Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
navamo'dhyāyaḥ |
bhuvanakośasvarūpanirūpaṇam |
brahmāḥ |
ajñānasāgaraṃ tīrtvā vidyāpāramupeyivān |
ucyatāṃ sāṃprataṃ mahyaṃ bhuvanāni caturdaśa || 1 ||
[Analyze grammar]

padmāgāra. nāmataścāpi jijñāsā parameśvara |
mānataścāpi vijñāne. iti kvacit. anyatrarūpato vāpi vijñāpaya pameśvara. iti |
śrībhagavān |
yatra pratiṣṭhitaṃ yacca mānaṃ rūpaṃ ca yādṛśam |
bhuvanānāṃ tadakhilaṃ caturmukhamukhai śśataiḥ || 2 ||
[Analyze grammar]

vaktuṃ niravaśeṣeṇa kaḥ kṣameta prapañcataḥ |
boddhuṃ vā nikhilaṃ śaktaḥ ko vā dhārayituṃ kṣamaḥ || 3 ||
[Analyze grammar]

kṣamastatprapañcataḥ |
tadbhravīmi samāsena sarvaṃ tvaṃ budhyase yathā |
sukhaṃ |
pṛdhivyāḥ parimāṇam |
caturaśrā bhavati bhūḥ pañcauśatkoṭi yojanaiḥ || 4 ||
[Analyze grammar]

vistīrṇā sarvato dikṣu ghanaṃ vaikoṭiyojanam |
dvīpāni sapta santyatra tāvastastoyarāśayaḥ || 5 ||
[Analyze grammar]

āṅgulīyakavatsarve bhūmerupari viṣṭhitāḥ |
saptadvīpāḥ |
dvīpāni nāmabhistāvatkathyante kramaśaśṛṇu || 6 ||
[Analyze grammar]

jambhūplakṣa kuśa krauñcāśśākadvīpastathā paraḥ |
śālmalī puṣkaro nāma saptamaścaturānana || 7 ||
[Analyze grammar]

saptasamudrāḥ ||
ānupūrvyātsamudrāṃśca kathayāmi yathātatham |
lavaṇekṣurasau paścāt maireya stadanantaram || 8 ||
[Analyze grammar]

lavaṇekṣu surākṣīradadhisarpi stathodakam |
sarpirdadhi payastvavyattataśśuddhodakaṃ param |
payāṃstyavyat payastvasvak paścimaśca śubhodakaḥ itica |
dvīpasamudraparimāṇam |
bhūbhāge madhyame jumbhūdvīpamānaṃ ca kathyate || 9 ||
[Analyze grammar]

tanmadhye madhyatoṃbūni dvīpaḥ nistārādvāridhi.kṣārastādṛgdhvi pāhyanantarāḥ iti kvacit |
lakṣayojanavistārassarvatastadanantaram |
vistāraṃ vāridhiḥ kṣārastādṛgdvīpamanantaram || 10 ||
[Analyze grammar]

uttarottaramekaikaṃ dvīguṇāyāma vistaraḥ |
dvīpāni ṣaṭsamudrāśca pariśiṣṭhāścaturmukha || 11 ||
[Analyze grammar]

vistarāḥ iti pāṭhaḥ śiṣṭobhāgaḥ prakāśate || 13 ||
[Analyze grammar]

merorbhāgaḥ |
kṣīte rūrdhvaṃ raimayaśca sarvato mūrdhnivistṛtaḥ |
dvātriṃśacca sahaprāṇāṃ yojanā nāmayāṃ punaḥ || 14 ||
[Analyze grammar]

nāṃ śatam |
karṇikāvacca bhūpadmamadhye samyagavasthitaḥ |
śṛṅgaiśśatasahasreṇa śatayojana vistṛtaiḥ || 15 ||
[Analyze grammar]

tatsaṅkhyāpariṇāhaiśca tasya pārśvamahīdharān |
vakṣyāmi cānupūrvyeṇa yathā tadavadhāraya || 16 ||
[Analyze grammar]

morordakṣiṇatastrayo varṣācalāḥ |
himavān hemakūṭasca niṣadhaśchāsya dakṣiṇe |
ete varṣācalāḥ proktā strayaḥ kamalasambhava || 17 ||
[Analyze grammar]

trīṇivarṣāṇi |
varṣaṃ bhāratamākhyāṃ prathamaṃ tadana ntaram |
nāmnā kiṃpuruṣaṃ tasmāddharivarṣamanantaram || 18 ||
[Analyze grammar]

uttaratastrayo varṣācalāḥ |
uttare meruśailasya kramā dvarṣamahīdharāḥ |
nīlaśśvetāhvayaśśṛṅgī nāmnā varṣatrayaṃ punaḥ || 19 ||
[Analyze grammar]

varṣeṣubhūdarāḥ |
trīṇivarṣāṇi |
ramyaṃ hiraṇmayaṃ varṣamuttarāḥ kurava stathā |
uktāni ṣaṭca varṣaṇi pratyekaṃ parimāṇataḥ || 20 ||
[Analyze grammar]

stridhā |
yojanānāṃ sahasrāṇi nava varṣaṃtu madhyamam |
ilāvṛtaṃ samākhyātaṃ tanmadhye merurīritaḥ || 21 ||
[Analyze grammar]

merurucyate |
meroścaturdaśaṃ tatra vistīrṇaṃ yojanāni ṣaṭ |
triṇī caiva sahasrāṇi catvārastatraparvatāḥ || 22 ||
[Analyze grammar]

viṣkambharūpai racitā yojanāyutamucbhritāḥ |
diśācanānāṃsāmāni |
mandharo diśi purvasyāṃ yāmyāyāṃ gandhamādanaḥ || 23 ||
[Analyze grammar]

.................... kaubherīmadhitiṣṭhati |
atra graṃdhapātaḥ supārśvanāmne girernardaśe nātra bhāvyam |
caturdakṣu catvāro vṛkṣāḥ |
diśānu tānu catvāro pṛkṣāḥ ketuvadunnatāḥ || 24 ||
[Analyze grammar]

kadambhabhūruho jambhūḥ pippalo viṭapī vaṭaḥ |
śatāni daśa caikaṃ ca teṣāṃ pratyekamāyatiḥ || 25 ||
[Analyze grammar]

jambhūvṛkṣa prabhāvaḥ |
jambhvūtayā samākhyā syāt dvīpasya kamalāsana |
phalāni gajamānāni patitāni śilātale || 26 ||
[Analyze grammar]

gajamānaṃ yathāaratnīnāṃ śatānyaṣṭauvekaṣaṣṭyadhikānitu |phalapramāṇaṃ saṃkhyāta mṛṣibhistatvadarśabhiḥ iti vāyupurāṇe. viṣṇu purāṇa vyākhyāne viṣṇu cattīyegajamānaṃ yathāpañconnatissaptagajasya dairghyamaṣṭau cahastāḥ pariṇāhamānam|ekadvavṛddhāvatha manthrabhadrau pajkīrṇanā go niyatapramāṇaḥ iti |
śrīryante śatadhā teṣāṃ rasavāha ssaridvarā |
jāmbhūnadīti kathitā tattaṭorvīnivāsinaḥ || 27 ||
[Analyze grammar]

suvaha ca saridvarā |
pītvā rasaṃ jarāmṛtyuvalīpalitavarjitāḥ |
na svedo na ca daurgandhyaṃ nendriyāṇāmapi kṣayaḥ || 28 ||
[Analyze grammar]

daurbalyamindriyāṇām |
bhavanti teṣāṃ tīrorvī mṛdastadrasarañjitāḥ |
jāmbhānadākhyāṃ kalpante sauvarṇā kalpasampadaḥ || 29 ||
[Analyze grammar]

bhadra ketumālelāvṛtavarṣāṇāṃ sthānaviśeṣaḥ |
bhadrāśvavarṣamākhyātaṃ meroḥ prācyāṃ caturmukha |
paścimaṃ ketumālākhyametayorvarṣayoḥ punaḥ || 30 ||
[Analyze grammar]

bhadrākhyaṃ varṣaṃ vai bhrājāṃ paścīmaṃ merorvanaṃ nandana muttaram |
catvāri sarāṃsi |
aruṇodaṃ saraḥ pūrvaṃ mahābhadraṃ tataḥ param || 32 ||
[Analyze grammar]

vairājam. śītodakaṃ pratīcīnamudīcīnaṃ tu mānasam |
devopabhogayogyāni sarāṃsi kathitāni te || 33 ||
[Analyze grammar]

sahastodam sitodakam |
meroścaturdikṣu pratyekaṃ pañcapañca kesarācalāḥ |
śatātaśca mukundaśca kurarī mālyavānatha |
vaikaṅko nāmapañaite paurastyāḥ kesarācalāḥ || 34 ||
[Analyze grammar]

śītāmbhuśca sitāmbha ku mudhvāṃśca |
trikūṭoṅgirasaśco bhau pannagaḥ kūṭalāhyayaḥ |
niṣado dakṣiṇe tasya tāvantaḥ kesarācalāḥ || 35 ||
[Analyze grammar]

rucakāhvayaḥ |
śikhivāso tha vai dūryaḥ kapilo gandhamādanaḥ |
jārudhiḥ pañcamo brahman kesarāḥ pañcabhūdharā || 36 ||
[Analyze grammar]

vaidūrmaphalako. statharṣabhaḥ |
haṃsassamākhyayā nāgastathā kālāñjanaprabhaḥ || 37 ||
[Analyze grammar]

studarśitaḥ |
udīcyāṃ kesarāḥ pañca viṃśatiḥ kesarācalāḥ |
meruśṛṃgamadhye brahmapurī sanniveśaḥ |
yojanānāṃ sahasrāṇāṃ dvātriṃśanmānasammite || 38 ||
[Analyze grammar]

vistāre mūrdhnā śailasya merorbhāge'tha madhyame |
caturbhīrdaśabhiścaiva sahasrairnirmitā purī || 39 ||
[Analyze grammar]

yojanaissaṃmito dhātuḥ karṇi kevācalāmbhuje |
vidikṣu dikṣu cāṣṭāsu parito brahmaṇaḥ purī || 40 ||
[Analyze grammar]

pūrvādidikṣu lokapālanagaryaḥ |
indrādilokapālānāṃ puraḥ pūrvādiṣu sthitāḥ |
puryaḥ |
vistārāyāmamānena śatayojanasaṃmitāḥ || 41 ||
[Analyze grammar]

purī bhavati māghaunī nāmnā cai vāmarāvatī |
sahasragopuradvāra prākāra parighākulā || 42 ||
[Analyze grammar]

tejovatī puryāgneyī yāmyā saṃyamanī purī |
rakṣovatī rākṣasī pūśsuddha vatyatha vāruṇī || 43 ||
[Analyze grammar]

vāyorgandhavatī khyātā nāmnā saumyā mahodayā |
yaśaspinī bhavasyoktā kesarācalabhūmiṣu || 44 ||
[Analyze grammar]

bhagavasmūrtī bhedānāṃ purassanti pariṣkṛtāḥ |
khyātā |
caturdikṣu gaṃgā vibhāgaḥ |
bhitvendumaṇ‍ḍalaṃ gaṅgā bhagavatpāda janmabhūḥ || 45 ||
[Analyze grammar]

divaḥ patantī pratyāśamabhyāśaṃ bhrahmaṇaḥ puraḥ |
caturtikṣu vahantī sā caturdhābhavatisvayam || 46 ||
[Analyze grammar]

sitā cālakanandā ca sucakṣurbhadrayā saha |
catasro nāma bhedāśca digbhedāśca caturmukha || 47 ||
[Analyze grammar]

catvāri vahati svayam. dhvanā |
bhārataṃ varṣamabhyeti śailātsaptamukhā tataḥ || 49 ||
[Analyze grammar]

svayam |
praviṣṭālakanandhā sā nadī trailokyapāvanī |
sucakṣuḥ paścimācchailā tketumālāt svayaṃ punaḥ || 50 ||
[Analyze grammar]

atītya varṣamambhodhimeti yoṣidyathā patim |
bhadrā girerudhīcinā deśā nuttarataḥ kurūn || 51 ||
[Analyze grammar]

khyāmbhodiṃ kurusaṃjñakam || 53 ||
[Analyze grammar]

kuravastathā |
patrāṇi lokapadmasya maryādā śailato bahi |
hemakūṭaśca niṣadho dakṣīṇottaramāya tau || 54 ||
[Analyze grammar]

maryādāparvatau jñeyau kailāso gandhamādanaḥ |
aśītiyojanāmāmau pūrvāparamahodadhī || 55 ||
[Analyze grammar]

saṃspṛśantau pāriyātra niṣadhāvadhibhūbhṛtau |
meroḥ paścimabhūbhāge pūrrottara mathāśritau || 56 ||
[Analyze grammar]

niṣadhaḥ pāriyātraśca spṛśantāvadhibhūdarau. mānantyānna prapañcyate |
śailānāmantaradroṇyassevyante siddhacāraṇaiḥ || 58 ||
[Analyze grammar]

pāpadehināṃ |
anyaiśca puṇyakṛdbhistā daityadānavakinnaraiḥ |
bhaumā hyete kṛtāssvargāḥ durlabhāḥ pāpakarmabhiḥ || 59 ||
[Analyze grammar]

lokarakṣārthāṃ bhadrāśvādiṣu bhagavato vāsaḥ |
jñānamūrtirhayagrivo bhadrāśve vasati svayam |
varṣeṣu mūrtayoviṣṇo rmaryādāparvateṣuca || 60 ||
[Analyze grammar]

vasanti lokarakṣāyai nānārūpaviśeṣitāḥ |
kiṃpuruṣādīnāṃ bhogabhūmitvopapādanam |
yāni kiṃpuruṣādīni varṣā ṇyeteṣu padmaja || 61 ||
[Analyze grammar]

ṇyetāni |
nirātaṅkāḥ prajāśśaśvan śoko na bhayaṃ tathā |
nodanyā ca bubhukṣā ca na dveṣo nā yuṣuḥ kṣayaḥ || 62 ||
[Analyze grammar]

santi teṣāṃ sahasrāṇi varṣāṇi dvau ca viṃśatiḥ |
āyurva teṣu deśeṣu bhaumamambho na varṣati || 63 ||
[Analyze grammar]

bhūmimindro |
devo na cartubhedosti na kālo yugabhedavān |
sadā kṛtayugaḥ kālo vartate caturānana || 64 ||
[Analyze grammar]

devonaro nabhedosti |
dharmaścatuṣpātsakalo dhyānamevārcanaṃ hareḥ |
parvatāssaritaścāpi yatra yatra purāṇi ca || 65 ||
[Analyze grammar]

santi tatra |
grāmāśca santi bahavassya dharmaniratāssadā |
brāhmaṇā bhūmipāścāpi prajāpālanatatparāḥ || 66 ||
[Analyze grammar]

sve sve karmaṇyabhiratāścāturvarṇyamavasthitāḥ |
cārurāśramyamapyevaṃ yathoktamavatiṣṭhate || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 9

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: