Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
ṣaṣṭho'dhyāyaḥ |
purā'nena vidhānena kṛtvā yāgaṃ tu mānasam |
karmaṇā bhaktiyuktena bahirvṛttau yajettataḥ || 1 ||
[Analyze grammar]

sanakaḥ |
bhagavaṃstvatprasādena jñāto hyajñānanāśanaḥ |
jñānavijñānasahito hṛdyāgaḥ sarvasiddhidaḥ || 2 ||
[Analyze grammar]

kimarthaṃ bāhyataḥ pūjā kāryā vai pratimādiṣu |
etadācakṣva bhagavannatra me saṃśayo mahān || 3 ||
[Analyze grammar]

śāṇḍilyaḥ |
bāhyotthā vāsanā vipra bahujanmārjitā dṛḍhā |
lolīkṛto'nayā hyātmā śuddho'śuddhasvarūpayā || 4 ||
[Analyze grammar]

yā mantraviṣayā śuddhā kriyāśāntasvarūpadā |
samutthānavināśārthaṃ tasyāḥ saṃparikīrtitā || 5 ||
[Analyze grammar]

sa bāhyābhyantarābhyāṃ ca kriyābhyāṃ tanmayo bhavet |
dṛḍhotthavāsanānāṃ ca tānavaṃ syācchanaiḥ śanaiḥ || 6 ||
[Analyze grammar]

yanmayaḥ sādhako vipra dehasthaḥ sāṃprataṃ bhavet |
tanmayo dehapātāt syādityetat kathitaṃ mayā || 7 ||
[Analyze grammar]

atha bāhyotthayāgasya vidhānamavadhāraya |
devaṃ hṛtkamalākāśe tejorūpatayā sthitam || 8 ||
[Analyze grammar]

tasmāt sthānāt samānīya taṃ kuryānnetramadyagam |
vāsudevābhidhānaṃ tu prāguktaṃ ca samāśrayet || 9 ||
[Analyze grammar]

tato locanayugmena stabdhena dvijasattama |
japan locanamantraṃ tu avalokyākhilaṃ tu tam || 10 ||
[Analyze grammar]

sthāpito ya upārjitya saṃbhāro hyudakādikaḥ |
dhyāyeddakṣiṇapāṇau tu astramādityasannibham || 11 ||
[Analyze grammar]

dravyadoṣagaṇaṃ tena dagdhvā tanmantramuccaran |
saṃcintya bhasmabhūtaṃ tu taṃ sarvaṃ dvijasattama || 12 ||
[Analyze grammar]

dagdhadoṣamathāpyāyya vāmahasta gatena tu |
hṛdā pūrṇendutulyena amṛtāsāravarṣiṇā || 13 ||
[Analyze grammar]

tanmantramuccaran paścāt kāntimantaṃ vicintayet |
dagdhamāpyāyitaṃ sarvamatha caivaṃ samācaret || 14 ||
[Analyze grammar]

pracaṇḍakiraṇavrātairbhāskarīyairdahet purā |
saṃcintya bhasmabhūtaṃ taṃ tataḥ pūrṇenduraśmibhiḥ || 15 ||
[Analyze grammar]

āpyāyyāmṛtakalloladhārāpātena sattama |
kāntimaccintayedbhūyo yaddagdhaṃ bhānunā tataḥ || 16 ||
[Analyze grammar]

badhdvā kāmadughāṃ mudrāṃ sravantīṃ mantrasaṃyutām |
gorūpāṃ himaśailābhāṃ nirādhārapade sthitām || 17 ||
[Analyze grammar]

tayā tadamṛtīkuryādbhogajālaṃ yathāsthitam |
nirmalo dravyasaṅghaśca yāgayogyo bhavettadā || 18 ||
[Analyze grammar]

gālitenāmbunā pūrṇaṃ svāhṛtenāmbunā saha |
svottare varmaṇā sthāpya kumbhaṃ sarvopayogi yat || 19 ||
[Analyze grammar]

upārjitaṃ purā yadvai yāgopakaraṇaṃ mahat |
tat sarvaṃ dakṣiṇe kṛtvā madhye bhadrāsanaṃ nyaset || 20 ||
[Analyze grammar]

pratimālakṣaṇādhyāye vakṣyate tasya lakṣaṇam |
yatkiñcit patrapuṣpādyaṃ paridṛśyeta pīṭhagam || 21 ||
[Analyze grammar]

pāṇinā tat samāhṛtya śucisthāne nidhāya vai |
gavyairvā cāmarairvālaiḥ śikhipakṣaiḥ kuśairatha || 22 ||
[Analyze grammar]

saṃmārjya bhadrapīṭhaṃ tu vāsasā susitena vā |
bahunā vastrapūtena vāriṇā tadanantaram || 23 ||
[Analyze grammar]

prakṣālya dvādaśārṇena praṇavādyantagena tu |
evamārādhanādhāraṃ kṣālayitvā ca vāriṇā || 24 ||
[Analyze grammar]

tattāvadastrapuṣpeṇa kuryādvighnagaṇojjhitam |
ārādhyo'yamathāropya tatra mantramayīṃ śubhām || 25 ||
[Analyze grammar]

sarvopakaraṇopetāṃ sarvalakṣaṇasaṃyutām |
pratimāṃ dhātupāṣāṇanirmitāmātmasiddhaye || 26 ||
[Analyze grammar]

aṣṭāṅgena namaskṛtya dadyādarghyaṃ tu mūrdhani |
anulepanasaṃyuktaṃ tataḥ puṣpāñjaliṃ śubham || 27 ||
[Analyze grammar]

sāṅgaṃ sāvaraṇaṃ bhaktyā pūjayet puruṣottamam |
yadvārghyapādyācamanairdevamabhyarcya vai tataḥ || 28 ||
[Analyze grammar]

bhuktamarghyādikaṃ tasmādapanīyābhivādya ca |
samarpya viṣvaksenasya saṃśodhya mṛdunā dvija || 29 ||
[Analyze grammar]

uśīravaṃśakūrcena kṣālayedgandhavāriṇā |
uccaran mūlamantraṃ vā kuryānmārgatrayaṃ vibho || 30 ||
[Analyze grammar]

sudhaute devadevasya vāsasī paridhāpayet |
citrasthādbhagavadbimbādbhuktapuṣpādikaṃ hi yat || 31 ||
[Analyze grammar]

apanīya tu tat kuryādvāsasā reṇumārjanam |
yadvā prāgyāgabhavanapraveśānantaraṃ dvija || 32 ||
[Analyze grammar]

nyasya bhadrāsanādyaṃ tadanyadanyat samācaret |
yadvā tadātane kāle nyasya bhadrāsanādikam || 33 ||
[Analyze grammar]

ādyaṃ mārgatrayaṃ kṛtvā yathoktavidhinā tataḥ |
yogapīṭhārcanārambhe bimboktaṃ sarvamācare t || 34 ||
[Analyze grammar]

athārghyādīni pātrāṇi prakṣālyāstreṇa vāriṇā |
samāpūrya sugandhena jalena hṛdayena tu || 35 ||
[Analyze grammar]

dravyāṇi nikṣipetteṣu yathoktakramayogataḥ |
bhadrāsanasya koṇeṣu purato vāsasāstṛte || 36 ||
[Analyze grammar]

bhūtale vā'tha pātrāṇi ādhāropari vinyaset |
svapūrvaniyamenaiva udakpaścimakoṇagam || 37 ||
[Analyze grammar]

arghyāmbukalaśaṃ nyasya tataḥ prāguttarāntare |
nyasedācamanīyākhyamāgneye snānasaṃjñitam || 38 ||
[Analyze grammar]

vinyasya pādyasaṃjñaṃ tu pade dakṣiṇapaścime |
agrato vāpi tanmadye nyasedarghyaṃ dvitīyakam || 39 ||
[Analyze grammar]

agnikoṇe tvarghyapātraṃ pādyamaiśānakoṇake |
ācāmaṃ naiṛte bhāge snānārthaṃ vāyave tathā || 40 ||
[Analyze grammar]

īśvaraprāgvaśādarghyamāgneyādiṣu koṇake |
mukhyāmukhyārghyapādyādikramāddravyāṇi nikṣipet || 41 ||
[Analyze grammar]

candanaṃ śaśibāhlīkadūrvāsiddhārthakāni ca |
sākṣatāni kuśāgraṇi taṇḍulāni tilāni ca || 42 ||
[Analyze grammar]

kāñcanaṃ rajataṃ tāmraṃ ratnāni ca phalāni ca |
kadalīphalapūrvāṇi pradhāne'rghye vinikṣipet || 43 ||
[Analyze grammar]

dvitīye dadhimadhvājyakṣīrabinducatuṣ‍ṭayam |
kuśāgreṇa sabāhlīkaṃ sapuṣpaṃ tila taṇḍulam || 44 ||
[Analyze grammar]

dūrvāṃ ca viṣṇukāntāṃ ca śyāmākaṃ śaṅkhapuṣpakam |
padmakaṃ kundareṇuṃ ca pādyapātre vinikṣipet || 45 ||
[Analyze grammar]

elālavaṅgatakkolaiḥ sahajātiphalāni ca |
candanaṃ ca sakarpūraṃ kṣipedācamanīyake || 46 ||
[Analyze grammar]

kuṣṭaṃ māṃsīṃ haridre dve murā śaileyacampakān |
vacākaccoramustāśca snānīye tu vinikṣipet || 47 ||
[Analyze grammar]

pātranyāsakrameṇaiva tāni pātrāṇi kalpayet |
tattatkalpanamantraistu yadvā prāgeva tāni tu || 48 ||
[Analyze grammar]

toyaiḥ saṃpūrya nikṣipya dravyāṇyapi yathākramam |
tattatkalpanamantraistu svādhāreṣu niveśayet || 49 ||
[Analyze grammar]

yathāsthānaṃ tataḥ kuryāddahanāpyāyanādikam |
pātrāṇāṃ tu tadānīṃ vā bhogānāmapi tat trayam || 50 ||
[Analyze grammar]

dakṣiṇena tu hastena puṣpamādāya tatra vai |
dhyātvā niṣkalarūpaṃ tu mūlamantramananyadhīḥ || 51 ||
[Analyze grammar]

tatprokṣaṇārghye nikṣipya caturāvartya taṃ tathā |
japan punastaduddhṛtya tasmāt sthānādbahiḥ kṣipet || 52 ||
[Analyze grammar]

tatastadambhasāstreṇa vediṃ bhogānupārjitān |
ātmānaṃ cāpi saṃprokṣya hyarghyādīnabhimantrayet || 53 ||
[Analyze grammar]

sāstreṇa mūlamantreṇa tānabhyarcya prasūnakaiḥ |
sāṅgena mūlamantreṇa tato'bhyarcya yathāvidhi || 54 ||
[Analyze grammar]

dhūpapātraṃ ca ghaṇṭāṃ ca tāni dhūpena pūjayet |
dhūpapātrasya ghaṇṭāyāḥ pūjanaṃ cāvadhāraya || 55 ||
[Analyze grammar]

dhūpapātrasya mūle tu kṣmātatvaṃ kamale jalam |
cakre'gniṃ kiṅkiṇījāle vāyuṃ khaṃ karṇikopari || 56 ||
[Analyze grammar]

evaṃ dhyātvārcya tanmantraistanmantreṇārcayettu vā |
yaccakraṃ tacca hṛdayaṃ padmaṃ hṛtkoṭaraṃ viduḥ || 57 ||
[Analyze grammar]

cakre yāśca arākhyāstā nāḍyo vai dvādaśa smṛtāḥ |
kiṅkiṇyo yāḥ sthitā vipra jñeyāstāḥ sūkṣmanāḍayaḥ || 58 ||
[Analyze grammar]

yāsāṃ vai madhyamā śaktirbhujaṅgakuṭilopamā |
dhūmadhūsaravarṇābhā aṇḍaṃ bhitvā vinirgatā || 59 ||
[Analyze grammar]

kālāgnihṛdayotthā sā satyānte tu layaṃ gatā |
tayā saṃbodhito hyātmā mantramūrtidharaḥ prabhuḥ || 60 ||
[Analyze grammar]

sannidhau bhavati kṣipramavyucchinnaṃ dahettathā |
atha svarūpaṃ ghaṇṭāyā yathāvadavadhāraya || 61 ||
[Analyze grammar]

vyaktaṃ tatrāśritā nityaṃ mātṛkāvarṇavigrahā |
tatra cākramarābṛndaṃ svaradvādaśakaṃ smṛtam || 62 ||
[Analyze grammar]

tadeva ṣoḍaśāre ca varṇaiḥ saha napuṃsakaiḥ |
varṇānāṃ trividhaṃ rūpaṃ sarveṣāṃ dvijasattama || 63 ||
[Analyze grammar]

saṃsthitaṃ vaikharīniṣṭhaṃ pasyantī pūrvakaṃ kramāt |
arāśritaṃ dviṣaṭkāre vāksvarūpaṃ paraṃ hi yat || 64 ||
[Analyze grammar]

tadeva ṣoḍaśāre ca tatra vaikartane ṣu ca |
madhyamākhyasvarūpeṇa nityameva hi vartate || 65 ||
[Analyze grammar]

ata ūrdhvaṃ caturviṃśatsaṃkhyaṃ varṇagaṇaṃ hi yat |
dalajālaṃ hi tat padmaṃ parijñeyaṃ mahāmate || 66 ||
[Analyze grammar]

makārasaṃjñaṃ yadvarṇaṃ viddhi tat padmakarṇikām |
śaṅkhaṃ yakāravarṇaṃ ca samuṣṭīke sadā gṛhe || 67 ||
[Analyze grammar]

rādayaḥ sapta ye varṇā hāntāḥ parvagadātmakāḥ |
kṣārṇaṃ patatrirājādyamevaṃ dhyātvā tato dvija || 68 ||
[Analyze grammar]

śabdabrahmasvarūpā ca ghaṇṭāvigrahalakṣaṇā |
vijñeyā bhagavacchaktiḥ ṣāḍguṇyāntargatā hi sā || 69 ||
[Analyze grammar]

tejoguṇasamopetā taijasadravyarūpadhṛk |
ghaṇṭākhyametadvai viddhi ādhyakṣīyaṃ guṇadvayam || 70 ||
[Analyze grammar]

asyāmāśritya ye varṇā jñātavyāste sadaiva hi |
nityamarcanakāle tu sādhakaiḥ siddhilālasaiḥ || 71 ||
[Analyze grammar]

kālavaiśvānaropetamanantaṃ śabdacodake |
muktāhārāśritaṃ śaṅkhaṃ ghaṇṭāyā vadane sthitam || 72 ||
[Analyze grammar]

saṃsthitaṃ ca mahābuddhe tadūrdhve gaganāśritam |
cakraṃ yasminnaroddeśe dvādaśātmā sthito raviḥ || 73 ||
[Analyze grammar]

māsātmanā punaḥ so vaikartaneṣvavatiṣṭhate |
ṣoḍaśāre'mṛtātmā vai kalādehastu candramāḥ || 74 ||
[Analyze grammar]

sarveṣu vṛttakṣetreṣu nabhasvān svayameva hi |
tatvasaṅghaṃ hi cāvyaktaṃ padmapatrāśritaṃ tu vai || 75 ||
[Analyze grammar]

jīvaḥ kamalakiñjalke karṇikāśrita īśvaraḥ |
śaṅkhāśritaśca praṇavo vidyāṃ viddhi gadāśritām || 76 ||
[Analyze grammar]

prāṇādhidaivaṃ garuḍamityevaṃ devatāgaṇam |
dhyātvārcayet purārghyādyairdhūpāntairathavā dvija || 77 ||
[Analyze grammar]

adhomukhaṃ tu brahmāṇḍaṃ dhyāyejjanaravākulam |
sanālaṃ ca tadurdhve tu padmamaṣṭadalaṃ smaret || 78 ||
[Analyze grammar]

prakīrṇapatraṃ susitaṃ kesarālisukarṇikam |
tanmadhye cintayeddevīṃ vargāṣṭakabhujānvitām || 79 ||
[Analyze grammar]

mukhye hastacatuṣke tu lāñchanaṃ kamalādikam |
sphāṭikaṃ cākṣasūtraṃ ca tathā vijñānapustakam || 80 ||
[Analyze grammar]

abhayaṃ varadaṃ caiva hastadvidvitaye pare |
padmāsane copaviṣṭāṃ padmapatrāyatekṣaṇām || 81 ||
[Analyze grammar]

padmagarbhapratīkāśāṃ padmamālāvibhūṣitām |
sitābharaṇasañchannāṃ pītavastraviveṣṭitām || 82 ||
[Analyze grammar]

mantraughamudgirantīṃ ca mantrajvālāprabhānvitām |
devaiḥ saṃstūyamānāṃ ca brahmādyairbrahmavādibhiḥ || 83 ||
[Analyze grammar]

ṛṣibhirmunibhiḥ siddhairlokānugrahakāribhiḥ |
namyamānāṃ smaret samyak pūjākāle sadaiva hi || 84 ||
[Analyze grammar]

yo'nayā pūjayenmantraṃ tasya siddhirnadūrataḥ |
evaṃ dhyātvārcayet samyagarghyādyaistu tataḥ smaret || 85 ||
[Analyze grammar]

śabdabrahmamaho yadyaddhṛdabjākāśamadhyagam |
nityoditamanaupamyamanabhyāsādagocaram || 86 ||
[Analyze grammar]

upadeṣṭumato'nyeṣāmabhaktānāṃ na yujyate |
parasvarūpamantrāṇāmetallakṣaṇamabjaja || 87 ||
[Analyze grammar]

daśaprakāre yacchabde visargānte'kṣarādike |
nānāmantrasvarūpeṇa vartate varṇavigrahe || 88 ||
[Analyze grammar]

bhogamokṣaprado mantro ya āptaḥ sadgurormukhāt |
pañcasthānagato jñeyo bhaktairdivyakriyāparaiḥ || 89 ||
[Analyze grammar]

bahiḥsthapratimādau tu jihvāgre hṛtkuśeśaye |
dhūpadhūmaśikhāyāṃ ca ghaṇṭāśabde sulakṣaṇe || 90 ||
[Analyze grammar]

svarūpajyotirevāntarbhāvayet saṃsthitaṃ hṛdi |
madhyamena svarūpeṇa avyucchinnaṃ mahāmate || 91 ||
[Analyze grammar]

dhūpadhūmāśritaṃ viddhi vaikharīvigrahaṃ punaḥ |
ghaṇṭāyāṃ cālyamānāyāmacchinnamanubhūyate || 92 ||
[Analyze grammar]

evaṃ smṛtvā tatastāṃ tu sumantranyastavigrahām |
arcitāṃ dhyānasaṃyuktāmarghyādyairdhūpasaṃyutaiḥ || 93 ||
[Analyze grammar]

sañcālayettataḥ samyak suśabdāṃ mantrabodhinīm |
trailokyadrāviṇīṃ ghaṇṭāṃ sarvaduṣṭanibarhiṇīm || 94 ||
[Analyze grammar]

eṣā drutirhi mantrāṇāṃ suptānāṃ ca prabodhinī |
vāraṇī sarvavighnānāṃ sarvamantraprasādinī || 95 ||
[Analyze grammar]

praṇavānte dhvanirhyeṣā śabdaśaktau layaṃ gatā |
varṇadehāḥ smṛtā mantrā mantradehāśca devatāḥ || 96 ||
[Analyze grammar]

ghaṇṭāstanitamūlāste prabuddhāḥ karmasiddhidāḥ |
paraśabdotthitā śaktirghaṇṭāstanitarūpiṇī || 97 ||
[Analyze grammar]

varṇatvaṃ samanuprāptā tairvarṇairmunisattama |
mantrāṇāṃ kalpitā dehā nānākārāḥ sahasraśaḥ || 98 ||
[Analyze grammar]

svecchayā tvanayā śaktyā sāmarthyāt svātmanaḥ svayam |
anugrahārthaṃ bhavināṃ bhaktānāṃ bhāvitātmanām || 99 ||
[Analyze grammar]

mananānmuniśārdūla trāṇaṃ kurvanti vai yataḥ |
dadate padamātmīyaṃ tasmānmantrāḥ prakīrtitāḥ || 100 ||
[Analyze grammar]

anabhivyaktaśabdāste nirākārāstathaiva ca |
ghaṇṭāyāṃ cālyamānāyāṃ niryānti ca sahasraśaḥ || 101 ||
[Analyze grammar]

ata eva muniśreṣṭha mantramātā prakīrtitā |
eṣā ghaṇṭābhidhā śaktirvāgīśā ca sarasvatī || 102 ||
[Analyze grammar]

vāci mantrāḥ sthitāḥ sarve vācyaṃ mantre pratiṣṭhitam |
mantrarūpātmakaṃ viśvaṃ sabāhyābhyantaraṃ tataḥ || 103 ||
[Analyze grammar]

ghaṇṭāśabdagataṃ sarvaṃ tasmāttāṃ cālayet purā |
sveṣu cokteṣu kāleṣutāṃstu me gadataḥ śrṛṇu || 104 ||
[Analyze grammar]

gaṇeśapīṭhadvārasthadevānāmarcane tataḥ |
āhūtikāle mantrāṇāṃ dhūpadāne viśeṣataḥ || 105 ||
[Analyze grammar]

dīpadāne'rghyadāne ca tathā naivedyajoṣaṇe |
japastutyavasānābhyāṃ pravṛtte cāgnitarpaṇe || 106 ||
[Analyze grammar]

pūrṇāhutipradāne ca mantrāṇāṃ tu visarjane |
viṣvaksenārcane caiva tatpūjāpratipādane || 107 ||
[Analyze grammar]

balipradānakāle tu devatānāṃ viśeṣataḥ |
nāto'nyadā syādvihitaṃ cālanaṃ siddhimicchitām || 108 ||
[Analyze grammar]

dhūpaṃ datvā'tha pātrāṇāṃ ghaṇṭāśabdasamanvitam |
dhūpaṃ dadyādyathākālaṃ yadvārghyādau sakṛt sakṛt || 109 ||
[Analyze grammar]

anukalpe tu hṛnmantraṃ kuryādāvartanaṃ budhaḥ |
āvāhane sannidhāne sannirodhe tathā'rcane || 110 ||
[Analyze grammar]

visarjane'rghyadānaṃ tu prākpātrānnityamācaret |
tadambhasā cārhaṇaṃ tu tathaiva pariṣecanam || 111 ||
[Analyze grammar]

kuryāt praṇayanādānaṃ prīṇanaṃ prītikarmaṇi |
prokṣaṇaṃ sarvavastūnāmanyasmādudakena tu || 112 ||
[Analyze grammar]

ārambhe sarvakāryāṇāṃ tatsamāptau sadaivahi |
nyūnādhikānāṃ śāntyai tu jñānavyatyayaśāntaye || 113 ||
[Analyze grammar]

kāryaṃ tadarghyadānaṃ ca nityaṃ mantrātmano vibhoḥ |
kumbhopakumbhakuṇḍānāṃ mantrāstrakalaśārcane || 114 ||
[Analyze grammar]

saṃpūjane ca bhogānāṃ gurvādīnāṃ mahāmate |
dakṣaśiṣyātmapūjārthaṃ dvārsthānāmarcanaṃ prati || 115 ||
[Analyze grammar]

prāsādāsanadevānāṃ gurūṇāṃ santatestathā |
lāñchanāṅgaparīvāraśaktibhūṣaṇarūpiṇām || 116 ||
[Analyze grammar]

maṇḍalāvaraṇasthānāṃ devānāṃ cārcanaṃ tathā |
mudrābandhe karābhyukṣāṃ tadarcākṣālanaṃ tathā || 117 ||
[Analyze grammar]

japakāle'kṣasūtrasya kuryāttatpūjanaṃ tathā |
pādyadānaṃ tṛtīyāttu nityaṃ pātrāt samācaret || 118 ||
[Analyze grammar]

caturthāttu yathākālaṃ dadyādācamanaṃ punaḥ |
hastaprakṣālanaṃ caiva gaṇḍūṣaṃ mukhadhāvanam || 119 ||
[Analyze grammar]

snānīyāccācaret snānaṃ prayojakavidhistvayam |
ardhyapātrāt dvitīyāttu kiñciduddhṛtya vai jalam || 120 ||
[Analyze grammar]

tena svadehavinyastān mantrāniṣṭvā yathākramam |
anulepanapuṣpeṇa dhūpena ca tato mune || 121 ||
[Analyze grammar]

matpūjārthaṃ praklṛptāni gandhapuṣpāṇi yāni ca |
tāni sarvāṇyathācāryo dhārayenna kadācana || 122 ||
[Analyze grammar]

dhārayedyadi saṃmohāllobhādvā tāni deśikaḥ |
gandhādīnyarcanārthāni sā pūjā niṣphalā bhavet || 123 ||
[Analyze grammar]

tasmāt sarvaprayatnena pṛthakkuryādyathāvidhi |
arghyādikaṃ samādāya dvārsthadevān samarcayet || 124 ||
[Analyze grammar]

nirgatya dvārabāhye tu sthito vāsīna eva vā |
vāstukṣetreśagaruḍadvārśrīcaṇḍapracaṇḍakān || 125 ||
[Analyze grammar]

abhyarcyārdyādibhirdevān prāsādasthāṃśca pūjayet |
prāsāde'tha caturdvāre maṇḍape cetareṣu ca || 126 ||
[Analyze grammar]

dvāratraye'tha dhātāraṃ vidhātāraṃ jayaṃ tathā |
vijayaṃ cāpi bhadraṃ ca subhadraṃ ca gaṇeśvaram || 127 ||
[Analyze grammar]

yadaṅgabhāvamabhyeti dvārsthādyaṃ devatāgaṇam |
viṣvaksenāvasānaṃ ca narāṇāmalpamedhasām || 128 ||
[Analyze grammar]

jantorekāntinastadvai cittakhedakṛdarcanam |
vighnakṛt prakṛtasyāpi śiṣyāṇāṃ tadanarcanam || 129 ||
[Analyze grammar]

atastadanukampārthaṃ devabhṛtyadhiyā'rcanam |
bhaktithaddhojjhitaṃ caiva vihitaṃ tvevameva hi || 130 ||
[Analyze grammar]

te tatprāṇicyutaṃ prahvā dattamapyavahelayā |
gṛhṇanti manasā śreyaḥ paraṃ dhyātvā dhiyā hṛdi || 131 ||
[Analyze grammar]

yataḥ sarve'cyutamayāstaccittārpitamānasāḥ |
etāvadarcanātteṣāṃ gurorekāntinastu vai || 132 ||
[Analyze grammar]

syādvirodhanirāsastu yato bhṛtyāstu te hareḥ |
kṛtvaivaṃ dvārayāgaṃ tu tataḥ puṣpaṃ ca saṃmukham || 133 ||
[Analyze grammar]

gṛhītvāṅguṣṭhapūrveṇa svāṅgulitritayena tu |
abhimantrya tadastreṇa cakraṃ tadupari smaret || 134 ||
[Analyze grammar]

niśitāraṃ jvaladrūpaṃ varṣantamanalāśanim |
kṣayakṛdvighnajālānāṃ kṣipedyāgagṛhāntare || 135 ||
[Analyze grammar]

tatastattejasā vighnajālaṃ niṣkāsayenmahat |
bahirbhavanamadhyāttu tatastadanukampayā || 136 ||
[Analyze grammar]

svadehādāmṛtaṃ bhāgamamṛtāṃśusamaṃ smaret |
prāṅmantramātravinyāsāt sa teṣāmanalaprabhaḥ || 137 ||
[Analyze grammar]

pratibhāti yatastena mantrapuṣpasamāśrayāt |
nirgacchanti tamāśritya vāmabhāgamatastu te || 138 ||
[Analyze grammar]

dakṣiṇāṃ tarjanīṃ vipra kuryādūrdhvamukhīṃ tataḥ |
śikhāmantreṇa saṃyuktāṃ vidyudvilasitaprabhām || 139 ||
[Analyze grammar]

smṛtvā svāṃ vighnaśāntyarthaṃ bhrāmayannantarāviśet |
svāsanaṃ ca tataḥ prokṣya arghyapātrodakena ca || 140 ||
[Analyze grammar]

sāstreṇa tāḍya puṣpeṇa tatpṛṣṭhe kramaśo dvija |
ādhāraśaktipūrvaṃ tu mantrasaṅghaṃ prapūjayet || 141 ||
[Analyze grammar]

upaviśyāsane yāgamārabheta samāhitaḥ |
samaye vātra kurvīta sarvabhoganirīkṣaṇam || 142 ||
[Analyze grammar]

nyasya bhadrāsanaṃ mūlāt prokṣaṇārghyaplutena tu |
pāṇinā'pyatha kūrcena tajjalena tu mārjayet || 143 ||
[Analyze grammar]

tattāvadastrapuṣpeṇa kuryādvighnagaṇojjhitam |
sarvalokamayaṃ tatra sarvadevasamāśrayam || 144 ||
[Analyze grammar]

sarvādhāramayaṃ dhyāyedantarlīnaṃ tu cakrarāṭ |
praṇavena svanāmnā'tha namo'ntenārcayecca tam || 145 ||
[Analyze grammar]

tatastu sarvamantrāṇāṃ vinyāsaṃ tatra cetasā |
samācaredyathāyogaṃ puṣpadānapurassaram || 146 ||
[Analyze grammar]

arghyālabhanadhūpaistu mālyairnānāsragudbhavaiḥ |
yogapīṭhārcanaṃ kuryādyathāvadavadhāraya || 147 ||
[Analyze grammar]

bimbena sahitaṃ pīṭhaṃ yogapīṭhamudāhṛtam |
anusandhānayāge tu yogapīṭhaṃ prakalpayet || 148 ||
[Analyze grammar]

tanmantrāsanamityuktaṃ mantranyāsaṃ tu sarvataḥ |
kuryāttatsthasya devasya pīṭhasyādho niveśayet || 149 ||
[Analyze grammar]

ādhāraśaktiṃ tasyordhve kūrmaṃ kālāgnisaṃjñikam |
tanmūrdhni śeṣasaṃjñaṃ tu yogapīṭhapadopari || 150 ||
[Analyze grammar]

bhuvaṃ nyasya tadūrdhve tu jaṅghāyāṃ kṣīrasāgaram |
ādhārapadmaṃ kumude tadūrdhve kaṇṭhamūlataḥ || 151 ||
[Analyze grammar]

āgneyyādau tu dharmādyamaiśāntaṃ taccatuṣṭayam |
prāgāśādau tvadharmādyamuttarāntaṃ nyaset param || 152 ||
[Analyze grammar]

ṛgvedaṃ kalpayedevaṃ prāgīśānadigantare |
yajuḥprāgvahnidiṅmadhye sāmāntaryātuvāruṇe || 153 ||
[Analyze grammar]

vāruṇāniladiṅmadhye'tharvavedaṃ tataḥparam |
īśānasomadiṅmadhye kṛtaṃ yāmyānalāntare || 154 ||
[Analyze grammar]

tretāyugaṃ yātuyāmyadiṅmadhye dvāpāraṃ yugam |
somavāyvantaroddeśe kalisaṃjñaṃ yugaṃ kramāt || 155 ||
[Analyze grammar]

ādhāraśakterārabhya anusandhānapūrvakam |
yugāvasānaṃ prāgdatvā sthūlaṃ mantrāsanāsanam || 156 ||
[Analyze grammar]

tacca ṣoḍaśakaṃ nyasya bhūyo bhūyo digaṣṭake |
sūkṣmarūpadharaṃ vipra prākpadādīśagocaram || 157 ||
[Analyze grammar]

tatrordhve madhyadeśe vai prāguktavidhinā nyaset |
dviraṣṭakaṃ tu dharmādyaṃ kāntimat pararūpadhṛt || 158 ||
[Analyze grammar]

tanmūrdhni kālacakraṃ tu vyomavatpaṭṭikāgatam |
tanmadhye'vyaktapadmaṃ tu guṇatrayasamanvitam || 159 ||
[Analyze grammar]

taddale sūryaparidhiṃ kesare somamaṇḍalam |
karṇikāyāmagnicakraṃ tadbīje citprabhākaram || 160 ||
[Analyze grammar]

smarecca vimalāṃ śaktiṃ tatsamīpe digaṣṭake |
jñānaśaktiṃ vibhoḥ śaktiṃ satyaśaktimanaśvarīm || 161 ||
[Analyze grammar]

prakāśaśaktiṃ cānantāmīśānugrahaśaktike |
yathoktarūpān dhyātvaitān vibhavaṃ ca yathākramam || 162 ||
[Analyze grammar]

svasvatatvāni vinyasya kuryādarghyādinārcanam |
pradarśayecca tanmudrāṃ pīṭhe vai susthire sadā || 163 ||
[Analyze grammar]

ādhāraśakterārabhya mantragrāmasya pauṣkara |
susthire sannirodhaśca sarveṣāṃ vihitaḥ sadā || 164 ||
[Analyze grammar]

yatra yatrānurūpaṃ yattatra tannyāsamācaret |
īśānugrahaśaktyantamākṣiteḥ kamalodbhava || 165 ||
[Analyze grammar]

mantrāṇāṃ sānnidhiḥ kāryā calapīṭhe tu kevale |
tātkālikastu vihito nirodhastatra sārcanaḥ || 166 ||
[Analyze grammar]

āhūtopaviśedyatra mantranātho'bhisaṃmukhaḥ |
tatprāgapekṣayā kuryāddharmādīnāṃ niveśanam || 167 ||
[Analyze grammar]

sāṃmukhyaṃ bhajate yasmāt sādhakaṃ parameśvaraḥ |
tadāsanaṃ hi cidrūpaṃ siddhametasya vāhanāt || 168 ||
[Analyze grammar]

calabimbena saha vai ekībhāvagatasya ca |
pīṭhasya mantravinyāso vihitaścalapīṭhavat || 169 ||
[Analyze grammar]

susthirasyaikayonervai viyonau susthirasya ca |
mantrāṇāṃ vihito nyāsaḥ sthirapīṭhoditastu vai || 170 ||
[Analyze grammar]

pīṭhopapīṭhayuktānāṃ sāṅgānāṃ kevalātmanām |
ekādigātrapādānāṃ sabimbānāṃ yathākramam || 171 ||
[Analyze grammar]

maṇḍaloktavidhānena samabhyūhya samācaret |
evaṃ cāsyācale pīṭhe śayānasya vibhostvatha || 172 ||
[Analyze grammar]

saśaktikāccito bhānorūrdhve'nantaṃ samarcayet |
yānārūḍhe tvanantasya sthāne tārkṣyaṃ samarcayet || 173 ||
[Analyze grammar]

lakṣmyādīnāṃ tu devīnāṃ pīṭhasyādhaḥ phaṇīśvaram |
tatkoṇeṣu ca dharmādīṃstadūrdhve'vyaktapaṅkajam || 174 ||
[Analyze grammar]

dhāmatrayaṃ tatastasmin vinyaset pūrvavartmanā |
vyomabāhye tvapīṭhānāmagnikoṇādito nyaset || 175 ||
[Analyze grammar]

jñāna svabhāvamūrtaṃ ca dharmādyaṃ yaccatuṣṭayam |
tanniviṣṭaṃ tathābhūtaṃ tadvyatyayagaṇaṃ hi yat || 176 ||
[Analyze grammar]

saha ṛkpūrvasāmāntakālabhedena cānvitam |
tatpīṭhavasudhoddeśe maṇ‍ḍalādiṣu vṛttiṣu || 177 ||
[Analyze grammar]

ātmanaḥ prāgvaśādvāyukoṇādārabhya pūjanam |
kāryaṃ vighneśapūrvāṇāṃ tatpadādvāgrabhūḥ padam || 178 ||
[Analyze grammar]

svottarāt paścimadvāradeśādvāyupadāvadhi |
vīthau savīthikānāṃ tu yāgānāmetadācaret || 179 ||
[Analyze grammar]

bahirvāraṇarekhāṇāṃ tanmuktānāṃ mahāmate |
yuktānāṃ na bahirdoṣastiryaktvenārcane sati || 180 ||
[Analyze grammar]

vinyasya viṣṭarān dārbhān kusumastabakāni ca |
bindūn vā sarvarogotthān kramāttadupari nyaset || 181 ||
[Analyze grammar]

gaṇanāthaṃ ca vāgīśāṃ guruṃ ca tadanantaram |
pūjayecca tato bhaktyā guruṃ paramasaṃjñitam || 182 ||
[Analyze grammar]

ādisiddhasamūhaṃ tu bhagavaddhyānatatparam |
nityādhikāriṇaścāptān bhagavattatvavedinaḥ || 183 ||
[Analyze grammar]

catvāro manavaścānye ṛṣayaḥ saptapūrvakāḥ |
eteṣāṃ kramaśo dhyānaṃ samākarṇaya sāṃpratam || 184 ||
[Analyze grammar]

dhyāyeccampakavarṇābhaṃ baddhapadmāsanaṃ dvija |
sthūlāṅgamekadaṃṣṭraṃ ca lambakroḍaṃ gajānanam || 185 ||
[Analyze grammar]

varadābhayahastaṃ ca dakṣiṇe'syākṣasūtrakam |
viśrāntaṃ cintayedvāmaṃ caturthaṃ paraśūpari || 186 ||
[Analyze grammar]

varadābhayahastābhyāmasya mudrādvayaṃ smaret |
tarjanyaṅguṣṭhasaṃghaṭṭājjāyate yadayatnataḥ || 187 ||
[Analyze grammar]

sitakundendudhavalāṃ śaṅkhapadmakarodyatām |
varadābhayahastāṃ vā vilikhantīṃ ca pustakam || 188 ||
[Analyze grammar]

dvinetrāmekavaktrāṃ ca hemakuṇḍalabhūṣitām |
dhyātvā bhagavatī hyeṣā śaktiḥ śabdātmano vibhoḥ || 189 ||
[Analyze grammar]

samabhyastā dadātyāśu sādhakānāmabhīpsitam |
gaṇanāthaṃ vinā cānye susthitāḥ śāntavigrahāḥ || 190 ||
[Analyze grammar]

gaṇitrābhayahastāśca sarvānugrahakārakāḥ |
sarve padmāsanā vātha jaṭāmaṇḍalabhūṣitāḥ || 191 ||
[Analyze grammar]

evaṃ dhyātvā samabhyarcya mudrāḥ saṃdṛśya tatkramāt |
anujñāṃ prārthayettebhyo yathānukramameva ca || 192 ||
[Analyze grammar]

gṛhītvā śirasā tāṃ ca tata āvāhayet prabhum |
abhyantare vimānasya garbhabhūmau tu madhyataḥ || 193 ||
[Analyze grammar]

| sandhyājaladasandohasandehakaraṇakṣamam |
sarasīruhamāsthāya sahasradalasaṃkulam || 196 ||
[Analyze grammar]

śayānaṃ sthitamāsīnaṃ yānārūḍhamathāpi vā |
niṣkevalena sattvena saṃpannaṃ ruciraprabham || 197 ||
[Analyze grammar]

vapuṣā sundareṇaiva divyenāvikṛtena ca |
muñcantamaniśaṃ dehādālokaṃ jñānalakṣaṇam || 198 ||
[Analyze grammar]

prayatnena vinā'jñānanāśakṛddhyāyināṃ mahat |
sragvastrābharaṇairdivyaiḥ svānurūpairanūpamaiḥ || 199 ||
[Analyze grammar]

cinmayaiḥ svaprakāśaiśca anyonyarucirañjitaiḥ |
dantajyotsnāvitānaistu prakaṭīkṛtadiṅmukham || 200 ||
[Analyze grammar]

rekhotthitaistu kalhāraiḥ pādapadmatale'ṅkitam |
nimagnajanasantāpaśamanavyāpṛtānanam || 201 ||
[Analyze grammar]

karuṇāpūrṇahṛdayaṃ jagaduddharaṇodyatam |
svadehatejaḥsaṃbhūtajvālāmaṇḍalamadhyagam || 202 ||
[Analyze grammar]

ghanakuñcitanīlāligalitāñjanasannibhaiḥ |
karpūradhūsarairdivyaiḥ puṣpasaṃvalitāntaraiḥ || 203 ||
[Analyze grammar]

kirīṭamakuṭākrāntaiḥ śobhitaṃ suśiroruhaiḥ |
īṣadāraktagokṣīraśuddhanīlābjalocanam || 204 ||
[Analyze grammar]

śītalairdṛṣṭipātaistu jagadāpyāyakāriṇam |
subhrūlalāṭaṃ sunasaṃ susmitādharavidrumam || 205 ||
[Analyze grammar]

saundaryacandrasaṃkāśavilasadgaṇḍamaṇḍalam |
pūrvakarmānalārtānāṃ dhyāyināṃ khedaśāntaye || 206 ||
[Analyze grammar]

svadantenducayotthena hlādayan gogaṇena tu |
mukhasaundaryaniṣyandacibukasthalaśobhitam || 207 ||
[Analyze grammar]

savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam |
kambugrīvaṃ mahābāhuṃ śrīvatsāṅkitavakṣasam || 208 ||
[Analyze grammar]

siṃhasktandhaṃ viśālākṣaṃ dīrghabāhuṃ mahorasam |
śaṅkhacakrāṅkitāraktakaradvayavibhūṣitam || 209 ||
[Analyze grammar]

dakṣiṇaṃ bhogibhogābhamupadhāya mahābhujam |
prasāritottarakaraṃ kaṭideśasya pārśvataḥ || 210 ||
[Analyze grammar]

kaustubhenāṅkitoraskaṃ lakṣmīśrīvatsabhūṣitam |
ābrahmastambaparyantajagadvāsatanūdaram || 211 ||
[Analyze grammar]

īṣatkuñcitavāmāṅghripaṅkajaṃ paṅkajekṣaṇam |
prasārya dakṣiṇaṃ pādamīṣaduttānaśāyinam || 212 ||
[Analyze grammar]

anekaratnaracitakirīṭamakuṭojjvalam |
udyadādityasaṃkāśairvicitrairmaṇisaṃcayaiḥ || 213 ||
[Analyze grammar]

virājamānayā samyaksphuraccūlikayojjvalam |
ratnāvataṃsaprabhayā dīptaśravaṇaśekharam || 214 ||
[Analyze grammar]

lalāṭāntasamālambibālālaṅkārabhūṣitam |
lalāṭatilakenaiva sundareṇa virājitam || 215 ||
[Analyze grammar]

anekaravisaṅkāśalasanmakarakuṇḍalam |
prabhūtamaṇimuktāḍhyagraiveyakavirājitam || 216 ||
[Analyze grammar]

vajravaiḍhūryamāṇikyapadmarāgādiśobhitaiḥ |
hārairanekairvividhairupaśobhitavakṣasam || 217 ||
[Analyze grammar]

udayādityasaṃkāśakaustubhena virājitam |
bhrājayantyā jagat sarvaṃ svatejobhirnirantaram || 218 ||
[Analyze grammar]

mālayā vaijayantyā ca bhrājamānamahorasam |
nānādāmavicitreṇa muktādāmavilambinā || 219 ||
[Analyze grammar]

sphuratā brahmasūtreṇa kāñcanena suśobhitam |
dyutimadbhirmahāratnai rājitena suvarcasā || 220 ||
[Analyze grammar]

kāñcanenātha sūtreṇa udare kṛtabandhanam |
nābhideśaṃ tathā padmaṃ jagachṛṅkhalayā svayā || 221 ||
[Analyze grammar]

nānāmāṇikyavilasatkaṭisūtreṇa bhūṣitam |
anekaratnasandarbharaśanādāmamaṇḍitam || 222 ||
[Analyze grammar]

anekakoṭimārtāṇḍavilasatpītavāsasam |
anekaratnasaṃbhinnanūpurādivibhūṣitam || 223 ||
[Analyze grammar]

evamanyaiśca vividhaiḥ keyūrakaṭakādikaiḥ |
yathārhabhūṣaṇai ramyairjvaladbhiḥ paribhūṣitam || 224 ||
[Analyze grammar]

prāvṛḍjaladasaṅkāśaṃ bhinnāñjanagiriprabham |
abhinnapūrṇaṣāḍguṇyavibhavenopabṛṃhitam || 225 ||
[Analyze grammar]

yogidhyeyamajaṃ nityaṃ jagajjanmādikāraṇam |
anādinidhanaṃ devaṃ sākṣāllakṣmīpatiṃ vibhum || 226 ||
[Analyze grammar]

aprākṛtatanuṃ śāntaṃ vāsudevaṃ parātparam |
caturbhujamanudhyāyecchuddhasphaṭikanirmalam || 227 ||
[Analyze grammar]

śaṅkhacakragadāpadmaiścaturbhiḥ kṛtalakṣaṇam |
tasminnāvāhanaṃ kuryāt kṛtvā hastau sugandhinau || 228 ||
[Analyze grammar]

gandhārghyapuṣpaiḥ saṃpūrya mūlamantraṃ samuccaran |
pīṭhopari hareragre mūrdhni puṣpāñjaliṃ kṣipet || 229 ||
[Analyze grammar]

svaṃ pratyabhimukhaṃ śāntaṃ suprabuddhaṃ smarecca tam |
karanyāsaṃ vinā tatra sṛṣṭinyāsādikaṃ trayam || 230 ||
[Analyze grammar]

mūlamantrāditārkṣyāntamantrāṇāṃ nyāsameva ca |
dīpayedbimbato'nyatra tasmin puṣpāñjalau harim || 231 ||
[Analyze grammar]

āgacchapadayuktena mūlamantreṇa hṛtkajāt |
evaṃ tejomayaṃ devaṃ nāḍīdakṣiṇamārgataḥ || 232 ||
[Analyze grammar]

tannāsāgreṇa cāvāhya pīṭhakumbhādiṣu kṣipet |
tatkadambaprasūnābhe tasmin mantrātmagolake || 233 ||
[Analyze grammar]

sthānabhedaṃ vināṅgāni nyasyābhyarcyeha dehataḥ |
sakalīkṛtya deveśaṃ taṃ dhyāyedvyaktatāṃ gatam || 234 ||
[Analyze grammar]

prāgvadaṅgādikāṃstatra tattanmantraistu nikṣipet |
evamāhūya deveśaṃ datvārghyaṃ sannidhitsayā || 235 ||
[Analyze grammar]

bhūyo'pyarghyaṃ pradāyāsmai hṛdā mudrāpurassaram |
sannidhāpyārghyadānena mudrāpūrvaṃ ca varmaṇā || 236 ||
[Analyze grammar]

sannirodhya tu mūlena tanmudrāsahitena tu |
saṃmukhīkṛtya mūlādīn mantrāṃstatra samuccaran || 237 ||
[Analyze grammar]

pradarśayaṃstathā mudrāstvaṣṭāṅgenābhivādayet |
anekamūrtiyāge tu pradhānāvāhanādikān || 238 ||
[Analyze grammar]

āhūtadevaśrāntyarthaṃ gandhādīnevameva ca |
vyūhānāṃ vibhavānāṃ prāṅmūlādaṅgagaṇārcanam || 239 ||
[Analyze grammar]

paścādanyeṣu kurvīta krameṇāvāhanādikān |
sthitamāyatane vātha sākāraṃ parameśvaram || 240 ||
[Analyze grammar]

śaṅkhacakradharaṃ viṣṇuṃ surasiddhāvatāritam |
ṛṣibhirmanujairvātha bhaktiyuktaiḥ pratiṣṭhitam || 241 ||
[Analyze grammar]

tanmūrtau ca svamantreṇa yajedāvāhanaṃ vinā |
pratyahaṃ karmabimbānāṃ mūlabimbahṛdabjakāt || 242 ||
[Analyze grammar]

kuryādāvāhanaṃ kiñcittīrthakṣetrādigāmibhiḥ |
narairā rādhyabimbeṣu pratyahaṃ svahṛdabjataḥ || 243 ||
[Analyze grammar]

prāgvadāvāhanaṃ kuryādatha tadvigrahasthitān |
mantranyāsādinābhyarcya tāṃstaddehasphuliṅgavat || 244 ||
[Analyze grammar]

dhyātvāvatārya sthāneṣu sveṣu bhogāvanau kramāt |
sakalīkṛtya cārghyādyairarcayedatra tu kramaḥ || 245 ||
[Analyze grammar]

dviṣaṭsvabjadaleṣvatra mantreśasya puro dalāt |
tadārāddalaparyantaṃ hṛdādyaṅgāni nikṣipet || 246 ||
[Analyze grammar]

pīṭhopari dalādbāhye devasyāgneyakoṇake |
padmamaiśe gadāṃ koṇe nairṛte cakramujjvalam || 247 ||
[Analyze grammar]

vāyavye pāñcajanyaṃ ca gadāyāśca samīpataḥ |
kirīṭaṃ dakṣiṇe pārśve vāme śrīvatsameva ca || 248 ||
[Analyze grammar]

kaustubhaṃ padmasāmīpye vanamālāṃ ca dakṣiṇe |
devasya karṇikāyāṃ tu śriyaṃ puṣṭiṃ tato'pare || 249 ||
[Analyze grammar]

agrataḥ pīṭhato bāhye nyaseccārāt patatripam |
aṅgopāṅgādikānāṃ tu sarveṣāṃ dhyānamucyate || 250 ||
[Analyze grammar]

āhūto mantranāthastu yathā dhyātaḥ savigrahaḥ |
tadvadeva hi hṛnmantraṃ dhyāyet kumudapāṇḍaram || 251 ||
[Analyze grammar]

padmarāgācalākāramāraktaṃ ca śiraḥ smaret |
añjanādripratīkāśaṃ śikhāmantraṃ tathākṛtim || 252 ||
[Analyze grammar]

paritaḥ sūryasantaptaṃ yathā kanakaparvatam |
tathā kavacamantraṃ ca dhyānakāle vicintayet || 253 ||
[Analyze grammar]

vṛtaṃ jvālāsahasraistu ayaskāntasamadyuti |
sarvāstraśaktisaṃpūrṇamastramantraṃ prakīrtitam || 254 ||
[Analyze grammar]

nirdhūmāṅgārasadṛśaṃ bhāvayennetramantrarāṭ |
dhyeyāḥ svarucisaṃyuktāḥ dvibhujāḥ puruṣopamāḥ || 255 ||
[Analyze grammar]

evameva hyupāṅgānāṃ smareddhyānaṃ sulakṣaṇam |
vīkṣamāṇān vibhorvaktraṃ dhyāyenmunivarottama || 256 ||
[Analyze grammar]

sthitānāmādimūrtīnāṃ sthitān dhyāyet sadaiva hi |
āsīnānāmathāsīnān vāhanasthe savāhanān || 257 ||
[Analyze grammar]

śayitānāmathāsīnānutthitān vā smareddhiyā |
lāñchanābharaṇādīnāṃ śrṛṇu dhyānaṃ yathākramam || 258 ||
[Analyze grammar]

kundāvadātaṃ kamalaṃ saumyamīṣatsmitānanam |
ravaṃ ravantaṃ madhuraṃ śrotrendriyasukhāvaham || 259 ||
[Analyze grammar]

gadāṃ hemādrisaṃkāśāṃ tanvīṃ kuvalayekṣaṇām |
dviraṣṭavarṣavatkāntāṃ kumārīṃ navayauvanām || 260 ||
[Analyze grammar]

svotthena raśmijālena bhāsayantīṃ nabhaḥsthalam |
svaraśmimaṇḍalāntaraḥsthaṃ valgantaṃ hetirāṭ smaret || 261 ||
[Analyze grammar]

vibhorājñāṃ pratīkṣantaṃ hrasvāṅgaṃ raktalocanam |
tuhinācalasaṃkāśaṃ śaṅkhaṃ kamalalocanam || 262 ||
[Analyze grammar]

sadāgamādisāmāntamudgirantaṃ svakairmukhaiḥ |
kirīṭaḥ saumyavadanaḥ kāñcanābho mahātanuḥ || 263 ||
[Analyze grammar]

bhābhirākṛtiyuktābhirnānārūpābhirāvṛtaḥ |
sthito vaidyādharīyeṇa sthānakenāntarikṣagaḥ || 264 ||
[Analyze grammar]

sphāṭikādripratīkāśaṃ śrīvatsamatha bhāvayet |
baddhapadmāsanāsīnaṃ nyastahastaṃ svapārśvayoḥ || 265 ||
[Analyze grammar]

vahantaṃ kūrmamudrāṃ ca mukhyahastadvayena ca |
padmarāgācalākāraṃ kaustubhaṃ ratranāyakam || 266 ||
[Analyze grammar]

diśo daśa dyotayantaṃ saṃlagnāṅghristhitaṃ smaret |
vahantaṃ coraso madhye svahastakṛtasaṃpuṭam || 267 ||
[Analyze grammar]

sandhārayantamaparaṃ tathā vai śirasi sphuṭam |
dhyeyā bhagavatī mālā citravarṇā manoramā || 268 ||
[Analyze grammar]

sarvagandhānvitā saumyā īṣadviha sitānanā |
dhyeyāḥ svarucisaṃyuktā dvibhujāḥ puruṣopamāḥ || 269 ||
[Analyze grammar]

sāstrāḥ kirīṭapūrvā ye gadāmālāṅganākṛtī |
ete'stranāyakāḥ sarve vibhorājñāpratīkṣakāḥ || 270 ||
[Analyze grammar]

protthitā vicalantaśca susamaiḥ sthānakaiḥ sthitāḥ |
śroṇītaṭārpitakarāścāmaravyajanodyatāḥ || 271 ||
[Analyze grammar]

sapadmaṃ tu kirīṭādyaṃ varjayitvā catuṣṭayam |
tarjayantaṃ ca duṣṭaughamanyeṣāṃ dakṣiṇaṃ karam || 272 ||
[Analyze grammar]

smaredvai dhyānakāle ca sarveṣāmatha mastake |
dhyeyaṃ svakaṃ svakaṃ cihnaṃ suprasiddhaṃ nirākṛti || 273 ||
[Analyze grammar]

raktapaṅkajavarṇābhā lakṣmīrnīlāmbujekṣaṇā |
dugdhaughadhavalā puṣṭirānandākulitānanā || 274 ||
[Analyze grammar]

bhoktṛśaktiḥ smṛtā lakṣmīḥ puṣṭirvai kartṛsaṃjñitā |
bhogārthamavatīrṇasya tasya lokānukampayā || 275 ||
[Analyze grammar]

uditaṃ saha tenaiva śaktidvitayamavyayam |
raktatuṇḍaṃ mahāprāṇaṃ bhīmabhrukuṭilocanam || 276 ||
[Analyze grammar]

dravaccāmīkarākāraṃ pakṣamaṇḍalamaṇḍitam |
saṃsmaredgaruḍaṃ vipra gṛdhravaktraṃ pṛthūdaram || 277 ||
[Analyze grammar]

yathoktamūrtiyuktāṃśca tato dhyāyedyathākramam |
apāṃpatirvai kamalaṃ gadādevī sarasvatī || 279 ||
[Analyze grammar]

svayaṃ śaśāṅkaḥ śrīvatso mālāṣaṇmādhavādayaḥ |
prāṇaṃ patatripaṃ vidyādevaṃ tattveṣu saṃsthitān || 280 ||
[Analyze grammar]

adhiṣṭātṛ kramāccaitānarcayedarghyapuṣpakaiḥ |
aṣṭapatrāmbuje pūrvadale hṛnmantrapaṃ śiraḥ || 281 ||
[Analyze grammar]

śikhāmāgneyapatre tu kavacaṃ cāstramantrapam |
dakṣiṇe patramadhye tu nairṛte patramadhyataḥ || 282 ||
[Analyze grammar]

netraṃ paścimapatre tu udaraṃ pṛṣṭhamantrapam |
vāyanye bāhumantraṃ tu ūrū jānū tathottare || 283 ||
[Analyze grammar]

īśānapatramadhye tu pādamantraṃ tu vinyaset |
dalopadalasaṃyukte'pyevamevāmbuje kramaḥ || 284 ||
[Analyze grammar]

athavā digdaleṣvatra hṛdādyaṃ yaccatuṣṭayam |
astraṃ vidigdaleṣu syānnetraṃ kesaragaṃ punaḥ || 285 ||
[Analyze grammar]

upāṅgaṃ syādupadale tadvidhānamataḥ śrṛṇu |
pūrvapatrasamīpasthatalayorudaraṃ nyaset || 286 ||
[Analyze grammar]

pṛṣṭhamantraṃ nyasettadvaddalayoḥ paścimasthayoḥ |
bāhūrū mantrapau nyasyau dalayordakṣiṇasthayoḥ || 287 ||
[Analyze grammar]

jānū pādau tathā nyasyau dalayoruttarasthayoḥ |
mantrarūpe ṣaḍaṅge tu padmasyāṣṭadalasya tu || 288 ||
[Analyze grammar]

pūrvasmin hṛdayaṃ vāme kavacaṃ dakṣiṇe śiraḥ |
paścime tu śikhāṃ nyasyet pare dalacatuṣṭaye || 289 ||
[Analyze grammar]

agrato'straṃ karṇikāyāṃ kesare ca purodale |
netraṃ nyasyārcayet prāgvat padmādinyāsamācaret || 290 ||
[Analyze grammar]

tridalādiṣu padmeṣu dalamūle yathoditam |
buddhyā sthānaṃ vibhajyātra pañca ṣaḍdvādaśāthavā || 291 ||
[Analyze grammar]

nyasedaṅgānyathādṛṣṭapṛṣṭhabhāgasya vai vibhoḥ |
parivārasametasya tvaṅgaṃ nyasyettu dakṣiṇe || 292 ||
[Analyze grammar]

bhāgaṃ kṛtvā prakṛtyāgrāt kramāt prāgādi kalpayet |
āśritya vāmabhāgaṃ tu proktamārabhya caiśvarīm || 293 ||
[Analyze grammar]

cāndraṃ vātyaṃ vāruṇaṃ ca digvibhāgaṃ prakalpayet |
tayoḥ ṣaṭkakramāt kuryāddvādaśasthānakalpanam || 294 ||
[Analyze grammar]

dharmādidevatā nyasya hyevaṃ digvidigāśrayāḥ |
śrīpuṣṭyostu ya dā yāge pṛthak padmopari sthitam || 295 ||
[Analyze grammar]

tadādhikārayāge'pi pṛthagevāsanādikam |
vāhānāṃ lāñchanādīnāṃ vihīne vātha pārśvataḥ || 296 ||
[Analyze grammar]

kalpayedatha taṃ bhogairyajeta susamastakaiḥ |
vinivedyāsanavaraṃ samāhūtasya vai vibhoḥ || 297 ||
[Analyze grammar]

pādapīṭhaṃ tu sāmānyaṃ mṛdvāstaraṇabhūṣitam |
ghaṇṭāśabdasamopetaṃ datvārghyaṃ mantramūrdhani || 298 ||
[Analyze grammar]

pādyapratigrahaṃ haimaṃ vibhordadyāt saratnakam |
pādyaṃ pādodakākarṣaśāṭakenānulepanam || 299 ||
[Analyze grammar]

sapratigrahamācāmaṃ sānulepaṃ ca mālikām |
ghṛtādikairmahādīpairacchinnairarcayeddharim || 300 ||
[Analyze grammar]

sugandhairmadhurairdhūpaiḥ prabhūtairarcayedvibhum |
arhaṇaṃ madhuparkaṃ ca darpaṇaṃ tadanantaram || 301 ||
[Analyze grammar]

| tataḥ snānāsanādīnāṃ bhogānāṃ sannidhāpanam |
kṛtvābhyarcyāpi devasya pāṇinā dakṣiṇaṃ padam || 302 ||
[Analyze grammar]

dakṣiṇenātha vāmena vāmaṃ saṃgṛhya mantrataḥ |
vijñāpya majjanārthaṃ tu kṛtvā mārgatrayaṃ tataḥ || 303 ||
[Analyze grammar]

snānāsanaṃ nivedyātha devasya dvitayaṃ tu vai |
snānārthamavatīrṇasya pādapīṭhamanantaram || 304 ||
[Analyze grammar]

bhaktinamreṇa śirasā dadyādarghyaṃ tu mūrdhani |
vinivedya tato haimaṃ saratnaṃ ca pratigraham || 305 ||
[Analyze grammar]

dadyādvai pādyakalaśāt pādyaṃ pādāmbujadvaye |
śubhe ca pāduke cātha tadante snānaśāṭakam || 306 ||
[Analyze grammar]

sugandhaśālisaṃpūrṇaṃ mātrārthaṃ pātramuttamam |
darpaṇaṃ pūrṇacandrābhaṃ gandhatoyamanantaram || 307 ||
[Analyze grammar]

pāṇi prakṣālanārthaṃ tu pādapīṭhaṃ tataḥ śubham |
śiraspṛṣṭena tailena kiṃcinnāṅgamupaspṛśet |
dantakāṣṭhaṃ ca tadanu karmaṇyakṣīravṛkṣajam || 308 ||
[Analyze grammar]

mukhadhāvanapātraṃ ca jihvānirlehanaṃ tathā |
gaṇḍūṣācāmasalile tāmbūlaṃ gandhabhāvitam || 309 ||
[Analyze grammar]

snānārambhānuvṛttāṃśca tailādīn saṃnidhāpya ca |
tatpātrābhyarcanaṃ kṛtvā tatastailaṃ samarcayet || 310 ||
[Analyze grammar]

skandho saṃchādya vastreṇa sukeśān vikiret prabhoḥ |
madhye śirasi devasya secayettailamuttamam || 311 ||
[Analyze grammar]

āvṛtyāvṛtya niṣpīḍya tathā kaṇḍūyanaṃ nakhaiḥ |
bahūpacārasaṃyuktaṃ saṃmārjyaṃ tailajaṃ lavam || 312 ||
[Analyze grammar]

ketakotpalamālāśca datvā keśāṃśca bandhayet |
hastau prakṣālya toyena skandhavastraṃ vimucya ca || 313 ||
[Analyze grammar]

spṛṣṭvā tailaṃ tathāṅgāni upāṅgāni ca mardayet |
tato bahusugandhaṃ tu cūrṇaṃ godhūmaśālijam || 314 ||
[Analyze grammar]

rajanīcūrṇasaṃmiśramīṣatpadmakabhāvitam |
deyamudvartanārthaṃ tu māṣīṃ ca tadanantaram || 315 ||
[Analyze grammar]

snānārthaṃ khalisaṃyuktaṃ toyamuṣṇamanantaram |
candanaṃ mukhalepārthaṃ ghṛṣṭaṃ karpūrabhāvitam || 316 ||
[Analyze grammar]

tata āmalakasnānaṃ lodhraṃ kāleyakaṃ tathā |
varṇakaṃ keyūrakaṃ ca tagarūṇi priyaṅgavaḥ || 317 ||
[Analyze grammar]

sugandhaṃ caiva siddhārthaṃ sarvauṣadhisaratnakam |
sahasradhārayā viṣṇordadyācchuddhodakaṃ tathā || 318 ||
[Analyze grammar]

kāleyakaṃ ca tadanu lodhrasnānaṃ tu varṇakam |
śarīrārthāni cānyāni śirorthāni tu sattama || 319 ||
[Analyze grammar]

yadvā kṣīrādisaṃpūrṇakumbhaiḥ saṃsnānapayedvibhum |
gavyaṃ prabhūtaṃ snānārthaṃ kṣīraṃ dadhi ghṛtaṃ madhu || 320 ||
[Analyze grammar]

aikṣavaṃ tu rasaṃ hṛdyamabhāvāccharkarodakam |
dhātrīphalodakaṃ caiva lodhratoyamanantaram || 321 ||
[Analyze grammar]

raktacandanatoyaṃ ca rajanīnīramuttamam |
granthipallavavāryeva tatastu tagarodakam || 322 ||
[Analyze grammar]

priyaṅguvāri tadanu māṃsījalamataḥ param |
siddhārthakodakaṃ cātha sarvauṣadhijalaṃ tataḥ || 323 ||
[Analyze grammar]

patrapuṣpodake caiva phalabījodake tvatha |
gandhodakaṃ ca tadanu hemaratnajale tataḥ || 324 ||
[Analyze grammar]

puṇyatīrthasarittoye kevalaṃ tadanantaram |
snānārthaṃ kalpitenaiva tūdakena vimiśritam || 325 ||
[Analyze grammar]

yoktavyaṃ kramaśo hyetadarghyapuṣpasamanvitam |
antarāntarayogena snānānāṃ ca mahāmate || 326 ||
[Analyze grammar]

kṣālanaṃ cārghyakalaśādarghyadānasamanvitam |
tataḥ snānīyaśeṣeṇa hemādidravyanirmitam || 327 ||
[Analyze grammar]

saṃpūrṇamambhasā kumbhaṃ haridrāśālitaṇḍulaiḥ |
supiṣṭairupariṣṭācca liptaṃ yuktaṃ sragādinā || 328 ||
[Analyze grammar]

pāṇau kṛtvā tamekasminnaparasmiṃstu mallakam |
dhūmāyamānaṃ siddhārthairbhrāmya mūrdhni bahiḥ kṣipet || 329 ||
[Analyze grammar]

sudhautamahataṃ cātha śāṭakaṃ vinivedya ca |
kacodakāpakarṣārthamaparaṃ dehavārihṛt || 330 ||
[Analyze grammar]

adharottaravastre dve gandhadhūpādhivāsite |
skandhaplotaṃ nivedyātha susūkṣmamahataṃ sitam || 331 ||
[Analyze grammar]

śiraḥśyānaṃ tataḥ kuryācchaśidhūpasamanvitam |
karpūracūrṇasaṃmiśraṃ kuryāddevasya mūrdhajam || 332 ||
[Analyze grammar]

vibhāvyālaṅkṛtaṃ bhaktyā bhogaiḥ srakcandanādibhiḥ |
evaṃ hi citrapūrvāṇāmanyeṣāṃ kamalāsana || 333 ||
[Analyze grammar]

sadratnabrahmapāṣāṇavarjitānāṃ samācaret |
snānādyaṃ karmabimbe tu tatsamīpe'tha darpaṇe || 334 ||
[Analyze grammar]

snānavijñāpanaṃ kṛtvā karmārcāṃ tasya sannidhau |
snānāsane samāropya tasyāṃ sarvaṃ samācaret || 335 ||
[Analyze grammar]

tadabhāve darpaṇe tu snānabhogāni cārpayet |
citrastha eva dadyācca bhogānanyān yathākramam || 336 ||
[Analyze grammar]

tadabhāve ca tān sarvān pāṇinādāya cetasā |
nivedayenmaṇḍalādiṣvevaṃ bhoganivedanam || 337 ||
[Analyze grammar]

prokṣaṇaṃ yadi vā kuryādarghyādyairavaśiṣṭakaiḥ |
praṇālabhāgādaparaṃ sthānaṃ bhadrāsanāttu vai || 338 ||
[Analyze grammar]

bhūrinīraghaṭaiḥ śuddhaṃ kṛtvā tatrāvatārya ca |
sapīṭhaṃ bhagavadbimbaṃ tadvinā vārcitaṃ yadi || 339 ||
[Analyze grammar]

khaplutaṃ bhāvayeddevaṃ niśśeṣaṃ kṣālayettataḥ |
bhūyo gandhodakenaiva pūryaṃ kumbhacatuṣṭayam || 340 ||
[Analyze grammar]

snānakumbhaṃ vinānyeṣāṃ prāgvat kāryā ca kalpanā |
hṛnmantreṇa caturṇāṃ tu kuryādvai dravyayojanam || 341 ||
[Analyze grammar]

sāstreṇa mūlamantreṇa sarvaṃ taccābhimantrya tu |
mārgatrayaṃ kramāt kṛtvā vinivedyāsanaṃ tataḥ || 342 ||
[Analyze grammar]

tṛtīyaṃ ratnakhacitaṃ tatrasthaṃ parameśvaram |
samabhyarcyārghyapādyena pādukābhyāmanantaram || 343 ||
[Analyze grammar]

deyamācamanaṃ bhūyaḥ pādapīṭhaṃ tathaiva ca |
samālabhya sugandhena bhaktitaścandanādinā || 344 ||
[Analyze grammar]

saṃvījya vyajanenaiva māyūreṇa tathena ca |
tato'pyacaṭanaṃ haimaṃ rājataṃ dārujaṃ tu vā || 345 ||
[Analyze grammar]

keśaprasādakṛtkūrcaṃ puṣpatāmbūlakartarīm |
nivedyadevadevāya dukūlavasane site || 346 ||
[Analyze grammar]

ghṛṣṭakuṅkumakastūrīmṛgasnehānulepanam |
upavītaṃ sottarīyaṃ makuṭādyamananantaram || 347 ||
[Analyze grammar]

pādanūpuraparyantamalaṅkaraṇamuttamam |
vicitraṃ hi śiromālyaṃ veṣṭanena samanvitam || 348 ||
[Analyze grammar]

sragdāmasūtrasaṃbaddhamākarṇā ccaraṇāvadhi |
muktapuṣpaṃ tato dadyādyathākālasamudbhavam || 349 ||
[Analyze grammar]

ruciraṃ kaṅkaṇaṃ cādya dadyāt pratisaraṃ tataḥ |
dhātubhiḥ kuṅkumādyairvā vicitraṃ sitasūtrajam || 350 ||
[Analyze grammar]

pūritaṃ mṛdutūlena grathitaṃ cāntarāntarā |
añjanaṃ saśalākaṃ ca tāmbūlaṃ gandhabhāvitam || 351 ||
[Analyze grammar]

lalāṭatilakaṃ haimaṃ mukhavāsaṃ sarocanam |
karṇāvataṃsake puṣpe maṇḍanaṃ darpaṇaṃ mahat || 352 ||
[Analyze grammar]

prakiran citrakusumairdī ptaratnaprabhojjvalaiḥ |
pradīptaistu mahājvālai stilatailājyapūritaiḥ || 353 ||
[Analyze grammar]

abhuktāhatasuśvetarañji tairvastra veṣṭitaiḥ |
garbhīkṛtatvagelādyaiḥ pūjayettadanantaram || 354 ||
[Analyze grammar]

karpūracūrṇasaṃmiśraṃ sugandhimadhuraṃ bahu |
mṛṣṭadhūpasamāyuktaṃ gugguluṃ dhūpayecchūbham || 355 ||
[Analyze grammar]

sahaghaṇṭāravai ramyaiścālyamānena bāhunā |
upānahau sitacchatraṃ śibikāṃ ca rathādi yat || 356 ||
[Analyze grammar]

vāhanaṃ gajaparyantaṃ sapatākaṃ khagadhvajam |
sitāsitau tu camarau mātrāvittamanantaram || 357 ||
[Analyze grammar]

jānunī bhūgate kṛtvā śirasāvanatena tu |
ādāyottānapāṇibhyāṃ vinivedya jagatprabhoḥ || 358 ||
[Analyze grammar]

saṃpūraṇārthaṃ bhogānāṃ sarveṣāṃ dvijasattama |
bherīmṛdaṅgaśabdārdyaijayaśabdasamanvitaiḥ || 359 ||
[Analyze grammar]

gītakairvividhairnṛttaistantrīvādyasamanvitaiḥ |
vaṃśaiḥ śrṛṅgaistathā vādyairanyaiḥ śrāvyaiśca pūjayet || 360 ||
[Analyze grammar]

stotramantrajapaṃ kuryājjitantādyaṃ mahāmate |
vyastaṃ caiva samastaṃ ca vākyayuktaṃ viśeṣataḥ || 361 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kuryāccatvāri dvijasattama |
kusumakṣepasaṃyuktaṃ caturdikṣu samaṃ tu vai || 362 ||
[Analyze grammar]

sahāntaḥkaraṇenaiva bhaktiyuktena cetasā |
natapṛṣṭhaśirojānulalāṭataṭahṛtkaraḥ || 363 ||
[Analyze grammar]

gṛhastha ācarennityaṃ praṇāmaṃ sapradakṣiṇam |
sanyāsī daṇḍavat kuryāt praṇipātaṃ ca sarvadik || 364 ||
[Analyze grammar]

vihitaṃ snātakādīnāmanyeṣāmevameva hi |
smaran sarveśvaraṃ buddhyā sakṛt pravitate kṣitau || 365 ||
[Analyze grammar]

saṃkaṭe sati bhūbhāge bhagavatyagrataḥ sthitaḥ |
dhiyā tu bhaktitaḥ kuryādbadhvā tu karasaṃpuṭam || 366 ||
[Analyze grammar]

hṛddeśe mūrdhni kampaistu smaran sarveśvaraṃ harim |
antargarbhagṛhe viṣṇorgarbhadvārārdhamaṇṭape || 367 ||
[Analyze grammar]

praṇipātagaṇaṃ kuryāt pradakṣiṇagaṇaṃ vinā |
cakravadbhrāmayennāṅgaṃ pṛṣṭhabhāgaṃ na darśayet || 368 ||
[Analyze grammar]

paścādbhāgena nirgaccheddevāgnigurusannidhau |
vahnisthasya vibhoryasmāt pāṇipṛṣṭhasya darśanam || 369 ||
[Analyze grammar]

bahuṣvapi ca bhogeṣu pradhānaṃ prāpaṇaṃ tathā |
paścādutsavabimbaṃ tatkrameṇaiva tu pūjayet || 370 ||
[Analyze grammar]

jānubhyāṃ saha pāṇibhyāṃ pāṇibhyāṃ vā samācaret |
jānupradakṣiṇaṃ muktvā antaḥ sannikaṭe vibhoḥ || 371 ||
[Analyze grammar]

viruddhamaparaṃ caiva bhaktānāṃ caraṇabhramam |
evaṃ pradakṣiṇīkṛtvā kṣiptvā puṣpāñjaliṃ tataḥ || 372 ||
[Analyze grammar]

susnānā ditrayaṃ pṛcchedbhagavantaṃ tadāpi ca |
sārghyācāme tu vā cārghyagandhapuṣpapradhūpakaiḥ || 373 ||
[Analyze grammar]

iṣṭvā nīrājayeddevaṃ vibhorarghyaṃ samarpayet |
bhojyāsanaṃ nivedyātha mārgatrayapurassaram || 374 ||
[Analyze grammar]

channaṃ dukūlatūlotthamasūrakavareṇa tu |
arghyaṃ pādyācame dadyāt pratigrahasamanvite || 375 ||
[Analyze grammar]

tarpaṇaṃ saṃpratiṣṭhāpya vāsitaṃ cārghyavāriṇā |
athārhaṇajalaṃ svacchaṃ sugandhaṃ pātrataḥ kṛtam || 376 ||
[Analyze grammar]

madhuparkaṃ dadhighṛtaṃ madhuyuktamanantaram |
samastamevamekāṅgaṃ dadhi vāpi nivedayet || 377 ||
[Analyze grammar]

śītalaṃ tarpaṇajalaṃ atha cūrṇaṃ puroditam |
deyaṃ niṣpuṃsanārthaṃ ca punarācamanaṃ vibhoḥ || 378 ||
[Analyze grammar]

svalaṅkatāṃ surūpāṃ ca sragyuktāṃ vinivedya gām |
oṣadhīḥ śālipūrṇāśca srakphalāḍhyaṃ vanaspatim || 379 ||
[Analyze grammar]

mūrtiṃ nivedayet pūrvaṃ tataḥ saṃsthāpya tarpaṇam |
pracchādanāmbaraṃ caiva pradadyādarhaṇodakam || 380 ||
[Analyze grammar]

ṣaḍrasaprabhavairdivyairnaivedyaiḥ pāvanaiḥ phalaiḥ |
guḍakhaṇḍacitairbharkṣyaibahurbhighṛtapācitaiḥ || 381 ||
[Analyze grammar]

guḍamudgapayomiśrairniśājyatilamiśritaiḥ |
dadhimiśraissarvamiśrairmadhusvāduyutaiḥ phalaiḥ || 382 ||
[Analyze grammar]

kramādannairaṣṭavidhairapūpān vinivedayet |
sarasābhī rasālābhiḥ payasā suśrṛtena ca || 383 ||
[Analyze grammar]

pavitraiḥ śītalaiḥ svādurasagandhaiśca pānakaiḥ |
bhakṣyairbhojyaistathā lehyaiḥ peyairanyairanekaśaḥ || 384 ||
[Analyze grammar]

śraddhāpūtena manasā yaṣṭavya majamavyayam |
ekaikasmiṃstu vai bhoge prokṣayedarghyavāriṇā || 385 ||
[Analyze grammar]

choṭikāṃ mantrasaṃyuktāṃ kṛtvā pāṇidvayena tu |
dhāraṇādvitayenaiva arkasomamayena tu || 386 ||
[Analyze grammar]

samyak sarvaṃ tu saṃskuryādyathā tadavadhāraya |
pracaṇḍakiraṇavrātairbhāskarīyairdahet purā || 387 ||
[Analyze grammar]

saṃcintya bhasmabhūtāhaṃ tataḥ pūrṇenduraśmibhiḥ |
āpyāyyāmṛtakalloladhārāpātena nārada || 388 ||
[Analyze grammar]

kāntimaccintayedbhūyo yaddagdhaṃ bhānunā tu vai |
vadhvā kāmadughāṃ mudrāṃ sravantīṃ mantrasaṃyutām || 389 ||
[Analyze grammar]

gorūpāṃ himaśailābhāṃ nirādhārapathe sthitām |
datvā puṣpārghyamupari saṃspṛśedviṣṇupāṇinā || 390 ||
[Analyze grammar]

savyena pāṇinā spṛśya prakoṣṭhaṃ dakṣiṇasya tu |
tena dakṣiṇahastena agrasaṃkucitena tu || 391 ||
[Analyze grammar]

nivedayettato vipra śirasā'vanatena tat |
pāvanaiḥ pānakaiḥ svacchaiḥ śītalermadhurādikaiḥ || 392 ||
[Analyze grammar]

tvagelādyanvitairmṛṣṭadhūpakarpūravāsitaiḥ |
nālikerodakopetaistarpaṇīyamanantaram || 393 ||
[Analyze grammar]

masūramāṣacūrṇena rajanīśālijena ca |
samudvartya ca saṃkṣālya śītalairbahuvāribhiḥ || 394 ||
[Analyze grammar]

naivedyācamanārthaṃ tu gandhodakamanuttamam |
vāsasā nirmalaṃ kṛtvā candanena sitena ca || 395 ||
[Analyze grammar]

samālabhya sughṛṣṭena karpūrasahitena ca |
tilānyatha sa ratnāni sauvarṇe vātha rājate || 396 ||
[Analyze grammar]

pātre kṛtvātha mātrārthaṃ devāya vinivedayet |
lavaṅgatakkolailātvakkarpūraparibhāvitam || 397 ||
[Analyze grammar]

jātipūgaphalopetaṃ sasugandhacchadaṃ bahu |
karpūracūrṇasaṃmiśraṃ muktācūrṇasamanvitam || 398 ||
[Analyze grammar]

mātuluṅgaphalopetaṃ nālikeraphalānvitam |
pradadyāt praṇataścānte tāmbūlaṃ jagataḥpateḥ || 399 ||
[Analyze grammar]

prakṣālya gandhatoyena arghyapātroddhṛtena vai |
pāṇiyugmaṃ yathā vai syāt svacchamatyantanirmalam || 400 ||
[Analyze grammar]

naivedyadhūpapātrādyaiḥ pātraiścānirmalīkṛtam |
kṛtvā tu gandhadigdhau tau arghyeṇārcya parasparam || 401 ||
[Analyze grammar]

mudrāmūlādimantrāṇāṃ darśayitvā yathākramam |
bhūyo'rghyagandhapuṣpeṇa dhūpāntena samarcya ca || 402 ||
[Analyze grammar]

japayajñavidhānena devaṃ santarpayettataḥ |
sphāṭikenākṣasūtreṇa svakairvā karaparvabhiḥ || 403 ||
[Analyze grammar]

pātraṃ saṃsthāpayet paścādarghyapātrācca vāriṇā |
vilipya candanādyaistu sthāpayedbhājane śubhe || 404 ||
[Analyze grammar]

saṃpūjya puṣpadhūpādyairmantraṃ tatra ca vinyaset |
sādhāramāsanaṃ caiva śaktipūrvaiḥ samāvṛtam || 405 ||
[Analyze grammar]

caturbhujaṃ tu virajo nārāyaṇamivāparam |
varadābhayahastaṃ ca baddhāñjalidharaṃ smaret || 406 ||
[Analyze grammar]

brahmasthānasthitaṃ taṃ ca sūtraṃ dhyāyecchikhopamam |
sannidhau bhava deveśa saṃniruddho bhavācyuta || 407 ||
[Analyze grammar]

sūtrākhyamaṇijāle'smin yāvaccandrārkatārakam |
evaṃ mune pratiṣṭhāpya mantraṃ sūtre'kṣasaṃjñike || 408 ||
[Analyze grammar]

pratiṣṭhitasya vai paścānmudrāṃ svāṃ ca pradarśayet |
yathāśakti japaṃ kuryācchatamaṣṭādhikaṃ tu vā || 409 ||
[Analyze grammar]

tannivedya vibhoḥ paścādvākkarmamanasānvitam |
puṇḍarīkākṣa viśvātman mantramūrte janārdana || 410 ||
[Analyze grammar]

gṛhāṇedaṃ japaṃ nātha mama dīnasya śāśvata |
ityuktvārghyodakaṃ paścāt puṣpaṃ dakṣiṇapāṇigam || 411 ||
[Analyze grammar]

agrato nikṣiṃpedviṣṇormūlamantreṇa nārada |
bhāvayecca tatassamyaksphurantīṃ tārakāvalim || 412 ||
[Analyze grammar]

praviṣṭāṃ bhagavadvaktre vaktrāttāṃ hṛdgatāṃ punaḥ |
hṛdayāddvijaśārdūla saṃhārākhyakrameṇa tu || 413 ||
[Analyze grammar]

pūrvavadbrahmarandhreṇa pareṇa saha yojayet |
ekaikaṃ hṛdayādīnāṃ sarveṣāṃ vihitaṃ tvatha || 414 ||
[Analyze grammar]

kriyāṅgatvānna doṣo'sti anyathā tajjpaṃ vinā |
dhūpaṃ datvā praṇamyātha stu tvā mantreśvaraṃ tataḥ || 415 ||
[Analyze grammar]

dvidhā pradakṣiṇaṃ kuryāt praṇāmaṃ ca tathāvidham |
naikatripañcasaptākhyagaṇanāviṣamaṃ ca yat || 416 ||
[Analyze grammar]

yataḥ samo hi bhagavān devaḥ sarvasya vai hariḥ |
saṃpūjya gandhadhūpaiśca tatastu bhagavanmayān || 417 ||
[Analyze grammar]

yathākramaṃ samabhyarcya naivedyaṃ pratipādya ca |
teṣāṃ mātrāvasānaṃ ca āsanādyaṃ nivedayet || 418 ||
[Analyze grammar]

yadvaibhyo deva yajñānte tanmātrāntaṃ pradāya tu |
asmin kāle'rhaṇādyaṃ tu tāmbūlāntaṃ samarpayet |
śayyāsanaṃ tato dadyādagnau santarpayettataḥ || 419 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 6

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: