṇe |
japastutyavasānābhyāṃ pravṛtte cāgnitarpaṇe || 106 ||
[Analyze grammar]
pūrṇāhutipradāne ca mantrāṇāṃ tu visarjane |
viṣvaksenārcane caiva tatpūjāpratipādane || 107 ||
[Analyze grammar]
balipradānakāle tu devatānāṃ viśeṣataḥ |
nāto'nyadā syādvihitaṃ cālanaṃ siddhimicchitām || 108 ||
[Analyze grammar]
dhūpaṃ datvā'tha pātrāṇāṃ ghaṇṭāśabdasamanvitam |
dhūpaṃ dadyādyathākālaṃ yadvārghyādau sakṛt sakṛt || 109 ||
[Analyze grammar]
anukalpe tu hṛnmantraṃ kuryādāvartanaṃ budhaḥ |
āvāhane sannidhāne sannirodhe tathā'rcane || 110 ||
[Analyze grammar]
visarjane'rghyadānaṃ tu prākpātrānnityamācaret |
tadambhasā cārhaṇaṃ tu tathaiva pariṣecanam || 111 ||
[Analyze grammar]
kuryāt praṇayanādānaṃ prīṇanaṃ prītikarmaṇi |
prokṣaṇaṃ sarvavastūnāmanyasmādudakena tu || 112 ||
[Analyze grammar]
ārambhe sarvakāryāṇāṃ tatsamāptau sadaivahi |
nyūnādhikānāṃ śāntyai tu jñānavyatyayaśāntaye || 113 ||
[Analyze grammar]
kāryaṃ tadarghyadānaṃ ca nityaṃ mantrātmano vibhoḥ |
kumbhopakumbhakuṇḍānāṃ mantrāstrakalaśārcane || 114 ||
[Analyze grammar]
saṃpūjane ca bhogānāṃ gurvādīnāṃ mahāmate |
dakṣaśiṣyātmapūjārthaṃ dvārsthānāmarcanaṃ prati || 115 ||
[Analyze grammar]
prāsādāsanadevānāṃ gurūṇāṃ santatestathā |
lāñchanāṅgaparīvāraśaktibhūṣaṇarūpiṇām || 116 ||
[Analyze grammar]
maṇḍalāvaraṇasthānāṃ devānāṃ cārcanaṃ tathā |
mudrābandhe karābhyukṣāṃ tadarcākṣālanaṃ tathā || 117 ||
[Analyze grammar]
japakāle'kṣasūtrasya kuryāttatpūjanaṃ tathā |
pādyadānaṃ tṛtīyāttu nityaṃ pātrāt samācaret || 118 ||
[Analyze grammar]
caturthāttu yathākālaṃ dadyādācamanaṃ punaḥ |
hastaprakṣālanaṃ caiva gaṇḍūṣaṃ mukhadhāvanam || 119 ||
[Analyze grammar]
snānīyāccācaret snānaṃ prayojakavidhistvayam |
ardhyapātrāt dvitīyāttu kiñciduddhṛtya vai jalam || 120 ||
[Analyze grammar]
tena svadehavinyastān mantrāniṣṭvā yathākramam |
anulepanapuṣpeṇa dhūpena ca tato mune || 121 ||
[Analyze grammar]
matpūjārthaṃ praklṛptāni gandhapuṣpāṇi yāni ca |
tāni sarvāṇyathācāryo dhārayenna kadācana || 122 ||
[Analyze grammar]
dhārayedyadi saṃmohāllobhādvā tāni deśikaḥ |
gandhādīnyarcanārthāni sā pūjā niṣphalā bhavet || 123 ||
[Analyze grammar]
tasmāt sarvaprayatnena pṛthakkuryādyathāvidhi |
arghyādikaṃ samādāya dvārsthadevān samarcayet || 124 ||
[Analyze grammar]
nirgatya dvārabāhye tu sthito vāsīna eva vā |
vāstukṣetreśagaruḍadvārśrīcaṇḍapracaṇḍakān || 125 ||
[Analyze grammar]
abhyarcyārdyādibhirdevān prāsādasthāṃśca pūjayet |
prāsāde'tha caturdvāre maṇḍape cetareṣu ca || 126 ||
[Analyze grammar]
dvāratraye'tha dhātāraṃ vidhātāraṃ jayaṃ tathā |
vijayaṃ cāpi bhadraṃ ca subhadraṃ ca gaṇeśvaram || 127 ||
[Analyze grammar]
yadaṅgabhāvamabhyeti dvārsthādyaṃ devatāgaṇam |
viṣvaksenāvasānaṃ ca narāṇāmalpamedhasām || 128 ||
[Analyze grammar]
jantorekāntinastadvai cittakhedakṛdarcanam |
vighnakṛt prakṛtasyāpi śiṣyāṇāṃ tadanarcanam || 129 ||
[Analyze grammar]
atastadanukampārthaṃ devabhṛtyadhiyā'rcanam |
bhaktithaddhojjhitaṃ caiva vihitaṃ tvevameva hi || 130 ||
[Analyze grammar]
te tatprāṇicyutaṃ prahvā dattamapyavahelayā |
gṛhṇanti manasā śreyaḥ paraṃ dhyātvā dhiyā hṛdi || 131 ||
[Analyze grammar]
yataḥ sarve'cyutamayāstaccittārpitamānasāḥ |
etāvadarcanātteṣāṃ gurorekāntinastu vai || 132 ||
[Analyze grammar]
syādvirodhanirāsastu yato bhṛtyāstu te hareḥ |
kṛtvaivaṃ dvārayāgaṃ tu tataḥ puṣpaṃ ca saṃmukham || 133 ||
[Analyze grammar]
gṛhītvāṅguṣṭhapūrveṇa svāṅgulitritayena tu |
abhimantrya tadastreṇa cakraṃ tadupari smaret || 134 ||
[Analyze grammar]
niśitāraṃ jvaladrūpaṃ varṣantamanalāśanim |
kṣayakṛdvighnajālānāṃ kṣipedyāgagṛhāntare || 135 ||
[Analyze grammar]
tatastattejasā vighnajālaṃ niṣkāsayenmahat |
bahirbhavanamadhyāttu tatastadanukampayā || 136 ||
[Analyze grammar]
svadehādāmṛtaṃ bhāgamamṛtāṃśusamaṃ smaret |
prāṅmantramātravinyāsāt sa teṣāmanalaprabhaḥ || 137 ||
[Analyze grammar]
pratibhāti yatastena mantrapuṣpasamāśrayāt |
nirgacchanti tamāśritya vāmabhāgamatastu te || 138 ||
[Analyze grammar]
dakṣiṇāṃ tarjanīṃ vipra kuryādūrdhvamukhīṃ tataḥ |
śikhāmantreṇa saṃyuktāṃ vidyudvilasitaprabhām || 139 ||
[Analyze grammar]
smṛtvā svāṃ vighnaśāntyarthaṃ bhrāmayannantarāviśet |
svāsanaṃ ca tataḥ prokṣya arghyapātrodakena ca || 140 ||
[Analyze grammar]
sāstreṇa tāḍya puṣpeṇa tatpṛṣṭhe kramaśo dvija |
ādhāraśaktipūrvaṃ tu mantrasaṅghaṃ prapūjayet || 141 ||
[Analyze grammar]
upaviśyāsane yāgamārabheta samāhitaḥ |
samaye vātra kurvīta sarvabhoganirīkṣaṇam || 142 ||
[Analyze grammar]
nyasya bhadrāsanaṃ mūlāt prokṣaṇārghyaplutena tu |
pāṇinā'pyatha kūrcena tajjalena tu mārjayet || 143 ||
[Analyze grammar]
tattāvadastrapuṣpeṇa kuryādvighnagaṇojjhitam |
sarvalokamayaṃ tatra sarvadevasamāśrayam || 144 ||
[Analyze grammar]
sarvādhāramayaṃ dhyāyedantarlīnaṃ tu cakrarāṭ |
praṇavena svanāmnā'tha namo'ntenārcayecca tam || 145 ||
[Analyze grammar]
tatastu sarvamantrāṇāṃ vinyāsaṃ tatra cetasā |
samācaredyathāyogaṃ puṣpadānapurassaram || 146 ||
[Analyze grammar]
arghyālabhanadhūpaistu mālyairnānāsragudbhavaiḥ |
yogapīṭhārcanaṃ kuryādyathāvadavadhāraya || 147 ||
[Analyze grammar]
bimbena sahitaṃ pīṭhaṃ yogapīṭhamudāhṛtam |
anusandhānayāge tu yogapīṭhaṃ prakalpayet || 148 ||
[Analyze grammar]
tanmantrāsanamityuktaṃ mantranyāsaṃ tu sarvataḥ |
kuryāttatsthasya devasya pīṭhasyādho niveśayet || 149 ||
[Analyze grammar]
ādhāraśaktiṃ tasyordhve kūrmaṃ kālāgnisaṃjñikam |
tanmūrdhni śeṣasaṃjñaṃ tu yogapīṭhapadopari || 150 ||
[Analyze grammar]
bhuvaṃ nyasya tadūrdhve tu jaṅghāyāṃ kṣīrasāgaram |
ādhārapadmaṃ kumude tadūrdhve kaṇṭhamūlataḥ || 151 ||
[Analyze grammar]
āgneyyādau tu dharmādyamaiśāntaṃ taccatuṣṭayam |
prāgāśādau tvadharmādyamuttarāntaṃ nyaset param || 152 ||
[Analyze grammar]
ṛgvedaṃ kalpayedevaṃ prāgīśānadigantare |
yajuḥprāgvahnidiṅmadhye sāmāntaryātuvāruṇe || 153 ||
[Analyze grammar]
vāruṇāniladiṅmadhye'tharvavedaṃ tataḥparam |
īśānasomadiṅmadhye kṛtaṃ yāmyānalāntare || 154 ||
[Analyze grammar]
tretāyugaṃ yātuyāmyadiṅmadhye dvāpāraṃ yugam |
somavāyvantaroddeśe kalisaṃjñaṃ yugaṃ kramāt || 155 ||
[Analyze grammar]
ādhāraśakterārabhya anusandhānapūrvakam |
yugāvasānaṃ prāgdatvā sthūlaṃ mantrāsanāsanam || 156 ||
[Analyze grammar]
tacca ṣoḍaśakaṃ nyasya bhūyo bhūyo digaṣṭake |
sūkṣmarūpadharaṃ vipra prākpadādīśagocaram || 157 ||
[Analyze grammar]
tatrordhve madhyadeśe vai prāguktavidhinā nyaset |
dviraṣṭakaṃ tu dharmādyaṃ kāntimat pararūpadhṛt || 158 ||
[Analyze grammar]
tanmūrdhni kālacakraṃ tu vyomavatpaṭṭikāgatam |
tanmadhye'vyaktapadmaṃ tu guṇatrayasamanvitam || 159 ||
[Analyze grammar]
taddale sūryaparidhiṃ kesare somamaṇḍalam |
karṇikāyāmagnicakraṃ tadbīje citprabhākaram || 160 ||
[Analyze grammar]
smarecca vimalāṃ śaktiṃ tatsamīpe digaṣṭake |
jñānaśaktiṃ vibhoḥ śaktiṃ satyaśaktimanaśvarīm || 161 ||
[Analyze grammar]
prakāśaśaktiṃ cānantāmīśānugrahaśaktike |
yathoktarūpān dhyātvaitān vibhavaṃ ca yathākramam || 162 ||
[Analyze grammar]
svasvatatvāni vinyasya kuryādarghyādinārcanam |
pradarśayecca tanmudrāṃ pīṭhe vai susthire sadā || 163 ||
[Analyze grammar]
ādhāraśakterārabhya mantragrāmasya pauṣkara |
susthire sannirodhaśca sarveṣāṃ vihitaḥ sadā || 164 ||
[Analyze grammar]
yatra yatrānurūpaṃ yattatra tannyāsamācaret |
īśānugrahaśaktyantamākṣiteḥ kamalodbhava || 165 ||
[Analyze grammar]
mantrāṇāṃ sānnidhiḥ kāryā calapīṭhe tu kevale |
tātkālikastu vihito nirodhastatra sārcanaḥ || 166 ||
[Analyze grammar]
āhūtopaviśedyatra mantranātho'bhisaṃmukhaḥ |
tatprāgapekṣayā kuryāddharmādīnāṃ niveśanam || 167 ||
[Analyze grammar]
sāṃmukhyaṃ bhajate yasmāt sādhakaṃ parameśvaraḥ |
tadāsanaṃ hi cidrūpaṃ siddhametasya vāhanāt || 168 ||
[Analyze grammar]
calabimbena saha vai ekībhāvagatasya ca |
pīṭhasya mantravinyāso vihitaścalapīṭhavat || 169 ||
[Analyze grammar]
susthirasyaikayonervai viyonau susthirasya ca |
mantrāṇāṃ vihito nyāsaḥ sthirapīṭhoditastu vai || 170 ||
[Analyze grammar]
pīṭhopapīṭhayuktānāṃ sāṅgānāṃ kevalātmanām |
ekādigātrapādānāṃ sabimbānāṃ yathākramam || 171 ||
[Analyze grammar]
maṇḍaloktavidhānena samabhyūhya samācaret |
evaṃ cāsyācale pīṭhe śayānasya vibhostvatha || 172 ||
[Analyze grammar]
saśaktikāccito bhānorūrdhve'nantaṃ samarcayet |
yānārūḍhe tvanantasya sthāne tārkṣyaṃ samarcayet || 173 ||
[Analyze grammar]
lakṣmyādīnāṃ tu devīnāṃ pīṭhasyādhaḥ phaṇīśvaram |
tatkoṇeṣu ca dharmādīṃstadūrdhve'vyaktapaṅkajam || 174 ||
[Analyze grammar]
dhāmatrayaṃ tatastasmin vinyaset pūrvavartmanā |
vyomabāhye tvapīṭhānāmagnikoṇādito nyaset || 175 ||
[Analyze grammar]
jñāna svabhāvamūrtaṃ ca dharmādyaṃ yaccatuṣṭayam |
tanniviṣṭaṃ tathābhūtaṃ tadvyatyayagaṇaṃ hi yat || 176 ||
[Analyze grammar]
saha ṛkpūrvasāmāntakālabhedena cānvitam |
tatpīṭhavasudhoddeśe maṇḍalādiṣu vṛttiṣu || 177 ||
[Analyze grammar]
ātmanaḥ prāgvaśādvāyukoṇādārabhya pūjanam |
kāryaṃ vighneśapūrvāṇāṃ tatpadādvāgrabhūḥ padam || 178 ||
[Analyze grammar]
svottarāt paścimadvāradeśādvāyupadāvadhi |
vīthau savīthikānāṃ tu yāgānāmetadācaret || 179 ||
[Analyze grammar]
bahirvāraṇarekhāṇāṃ tanmuktānāṃ mahāmate |
yuktānāṃ na bahirdoṣastiryaktvenārcane sati || 180 ||
[Analyze grammar]
vinyasya viṣṭarān dārbhān kusumastabakāni ca |
bindūn vā sarvarogotthān kramāttadupari nyaset || 181 ||
[Analyze grammar]
gaṇanāthaṃ ca vāgīśāṃ guruṃ ca tadanantaram |
pūjayecca tato bhaktyā guruṃ paramasaṃjñitam || 182 ||
[Analyze grammar]
ādisiddhasamūhaṃ tu bhagavaddhyānatatparam |
nityādhikāriṇaścāptān bhagavattatvavedinaḥ || 183 ||
[Analyze grammar]
catvāro manavaścānye ṛṣayaḥ saptapūrvakāḥ |
eteṣāṃ kramaśo dhyānaṃ samākarṇaya sāṃpratam || 184 ||
[Analyze grammar]
dhyāyeccampakavarṇābhaṃ baddhapadmāsanaṃ dvija |
sthūlāṅgamekadaṃṣṭraṃ ca lambakroḍaṃ gajānanam || 185 ||
[Analyze grammar]
varadābhayahastaṃ ca dakṣiṇe'syākṣasūtrakam |
viśrāntaṃ cintayedvāmaṃ caturthaṃ paraśūpari || 186 ||
[Analyze grammar]
varadābhayahastābhyāmasya mudrādvayaṃ smaret |
tarjanyaṅguṣṭhasaṃghaṭṭājjāyate yadayatnataḥ || 187 ||
[Analyze grammar]
sitakundendudhavalāṃ śaṅkhapadmakarodyatām |
varadābhayahastāṃ vā vilikhantīṃ ca pustakam || 188 ||
[Analyze grammar]
dvinetrāmekavaktrāṃ ca hemakuṇḍalabhūṣitām |
dhyātvā bhagavatī hyeṣā śaktiḥ śabdātmano vibhoḥ || 189 ||
[Analyze grammar]
samabhyastā dadātyāśu sādhakānāmabhīpsitam |
gaṇanāthaṃ vinā cānye susthitāḥ śāntavigrahāḥ || 190 ||
[Analyze grammar]
gaṇitrābhayahastāśca sarvānugrahakārakāḥ |
sarve padmāsanā vātha jaṭāmaṇḍalabhūṣitāḥ || 191 ||
[Analyze grammar]
evaṃ dhyātvā samabhyarcya mudrāḥ saṃdṛśya tatkramāt |
anujñāṃ prārthayettebhyo yathānukramameva ca || 192 ||
[Analyze grammar]
gṛhītvā śirasā tāṃ ca tata āvāhayet prabhum |
abhyantare vimānasya garbhabhūmau tu madhyataḥ || 193 ||
[Analyze grammar]
|
sandhyājaladasandohasandehakaraṇakṣamam |
sarasīruhamāsthāya sahasradalasaṃkulam || 196 ||
[Analyze grammar]
śayānaṃ sthitamāsīnaṃ yānārūḍhamathāpi vā |
niṣkevalena sattvena saṃpannaṃ ruciraprabham || 197 ||
[Analyze grammar]
vapuṣā sundareṇaiva divyenāvikṛtena ca |
muñcantamaniśaṃ dehādālokaṃ jñānalakṣaṇam || 198 ||
[Analyze grammar]
prayatnena vinā'jñānanāśakṛddhyāyināṃ mahat |
sragvastrābharaṇairdivyaiḥ svānurūpairanūpamaiḥ || 199 ||
[Analyze grammar]
cinmayaiḥ svaprakāśaiśca anyonyarucirañjitaiḥ |
dantajyotsnāvitānaistu prakaṭīkṛtadiṅmukham || 200 ||
[Analyze grammar]
rekhotthitaistu kalhāraiḥ pādapadmatale'ṅkitam |
nimagnajanasantāpaśamanavyāpṛtānanam || 201 ||
[Analyze grammar]
karuṇāpūrṇahṛdayaṃ jagaduddharaṇodyatam |
svadehatejaḥsaṃbhūtajvālāmaṇḍalamadhyagam || 202 ||
[Analyze grammar]
ghanakuñcitanīlāligalitāñjanasannibhaiḥ |
karpūradhūsarairdivyaiḥ puṣpasaṃvalitāntaraiḥ || 203 ||
[Analyze grammar]
kirīṭamakuṭākrāntaiḥ śobhitaṃ suśiroruhaiḥ |
īṣadāraktagokṣīraśuddhanīlābjalocanam || 204 ||
[Analyze grammar]
śītalairdṛṣṭipātaistu jagadāpyāyakāriṇam |
subhrūlalāṭaṃ sunasaṃ susmitādharavidrumam || 205 ||
[Analyze grammar]
saundaryacandrasaṃkāśavilasadgaṇḍamaṇḍalam |
pūrvakarmānalārtānāṃ dhyāyināṃ khedaśāntaye || 206 ||
[Analyze grammar]
svadantenducayotthena hlādayan gogaṇena tu |
mukhasaundaryaniṣyandacibukasthalaśobhitam || 207 ||
[Analyze grammar]
savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam |
kambugrīvaṃ mahābāhuṃ śrīvatsāṅkitavakṣasam || 208 ||
[Analyze grammar]
siṃhasktandhaṃ viśālākṣaṃ dīrghabāhuṃ mahorasam |
śaṅkhacakrāṅkitāraktakaradvayavibhūṣitam || 209 ||
[Analyze grammar]
dakṣiṇaṃ bhogibhogābhamupadhāya mahābhujam |
prasāritottarakaraṃ kaṭideśasya pārśvataḥ || 210 ||
[Analyze grammar]
kaustubhenāṅkitoraskaṃ lakṣmīśrīvatsabhūṣitam |
ābrahmastambaparyantajagadvāsatanūdaram || 211 ||
[Analyze grammar]
īṣatkuñcitavāmāṅghripaṅkajaṃ paṅkajekṣaṇam |
prasārya dakṣiṇaṃ pādamīṣaduttānaśāyinam || 212 ||
[Analyze grammar]
anekaratnaracitakirīṭamakuṭojjvalam |
udyadādityasaṃkāśairvicitrairmaṇisaṃcayaiḥ || 213 ||
[Analyze grammar]
virājamānayā samyaksphuraccūlikayojjvalam |
ratnāvataṃsaprabhayā dīptaśravaṇaśekharam || 214 ||
[Analyze grammar]
lalāṭāntasamālambibālālaṅkārabhūṣitam |
lalāṭatilakenaiva sundareṇa virājitam || 215 ||
[Analyze grammar]
anekaravisaṅkāśalasanmakarakuṇḍalam |
prabhūtamaṇimuktāḍhyagraiveyakavirājitam || 216 ||
[Analyze grammar]
vajravaiḍhūryamāṇikyapadmarāgādiśobhitaiḥ |
hārairanekairvividhairupaśobhitavakṣasam || 217 ||
[Analyze grammar]
udayādityasaṃkāśakaustubhena virājitam |
bhrājayantyā jagat sarvaṃ svatejobhirnirantaram || 218 ||
[Analyze grammar]
mālayā vaijayantyā ca bhrājamānamahorasam |
nānādāmavicitreṇa muktādāmavilambinā || 219 ||
[Analyze grammar]
sphuratā brahmasūtreṇa kāñcanena suśobhitam |
dyutimadbhirmahāratnai rājitena suvarcasā || 220 ||
[Analyze grammar]
kāñcanenātha sūtreṇa udare kṛtabandhanam |
nābhideśaṃ tathā padmaṃ jagachṛṅkhalayā svayā || 221 ||
[Analyze grammar]
nānāmāṇikyavilasatkaṭisūtreṇa bhūṣitam |
anekaratnasandarbharaśanādāmamaṇḍitam || 222 ||
[Analyze grammar]
anekakoṭimārtāṇḍavilasatpītavāsasam |
anekaratnasaṃbhinnanūpurādivibhūṣitam || 223 ||
[Analyze grammar]
evamanyaiśca vividhaiḥ keyūrakaṭakādikaiḥ |
yathārhabhūṣaṇai ramyairjvaladbhiḥ paribhūṣitam || 224 ||
[Analyze grammar]
prāvṛḍjaladasaṅkāśaṃ bhinnāñjanagiriprabham |
abhinnapūrṇaṣāḍguṇyavibhavenopabṛṃhitam || 225 ||
[Analyze grammar]
yogidhyeyamajaṃ nityaṃ jagajjanmādikāraṇam |
anādinidhanaṃ devaṃ sākṣāllakṣmīpatiṃ vibhum || 226 ||
[Analyze grammar]
aprākṛtatanuṃ śāntaṃ vāsudevaṃ parātparam |
caturbhujamanudhyāyecchuddhasphaṭikanirmalam || 227 ||
[Analyze grammar]
śaṅkhacakragadāpadmaiścaturbhiḥ kṛtalakṣaṇam |
tasminnāvāhanaṃ kuryāt kṛtvā hastau sugandhinau || 228 ||
[Analyze grammar]
gandhārghyapuṣpaiḥ saṃpūrya mūlamantraṃ samuccaran |
pīṭhopari hareragre mūrdhni puṣpāñjaliṃ kṣipet || 229 ||
[Analyze grammar]
svaṃ pratyabhimukhaṃ śāntaṃ suprabuddhaṃ smarecca tam |
karanyāsaṃ vinā tatra sṛṣṭinyāsādikaṃ trayam || 230 ||
[Analyze grammar]
mūlamantrāditārkṣyāntamantrāṇāṃ nyāsameva ca |
dīpayedbimbato'nyatra tasmin puṣpāñjalau harim || 231 ||
[Analyze grammar]
āgacchapadayuktena mūlamantreṇa hṛtkajāt |
evaṃ tejomayaṃ devaṃ nāḍīdakṣiṇamārgataḥ || 232 ||
[Analyze grammar]
tannāsāgreṇa cāvāhya pīṭhakumbhādiṣu kṣipet |
tatkadambaprasūnābhe tasmin mantrātmagolake || 233 ||
[Analyze grammar]
sthānabhedaṃ vināṅgāni nyasyābhyarcyeha dehataḥ |
sakalīkṛtya deveśaṃ taṃ dhyāyedvyaktatāṃ gatam || 234 ||
[Analyze grammar]
prāgvadaṅgādikāṃstatra tattanmantraistu nikṣipet |
evamāhūya deveśaṃ datvārghyaṃ sannidhitsayā || 235 ||
[Analyze grammar]
bhūyo'pyarghyaṃ pradāyāsmai hṛdā mudrāpurassaram |
sannidhāpyārghyadānena mudrāpūrvaṃ ca varmaṇā || 236 ||
[Analyze grammar]
sannirodhya tu mūlena tanmudrāsahitena tu |
saṃmukhīkṛtya mūlādīn mantrāṃstatra samuccaran || 237 ||
[Analyze grammar]
pradarśayaṃstathā mudrāstvaṣṭāṅgenābhivādayet |
anekamūrtiyāge tu pradhānāvāhanādikān || 238 ||
[Analyze grammar]
āhūtadevaśrāntyarthaṃ gandhādīnevameva ca |
vyūhānāṃ vibhavānāṃ prāṅmūlādaṅgagaṇārcanam || 239 ||
[Analyze grammar]
paścādanyeṣu kurvīta krameṇāvāhanādikān |
sthitamāyatane vātha sākāraṃ parameśvaram || 240 ||
[Analyze grammar]
śaṅkhacakradharaṃ viṣṇuṃ surasiddhāvatāritam |
ṛṣibhirmanujairvātha bhaktiyuktaiḥ pratiṣṭhitam || 241 ||
[Analyze grammar]
tanmūrtau ca svamantreṇa yajedāvāhanaṃ vinā |
pratyahaṃ karmabimbānāṃ mūlabimbahṛdabjakāt || 242 ||
[Analyze grammar]
kuryādāvāhanaṃ kiñcittīrthakṣetrādigāmibhiḥ |
narairā rādhyabimbeṣu pratyahaṃ svahṛdabjataḥ || 243 ||
[Analyze grammar]
prāgvadāvāhanaṃ kuryādatha tadvigrahasthitān |
mantranyāsādinābhyarcya tāṃstaddehasphuliṅgavat || 244 ||
[Analyze grammar]
dhyātvāvatārya sthāneṣu sveṣu bhogāvanau kramāt |
sakalīkṛtya cārghyādyairarcayedatra tu kramaḥ || 245 ||
[Analyze grammar]
dviṣaṭsvabjadaleṣvatra mantreśasya puro dalāt |
tadārāddalaparyantaṃ hṛdādyaṅgāni nikṣipet || 246 ||
[Analyze grammar]
pīṭhopari dalādbāhye devasyāgneyakoṇake |
padmamaiśe gadāṃ koṇe nairṛte cakramujjvalam || 247 ||
[Analyze grammar]
vāyavye pāñcajanyaṃ ca gadāyāśca samīpataḥ |
kirīṭaṃ dakṣiṇe pārśve vāme śrīvatsameva ca || 248 ||
[Analyze grammar]
kaustubhaṃ padmasāmīpye vanamālāṃ ca dakṣiṇe |
devasya karṇikāyāṃ tu śriyaṃ puṣṭiṃ tato'pare || 249 ||
[Analyze grammar]
agrataḥ pīṭhato bāhye nyaseccārāt patatripam |
aṅgopāṅgādikānāṃ tu sarveṣāṃ dhyānamucyate || 250 ||
[Analyze grammar]
āhūto mantranāthastu yathā dhyātaḥ savigrahaḥ |
tadvadeva hi hṛnmantraṃ dhyāyet kumudapāṇḍaram || 251 ||
[Analyze grammar]
padmarāgācalākāramāraktaṃ ca śiraḥ smaret |
añjanādripratīkāśaṃ śikhāmantraṃ tathākṛtim || 252 ||
[Analyze grammar]
paritaḥ sūryasantaptaṃ yathā kanakaparvatam |
tathā kavacamantraṃ ca dhyānakāle vicintayet || 253 ||
[Analyze grammar]
vṛtaṃ jvālāsahasraistu ayaskāntasamadyuti |
sarvāstraśaktisaṃpūrṇamastramantraṃ prakīrtitam || 254 ||
[Analyze grammar]
nirdhūmāṅgārasadṛśaṃ bhāvayennetramantrarāṭ |
dhyeyāḥ svarucisaṃyuktāḥ dvibhujāḥ puruṣopamāḥ || 255 ||
[Analyze grammar]
evameva hyupāṅgānāṃ smareddhyānaṃ sulakṣaṇam |
vīkṣamāṇān vibhorvaktraṃ dhyāyenmunivarottama || 256 ||
[Analyze grammar]
sthitānāmādimūrtīnāṃ sthitān dhyāyet sadaiva hi |
āsīnānāmathāsīnān vāhanasthe savāhanān || 257 ||
[Analyze grammar]
śayitānāmathāsīnānutthitān vā smareddhiyā |
lāñchanābharaṇādīnāṃ śrṛṇu dhyānaṃ yathākramam || 258 ||
[Analyze grammar]
kundāvadātaṃ kamalaṃ saumyamīṣatsmitānanam |
ravaṃ ravantaṃ madhuraṃ śrotrendriyasukhāvaham || 259 ||
[Analyze grammar]
gadāṃ hemādrisaṃkāśāṃ tanvīṃ kuvalayekṣaṇām |
dviraṣṭavarṣavatkāntāṃ kumārīṃ navayauvanām || 260 ||
[Analyze grammar]
svotthena raśmijālena bhāsayantīṃ nabhaḥsthalam |
svaraśmimaṇḍalāntaraḥsthaṃ valgantaṃ hetirāṭ smaret || 261 ||
[Analyze grammar]
vibhorājñāṃ pratīkṣantaṃ hrasvāṅgaṃ raktalocanam |
tuhinācalasaṃkāśaṃ śaṅkhaṃ kamalalocanam || 262 ||
[Analyze grammar]
sadāgamādisāmāntamudgirantaṃ svakairmukhaiḥ |
kirīṭaḥ saumyavadanaḥ kāñcanābho mahātanuḥ || 263 ||
[Analyze grammar]
bhābhirākṛtiyuktābhirnānārūpābhirāvṛtaḥ |
sthito vaidyādharīyeṇa sthānakenāntarikṣagaḥ || 264 ||
[Analyze grammar]
sphāṭikādripratīkāśaṃ śrīvatsamatha bhāvayet |
baddhapadmāsanāsīnaṃ nyastahastaṃ svapārśvayoḥ || 265 ||
[Analyze grammar]
vahantaṃ kūrmamudrāṃ ca mukhyahastadvayena ca |
padmarāgācalākāraṃ kaustubhaṃ ratranāyakam || 266 ||
[Analyze grammar]
diśo daśa dyotayantaṃ saṃlagnāṅghristhitaṃ smaret |
vahantaṃ coraso madhye svahastakṛtasaṃpuṭam || 267 ||
[Analyze grammar]
sandhārayantamaparaṃ tathā vai śirasi sphuṭam |
dhyeyā bhagavatī mālā citravarṇā manoramā || 268 ||
[Analyze grammar]
sarvagandhānvitā saumyā īṣadviha sitānanā |
dhyeyāḥ svarucisaṃyuktā dvibhujāḥ puruṣopamāḥ || 269 ||
[Analyze grammar]
sāstrāḥ kirīṭapūrvā ye gadāmālāṅganākṛtī |
ete'stranāyakāḥ sarve vibhorājñāpratīkṣakāḥ || 270 ||
[Analyze grammar]
protthitā vicalantaśca susamaiḥ sthānakaiḥ sthitāḥ |
śroṇītaṭārpitakarāścāmaravyajanodyatāḥ || 271 ||
[Analyze grammar]
sapadmaṃ tu kirīṭādyaṃ varjayitvā catuṣṭayam |
tarjayantaṃ ca duṣṭaughamanyeṣāṃ dakṣiṇaṃ karam || 272 ||
[Analyze grammar]
smaredvai dhyānakāle ca sarveṣāmatha mastake |
dhyeyaṃ svakaṃ svakaṃ cihnaṃ suprasiddhaṃ nirākṛti || 273 ||
[Analyze grammar]
raktapaṅkajavarṇābhā lakṣmīrnīlāmbujekṣaṇā |
dugdhaughadhavalā puṣṭirānandākulitānanā || 274 ||
[Analyze grammar]
bhoktṛśaktiḥ smṛtā lakṣmīḥ puṣṭirvai kartṛsaṃjñitā |
bhogārthamavatīrṇasya tasya lokānukampayā || 275 ||
[Analyze grammar]
uditaṃ saha tenaiva śaktidvitayamavyayam |
raktatuṇḍaṃ mahāprāṇaṃ bhīmabhrukuṭilocanam || 276 ||
[Analyze grammar]
dravaccāmīkarākāraṃ pakṣamaṇḍalamaṇḍitam |
saṃsmaredgaruḍaṃ vipra gṛdhravaktraṃ pṛthūdaram || 277 ||
[Analyze grammar]
yathoktamūrtiyuktāṃśca tato dhyāyedyathākramam |
apāṃpatirvai kamalaṃ gadādevī sarasvatī || 279 ||
[Analyze grammar]
svayaṃ śaśāṅkaḥ śrīvatso mālāṣaṇmādhavādayaḥ |
prāṇaṃ patatripaṃ vidyādevaṃ tattveṣu saṃsthitān || 280 ||
[Analyze grammar]
adhiṣṭātṛ kramāccaitānarcayedarghyapuṣpakaiḥ |
aṣṭapatrāmbuje pūrvadale hṛnmantrapaṃ śiraḥ || 281 ||
[Analyze grammar]
śikhāmāgneyapatre tu kavacaṃ cāstramantrapam |
dakṣiṇe patramadhye tu nairṛte patramadhyataḥ || 282 ||
[Analyze grammar]
netraṃ paścimapatre tu udaraṃ pṛṣṭhamantrapam |
vāyanye bāhumantraṃ tu ūrū jānū tathottare || 283 ||
[Analyze grammar]
īśānapatramadhye tu pādamantraṃ tu vinyaset |
dalopadalasaṃyukte'pyevamevāmbuje kramaḥ || 284 ||
[Analyze grammar]
athavā digdaleṣvatra hṛdādyaṃ yaccatuṣṭayam |
astraṃ vidigdaleṣu syānnetraṃ kesaragaṃ punaḥ || 285 ||
[Analyze grammar]
upāṅgaṃ syādupadale tadvidhānamataḥ śrṛṇu |
pūrvapatrasamīpasthatalayorudaraṃ nyaset || 286 ||
[Analyze grammar]
pṛṣṭhamantraṃ nyasettadvaddalayoḥ paścimasthayoḥ |
bāhūrū mantrapau nyasyau dalayordakṣiṇasthayoḥ || 287 ||
[Analyze grammar]
jānū pādau tathā nyasyau dalayoruttarasthayoḥ |
mantrarūpe ṣaḍaṅge tu padmasyāṣṭadalasya tu || 288 ||
[Analyze grammar]
pūrvasmin hṛdayaṃ vāme kavacaṃ dakṣiṇe śiraḥ |
paścime tu śikhāṃ nyasyet pare dalacatuṣṭaye || 289 ||
[Analyze grammar]
agrato'straṃ karṇikāyāṃ kesare ca purodale |
netraṃ nyasyārcayet prāgvat padmādinyāsamācaret || 290 ||
[Analyze grammar]
tridalādiṣu padmeṣu dalamūle yathoditam |
buddhyā sthānaṃ vibhajyātra pañca ṣaḍdvādaśāthavā || 291 ||
[Analyze grammar]
nyasedaṅgānyathādṛṣṭapṛṣṭhabhāgasya vai vibhoḥ |
parivārasametasya tvaṅgaṃ nyasyettu dakṣiṇe || 292 ||
[Analyze grammar]
bhāgaṃ kṛtvā prakṛtyāgrāt kramāt prāgādi kalpayet |
āśritya vāmabhāgaṃ tu proktamārabhya caiśvarīm || 293 ||
[Analyze grammar]
cāndraṃ vātyaṃ vāruṇaṃ ca digvibhāgaṃ prakalpayet |
tayoḥ ṣaṭkakramāt kuryāddvādaśasthānakalpanam || 294 ||
[Analyze grammar]
dharmādidevatā nyasya hyevaṃ digvidigāśrayāḥ |
śrīpuṣṭyostu ya dā yāge pṛthak padmopari sthitam || 295 ||
[Analyze grammar]
tadādhikārayāge'pi pṛthagevāsanādikam |
vāhānāṃ lāñchanādīnāṃ vihīne vātha pārśvataḥ || 296 ||
[Analyze grammar]
kalpayedatha taṃ bhogairyajeta susamastakaiḥ |
vinivedyāsanavaraṃ samāhūtasya vai vibhoḥ || 297 ||
[Analyze grammar]
pādapīṭhaṃ tu sāmānyaṃ mṛdvāstaraṇabhūṣitam |
ghaṇṭāśabdasamopetaṃ datvārghyaṃ mantramūrdhani || 298 ||
[Analyze grammar]
pādyapratigrahaṃ haimaṃ vibhordadyāt saratnakam |
pādyaṃ pādodakākarṣaśāṭakenānulepanam || 299 ||
[Analyze grammar]
sapratigrahamācāmaṃ sānulepaṃ ca mālikām |
ghṛtādikairmahādīpairacchinnairarcayeddharim || 300 ||
[Analyze grammar]
sugandhairmadhurairdhūpaiḥ prabhūtairarcayedvibhum |
arhaṇaṃ madhuparkaṃ ca darpaṇaṃ tadanantaram || 301 ||
[Analyze grammar]
|
tataḥ snānāsanādīnāṃ bhogānāṃ sannidhāpanam |
kṛtvābhyarcyāpi devasya pāṇinā dakṣiṇaṃ padam || 302 ||
[Analyze grammar]
dakṣiṇenātha vāmena vāmaṃ saṃgṛhya mantrataḥ |
vijñāpya majjanārthaṃ tu kṛtvā mārgatrayaṃ tataḥ || 303 ||
[Analyze grammar]
snānāsanaṃ nivedyātha devasya dvitayaṃ tu vai |
snānārthamavatīrṇasya pādapīṭhamanantaram || 304 ||
[Analyze grammar]
bhaktinamreṇa śirasā dadyādarghyaṃ tu mūrdhani |
vinivedya tato haimaṃ saratnaṃ ca pratigraham || 305 ||
[Analyze grammar]
dadyādvai pādyakalaśāt pādyaṃ pādāmbujadvaye |
śubhe ca pāduke cātha tadante snānaśāṭakam || 306 ||
[Analyze grammar]
sugandhaśālisaṃpūrṇaṃ mātrārthaṃ pātramuttamam |
darpaṇaṃ pūrṇacandrābhaṃ gandhatoyamanantaram || 307 ||
[Analyze grammar]
pāṇi prakṣālanārthaṃ tu pādapīṭhaṃ tataḥ śubham |
śiraspṛṣṭena tailena kiṃcinnāṅgamupaspṛśet |
dantakāṣṭhaṃ ca tadanu karmaṇyakṣīravṛkṣajam || 308 ||
[Analyze grammar]
mukhadhāvanapātraṃ ca jihvānirlehanaṃ tathā |
gaṇḍūṣācāmasalile tāmbūlaṃ gandhabhāvitam || 309 ||
[Analyze grammar]
snānārambhānuvṛttāṃśca tailādīn saṃnidhāpya ca |
tatpātrābhyarcanaṃ kṛtvā tatastailaṃ samarcayet || 310 ||
[Analyze grammar]
skandho saṃchādya vastreṇa sukeśān vikiret prabhoḥ |
madhye śirasi devasya secayettailamuttamam || 311 ||
[Analyze grammar]
āvṛtyāvṛtya niṣpīḍya tathā kaṇḍūyanaṃ nakhaiḥ |
bahūpacārasaṃyuktaṃ saṃmārjyaṃ tailajaṃ lavam || 312 ||
[Analyze grammar]
ketakotpalamālāśca datvā keśāṃśca bandhayet |
hastau prakṣālya toyena skandhavastraṃ vimucya ca || 313 ||
[Analyze grammar]
spṛṣṭvā tailaṃ tathāṅgāni upāṅgāni ca mardayet |
tato bahusugandhaṃ tu cūrṇaṃ godhūmaśālijam || 314 ||
[Analyze grammar]
rajanīcūrṇasaṃmiśramīṣatpadmakabhāvitam |
deyamudvartanārthaṃ tu māṣīṃ ca tadanantaram || 315 ||
[Analyze grammar]
snānārthaṃ khalisaṃyuktaṃ toyamuṣṇamanantaram |
candanaṃ mukhalepārthaṃ ghṛṣṭaṃ karpūrabhāvitam || 316 ||
[Analyze grammar]
tata āmalakasnānaṃ lodhraṃ kāleyakaṃ tathā |
varṇakaṃ keyūrakaṃ ca tagarūṇi priyaṅgavaḥ || 317 ||
[Analyze grammar]
sugandhaṃ caiva siddhārthaṃ sarvauṣadhisaratnakam |
sahasradhārayā viṣṇordadyācchuddhodakaṃ tathā || 318 ||
[Analyze grammar]
kāleyakaṃ ca tadanu lodhrasnānaṃ tu varṇakam |
śarīrārthāni cānyāni śirorthāni tu sattama || 319 ||
[Analyze grammar]
yadvā kṣīrādisaṃpūrṇakumbhaiḥ saṃsnānapayedvibhum |
gavyaṃ prabhūtaṃ snānārthaṃ kṣīraṃ dadhi ghṛtaṃ madhu || 320 ||
[Analyze grammar]
aikṣavaṃ tu rasaṃ hṛdyamabhāvāccharkarodakam |
dhātrīphalodakaṃ caiva lodhratoyamanantaram || 321 ||
[Analyze grammar]
raktacandanatoyaṃ ca rajanīnīramuttamam |
granthipallavavāryeva tatastu tagarodakam || 322 ||
[Analyze grammar]
priyaṅguvāri tadanu māṃsījalamataḥ param |
siddhārthakodakaṃ cātha sarvauṣadhijalaṃ tataḥ || 323 ||
[Analyze grammar]
patrapuṣpodake caiva phalabījodake tvatha |
gandhodakaṃ ca tadanu hemaratnajale tataḥ || 324 ||
[Analyze grammar]
puṇyatīrthasarittoye kevalaṃ tadanantaram |
snānārthaṃ kalpitenaiva tūdakena vimiśritam || 325 ||
[Analyze grammar]
yoktavyaṃ kramaśo hyetadarghyapuṣpasamanvitam |
antarāntarayogena snānānāṃ ca mahāmate || 326 ||
[Analyze grammar]
kṣālanaṃ cārghyakalaśādarghyadānasamanvitam |
tataḥ snānīyaśeṣeṇa hemādidravyanirmitam || 327 ||
[Analyze grammar]
saṃpūrṇamambhasā kumbhaṃ haridrāśālitaṇḍulaiḥ |
supiṣṭairupariṣṭācca liptaṃ yuktaṃ sragādinā || 328 ||
[Analyze grammar]
pāṇau kṛtvā tamekasminnaparasmiṃstu mallakam |
dhūmāyamānaṃ siddhārthairbhrāmya mūrdhni bahiḥ kṣipet || 329 ||
[Analyze grammar]
sudhautamahataṃ cātha śāṭakaṃ vinivedya ca |
kacodakāpakarṣārthamaparaṃ dehavārihṛt || 330 ||
[Analyze grammar]
adharottaravastre dve gandhadhūpādhivāsite |
skandhaplotaṃ nivedyātha susūkṣmamahataṃ sitam || 331 ||
[Analyze grammar]
śiraḥśyānaṃ tataḥ kuryācchaśidhūpasamanvitam |
karpūracūrṇasaṃmiśraṃ kuryāddevasya mūrdhajam || 332 ||
[Analyze grammar]
vibhāvyālaṅkṛtaṃ bhaktyā bhogaiḥ srakcandanādibhiḥ |
evaṃ hi citrapūrvāṇāmanyeṣāṃ kamalāsana || 333 ||
[Analyze grammar]
sadratnabrahmapāṣāṇavarjitānāṃ samācaret |
snānādyaṃ karmabimbe tu tatsamīpe'tha darpaṇe || 334 ||
[Analyze grammar]
snānavijñāpanaṃ kṛtvā karmārcāṃ tasya sannidhau |
snānāsane samāropya tasyāṃ sarvaṃ samācaret || 335 ||
[Analyze grammar]
tadabhāve darpaṇe tu snānabhogāni cārpayet |
citrastha eva dadyācca bhogānanyān yathākramam || 336 ||
[Analyze grammar]
tadabhāve ca tān sarvān pāṇinādāya cetasā |
nivedayenmaṇḍalādiṣvevaṃ bhoganivedanam || 337 ||
[Analyze grammar]
prokṣaṇaṃ yadi vā kuryādarghyādyairavaśiṣṭakaiḥ |
praṇālabhāgādaparaṃ sthānaṃ bhadrāsanāttu vai || 338 ||
[Analyze grammar]
bhūrinīraghaṭaiḥ śuddhaṃ kṛtvā tatrāvatārya ca |
sapīṭhaṃ bhagavadbimbaṃ tadvinā vārcitaṃ yadi || 339 ||
[Analyze grammar]
khaplutaṃ bhāvayeddevaṃ niśśeṣaṃ kṣālayettataḥ |
bhūyo gandhodakenaiva pūryaṃ kumbhacatuṣṭayam || 340 ||
[Analyze grammar]
snānakumbhaṃ vinānyeṣāṃ prāgvat kāryā ca kalpanā |
hṛnmantreṇa caturṇāṃ tu kuryādvai dravyayojanam || 341 ||
[Analyze grammar]
sāstreṇa mūlamantreṇa sarvaṃ taccābhimantrya tu |
mārgatrayaṃ kramāt kṛtvā vinivedyāsanaṃ tataḥ || 342 ||
[Analyze grammar]
tṛtīyaṃ ratnakhacitaṃ tatrasthaṃ parameśvaram |
samabhyarcyārghyapādyena pādukābhyāmanantaram || 343 ||
[Analyze grammar]
deyamācamanaṃ bhūyaḥ pādapīṭhaṃ tathaiva ca |
samālabhya sugandhena bhaktitaścandanādinā || 344 ||
[Analyze grammar]
saṃvījya vyajanenaiva māyūreṇa tathena ca |
tato'pyacaṭanaṃ haimaṃ rājataṃ dārujaṃ tu vā || 345 ||
[Analyze grammar]
keśaprasādakṛtkūrcaṃ puṣpatāmbūlakartarīm |
nivedyadevadevāya dukūlavasane site || 346 ||
[Analyze grammar]
ghṛṣṭakuṅkumakastūrīmṛgasnehānulepanam |
upavītaṃ sottarīyaṃ makuṭādyamananantaram || 347 ||
[Analyze grammar]
pādanūpuraparyantamalaṅkaraṇamuttamam |
vicitraṃ hi śiromālyaṃ veṣṭanena samanvitam || 348 ||
[Analyze grammar]
sragdāmasūtrasaṃbaddhamākarṇā ccaraṇāvadhi |
muktapuṣpaṃ tato dadyādyathākālasamudbhavam || 349 ||
[Analyze grammar]
ruciraṃ kaṅkaṇaṃ cādya dadyāt pratisaraṃ tataḥ |
dhātubhiḥ kuṅkumādyairvā vicitraṃ sitasūtrajam || 350 ||
[Analyze grammar]
pūritaṃ mṛdutūlena grathitaṃ cāntarāntarā |
añjanaṃ saśalākaṃ ca tāmbūlaṃ gandhabhāvitam || 351 ||
[Analyze grammar]
lalāṭatilakaṃ haimaṃ mukhavāsaṃ sarocanam |
karṇāvataṃsake puṣpe maṇḍanaṃ darpaṇaṃ mahat || 352 ||
[Analyze grammar]
prakiran citrakusumairdī ptaratnaprabhojjvalaiḥ |
pradīptaistu mahājvālai stilatailājyapūritaiḥ || 353 ||
[Analyze grammar]
abhuktāhatasuśvetarañji tairvastra veṣṭitaiḥ |
garbhīkṛtatvagelādyaiḥ pūjayettadanantaram || 354 ||
[Analyze grammar]
karpūracūrṇasaṃmiśraṃ sugandhimadhuraṃ bahu |
mṛṣṭadhūpasamāyuktaṃ gugguluṃ dhūpayecchūbham || 355 ||
[Analyze grammar]
sahaghaṇṭāravai ramyaiścālyamānena bāhunā |
upānahau sitacchatraṃ śibikāṃ ca rathādi yat || 356 ||
[Analyze grammar]
vāhanaṃ gajaparyantaṃ sapatākaṃ khagadhvajam |
sitāsitau tu camarau mātrāvittamanantaram || 357 ||
[Analyze grammar]
jānunī bhūgate kṛtvā śirasāvanatena tu |
ādāyottānapāṇibhyāṃ vinivedya jagatprabhoḥ || 358 ||
[Analyze grammar]
saṃpūraṇārthaṃ bhogānāṃ sarveṣāṃ dvijasattama |
bherīmṛdaṅgaśabdārdyaijayaśabdasamanvitaiḥ || 359 ||
[Analyze grammar]
gītakairvividhairnṛttaistantrīvādyasamanvitaiḥ |
vaṃśaiḥ śrṛṅgaistathā vādyairanyaiḥ śrāvyaiśca pūjayet || 360 ||
[Analyze grammar]
stotramantrajapaṃ kuryājjitantādyaṃ mahāmate |
vyastaṃ caiva samastaṃ ca vākyayuktaṃ viśeṣataḥ || 361 ||
[Analyze grammar]
tataḥ pradakṣiṇaṃ kuryāccatvāri dvijasattama |
kusumakṣepasaṃyuktaṃ caturdikṣu samaṃ tu vai || 362 ||
[Analyze grammar]
sahāntaḥkaraṇenaiva bhaktiyuktena cetasā |
natapṛṣṭhaśirojānulalāṭataṭahṛtkaraḥ || 363 ||
[Analyze grammar]
gṛhastha ācarennityaṃ praṇāmaṃ sapradakṣiṇam |
sanyāsī daṇḍavat kuryāt praṇipātaṃ ca sarvadik || 364 ||
[Analyze grammar]
vihitaṃ snātakādīnāmanyeṣāmevameva hi |
smaran sarveśvaraṃ buddhyā sakṛt pravitate kṣitau || 365 ||
[Analyze grammar]
saṃkaṭe sati bhūbhāge bhagavatyagrataḥ sthitaḥ |
dhiyā tu bhaktitaḥ kuryādbadhvā tu karasaṃpuṭam || 366 ||
[Analyze grammar]
hṛddeśe mūrdhni kampaistu smaran sarveśvaraṃ harim |
antargarbhagṛhe viṣṇorgarbhadvārārdhamaṇṭape || 367 ||
[Analyze grammar]
praṇipātagaṇaṃ kuryāt pradakṣiṇagaṇaṃ vinā |
cakravadbhrāmayennāṅgaṃ pṛṣṭhabhāgaṃ na darśayet || 368 ||
[Analyze grammar]
paścādbhāgena nirgaccheddevāgnigurusannidhau |
vahnisthasya vibhoryasmāt pāṇipṛṣṭhasya darśanam || 369 ||
[Analyze grammar]
bahuṣvapi ca bhogeṣu pradhānaṃ prāpaṇaṃ tathā |
paścādutsavabimbaṃ tatkrameṇaiva tu pūjayet || 370 ||
[Analyze grammar]
jānubhyāṃ saha pāṇibhyāṃ pāṇibhyāṃ vā samācaret |
jānupradakṣiṇaṃ muktvā antaḥ sannikaṭe vibhoḥ || 371 ||
[Analyze grammar]
viruddhamaparaṃ caiva bhaktānāṃ caraṇabhramam |
evaṃ pradakṣiṇīkṛtvā kṣiptvā puṣpāñjaliṃ tataḥ || 372 ||
[Analyze grammar]
susnānā ditrayaṃ pṛcchedbhagavantaṃ tadāpi ca |
sārghyācāme tu vā cārghyagandhapuṣpapradhūpakaiḥ || 373 ||
[Analyze grammar]
iṣṭvā nīrājayeddevaṃ vibhorarghyaṃ samarpayet |
bhojyāsanaṃ nivedyātha mārgatrayapurassaram || 374 ||
[Analyze grammar]
channaṃ dukūlatūlotthamasūrakavareṇa tu |
arghyaṃ pādyācame dadyāt pratigrahasamanvite || 375 ||
[Analyze grammar]
tarpaṇaṃ saṃpratiṣṭhāpya vāsitaṃ cārghyavāriṇā |
athārhaṇajalaṃ svacchaṃ sugandhaṃ pātrataḥ kṛtam || 376 ||
[Analyze grammar]
madhuparkaṃ dadhighṛtaṃ madhuyuktamanantaram |
samastamevamekāṅgaṃ dadhi vāpi nivedayet || 377 ||
[Analyze grammar]
śītalaṃ tarpaṇajalaṃ atha cūrṇaṃ puroditam |
deyaṃ niṣpuṃsanārthaṃ ca punarācamanaṃ vibhoḥ || 378 ||
[Analyze grammar]
svalaṅkatāṃ surūpāṃ ca sragyuktāṃ vinivedya gām |
oṣadhīḥ śālipūrṇāśca srakphalāḍhyaṃ vanaspatim || 379 ||
[Analyze grammar]
mūrtiṃ nivedayet pūrvaṃ tataḥ saṃsthāpya tarpaṇam |
pracchādanāmbaraṃ caiva pradadyādarhaṇodakam || 380 ||
[Analyze grammar]
ṣaḍrasaprabhavairdivyairnaivedyaiḥ pāvanaiḥ phalaiḥ |
guḍakhaṇḍacitairbharkṣyaibahurbhighṛtapācitaiḥ || 381 ||
[Analyze grammar]
guḍamudgapayomiśrairniśājyatilamiśritaiḥ |
dadhimiśraissarvamiśrairmadhusvāduyutaiḥ phalaiḥ || 382 ||
[Analyze grammar]
kramādannairaṣṭavidhairapūpān vinivedayet |
sarasābhī rasālābhiḥ payasā suśrṛtena ca || 383 ||
[Analyze grammar]
pavitraiḥ śītalaiḥ svādurasagandhaiśca pānakaiḥ |
bhakṣyairbhojyaistathā lehyaiḥ peyairanyairanekaśaḥ || 384 ||
[Analyze grammar]
śraddhāpūtena manasā yaṣṭavya majamavyayam |
ekaikasmiṃstu vai bhoge prokṣayedarghyavāriṇā || 385 ||
[Analyze grammar]
choṭikāṃ mantrasaṃyuktāṃ kṛtvā pāṇidvayena tu |
dhāraṇādvitayenaiva arkasomamayena tu || 386 ||
[Analyze grammar]
samyak sarvaṃ tu saṃskuryādyathā tadavadhāraya |
pracaṇḍakiraṇavrātairbhāskarīyairdahet purā || 387 ||
[Analyze grammar]
saṃcintya bhasmabhūtāhaṃ tataḥ pūrṇenduraśmibhiḥ |
āpyāyyāmṛtakalloladhārāpātena nārada || 388 ||
[Analyze grammar]
kāntimaccintayedbhūyo yaddagdhaṃ bhānunā tu vai |
vadhvā kāmadughāṃ mudrāṃ sravantīṃ mantrasaṃyutām || 389 ||
[Analyze grammar]
gorūpāṃ himaśailābhāṃ nirādhārapathe sthitām |
datvā puṣpārghyamupari saṃspṛśedviṣṇupāṇinā || 390 ||
[Analyze grammar]
savyena pāṇinā spṛśya prakoṣṭhaṃ dakṣiṇasya tu |
tena dakṣiṇahastena agrasaṃkucitena tu || 391 ||
[Analyze grammar]
nivedayettato vipra śirasā'vanatena tat |
pāvanaiḥ pānakaiḥ svacchaiḥ śītalermadhurādikaiḥ || 392 ||
[Analyze grammar]
tvagelādyanvitairmṛṣṭadhūpakarpūravāsitaiḥ |
nālikerodakopetaistarpaṇīyamanantaram || 393 ||
[Analyze grammar]
masūramāṣacūrṇena rajanīśālijena ca |
samudvartya ca saṃkṣālya śītalairbahuvāribhiḥ || 394 ||
[Analyze grammar]
naivedyācamanārthaṃ tu gandhodakamanuttamam |
vāsasā nirmalaṃ kṛtvā candanena sitena ca || 395 ||
[Analyze grammar]
samālabhya sughṛṣṭena karpūrasahitena ca |
tilānyatha sa ratnāni sauvarṇe vātha rājate || 396 ||
[Analyze grammar]
pātre kṛtvātha mātrārthaṃ devāya vinivedayet |
lavaṅgatakkolailātvakkarpūraparibhāvitam || 397 ||
[Analyze grammar]
jātipūgaphalopetaṃ sasugandhacchadaṃ bahu |
karpūracūrṇasaṃmiśraṃ muktācūrṇasamanvitam || 398 ||
[Analyze grammar]
mātuluṅgaphalopetaṃ nālikeraphalānvitam |
pradadyāt praṇataścānte tāmbūlaṃ jagataḥpateḥ || 399 ||
[Analyze grammar]
prakṣālya gandhatoyena arghyapātroddhṛtena vai |
pāṇiyugmaṃ yathā vai syāt svacchamatyantanirmalam || 400 ||
[Analyze grammar]
naivedyadhūpapātrādyaiḥ pātraiścānirmalīkṛtam |
kṛtvā tu gandhadigdhau tau arghyeṇārcya parasparam || 401 ||
[Analyze grammar]
mudrāmūlādimantrāṇāṃ darśayitvā yathākramam |
bhūyo'rghyagandhapuṣpeṇa dhūpāntena samarcya ca || 402 ||
[Analyze grammar]
japayajñavidhānena devaṃ santarpayettataḥ |
sphāṭikenākṣasūtreṇa svakairvā karaparvabhiḥ || 403 ||
[Analyze grammar]
pātraṃ saṃsthāpayet paścādarghyapātrācca vāriṇā |
vilipya candanādyaistu sthāpayedbhājane śubhe || 404 ||
[Analyze grammar]
saṃpūjya puṣpadhūpādyairmantraṃ tatra ca vinyaset |
sādhāramāsanaṃ caiva śaktipūrvaiḥ samāvṛtam || 405 ||
[Analyze grammar]
caturbhujaṃ tu virajo nārāyaṇamivāparam |
varadābhayahastaṃ ca baddhāñjalidharaṃ smaret || 406 ||
[Analyze grammar]
brahmasthānasthitaṃ taṃ ca sūtraṃ dhyāyecchikhopamam |
sannidhau bhava deveśa saṃniruddho bhavācyuta || 407 ||
[Analyze grammar]
sūtrākhyamaṇijāle'smin yāvaccandrārkatārakam |
evaṃ mune pratiṣṭhāpya mantraṃ sūtre'kṣasaṃjñike || 408 ||
[Analyze grammar]
pratiṣṭhitasya vai paścānmudrāṃ svāṃ ca pradarśayet |
yathāśakti japaṃ kuryācchatamaṣṭādhikaṃ tu vā || 409 ||
[Analyze grammar]
tannivedya vibhoḥ paścādvākkarmamanasānvitam |
puṇḍarīkākṣa viśvātman mantramūrte janārdana || 410 ||
[Analyze grammar]
gṛhāṇedaṃ japaṃ nātha mama dīnasya śāśvata |
ityuktvārghyodakaṃ paścāt puṣpaṃ dakṣiṇapāṇigam || 411 ||
[Analyze grammar]
agrato nikṣiṃpedviṣṇormūlamantreṇa nārada |
bhāvayecca tatassamyaksphurantīṃ tārakāvalim || 412 ||
[Analyze grammar]
praviṣṭāṃ bhagavadvaktre vaktrāttāṃ hṛdgatāṃ punaḥ |
hṛdayāddvijaśārdūla saṃhārākhyakrameṇa tu || 413 ||
[Analyze grammar]
pūrvavadbrahmarandhreṇa pareṇa saha yojayet |
ekaikaṃ hṛdayādīnāṃ sarveṣāṃ vihitaṃ tvatha || 414 ||
[Analyze grammar]
kriyāṅgatvānna doṣo'sti anyathā tajjpaṃ vinā |
dhūpaṃ datvā praṇamyātha stu tvā mantreśvaraṃ tataḥ || 415 ||
[Analyze grammar]
dvidhā pradakṣiṇaṃ kuryāt praṇāmaṃ ca tathāvidham |
naikatripañcasaptākhyagaṇanāviṣamaṃ ca yat || 416 ||
[Analyze grammar]
yataḥ samo hi bhagavān devaḥ sarvasya vai hariḥ |
saṃpūjya gandhadhūpaiśca tatastu bhagavanmayān || 417 ||
[Analyze grammar]
yathākramaṃ samabhyarcya naivedyaṃ pratipādya ca |
teṣāṃ mātrāvasānaṃ ca āsanādyaṃ nivedayet || 418 ||
[Analyze grammar]
yadvaibhyo deva yajñānte tanmātrāntaṃ pradāya tu |
asmin kāle'rhaṇādyaṃ tu tāmbūlāntaṃ samarpayet |
śayyāsanaṃ tato dadyādagnau santarpayettataḥ || 419 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 6
The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)
[Publisher: Ramakrishna Math, Bangalore]
Buy now!