Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
ṣaṣṭho'dhyāyaḥ |
purā'nena vidhānena kṛtvā yāgaṃ tu mānasam |
karmaṇā bhaktiyuktena bahirvṛttau yajettataḥ || 1 ||
[Analyze grammar]

sanakaḥ |
bhagavaṃstvatprasādena jñāto hyajñānanāśanaḥ |
jñānavijñānasahito hṛdyāgaḥ sarvasiddhidaḥ || 2 ||
[Analyze grammar]

kimarthaṃ bāhyataḥ pūjā kāryā vai pratimādiṣu |
etadācakṣva bhagavannatra me saṃśayo mahān || 3 ||
[Analyze grammar]

śāṇḍilyaḥ |
bāhyotthā vāsanā vipra bahujanmārjitā dṛḍhā |
lolīkṛto'nayā hyātmā śuddho'śuddhasvarūpayā || 4 ||
[Analyze grammar]

yā mantraviṣayā śuddhā kriyāśāntasvarūpadā |
samutthānavināśārthaṃ tasyāḥ saṃparikīrtitā || 5 ||
[Analyze grammar]

sa bāhyābhyantarābhyāṃ ca kriyābhyāṃ tanmayo bhavet |
dṛḍhotthavāsanānāṃ ca tānavaṃ syācchanaiḥ śanaiḥ || 6 ||
[Analyze grammar]

yanmayaḥ sādhako vipra dehasthaḥ sāṃprataṃ bhavet |
tanmayo dehapātāt syādityetat kathitaṃ mayā || 7 ||
[Analyze grammar]

atha bāhyotthayāgasya vidhānamavadhāraya |
devaṃ hṛtkamalākāśe tejorūpatayā sthitam || 8 ||
[Analyze grammar]

tasmāt sthānāt samānīya taṃ kuryānnetramadyagam |
vāsudevābhidhānaṃ tu prāguktaṃ ca samāśrayet || 9 ||
[Analyze grammar]

tato locanayugmena stabdhena dvijasattama |
japan locanamantraṃ tu avalokyākhilaṃ tu tam || 10 ||
[Analyze grammar]

sthāpito ya upārjitya saṃbhāro hyudakādikaḥ |
dhyāyeddakṣiṇapāṇau tu astramādityasannibham || 11 ||
[Analyze grammar]

dravyadoṣagaṇaṃ tena dagdhvā tanmantramuccaran |
saṃcintya bhasmabhūtaṃ tu taṃ sarvaṃ dvijasattama || 12 ||
[Analyze grammar]

dagdhadoṣamathāpyāyya vāmahasta gatena tu |
hṛdā pūrṇendutulyena amṛtāsāravarṣiṇā || 13 ||
[Analyze grammar]

tanmantramuccaran paścāt kāntimantaṃ vicintayet |
dagdhamāpyāyitaṃ sarvamatha caivaṃ samācaret || 14 ||
[Analyze grammar]

pracaṇḍakiraṇavrātairbhāskarīyairdahet purā |
saṃcintya bhasmabhūtaṃ taṃ tataḥ pūrṇenduraśmibhiḥ || 15 ||
[Analyze grammar]

āpyāyyāmṛtakalloladhārāpātena sattama |
kāntimaccintayedbhūyo yaddagdhaṃ bhānunā tataḥ || 16 ||
[Analyze grammar]

badhdvā kāmadughāṃ mudrāṃ sravantīṃ mantrasaṃyutām |
gorūpāṃ himaśailābhāṃ nirādhārapade sthitām || 17 ||
[Analyze grammar]

tayā tadamṛtīkuryādbhogajālaṃ yathāsthitam |
nirmalo dravyasaṅghaśca yāgayogyo bhavettadā || 18 ||
[Analyze grammar]

gālitenāmbunā pūrṇaṃ svāhṛtenāmbunā saha |
svottare varmaṇā sthāpya kumbhaṃ sarvopayogi yat || 19 ||
[Analyze grammar]

upārjitaṃ purā yadvai yāgopakaraṇaṃ mahat |
tat sarvaṃ dakṣiṇe kṛtvā madhye bhadrāsanaṃ nyaset || 20 ||
[Analyze grammar]

pratimālakṣaṇādhyāye vakṣyate tasya lakṣaṇam |
yatkiñcit patrapuṣpādyaṃ paridṛśyeta pīṭhagam || 21 ||
[Analyze grammar]

pāṇinā tat samāhṛtya śucisthāne nidhāya vai |
gavyairvā cāmarairvālaiḥ śikhipakṣaiḥ kuśairatha || 22 ||
[Analyze grammar]

saṃmārjya bhadrapīṭhaṃ tu vāsasā susitena vā |
bahunā vastrapūtena vāriṇā tadanantaram || 23 ||
[Analyze grammar]

prakṣālya dvādaśārṇena praṇavādyantagena tu |
evamārādhanādhāraṃ kṣālayitvā ca vāriṇā || 24 ||
[Analyze grammar]

tattāvadastrapuṣpeṇa kuryādvighnagaṇojjhitam |
ārādhyo'yamathāropya tatra mantramayīṃ śubhām || 25 ||
[Analyze grammar]

sarvopakaraṇopetāṃ sarvalakṣaṇasaṃyutām |
pratimāṃ dhātupāṣāṇanirmitāmātmasiddhaye || 26 ||
[Analyze grammar]

aṣṭāṅgena namaskṛtya dadyādarghyaṃ tu mūrdhani |
anulepanasaṃyuktaṃ tataḥ puṣpāñjaliṃ śubham || 27 ||
[Analyze grammar]

sāṅgaṃ sāvaraṇaṃ bhaktyā pūjayet puruṣottamam |
yadvārghyapādyācamanairdevamabhyarcya vai tataḥ || 28 ||
[Analyze grammar]

bhuktamarghyādikaṃ tasmādapanīyābhivādya ca |
samarpya viṣvaksenasya saṃśodhya mṛdunā dvija || 29 ||
[Analyze grammar]

uśīravaṃśakūrcena kṣālayedgandhavāriṇā |
uccaran mūlamantraṃ vā kuryānmārgatrayaṃ vibho || 30 ||
[Analyze grammar]

sudhaute devadevasya vāsasī paridhāpayet |
citrasthādbhagavadbimbādbhuktapuṣpādikaṃ hi yat || 31 ||
[Analyze grammar]

apanīya tu tat kuryādvāsasā reṇumārjanam |
yadvā prāgyāgabhavanapraveśānantaraṃ dvija || 32 ||
[Analyze grammar]

nyasya bhadrāsanādyaṃ tadanyadanyat samācaret |
yadvā tadātane kāle nyasya bhadrāsanādikam || 33 ||
[Analyze grammar]

ādyaṃ mārgatrayaṃ kṛtvā yathoktavidhinā tataḥ |
yogapīṭhārcanārambhe bimboktaṃ sarvamācare t || 34 ||
[Analyze grammar]

athārghyādīni pātrāṇi prakṣālyāstreṇa vāriṇā |
samāpūrya sugandhena jalena hṛdayena tu || 35 ||
[Analyze grammar]

dravyāṇi nikṣipetteṣu yathoktakramayogataḥ |
bhadrāsanasya koṇeṣu purato vāsasāstṛte || 36 ||
[Analyze grammar]

bhūtale vā'tha pātrāṇi ādhāropari vinyaset |
svapūrvaniyamenaiva udakpaścimakoṇagam || 37 ||
[Analyze grammar]

arghyāmbukalaśaṃ nyasya tataḥ prāguttarāntare |
nyasedācamanīyākhyamāgneye snānasaṃjñitam || 38 ||
[Analyze grammar]

vinyasya pādyasaṃjñaṃ tu pade dakṣiṇapaścime |
agrato vāpi tanmadye nyasedarghyaṃ dvitīyakam || 39 ||
[Analyze grammar]

agnikoṇe tvarghyapātraṃ pādyamaiśānakoṇake |
ācāmaṃ naiṛte bhāge snānārthaṃ vāyave tathā || 40 ||
[Analyze grammar]

īśvaraprāgvaśādarghyamāgneyādiṣu koṇake |
mukhyāmukhyārghyapādyādikramāddravyāṇi nikṣipet || 41 ||
[Analyze grammar]

candanaṃ śaśibāhlīkadūrvāsiddhārthakāni ca |
sākṣatāni kuśāgraṇi taṇḍulāni tilāni ca || 42 ||
[Analyze grammar]

kāñcanaṃ rajataṃ tāmraṃ ratnāni ca phalāni ca |
kadalīphalapūrvāṇi pradhāne'rghye vinikṣipet || 43 ||
[Analyze grammar]

dvitīye dadhimadhvājyakṣīrabinducatuṣ‍ṭayam |
kuśāgreṇa sabāhlīkaṃ sapuṣpaṃ tila taṇḍulam || 44 ||
[Analyze grammar]

dūrvāṃ ca viṣṇukāntāṃ ca śyāmākaṃ śaṅkhapuṣpakam |
padmakaṃ kundareṇuṃ ca pādyapātre vinikṣipet || 45 ||
[Analyze grammar]

elālavaṅgatakkolaiḥ sahajātiphalāni ca |
candanaṃ ca sakarpūraṃ kṣipedācamanīyake || 46 ||
[Analyze grammar]

kuṣṭaṃ māṃsīṃ haridre dve murā śaileyacampakān |
vacākaccoramustāśca snānīye tu vinikṣipet || 47 ||
[Analyze grammar]

pātranyāsakrameṇaiva tāni pātrāṇi kalpayet |
tattatkalpanamantraistu yadvā prāgeva tāni tu || 48 ||
[Analyze grammar]

toyaiḥ saṃpūrya nikṣipya dravyāṇyapi yathākramam |
tattatkalpanamantraistu svādhāreṣu niveśayet || 49 ||
[Analyze grammar]

yathāsthānaṃ tataḥ kuryāddahanāpyāyanādikam |
pātrāṇāṃ tu tadānīṃ vā bhogānāmapi tat trayam || 50 ||
[Analyze grammar]

dakṣiṇena tu hastena puṣpamādāya tatra vai |
dhyātvā niṣkalarūpaṃ tu mūlamantramananyadhīḥ || 51 ||
[Analyze grammar]

tatprokṣaṇārghye nikṣipya caturāvartya taṃ tathā |
japan punastaduddhṛtya tasmāt sthānādbahiḥ kṣipet || 52 ||
[Analyze grammar]

tatastadambhasāstreṇa vediṃ bhogānupārjitān |
ātmānaṃ cāpi saṃprokṣya hyarghyādīnabhimantrayet || 53 ||
[Analyze grammar]

sāstreṇa mūlamantreṇa tānabhyarcya prasūnakaiḥ |
sāṅgena mūlamantreṇa tato'bhyarcya yathāvidhi || 54 ||
[Analyze grammar]

dhūpapātraṃ ca ghaṇṭāṃ ca tāni dhūpena pūjayet |
dhūpapātrasya ghaṇṭāyāḥ pūjanaṃ cāvadhāraya || 55 ||
[Analyze grammar]

dhūpapātrasya mūle tu kṣmātatvaṃ kamale jalam |
cakre'gniṃ kiṅkiṇījāle vāyuṃ khaṃ karṇikopari || 56 ||
[Analyze grammar]

evaṃ dhyātvārcya tanmantraistanmantreṇārcayettu vā |
yaccakraṃ tacca hṛdayaṃ padmaṃ hṛtkoṭaraṃ viduḥ || 57 ||
[Analyze grammar]

cakre yāśca arākhyāstā nāḍyo vai dvādaśa smṛtāḥ |
kiṅkiṇyo yāḥ sthitā vipra jñeyāstāḥ sūkṣmanāḍayaḥ || 58 ||
[Analyze grammar]

yāsāṃ vai madhyamā śaktirbhujaṅgakuṭilopamā |
dhūmadhūsaravarṇābhā aṇḍaṃ bhitvā vinirgatā || 59 ||
[Analyze grammar]

kālāgnihṛdayotthā sā satyānte tu layaṃ gatā |
tayā saṃbodhito hyātmā mantramūrtidharaḥ prabhuḥ || 60 ||
[Analyze grammar]

sannidhau bhavati kṣipramavyucchinnaṃ dahettathā |
atha svarūpaṃ ghaṇṭāyā yathāvadavadhāraya || 61 ||
[Analyze grammar]

vyaktaṃ tatrāśritā nityaṃ mātṛkāvarṇavigrahā |
tatra cākramarābṛndaṃ svaradvādaśakaṃ smṛtam || 62 ||
[Analyze grammar]

tadeva ṣoḍaśāre ca varṇaiḥ saha napuṃsakaiḥ |
varṇānāṃ trividhaṃ rūpaṃ sarveṣāṃ dvijasattama || 63 ||
[Analyze grammar]

saṃsthitaṃ vaikharīniṣṭhaṃ pasyantī pūrvakaṃ kramāt |
arāśritaṃ dviṣaṭkāre vāksvarūpaṃ paraṃ hi yat || 64 ||
[Analyze grammar]

tadeva ṣoḍaśāre ca tatra vaikartane ṣu ca |
madhyamākhyasvarūpeṇa nityameva hi vartate || 65 ||
[Analyze grammar]

ata ūrdhvaṃ caturviṃśatsaṃkhyaṃ varṇagaṇaṃ hi yat |
dalajālaṃ hi tat padmaṃ parijñeyaṃ mahāmate || 66 ||
[Analyze grammar]

makārasaṃjñaṃ yadvarṇaṃ viddhi tat padmakarṇikām |
śaṅkhaṃ yakāravarṇaṃ ca samuṣṭīke sadā gṛhe || 67 ||
[Analyze grammar]

rādayaḥ sapta ye varṇā hāntāḥ parvagadātmakāḥ |
kṣārṇaṃ patatrirājādyamevaṃ dhyātvā tato dvija || 68 ||
[Analyze grammar]

śabdabrahmasvarūpā ca ghaṇṭāvigrahalakṣaṇā |
vijñeyā bhagavacchaktiḥ ṣāḍguṇyāntargatā hi sā || 69 ||
[Analyze grammar]

tejoguṇasamopetā taijasadravyarūpadhṛk |
ghaṇṭākhyametadvai viddhi ādhyakṣīyaṃ guṇadvayam || 70 ||
[Analyze grammar]

asyāmāśritya ye varṇā jñātavyāste sadaiva hi |
nityamarcanakāle tu sādhakaiḥ siddhilālasaiḥ || 71 ||
[Analyze grammar]

kālavaiśvānaropetamanantaṃ śabdacodake |
muktāhārāśritaṃ śaṅkhaṃ ghaṇṭāyā vadane sthitam || 72 ||
[Analyze grammar]

saṃsthitaṃ ca mahābuddhe tadūrdhve gaganāśritam |
cakraṃ yasminnaroddeśe dvādaśātmā sthito raviḥ || 73 ||
[Analyze grammar]

māsātmanā punaḥ so vaikartaneṣvavatiṣṭhate |
ṣoḍaśāre'mṛtātmā vai kalādehastu candramāḥ || 74 ||
[Analyze grammar]

sarveṣu vṛttakṣetreṣu nabhasvān svayameva hi |
tatvasaṅghaṃ hi cāvyaktaṃ padmapatrāśritaṃ tu vai || 75 ||
[Analyze grammar]

jīvaḥ kamalakiñjalke karṇikāśrita īśvaraḥ |
śaṅkhāśritaśca praṇavo vidyāṃ viddhi gadāśritām || 76 ||
[Analyze grammar]

prāṇādhidaivaṃ garuḍamityevaṃ devatāgaṇam |
dhyātvārcayet purārghyādyairdhūpāntairathavā dvija || 77 ||
[Analyze grammar]

adhomukhaṃ tu brahmāṇḍaṃ dhyāyejjanaravākulam |
sanālaṃ ca tadurdhve tu padmamaṣṭadalaṃ smaret || 78 ||
[Analyze grammar]

prakīrṇapatraṃ susitaṃ kesarālisukarṇikam |
tanmadhye cintayeddevīṃ vargāṣṭakabhujānvitām || 79 ||
[Analyze grammar]

mukhye hastacatuṣke tu lāñchanaṃ kamalādikam |
sphāṭikaṃ cākṣasūtraṃ ca tathā vijñānapustakam || 80 ||
[Analyze grammar]

abhayaṃ varadaṃ caiva hastadvidvitaye pare |
padmāsane copaviṣṭāṃ padmapatrāyatekṣaṇām || 81 ||
[Analyze grammar]

padmagarbhapratīkāśāṃ padmamālāvibhūṣitām |
sitābharaṇasañchannāṃ pītavastraviveṣṭitām || 82 ||
[Analyze grammar]

mantraughamudgirantīṃ ca mantrajvālāprabhānvitām |
devaiḥ saṃstūyamānāṃ ca brahmādyairbrahmavādibhiḥ || 83 ||
[Analyze grammar]

ṛṣibhirmunibhiḥ siddhairlokānugrahakāribhiḥ |
namyamānāṃ smaret samyak pūjākāle sadaiva hi || 84 ||
[Analyze grammar]

yo'nayā pūjayenmantraṃ tasya siddhirnadūrataḥ |
evaṃ dhyātvārcayet samyagarghyādyaistu tataḥ smaret || 85 ||
[Analyze grammar]

śabdabrahmamaho yadyaddhṛdabjākāśamadhyagam |
nityoditamanaupamyamanabhyāsādagocaram || 86 ||
[Analyze grammar]

upadeṣṭumato'nyeṣāmabhaktānāṃ na yujyate |
parasvarūpamantrāṇāmetallakṣaṇamabjaja || 87 ||
[Analyze grammar]

daśaprakāre yacchabde visargānte'kṣarādike |
nānāmantrasvarūpeṇa vartate varṇavigrahe || 88 ||
[Analyze grammar]

bhogamokṣaprado mantro ya āptaḥ sadgurormukhāt |
pañcasthānagato jñeyo bhaktairdivyakriyāparaiḥ || 89 ||
[Analyze grammar]

bahiḥsthapratimādau tu jihvāgre hṛtkuśeśaye |
dhūpadhūmaśikhāyāṃ ca ghaṇṭāśabde sulakṣaṇe || 90 ||
[Analyze grammar]

svarūpajyotirevāntarbhāvayet saṃsthitaṃ hṛdi |
madhyamena svarūpeṇa avyucchinnaṃ mahāmate || 91 ||
[Analyze grammar]

dhūpadhūmāśritaṃ viddhi vaikharīvigrahaṃ punaḥ |
ghaṇṭāyāṃ cālyamānāyāmacchinnamanubhūyate || 92 ||
[Analyze grammar]

evaṃ smṛtvā tatastāṃ tu sumantranyastavigrahām |
arcitāṃ dhyānasaṃyuktāmarghyādyairdhūpasaṃyutaiḥ || 93 ||
[Analyze grammar]

sañcālayettataḥ samyak suśabdāṃ mantrabodhinīm |
trailokyadrāviṇīṃ ghaṇṭāṃ sarvaduṣṭanibarhiṇīm || 94 ||
[Analyze grammar]

eṣā drutirhi mantrāṇāṃ suptānāṃ ca prabodhinī |
vāraṇī sarvavighnānāṃ sarvamantraprasādinī || 95 ||
[Analyze grammar]

praṇavānte dhvanirhyeṣā śabdaśaktau layaṃ gatā |
varṇadehāḥ smṛtā mantrā mantradehāśca devatāḥ || 96 ||
[Analyze grammar]

ghaṇṭāstanitamūlāste prabuddhāḥ karmasiddhidāḥ |
paraśabdotthitā śaktirghaṇṭāstanitarūpiṇī || 97 ||
[Analyze grammar]

varṇatvaṃ samanuprāptā tairvarṇairmunisattama |
mantrāṇāṃ kalpitā dehā nānākārāḥ sahasraśaḥ || 98 ||
[Analyze grammar]

svecchayā tvanayā śaktyā sāmarthyāt svātmanaḥ svayam |
anugrahārthaṃ bhavināṃ bhaktānāṃ bhāvitātmanām || 99 ||
[Analyze grammar]

mananānmuniśārdūla trāṇaṃ kurvanti vai yataḥ |
dadate padamātmīyaṃ tasmānmantrāḥ prakīrtitāḥ || 100 ||
[Analyze grammar]

anabhivyaktaśabdāste nirākārāstathaiva ca |
ghaṇṭāyāṃ cālyamānāyāṃ niryānti ca sahasraśaḥ || 101 ||
[Analyze grammar]

ata eva muniśreṣṭha mantramātā prakīrtitā |
eṣā ghaṇṭābhidhā śaktirvāgīśā ca sarasvatī || 102 ||
[Analyze grammar]

vāci mantrāḥ sthitāḥ sarve vācyaṃ mantre pratiṣṭhitam |
mantrarūpātmakaṃ viśvaṃ sabāhyābhyantaraṃ tataḥ || 103 ||
[Analyze grammar]

ghaṇṭāśabdagataṃ sarvaṃ tasmāttāṃ cālayet purā |
sveṣu cokteṣu kāleṣutāṃstu me gadataḥ śrṛṇu || 104 ||
[Analyze grammar]

gaṇeśapīṭhadvārasthadevānāmarcane tataḥ |
āhūtikāle mantrāṇāṃ dhūpadāne viśeṣataḥ || 105 ||
[Analyze grammar]

dīpadāne'rghyadāne ca tathā naivedyajoṣaṇe |
japastutyavasānābhyāṃ pravṛtte cāgnitarpaṇe || 106 ||
[Analyze grammar]

pūrṇāhutipradāne ca mantrāṇāṃ tu visarjane |
viṣvaksenārcane caiva tatpūjāpratipādane || 107 ||
[Analyze grammar]

balipradānakāle tu devatānāṃ viśeṣataḥ |
nāto'nyadā syādvihitaṃ cālanaṃ siddhimicchitām || 108 ||
[Analyze grammar]

dhūpaṃ datvā'tha pātrāṇāṃ ghaṇṭāśabdasamanvitam |
dhūpaṃ dadyādyathākālaṃ yadvārghyādau sakṛt sakṛt || 109 ||
[Analyze grammar]

anukalpe tu hṛnmantraṃ kuryādāvartanaṃ budhaḥ |
āvāhane sannidhāne sannirodhe tathā'rcane || 110 ||
[Analyze grammar]

visarjane'rghyadānaṃ tu prākpātrānnityamācaret |
tadambhasā cārhaṇaṃ tu tathaiva pariṣecanam || 111 ||
[Analyze grammar]

kuryāt praṇayanādānaṃ prīṇanaṃ prītikarmaṇi |
prokṣaṇaṃ sarvavastūnāmanyasmādudakena tu || 112 ||
[Analyze grammar]

ārambhe sarvakāryāṇāṃ tatsamāptau sadaivahi |
nyūnādhikānāṃ śāntyai tu jñānavyatyayaśāntaye || 113 ||
[Analyze grammar]

kāryaṃ tadarghyadānaṃ ca nityaṃ mantrātmano vibhoḥ |
kumbhopakumbhakuṇḍānāṃ mantrāstrakalaśārcane || 114 ||
[Analyze grammar]

saṃpūjane ca bhogānāṃ gurvādīnāṃ mahāmate |
dakṣaśiṣyātmapūjārthaṃ dvārsthānāmarcanaṃ prati || 115 ||
[Analyze grammar]

prāsādāsanadevānāṃ gurūṇāṃ santatestathā |
lāñchanāṅgaparīvāraśaktibhūṣaṇarūpiṇām || 116 ||
[Analyze grammar]

maṇḍalāvaraṇasthānāṃ devānāṃ cārcanaṃ tathā |
mudrābandhe karābhyukṣāṃ tadarcākṣālanaṃ tathā || 117 ||
[Analyze grammar]

japakāle'kṣasūtrasya kuryāttatpūjanaṃ tathā |
pādyadānaṃ tṛtīyāttu nityaṃ pātrāt samācaret || 118 ||
[Analyze grammar]

caturthāttu yathākālaṃ dadyādācamanaṃ punaḥ |
hastaprakṣālanaṃ caiva gaṇḍūṣaṃ mukhadhāvanam || 119 ||
[Analyze grammar]

snānīyāccācaret snānaṃ prayojakavidhistvayam |
ardhyapātrāt dvitīyāttu kiñciduddhṛtya vai jalam || 120 ||
[Analyze grammar]

tena svadehavinyastān mantrāniṣṭvā yathākramam |
anulepanapuṣpeṇa dhūpena ca tato mune || 121 ||
[Analyze grammar]

matpūjārthaṃ praklṛptāni gandhapuṣpāṇi yāni ca |
tāni sarvāṇyathācāryo dhārayenna kadācana || 122 ||
[Analyze grammar]

dhārayedyadi saṃmohāllobhādvā tāni deśikaḥ |
gandhādīnyarcanārthāni sā pūjā niṣphalā bhavet || 123 ||
[Analyze grammar]

tasmāt sarvaprayatnena pṛthakkuryādyathāvidhi |
arghyādikaṃ samādāya dvārsthadevān samarcayet || 124 ||
[Analyze grammar]

nirgatya dvārabāhye tu sthito vāsīna eva vā |
vāstukṣetreśagaruḍadvārśrīcaṇḍapracaṇḍakān || 125 ||
[Analyze grammar]

abhyarcyārdyādibhirdevān prāsādasthāṃśca pūjayet |
prāsāde'tha caturdvāre maṇḍape cetareṣu ca || 126 ||
[Analyze grammar]

dvāratraye'tha dhātāraṃ vidhātāraṃ jayaṃ tathā |
vijayaṃ cāpi bhadraṃ ca subhadraṃ ca gaṇeśvaram || 127 ||
[Analyze grammar]

yadaṅgabhāvamabhyeti dvārsthādyaṃ devatāgaṇam |
viṣvaksenāvasānaṃ ca narāṇāmalpamedhasām || 128 ||
[Analyze grammar]

jantorekāntinastadvai cittakhedakṛdarcanam |
vighnakṛt prakṛtasyāpi śiṣyāṇāṃ tadanarcanam || 129 ||
[Analyze grammar]

atastadanukampārthaṃ devabhṛtyadhiyā'rcanam |
bhaktithaddhojjhitaṃ caiva vihitaṃ tvevameva hi || 130 ||
[Analyze grammar]

te tatprāṇicyutaṃ prahvā dattamapyavahelayā |
gṛhṇanti manasā śreyaḥ paraṃ dhyātvā dhiyā hṛdi || 131 ||
[Analyze grammar]

yataḥ sarve'cyutamayāstaccittārpitamānasāḥ |
etāvadarcanātteṣāṃ gurorekāntinastu vai || 132 ||
[Analyze grammar]

syādvirodhanirāsastu yato bhṛtyāstu te hareḥ |
kṛtvaivaṃ dvārayāgaṃ tu tataḥ puṣpaṃ ca saṃmukham || 133 ||
[Analyze grammar]

gṛhītvāṅguṣṭhapūrveṇa svāṅgulitritayena tu |
abhimantrya tadastreṇa cakraṃ tadupari smaret || 134 ||
[Analyze grammar]

niśitāraṃ jvaladrūpaṃ varṣantamanalāśanim |
kṣayakṛdvighnajālānāṃ kṣipedyāgagṛhāntare || 135 ||
[Analyze grammar]

tatastattejasā vighnajālaṃ niṣkāsayenmahat |
bahirbhavanamadhyāttu tatastadanukampayā || 136 ||
[Analyze grammar]

svadehādāmṛtaṃ bhāgamamṛtāṃśusamaṃ smaret |
prāṅmantramātravinyāsāt sa teṣāmanalaprabhaḥ || 137 ||
[Analyze grammar]

pratibhāti yatastena mantrapuṣpasamāśrayāt |
nirgacchanti tamāśritya vāmabhāgamatastu te || 138 ||
[Analyze grammar]

dakṣiṇāṃ tarjanīṃ vipra kuryādūrdhvamukhīṃ tataḥ |
śikhāmantreṇa saṃyuktāṃ vidyudvilasitaprabhām || 139 ||
[Analyze grammar]

smṛtvā svāṃ vighnaśāntyarthaṃ bhrāmayannantarāviśet |
svāsanaṃ ca tataḥ prokṣya arghyapātrodakena ca || 140 ||
[Analyze grammar]

sāstreṇa tāḍya puṣpeṇa tatpṛṣṭhe kramaśo dvija |
ādhāraśaktipūrvaṃ tu mantrasaṅghaṃ prapūjayet || 141 ||
[Analyze grammar]

upaviśyāsane yāgamārabheta samāhitaḥ |
samaye vātra kurvīta sarvabhoganirīkṣaṇam || 142 ||
[Analyze grammar]

nyasya bhadrāsanaṃ mūlāt prokṣaṇārghyaplutena tu |
pāṇinā'pyatha kūrcena tajjalena tu mārjayet || 143 ||
[Analyze grammar]

tattāvadastrapuṣpeṇa kuryādvighnagaṇojjhitam |
sarvalokamayaṃ tatra sarvadevasamāśrayam || 144 ||
[Analyze grammar]

sarvādhāramayaṃ dhyāyedantarlīnaṃ tu cakrarāṭ |
praṇavena svanāmnā'tha namo'ntenārcayecca tam || 145 ||
[Analyze grammar]

tatastu sarvamantrāṇāṃ vinyāsaṃ tatra cetasā |
samācaredyathāyogaṃ puṣpadānapurassaram || 146 ||
[Analyze grammar]

arghyālabhanadhūpaistu mālyairnānāsragudbhavaiḥ |
yogapīṭhārcanaṃ kuryādyathāvadavadhāraya || 147 ||
[Analyze grammar]

bimbena sahitaṃ pīṭhaṃ yogapīṭhamudāhṛtam |
anusandhānayāge tu yogapīṭhaṃ prakalpayet || 148 ||
[Analyze grammar]

tanmantrāsanamityuktaṃ mantranyāsaṃ tu sarvataḥ |
kuryāttatsthasya devasya pīṭhasyādho niveśayet || 149 ||
[Analyze grammar]

ādhāraśaktiṃ tasyordhve kūrmaṃ kālāgnisaṃjñikam |
tanmūrdhni śeṣasaṃjñaṃ tu yogapīṭhapadopari || 150 ||
[Analyze grammar]

bhuvaṃ nyasya tadūrdhve tu jaṅghāyāṃ kṣīrasāgaram |
ādhārapadmaṃ kumude tadūrdhve kaṇṭhamūlataḥ || 151 ||
[Analyze grammar]

āgneyyādau tu dharmādyamaiśāntaṃ taccatuṣṭayam |
prāgāśādau tvadharmādyamuttarāntaṃ nyaset param || 152 ||
[Analyze grammar]

ṛgvedaṃ kalpayedevaṃ prāgīśānadigantare |
yajuḥprāgvahnidiṅmadhye sāmāntaryātuvāruṇe || 153 ||
[Analyze grammar]

vāruṇāniladiṅmadhye'tharvavedaṃ tataḥparam |
īśānasomadiṅmadhye kṛtaṃ yāmyānalāntare || 154 ||
[Analyze grammar]

tretāyugaṃ yātuyāmyadiṅmadhye dvāpāraṃ yugam |
somavāyvantaroddeśe kalisaṃjñaṃ yugaṃ kramāt || 155 ||
[Analyze grammar]

ādhāraśakterārabhya anusandhānapūrvakam |
yugāvasānaṃ prāgdatvā sthūlaṃ mantrāsanāsanam || 156 ||
[Analyze grammar]

tacca ṣoḍaśakaṃ nyasya bhūyo bhūyo digaṣṭake |
sūkṣmarūpadharaṃ vipra prākpadādīśagocaram || 157 ||
[Analyze grammar]

tatrordhve madhyadeśe vai prāguktavidhinā nyaset |
dviraṣṭakaṃ tu dharmādyaṃ kāntimat pararūpadhṛt || 158 ||
[Analyze grammar]

tanmūrdhni kālacakraṃ tu vyomavatpaṭṭikāgatam |
tanmadhye'vyaktapadmaṃ tu guṇatrayasamanvitam || 159 ||
[Analyze grammar]

taddale sūryaparidhiṃ kesare somamaṇḍalam |
karṇikāyāmagnicakraṃ tadbīje citprabhākaram || 160 ||
[Analyze grammar]

smarecca vimalāṃ śaktiṃ tatsamīpe digaṣṭake |
jñānaśaktiṃ vibhoḥ śaktiṃ satyaśaktimanaśvarīm || 161 ||
[Analyze grammar]

prakāśaśaktiṃ cānantāmīśānugrahaśaktike |
yathoktarūpān dhyātvaitān vibhavaṃ ca yathākramam || 162 ||
[Analyze grammar]

svasvatatvāni vinyasya kuryādarghyādinārcanam |
pradarśayecca tanmudrāṃ pīṭhe vai susthire sadā || 163 ||
[Analyze grammar]

ādhāraśakterārabhya mantragrāmasya pauṣkara |
susthire sannirodhaśca sarveṣāṃ vihitaḥ sadā || 164 ||
[Analyze grammar]

yatra yatrānurūpaṃ yattatra tannyāsamācaret |
īśānugrahaśaktyantamākṣiteḥ kamalodbhava || 165 ||
[Analyze grammar]

mantrāṇāṃ sānnidhiḥ kāryā calapīṭhe tu kevale |
tātkālikastu vihito nirodhastatra sārcanaḥ || 166 ||
[Analyze grammar]

āhūtopaviśedyatra mantranātho'bhisaṃmukhaḥ |
tatprāgapekṣayā kuryāddharmādīnāṃ niveśanam || 167 ||
[Analyze grammar]

sāṃmukhyaṃ bhajate yasmāt sādhakaṃ parameśvaraḥ |
tadāsanaṃ hi cidrūpaṃ siddhametasya vāhanāt || 168 ||
[Analyze grammar]

calabimbena saha vai ekībhāvagatasya ca |
pīṭhasya mantravinyāso vihitaścalapīṭhavat || 169 ||
[Analyze grammar]

susthirasyaikayonervai viyonau susthirasya ca |
mantrāṇāṃ vihito nyāsaḥ sthirapīṭhoditastu vai || 170 ||
[Analyze grammar]

pīṭhopapīṭhayuktānāṃ sāṅgānāṃ kevalātmanām |
ekādigātrapādānāṃ sabimbānāṃ yathākramam || 171 ||
[Analyze grammar]

maṇḍaloktavidhānena samabhyūhya samācaret |
evaṃ cāsyācale pīṭhe śayānasya vibhostvatha || 172 ||
[Analyze grammar]

saśaktikāccito bhānorūrdhve'nantaṃ samarcayet |
yānārūḍhe tvanantasya sthāne tārkṣyaṃ samarcayet || 173 ||
[Analyze grammar]

lakṣmyādīnāṃ tu devīnāṃ pīṭhasyādhaḥ phaṇīśvaram |
tatkoṇeṣu ca dharmādīṃstadūrdhve'vyaktapaṅkajam || 174 ||
[Analyze grammar]

dhāmatrayaṃ tatastasmin vinyaset pūrvavartmanā |
vyomabāhye tvapīṭhānāmagnikoṇādito nyaset || 175 ||
[Analyze grammar]

jñāna svabhāvamūrtaṃ ca dharmādyaṃ yaccatuṣṭayam |
tanniviṣṭaṃ tathābhūtaṃ tadvyatyayagaṇaṃ hi yat || 176 ||
[Analyze grammar]

saha ṛkpūrvasāmāntakālabhedena cānvitam |
tatpīṭhavasudhoddeśe maṇ‍ḍalādiṣu vṛttiṣu || 177 ||
[Analyze grammar]

ātmanaḥ prāgvaśādvāyukoṇādārabhya pūjanam |
kāryaṃ vighneśapūrvāṇāṃ tatpadādvāgrabhūḥ padam || 178 ||
[Analyze grammar]

svottarāt paścimadvāradeśādvāyupadāvadhi |
vīthau savīthikānāṃ tu yāgānāmetadācaret || 179 ||
[Analyze grammar]

bahirvāraṇarekhāṇāṃ tanmuktānāṃ mahāmate |
yuktānāṃ na bahirdoṣastiryaktvenārcane sati || 180 ||
[Analyze grammar]

vinyasya viṣṭarān dārbhān kusumastabakāni ca |
bindūn vā sarvarogotthān kramāttadupari nyaset || 181 ||
[Analyze grammar]

gaṇanāthaṃ ca vāgīśāṃ guruṃ ca tadanantaram |
pūjayecca tato bhaktyā guruṃ paramasaṃjñitam || 182 ||
[Analyze grammar]

ādisiddhasamūhaṃ tu bhagavaddhyānatatparam |
nityādhikāriṇaścāptān bhagavattatvavedinaḥ || 183 ||
[Analyze grammar]

catvāro manavaścānye ṛṣayaḥ saptapūrvakāḥ |
eteṣāṃ kramaśo dhyānaṃ samākarṇaya sāṃpratam || 184 ||
[Analyze grammar]

dhyāyeccampakavarṇābhaṃ baddhapadmāsanaṃ dvija |
sthūlāṅgamekadaṃṣṭraṃ ca lambakroḍaṃ gajānanam || 185 ||
[Analyze grammar]

varadābhayahastaṃ ca dakṣiṇe'syākṣasūtrakam |
viśrāntaṃ cintayedvāmaṃ caturthaṃ paraśūpari || 186 ||
[Analyze grammar]

varadābhayahastābhyāmasya mudrādvayaṃ smaret |
tarjanyaṅguṣṭhasaṃghaṭṭājjāyate yadayatnataḥ || 187 ||
[Analyze grammar]

sitakundendudhavalāṃ śaṅkhapadmakarodyatām |
varadābhayahastāṃ vā vilikhantīṃ ca pustakam || 188 ||
[Analyze grammar]

dvinetrāmekavaktrāṃ ca hemakuṇḍalabhūṣitām |
dhyātvā bhagavatī hyeṣā śaktiḥ śabdātmano vibhoḥ || 189 ||
[Analyze grammar]

samabhyastā dadātyāśu sādhakānāmabhīpsitam |
gaṇanāthaṃ vinā cānye susthitāḥ śāntavigrahāḥ || 190 ||
[Analyze grammar]

gaṇitrābhayahastāśca sarvānugrahakārakāḥ |
sarve padmāsanā vātha jaṭāmaṇḍalabhūṣitāḥ || 191 ||
[Analyze grammar]

evaṃ dhyātvā samabhyarcya mudrāḥ saṃdṛśya tatkramāt |
anujñāṃ prārthayettebhyo yathānukramameva ca || 192 ||
[Analyze grammar]

gṛhītvā śirasā tāṃ ca tata āvāhayet prabhum |
abhyantare vimānasya garbhabhūmau tu madhyataḥ || 193 ||
[Analyze grammar]

| sandhyājaladasandohasandehakaraṇakṣamam |
sarasīruhamāsthāya sahasradalasaṃkulam || 196 ||
[Analyze grammar]

śayānaṃ sthitamāsīnaṃ yānārūḍhamathāpi vā |
niṣkevalena sattvena saṃpannaṃ ruciraprabham || 197 ||
[Analyze grammar]

vapuṣā sundareṇaiva divyenāvikṛtena ca |
muñcantamaniśaṃ dehādālokaṃ jñānalakṣaṇam || 198 ||
[Analyze grammar]

prayatnena vinā'jñānanāśakṛddhyāyināṃ mahat |
sragvastrābharaṇairdivyaiḥ svānurūpairanūpamaiḥ || 199 ||
[Analyze grammar]

cinmayaiḥ svaprakāśaiśca anyonyarucirañjitaiḥ |
dantajyotsnāvitānaistu prakaṭīkṛtadiṅmukham || 200 ||
[Analyze grammar]

rekhotthitaistu kalhāraiḥ pādapadmatale'ṅkitam |
nimagnajanasantāpaśamanavyāpṛtānanam || 201 ||
[Analyze grammar]

karuṇāpūrṇahṛdayaṃ jagaduddharaṇodyatam |
svadehatejaḥsaṃbhūtajvālāmaṇḍalamadhyagam || 202 ||
[Analyze grammar]

ghanakuñcitanīlāligalitāñjanasannibhaiḥ |
karpūradhūsarairdivyaiḥ puṣpasaṃvalitāntaraiḥ || 203 ||
[Analyze grammar]

kirīṭamakuṭākrāntaiḥ śobhitaṃ suśiroruhaiḥ |
īṣadāraktagokṣīraśuddhanīlābjalocanam || 204 ||
[Analyze grammar]

śītalairdṛṣṭipātaistu jagadāpyāyakāriṇam |
subhrūlalāṭaṃ sunasaṃ susmitādharavidrumam || 205 ||
[Analyze grammar]

saundaryacandrasaṃkāśavilasadgaṇḍamaṇḍalam |
pūrvakarmānalārtānāṃ dhyāyināṃ khedaśāntaye || 206 ||
[Analyze grammar]

svadantenducayotthena hlādayan gogaṇena tu |
mukhasaundaryaniṣyandacibukasthalaśobhitam || 207 ||
[Analyze grammar]

savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam |
kambugrīvaṃ mahābāhuṃ śrīvatsāṅkitavakṣasam || 208 ||
[Analyze grammar]

siṃhasktandhaṃ viśālākṣaṃ dīrghabāhuṃ mahorasam |
śaṅkhacakrāṅkitāraktakaradvayavibhūṣitam || 209 ||
[Analyze grammar]

dakṣiṇaṃ bhogibhogābhamupadhāya mahābhujam |
prasāritottarakaraṃ kaṭideśasya pārśvataḥ || 210 ||
[Analyze grammar]

kaustubhenāṅkitoraskaṃ lakṣmīśrīvatsabhūṣitam |
ābrahmastambaparyantajagadvāsatanūdaram || 211 ||
[Analyze grammar]

īṣatkuñcitavāmāṅghripaṅkajaṃ paṅkajekṣaṇam |
prasārya dakṣiṇaṃ pādamīṣaduttānaśāyinam || 212 ||
[Analyze grammar]

anekaratnaracitakirīṭamakuṭojjvalam |
udyadādityasaṃkāśairvicitrairmaṇisaṃcayaiḥ || 213 ||
[Analyze grammar]

virājamānayā samyaksphuraccūlikayojjvalam |
ratnāvataṃsaprabhayā dīptaśravaṇaśekharam || 214 ||
[Analyze grammar]

lalāṭāntasamālambibālālaṅkārabhūṣitam |
lalāṭatilakenaiva sundareṇa virājitam || 215 ||
[Analyze grammar]

anekaravisaṅkāśalasanmakarakuṇḍalam |
prabhūtamaṇimuktāḍhyagraiveyakavirājitam || 216 ||
[Analyze grammar]

vajravaiḍhūryamāṇikyapadmarāgādiśobhitaiḥ |
hārairanekairvividhairupaśobhitavakṣasam || 217 ||
[Analyze grammar]

udayādityasaṃkāśakaustubhena virājitam |
bhrājayantyā jagat sarvaṃ svatejobhirnirantaram || 218 ||
[Analyze grammar]

mālayā vaijayantyā ca bhrājamānamahorasam |
nānādāmavicitreṇa muktādāmavilambinā || 219 ||
[Analyze grammar]

sphuratā brahmasūtreṇa kāñcanena suśobhitam |
dyutimadbhirmahāratnai rājitena suvarcasā || 220 ||
[Analyze grammar]

kāñcanenātha sūtreṇa udare kṛtabandhanam |
nābhideśaṃ tathā padmaṃ jagachṛṅkhalayā svayā || 221 ||
[Analyze grammar]

nānāmāṇikyavilasatkaṭisūtreṇa bhūṣitam |
anekaratnasandarbharaśanādāmamaṇḍitam || 222 ||
[Analyze grammar]

anekakoṭimārtāṇḍavilasatpītavāsasam |
anekaratnasaṃbhinnanūpurādivibhūṣitam || 223 ||
[Analyze grammar]

evamanyaiśca vividhaiḥ keyūrakaṭakādikaiḥ |
yathārhabhūṣaṇai ramyairjvaladbhiḥ paribhūṣitam || 224 ||
[Analyze grammar]

prāvṛḍjaladasaṅkāśaṃ bhinnāñjanagiriprabham |
abhinnapūrṇaṣāḍguṇyavibhavenopabṛṃhitam || 225 ||
[Analyze grammar]

yogidhyeyamajaṃ nityaṃ jagajjanmādikāraṇam |
anādinidhanaṃ devaṃ sākṣāllakṣmīpatiṃ vibhum || 226 ||
[Analyze grammar]

aprākṛtatanuṃ śāntaṃ vāsudevaṃ parātparam |
caturbhujamanudhyāyecchuddhasphaṭikanirmalam || 227 ||
[Analyze grammar]

śaṅkhacakragadāpadmaiścaturbhiḥ kṛtalakṣaṇam |
tasminnāvāhanaṃ kuryāt kṛtvā hastau sugandhinau || 228 ||
[Analyze grammar]

gandhārghyapuṣpaiḥ saṃpūrya mūlamantraṃ samuccaran |
pīṭhopari hareragre mūrdhni puṣpāñjaliṃ kṣipet || 229 ||
[Analyze grammar]

svaṃ pratyabhimukhaṃ śāntaṃ suprabuddhaṃ smarecca tam |
karanyāsaṃ vinā tatra sṛṣṭinyāsādikaṃ trayam || 230 ||
[Analyze grammar]

mūlamantrāditārkṣyāntamantrāṇāṃ nyāsameva ca |
dīpayedbimbato'nyatra tasmin puṣpāñjalau harim || 231 ||
[Analyze grammar]

āgacchapadayuktena mūlamantreṇa hṛtkajāt |
evaṃ tejomayaṃ devaṃ nāḍīdakṣiṇamārgataḥ || 232 ||
[Analyze grammar]

tannāsāgreṇa cāvāhya pīṭhakumbhādiṣu kṣipet |
tatkadambaprasūnābhe tasmin mantrātmagolake || 233 ||
[Analyze grammar]

sthānabhedaṃ vināṅgāni nyasyābhyarcyeha dehataḥ |
sakalīkṛtya deveśaṃ taṃ dhyāyedvyaktatāṃ gatam || 234 ||
[Analyze grammar]

prāgvadaṅgādikāṃstatra tattanmantraistu nikṣipet |
evamāhūya deveśaṃ datvārghyaṃ sannidhitsayā || 235 ||
[Analyze grammar]

bhūyo'pyarghyaṃ pradāyāsmai hṛdā mudrāpurassaram |
sannidhāpyārghyadānena mudrāpūrvaṃ ca varmaṇā || 236 ||
[Analyze grammar]

sannirodhya tu mūlena tanmudrāsahitena tu |
saṃmukhīkṛtya mūlādīn mantrāṃstatra samuccaran || 237 ||
[Analyze grammar]

pradarśayaṃstathā mudrāstvaṣṭāṅgenābhivādayet |
anekamūrtiyāge tu pradhānāvāhanādikān || 238 ||
[Analyze grammar]

āhūtadevaśrāntyarthaṃ gandhādīnevameva ca |
vyūhānāṃ vibhavānāṃ prāṅmūlādaṅgagaṇārcanam || 239 ||
[Analyze grammar]

paścādanyeṣu kurvīta krameṇāvāhanādikān |
sthitamāyatane vātha sākāraṃ parameśvaram || 240 ||
[Analyze grammar]

śaṅkhacakradharaṃ viṣṇuṃ surasiddhāvatāritam |
ṛṣibhirmanujairvātha bhaktiyuktaiḥ pratiṣṭhitam || 241 ||
[Analyze grammar]

tanmūrtau ca svamantreṇa yajedāvāhanaṃ vinā |
pratyahaṃ karmabimbānāṃ mūlabimbahṛdabjakāt || 242 ||
[Analyze grammar]

kuryādāvāhanaṃ kiñcittīrthakṣetrādigāmibhiḥ |
narairā rādhyabimbeṣu pratyahaṃ svahṛdabjataḥ || 243 ||
[Analyze grammar]

prāgvadāvāhanaṃ kuryādatha tadvigrahasthitān |
mantranyāsādinābhyarcya tāṃstaddehasphuliṅgavat || 244 ||
[Analyze grammar]

dhyātvāvatārya sthāneṣu sveṣu bhogāvanau kramāt |
sakalīkṛtya cārghyādyairarcayedatra tu kramaḥ || 245 ||
[Analyze grammar]

dviṣaṭsvabjadaleṣvatra mantreśasya puro dalāt |
tadārāddalaparyantaṃ hṛdādyaṅgāni nikṣipet || 246 ||
[Analyze grammar]

pīṭhopari dalādbāhye devasyāgneyakoṇake |
padmamaiśe gadāṃ koṇe nairṛte cakramujjvalam || 247 ||
[Analyze grammar]

vāyavye pāñcajanyaṃ ca gadāyāśca samīpataḥ |
kirīṭaṃ dakṣiṇe pārśve vāme śrīvatsameva ca || 248 ||
[Analyze grammar]

kaustubhaṃ padmasāmīpye vanamālāṃ ca dakṣiṇe |
devasya karṇikāyāṃ tu śriyaṃ puṣṭiṃ tato'pare || 249 ||
[Analyze grammar]

agrataḥ pīṭhato bāhye nyaseccārāt patatripam |
aṅgopāṅgādikānāṃ tu sarveṣāṃ dhyānamucyate || 250 ||
[Analyze grammar]

āhūto mantranāthastu yathā dhyātaḥ savigrahaḥ |
tadvadeva hi hṛnmantraṃ dhyāyet kumudapāṇḍaram || 251 ||
[Analyze grammar]

padmarāgācalākāramāraktaṃ ca śiraḥ smaret |
añjanādripratīkāśaṃ śikhāmantraṃ tathākṛtim || 252 ||
[Analyze grammar]

paritaḥ sūryasantaptaṃ yathā kanakaparvatam |
tathā kavacamantraṃ ca dhyānakāle vicintayet || 253 ||
[Analyze grammar]

vṛtaṃ jvālāsahasraistu ayaskāntasamadyuti |
sarvāstraśaktisaṃpūrṇamastramantraṃ prakīrtitam || 254 ||
[Analyze grammar]

nirdhūmāṅgārasadṛśaṃ bhāvayennetramantrarāṭ |
dhyeyāḥ svarucisaṃyuktāḥ dvibhujāḥ puruṣopamāḥ || 255 ||
[Analyze grammar]

evameva hyupāṅgānāṃ smareddhyānaṃ sulakṣaṇam |
vīkṣamāṇān vibhorvaktraṃ dhyāyenmunivarottama || 256 ||
[Analyze grammar]

sthitānāmādimūrtīnāṃ sthitān dhyāyet sadaiva hi |
āsīnānāmathāsīnān vāhanasthe savāhanān || 257 ||
[Analyze grammar]

śayitānāmathāsīnānutthitān vā smareddhiyā |
lāñchanābharaṇādīnāṃ śrṛṇu dhyānaṃ yathākramam || 258 ||
[Analyze grammar]

kundāvadātaṃ kamalaṃ saumyamīṣatsmitānanam |
ravaṃ ravantaṃ madhuraṃ śrotrendriyasukhāvaham || 259 ||
[Analyze grammar]

gadāṃ hemādrisaṃkāśāṃ tanvīṃ kuvalayekṣaṇām |
dviraṣṭavarṣavatkāntāṃ kumārīṃ navayauvanām || 260 ||
[Analyze grammar]

svotthena raśmijālena bhāsayantīṃ nabhaḥsthalam |
svaraśmimaṇḍalāntaraḥsthaṃ valgantaṃ hetirāṭ smaret || 261 ||
[Analyze grammar]

vibhorājñāṃ pratīkṣantaṃ hrasvāṅgaṃ raktalocanam |
tuhinācalasaṃkāśaṃ śaṅkhaṃ kamalalocanam || 262 ||
[Analyze grammar]

sadāgamādisāmāntamudgirantaṃ svakairmukhaiḥ |
kirīṭaḥ saumyavadanaḥ kāñcanābho mahātanuḥ || 263 ||
[Analyze grammar]

bhābhirākṛtiyuktābhirnānārūpābhirāvṛtaḥ |
sthito vaidyādharīyeṇa sthānakenāntarikṣagaḥ || 264 ||
[Analyze grammar]

sphāṭikādripratīkāśaṃ śrīvatsamatha bhāvayet |
baddhapadmāsanāsīnaṃ nyastahastaṃ svapārśvayoḥ || 265 ||
[Analyze grammar]

vahantaṃ kūrmamudrāṃ ca mukhyahastadvayena ca |
padmarāgācalākāraṃ kaustubhaṃ ratranāyakam || 266 ||
[Analyze grammar]

diśo daśa dyotayantaṃ saṃlagnāṅghristhitaṃ smaret |
vahantaṃ coraso madhye svahastakṛtasaṃpuṭam || 267 ||
[Analyze grammar]

sandhārayantamaparaṃ tathā vai śirasi sphuṭam |
dhyeyā bhagavatī mālā citravarṇā manoramā || 268 ||
[Analyze grammar]

sarvagandhānvitā saumyā īṣadviha sitānanā |
dhyeyāḥ svarucisaṃyuktā dvibhujāḥ puruṣopamāḥ || 269 ||
[Analyze grammar]

sāstrāḥ kirīṭapūrvā ye gadāmālāṅganākṛtī |
ete'stranāyakāḥ sarve vibhorājñāpratīkṣakāḥ || 270 ||
[Analyze grammar]

protthitā vicalantaśca susamaiḥ sthānakaiḥ sthitāḥ |
śroṇītaṭārpitakarāścāmaravyajanodyatāḥ || 271 ||
[Analyze grammar]

sapadmaṃ tu kirīṭādyaṃ varjayitvā catuṣṭayam |
tarjayantaṃ ca duṣṭaughamanyeṣāṃ dakṣiṇaṃ karam || 272 ||
[Analyze grammar]

smaredvai dhyānakāle ca sarveṣāmatha mastake |
dhyeyaṃ svakaṃ svakaṃ cihnaṃ suprasiddhaṃ nirākṛti || 273 ||
[Analyze grammar]

raktapaṅkajavarṇābhā lakṣmīrnīlāmbujekṣaṇā |
dugdhaughadhavalā puṣṭirānandākulitānanā || 274 ||
[Analyze grammar]

bhoktṛśaktiḥ smṛtā lakṣmīḥ puṣṭirvai kartṛsaṃjñitā |
bhogārthamavatīrṇasya tasya lokānukampayā || 275 ||
[Analyze grammar]

uditaṃ saha tenaiva śaktidvitayamavyayam |
raktatuṇḍaṃ mahāprāṇaṃ bhīmabhrukuṭilocanam || 276 ||
[Analyze grammar]

dravaccāmīkarākāraṃ pakṣamaṇḍalamaṇḍitam |
saṃsmaredgaruḍaṃ vipra gṛdhravaktraṃ pṛthūdaram || 277 ||
[Analyze grammar]

yathoktamūrtiyuktāṃśca tato dhyāyedyathākramam |
apāṃpatirvai kamalaṃ gadādevī sarasvatī || 279 ||
[Analyze grammar]

svayaṃ śaśāṅkaḥ śrīvatso mālāṣaṇmādhavādayaḥ |
prāṇaṃ patatripaṃ vidyādevaṃ tattveṣu saṃsthitān || 280 ||
[Analyze grammar]

adhiṣṭātṛ kramāccaitānarcayedarghyapuṣpakaiḥ |
aṣṭapatrāmbuje pūrvadale hṛnmantrapaṃ śiraḥ || 281 ||
[Analyze grammar]

śikhāmāgneyapatre tu kavacaṃ cāstramantrapam |
dakṣiṇe patramadhye tu nairṛte patramadhyataḥ || 282 ||
[Analyze grammar]

netraṃ paścimapatre tu udaraṃ pṛṣṭhamantrapam |
vāyanye bāhumantraṃ tu ūrū jānū tathottare || 283 ||
[Analyze grammar]

īśānapatramadhye tu pādamantraṃ tu vinyaset |
dalopadalasaṃyukte'pyevamevāmbuje kramaḥ || 284 ||
[Analyze grammar]

athavā digdaleṣvatra hṛdādyaṃ yaccatuṣṭayam |
astraṃ vidigdaleṣu syānnetraṃ kesaragaṃ punaḥ || 285 ||
[Analyze grammar]

upāṅgaṃ syādupadale tadvidhānamataḥ śrṛṇu |
pūrvapatrasamīpasthatalayorudaraṃ nyaset || 286 ||
[Analyze grammar]

pṛṣṭhamantraṃ nyasettadvaddalayoḥ paścimasthayoḥ |
bāhūrū mantrapau nyasyau dalayordakṣiṇasthayoḥ || 287 ||
[Analyze grammar]

jānū pādau tathā nyasyau dalayoruttarasthayoḥ |
mantrarūpe ṣaḍaṅge tu padmasyāṣṭadalasya tu || 288 ||
[Analyze grammar]

pūrvasmin hṛdayaṃ vāme kavacaṃ dakṣiṇe śiraḥ |
paścime tu śikhāṃ nyasyet pare dalacatuṣṭaye || 289 ||
[Analyze grammar]

agrato'straṃ karṇikāyāṃ kesare ca purodale |
netraṃ nyasyārcayet prāgvat padmādinyāsamācaret || 290 ||
[Analyze grammar]

tridalādiṣu padmeṣu dalamūle yathoditam |
buddhyā sthānaṃ vibhajyātra pañca ṣaḍdvādaśāthavā || 291 ||
[Analyze grammar]

nyasedaṅgānyathādṛṣṭapṛṣṭhabhāgasya vai vibhoḥ |
parivārasametasya tvaṅgaṃ nyasyettu dakṣiṇe || 292 ||
[Analyze grammar]

bhāgaṃ kṛtvā prakṛtyāgrāt kramāt prāgādi kalpayet |
āśritya vāmabhāgaṃ tu proktamārabhya caiśvarīm || 293 ||
[Analyze grammar]

cāndraṃ vātyaṃ vāruṇaṃ ca digvibhāgaṃ prakalpayet |
tayoḥ ṣaṭkakramāt kuryāddvādaśasthānakalpanam || 294 ||
[Analyze grammar]

dharmādidevatā nyasya hyevaṃ digvidigāśrayāḥ |
śrīpuṣṭyostu ya dā yāge pṛthak padmopari sthitam || 295 ||
[Analyze grammar]

tadādhikārayāge'pi pṛthagevāsanādikam |
vāhānāṃ lāñchanādīnāṃ vihīne vātha pārśvataḥ || 296 ||
[Analyze grammar]

kalpayedatha taṃ bhogairyajeta susamastakaiḥ |
vinivedyāsanavaraṃ samāhūtasya vai vibhoḥ || 297 ||
[Analyze grammar]

pādapīṭhaṃ tu sāmānyaṃ mṛdvāstaraṇabhūṣitam |
ghaṇṭāśabdasamopetaṃ datvārghyaṃ mantramūrdhani || 298 ||
[Analyze grammar]

pādyapratigrahaṃ haimaṃ vibhordadyāt saratnakam |
pādyaṃ pādodakākarṣaśāṭakenānulepanam || 299 ||
[Analyze grammar]

sapratigrahamācāmaṃ sānulepaṃ ca mālikām |
ghṛtādikairmahādīpairacchinnairarcayeddharim || 300 ||
[Analyze grammar]

sugandhairmadhurairdhūpaiḥ prabhūtairarcayedvibhum |
arhaṇaṃ madhuparkaṃ ca darpaṇaṃ tadanantaram || 301 ||
[Analyze grammar]

| tataḥ snānāsanādīnāṃ bhogānāṃ sannidhāpanam |
kṛtvābhyarcyāpi devasya pāṇinā dakṣiṇaṃ padam || 302 ||
[Analyze grammar]

dakṣiṇenātha vāmena vāmaṃ saṃgṛhya mantrataḥ |
vijñāpya majjanārthaṃ tu kṛtvā mārgatrayaṃ tataḥ || 303 ||
[Analyze grammar]

snānāsanaṃ nivedyātha devasya dvitayaṃ tu vai |
snānārthamavatīrṇasya pādapīṭhamanantaram || 304 ||
[Analyze grammar]

bhaktinamreṇa śirasā dadyādarghyaṃ tu mūrdhani |
vinivedya tato haimaṃ saratnaṃ ca pratigraham || 305 ||
[Analyze grammar]

dadyādvai pādyakalaśāt pādyaṃ pādāmbujadvaye |
śubhe ca pāduke cātha tadante snānaśāṭakam || 306 ||
[Analyze grammar]

sugandhaśālisaṃpūrṇaṃ mātrārthaṃ pātramuttamam |
darpaṇaṃ pūrṇacandrābhaṃ gandhatoyamanantaram || 307 ||
[Analyze grammar]

pāṇi prakṣālanārthaṃ tu pādapīṭhaṃ tataḥ śubham |
śiraspṛṣṭena tailena kiṃcinnāṅgamupaspṛśet |
dantakāṣṭhaṃ ca tadanu karmaṇyakṣīravṛkṣajam || 308 ||
[Analyze grammar]

mukhadhāvanapātraṃ ca jihvānirlehanaṃ tathā |
gaṇḍūṣācāmasalile tāmbūlaṃ gandhabhāvitam || 309 ||
[Analyze grammar]

snānārambhānuvṛttāṃśca tailādīn saṃnidhāpya ca |
tatpātrābhyarcanaṃ kṛtvā tatastailaṃ samarcayet || 310 ||
[Analyze grammar]

skandho saṃchādya vastreṇa sukeśān vikiret prabhoḥ |
madhye śirasi devasya secayettailamuttamam || 311 ||
[Analyze grammar]

āvṛtyāvṛtya niṣpīḍya tathā kaṇḍūyanaṃ nakhaiḥ |
bahūpacārasaṃyuktaṃ saṃmārjyaṃ tailajaṃ lavam || 312 ||
[Analyze grammar]

ketakotpalamālāśca datvā keśāṃśca bandhayet |
hastau prakṣālya toyena skandhavastraṃ vimucya ca || 313 ||
[Analyze grammar]

spṛṣṭvā tailaṃ tathāṅgāni upāṅgāni ca mardayet |
tato bahusugandhaṃ tu cūrṇaṃ godhūmaśālijam || 314 ||
[Analyze grammar]

rajanīcūrṇasaṃmiśramīṣatpadmakabhāvitam |
deyamudvartanārthaṃ tu māṣīṃ ca tadanantaram || 315 ||
[Analyze grammar]

snānārthaṃ khalisaṃyuktaṃ toyamuṣṇamanantaram |
candanaṃ mukhalepārthaṃ ghṛṣṭaṃ karpūrabhāvitam || 316 ||
[Analyze grammar]

tata āmalakasnānaṃ lodhraṃ kāleyakaṃ tathā |
varṇakaṃ keyūrakaṃ ca tagarūṇi priyaṅgavaḥ || 317 ||
[Analyze grammar]

sugandhaṃ caiva siddhārthaṃ sarvauṣadhisaratnakam |
sahasradhārayā viṣṇordadyācchuddhodakaṃ tathā || 318 ||
[Analyze grammar]

kāleyakaṃ ca tadanu lodhrasnānaṃ tu varṇakam |
śarīrārthāni cānyāni śirorthāni tu sattama || 319 ||
[Analyze grammar]

yadvā kṣīrādisaṃpūrṇakumbhaiḥ saṃsnānapayedvibhum |
gavyaṃ prabhūtaṃ snānārthaṃ kṣīraṃ dadhi ghṛtaṃ madhu || 320 ||
[Analyze grammar]

aikṣavaṃ tu rasaṃ hṛdyamabhāvāccharkarodakam |
dhātrīphalodakaṃ caiva lodhratoyamanantaram || 321 ||
[Analyze grammar]

raktacandanatoyaṃ ca rajanīnīramuttamam |
granthipallavavāryeva tatastu tagarodakam || 322 ||
[Analyze grammar]

priyaṅguvāri tadanu māṃsījalamataḥ param |
siddhārthakodakaṃ cātha sarvauṣadhijalaṃ tataḥ || 323 ||
[Analyze grammar]

patrapuṣpodake caiva phalabījodake tvatha |
gandhodakaṃ ca tadanu hemaratnajale tataḥ || 324 ||
[Analyze grammar]

puṇyatīrthasarittoye kevalaṃ tadanantaram |
snānārthaṃ kalpitenaiva tūdakena vimiśritam || 325 ||
[Analyze grammar]

yoktavyaṃ kramaśo hyetadarghyapuṣpasamanvitam |
antarāntarayogena snānānāṃ ca mahāmate || 326 ||
[Analyze grammar]

kṣālanaṃ cārghyakalaśādarghyadānasamanvitam |
tataḥ snānīyaśeṣeṇa hemādidravyanirmitam || 327 ||
[Analyze grammar]

saṃpūrṇamambhasā kumbhaṃ haridrāśālitaṇḍulaiḥ |
supiṣṭairupariṣṭācca liptaṃ yuktaṃ sragādinā || 328 ||
[Analyze grammar]

pāṇau kṛtvā tamekasminnaparasmiṃstu mallakam |
dhūmāyamānaṃ siddhārthairbhrāmya mūrdhni bahiḥ kṣipet || 329 ||
[Analyze grammar]

sudhautamahataṃ cātha śāṭakaṃ vinivedya ca |
kacodakāpakarṣārthamaparaṃ dehavārihṛt || 330 ||
[Analyze grammar]

adharottaravastre dve gandhadhūpādhivāsite |
skandhaplotaṃ nivedyātha susūkṣmamahataṃ sitam || 331 ||
[Analyze grammar]

śiraḥśyānaṃ tataḥ kuryācchaśidhūpasamanvitam |
karpūracūrṇasaṃmiśraṃ kuryāddevasya mūrdhajam || 332 ||
[Analyze grammar]

vibhāvyālaṅkṛtaṃ bhaktyā bhogaiḥ srakcandanādibhiḥ |
evaṃ hi citrapūrvāṇāmanyeṣāṃ kamalāsana || 333 ||
[Analyze grammar]

sadratnabrahmapāṣāṇavarjitānāṃ samācaret |
snānādyaṃ karmabimbe tu tatsamīpe'tha darpaṇe || 334 ||
[Analyze grammar]

snānavijñāpanaṃ kṛtvā karmārcāṃ tasya sannidhau |
snānāsane samāropya tasyāṃ sarvaṃ samācaret || 335 ||
[Analyze grammar]

tadabhāve darpaṇe tu snānabhogāni cārpayet |
citrastha eva dadyācca bhogānanyān yathākramam || 336 ||
[Analyze grammar]

tadabhāve ca tān sarvān pāṇinādāya cetasā |
nivedayenmaṇḍalādiṣvevaṃ bhoganivedanam || 337 ||
[Analyze grammar]

prokṣaṇaṃ yadi vā kuryādarghyādyairavaśiṣṭakaiḥ |
praṇālabhāgādaparaṃ sthānaṃ bhadrāsanāttu vai || 338 ||
[Analyze grammar]

bhūrinīraghaṭaiḥ śuddhaṃ kṛtvā tatrāvatārya ca |
sapīṭhaṃ bhagavadbimbaṃ tadvinā vārcitaṃ yadi || 339 ||
[Analyze grammar]

khaplutaṃ bhāvayeddevaṃ niśśeṣaṃ kṣālayettataḥ |
bhūyo gandhodakenaiva pūryaṃ kumbhacatuṣṭayam || 340 ||
[Analyze grammar]

snānakumbhaṃ vinānyeṣāṃ prāgvat kāryā ca kalpanā |
hṛnmantreṇa caturṇāṃ tu kuryādvai dravyayojanam || 341 ||
[Analyze grammar]

sāstreṇa mūlamantreṇa sarvaṃ taccābhimantrya tu |
mārgatrayaṃ kramāt kṛtvā vinivedyāsanaṃ tataḥ || 342 ||
[Analyze grammar]

tṛtīyaṃ ratnakhacitaṃ tatrasthaṃ parameśvaram |
samabhyarcyārghyapādyena pādukābhyāmanantaram || 343 ||
[Analyze grammar]

deyamācamanaṃ bhūyaḥ pādapīṭhaṃ tathaiva ca |
samālabhya sugandhena bhaktitaścandanādinā || 344 ||
[Analyze grammar]

saṃvījya vyajanenaiva māyūreṇa tathena ca |
tato'pyacaṭanaṃ haimaṃ rājataṃ dārujaṃ tu vā || 345 ||
[Analyze grammar]

keśaprasādakṛtkūrcaṃ puṣpatāmbūlakartarīm |
nivedyadevadevāya dukūlavasane site || 346 ||
[Analyze grammar]

ghṛṣṭakuṅkumakastūrīmṛgasnehānulepanam |
upavītaṃ sottarīyaṃ makuṭādyamananantaram || 347 ||
[Analyze grammar]

pādanūpuraparyantamalaṅkaraṇamuttamam |
vicitraṃ hi śiromālyaṃ veṣṭanena samanvitam || 348 ||
[Analyze grammar]

sragdāmasūtrasaṃbaddhamākarṇā ccaraṇāvadhi |
muktapuṣpaṃ tato dadyādyathākālasamudbhavam || 349 ||
[Analyze grammar]

ruciraṃ kaṅkaṇaṃ cādya dadyāt pratisaraṃ tataḥ |
dhātubhiḥ kuṅkumādyairvā vicitraṃ sitasūtrajam || 350 ||
[Analyze grammar]

pūritaṃ mṛdutūlena grathitaṃ cāntarāntarā |
añjanaṃ saśalākaṃ ca tāmbūlaṃ gandhabhāvitam || 351 ||
[Analyze grammar]

lalāṭatilakaṃ haimaṃ mukhavāsaṃ sarocanam |
karṇāvataṃsake puṣpe maṇḍanaṃ darpaṇaṃ mahat || 352 ||
[Analyze grammar]

prakiran citrakusumairdī ptaratnaprabhojjvalaiḥ |
pradīptaistu mahājvālai stilatailājyapūritaiḥ || 353 ||
[Analyze grammar]

abhuktāhatasuśvetarañji tairvastra veṣṭitaiḥ |
garbhīkṛtatvagelādyaiḥ pūjayettadanantaram || 354 ||
[Analyze grammar]

karpūracūrṇasaṃmiśraṃ sugandhimadhuraṃ bahu |
mṛṣṭadhūpasamāyuktaṃ gugguluṃ dhūpayecchūbham || 355 ||
[Analyze grammar]

sahaghaṇṭāravai ramyaiścālyamānena bāhunā |
upānahau sitacchatraṃ śibikāṃ ca rathādi yat || 356 ||
[Analyze grammar]

vāhanaṃ gajaparyantaṃ sapatākaṃ khagadhvajam |
sitāsitau tu camarau mātrāvittamanantaram || 357 ||
[Analyze grammar]

jānunī bhūgate kṛtvā śirasāvanatena tu |
ādāyottānapāṇibhyāṃ vinivedya jagatprabhoḥ || 358 ||
[Analyze grammar]

saṃpūraṇārthaṃ bhogānāṃ sarveṣāṃ dvijasattama |
bherīmṛdaṅgaśabdārdyaijayaśabdasamanvitaiḥ || 359 ||
[Analyze grammar]

gītakairvividhairnṛttaistantrīvādyasamanvitaiḥ |
vaṃśaiḥ śrṛṅgaistathā vādyairanyaiḥ śrāvyaiśca pūjayet || 360 ||
[Analyze grammar]

stotramantrajapaṃ kuryājjitantādyaṃ mahāmate |
vyastaṃ caiva samastaṃ ca vākyayuktaṃ viśeṣataḥ || 361 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kuryāccatvāri dvijasattama |
kusumakṣepasaṃyuktaṃ caturdikṣu samaṃ tu vai || 362 ||
[Analyze grammar]

sahāntaḥkaraṇenaiva bhaktiyuktena cetasā |
natapṛṣṭhaśirojānulalāṭataṭahṛtkaraḥ || 363 ||
[Analyze grammar]

gṛhastha ācarennityaṃ praṇāmaṃ sapradakṣiṇam |
sanyāsī daṇḍavat kuryāt praṇipātaṃ ca sarvadik || 364 ||
[Analyze grammar]

vihitaṃ snātakādīnāmanyeṣāmevameva hi |
smaran sarveśvaraṃ buddhyā sakṛt pravitate kṣitau || 365 ||
[Analyze grammar]

saṃkaṭe sati bhūbhāge bhagavatyagrataḥ sthitaḥ |
dhiyā tu bhaktitaḥ kuryādbadhvā tu karasaṃpuṭam || 366 ||
[Analyze grammar]

hṛddeśe mūrdhni kampaistu smaran sarveśvaraṃ harim |
antargarbhagṛhe viṣṇorgarbhadvārārdhamaṇṭape || 367 ||
[Analyze grammar]

praṇipātagaṇaṃ kuryāt pradakṣiṇagaṇaṃ vinā |
cakravadbhrāmayennāṅgaṃ pṛṣṭhabhāgaṃ na darśayet || 368 ||
[Analyze grammar]

paścādbhāgena nirgaccheddevāgnigurusannidhau |
vahnisthasya vibhoryasmāt pāṇipṛṣṭhasya darśanam || 369 ||
[Analyze grammar]

bahuṣvapi ca bhogeṣu pradhānaṃ prāpaṇaṃ tathā |
paścādutsavabimbaṃ tatkrameṇaiva tu pūjayet || 370 ||
[Analyze grammar]

jānubhyāṃ saha pāṇibhyāṃ pāṇibhyāṃ vā samācaret |
jānupradakṣiṇaṃ muktvā antaḥ sannikaṭe vibhoḥ || 371 ||
[Analyze grammar]

viruddhamaparaṃ caiva bhaktānāṃ caraṇabhramam |
evaṃ pradakṣiṇīkṛtvā kṣiptvā puṣpāñjaliṃ tataḥ || 372 ||
[Analyze grammar]

susnānā ditrayaṃ pṛcchedbhagavantaṃ tadāpi ca |
sārghyācāme tu vā cārghyagandhapuṣpapradhūpakaiḥ || 373 ||
[Analyze grammar]

iṣṭvā nīrājayeddevaṃ vibhorarghyaṃ samarpayet |
bhojyāsanaṃ nivedyātha mārgatrayapurassaram || 374 ||
[Analyze grammar]

channaṃ dukūlatūlotthamasūrakavareṇa tu |
arghyaṃ pādyācame dadyāt pratigrahasamanvite || 375 ||
[Analyze grammar]

tarpaṇaṃ saṃpratiṣṭhāpya vāsitaṃ cārghyavāriṇā |
athārhaṇajalaṃ svacchaṃ sugandhaṃ pātrataḥ kṛtam || 376 ||
[Analyze grammar]

madhuparkaṃ dadhighṛtaṃ madhuyuktamanantaram |
samastamevamekāṅgaṃ dadhi vāpi nivedayet || 377 ||
[Analyze grammar]

śītalaṃ tarpaṇajalaṃ atha cūrṇaṃ puroditam |
deyaṃ niṣpuṃsanārthaṃ ca punarācamanaṃ vibhoḥ || 378 ||
[Analyze grammar]

svalaṅkatāṃ surūpāṃ ca sragyuktāṃ vinivedya gām |
oṣadhīḥ śālipūrṇāśca srakphalāḍhyaṃ vanaspatim || 379 ||
[Analyze grammar]

mūrtiṃ nivedayet pūrvaṃ tataḥ saṃsthāpya tarpaṇam |
pracchādanāmbaraṃ caiva pradadyādarhaṇodakam || 380 ||
[Analyze grammar]

ṣaḍrasaprabhavairdivyairnaivedyaiḥ pāvanaiḥ phalaiḥ |
guḍakhaṇḍacitairbharkṣyaibahurbhighṛtapācitaiḥ || 381 ||
[Analyze grammar]

guḍamudgapayomiśrairniśājyatilamiśritaiḥ |
dadhimiśraissarvamiśrairmadhusvāduyutaiḥ phalaiḥ || 382 ||
[Analyze grammar]

kramādannairaṣṭavidhairapūpān vinivedayet |
sarasābhī rasālābhiḥ payasā suśrṛtena ca || 383 ||
[Analyze grammar]

pavitraiḥ śītalaiḥ svādurasagandhaiśca pānakaiḥ |
bhakṣyairbhojyaistathā lehyaiḥ peyairanyairanekaśaḥ || 384 ||
[Analyze grammar]

śraddhāpūtena manasā yaṣṭavya majamavyayam |
ekaikasmiṃstu vai bhoge prokṣayedarghyavāriṇā || 385 ||
[Analyze grammar]

choṭikāṃ mantrasaṃyuktāṃ kṛtvā pāṇidvayena tu |
dhāraṇādvitayenaiva arkasomamayena tu || 386 ||
[Analyze grammar]

samyak sarvaṃ tu saṃskuryādyathā tadavadhāraya |
pracaṇḍakiraṇavrātairbhāskarīyairdahet purā || 387 ||
[Analyze grammar]

saṃcintya bhasmabhūtāhaṃ tataḥ pūrṇenduraśmibhiḥ |
āpyāyyāmṛtakalloladhārāpātena nārada || 388 ||
[Analyze grammar]

kāntimaccintayedbhūyo yaddagdhaṃ bhānunā tu vai |
vadhvā kāmadughāṃ mudrāṃ sravantīṃ mantrasaṃyutām || 389 ||
[Analyze grammar]

gorūpāṃ himaśailābhāṃ nirādhārapathe sthitām |
datvā puṣpārghyamupari saṃspṛśedviṣṇupāṇinā || 390 ||
[Analyze grammar]

savyena pāṇinā spṛśya prakoṣṭhaṃ dakṣiṇasya tu |
tena dakṣiṇahastena agrasaṃkucitena tu || 391 ||
[Analyze grammar]

nivedayettato vipra śirasā'vanatena tat |
pāvanaiḥ pānakaiḥ svacchaiḥ śītalermadhurādikaiḥ || 392 ||
[Analyze grammar]

tvagelādyanvitairmṛṣṭadhūpakarpūravāsitaiḥ |
nālikerodakopetaistarpaṇīyamanantaram || 393 ||
[Analyze grammar]

masūramāṣacūrṇena rajanīśālijena ca |
samudvartya ca saṃkṣālya śītalairbahuvāribhiḥ || 394 ||
[Analyze grammar]

naivedyācamanārthaṃ tu gandhodakamanuttamam |
vāsasā nirmalaṃ kṛtvā candanena sitena ca || 395 ||
[Analyze grammar]

samālabhya sughṛṣṭena karpūrasahitena ca |
tilānyatha sa ratnāni sauvarṇe vātha rājate || 396 ||
[Analyze grammar]

pātre kṛtvātha mātrārthaṃ devāya vinivedayet |
lavaṅgatakkolailātvakkarpūraparibhāvitam || 397 ||
[Analyze grammar]

jātipūgaphalopetaṃ sasugandhacchadaṃ bahu |
karpūracūrṇasaṃmiśraṃ muktācūrṇasamanvitam || 398 ||
[Analyze grammar]

mātuluṅgaphalopetaṃ nālikeraphalānvitam |
pradadyāt praṇataścānte tāmbūlaṃ jagataḥpateḥ || 399 ||
[Analyze grammar]

prakṣālya gandhatoyena arghyapātroddhṛtena vai |
pāṇiyugmaṃ yathā vai syāt svacchamatyantanirmalam || 400 ||
[Analyze grammar]

naivedyadhūpapātrādyaiḥ pātraiścānirmalīkṛtam |
kṛtvā tu gandhadigdhau tau arghyeṇārcya parasparam || 401 ||
[Analyze grammar]

mudrāmūlādimantrāṇāṃ darśayitvā yathākramam |
bhūyo'rghyagandhapuṣpeṇa dhūpāntena samarcya ca || 402 ||
[Analyze grammar]

japayajñavidhānena devaṃ santarpayettataḥ |
sphāṭikenākṣasūtreṇa svakairvā karaparvabhiḥ || 403 ||
[Analyze grammar]

pātraṃ saṃsthāpayet paścādarghyapātrācca vāriṇā |
vilipya candanādyaistu sthāpayedbhājane śubhe || 404 ||
[Analyze grammar]

saṃpūjya puṣpadhūpādyairmantraṃ tatra ca vinyaset |
sādhāramāsanaṃ caiva śaktipūrvaiḥ samāvṛtam || 405 ||
[Analyze grammar]

caturbhujaṃ tu virajo nārāyaṇamivāparam |
varadābhayahastaṃ ca baddhāñjalidharaṃ smaret || 406 ||
[Analyze grammar]

brahmasthānasthitaṃ taṃ ca sūtraṃ dhyāyecchikhopamam |
sannidhau bhava deveśa saṃniruddho bhavācyuta || 407 ||
[Analyze grammar]

sūtrākhyamaṇijāle'smin yāvaccandrārkatārakam |
evaṃ mune pratiṣṭhāpya mantraṃ sūtre'kṣasaṃjñike || 408 ||
[Analyze grammar]

pratiṣṭhitasya vai paścānmudrāṃ svāṃ ca pradarśayet |
yathāśakti japaṃ kuryācchatamaṣṭādhikaṃ tu vā || 409 ||
[Analyze grammar]

tannivedya vibhoḥ paścādvākkarmamanasānvitam |
puṇḍarīkākṣa viśvātman mantramūrte janārdana || 410 ||
[Analyze grammar]

gṛhāṇedaṃ japaṃ nātha mama dīnasya śāśvata |
ityuktvārghyodakaṃ paścāt puṣpaṃ dakṣiṇapāṇigam || 411 ||
[Analyze grammar]

agrato nikṣiṃpedviṣṇormūlamantreṇa nārada |
bhāvayecca tatassamyaksphurantīṃ tārakāvalim || 412 ||
[Analyze grammar]

praviṣṭāṃ bhagavadvaktre vaktrāttāṃ hṛdgatāṃ punaḥ |
hṛdayāddvijaśārdūla saṃhārākhyakrameṇa tu || 413 ||
[Analyze grammar]

pūrvavadbrahmarandhreṇa pareṇa saha yojayet |
ekaikaṃ hṛdayādīnāṃ sarveṣāṃ vihitaṃ tvatha || 414 ||
[Analyze grammar]

kriyāṅgatvānna doṣo'sti anyathā tajjpaṃ vinā |
dhūpaṃ datvā praṇamyātha stu tvā mantreśvaraṃ tataḥ || 415 ||
[Analyze grammar]

dvidhā pradakṣiṇaṃ kuryāt praṇāmaṃ ca tathāvidham |
naikatripañcasaptākhyagaṇanāviṣamaṃ ca yat || 416 ||
[Analyze grammar]

yataḥ samo hi bhagavān devaḥ sarvasya vai hariḥ |
saṃpūjya gandhadhūpaiśca tatastu bhagavanmayān || 417 ||
[Analyze grammar]

yathākramaṃ samabhyarcya naivedyaṃ pratipādya ca |
teṣāṃ mātrāvasānaṃ ca āsanādyaṃ nivedayet || 418 ||
[Analyze grammar]

yadvaibhyo deva yajñānte tanmātrāntaṃ pradāya tu |
asmin kāle'rhaṇādyaṃ tu tāmbūlāntaṃ samarpayet |
śayyāsanaṃ tato dadyādagnau santarpayettataḥ || 419 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 6

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: