Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

aṣṭamo'dhyāyaḥ |
vijñānopāyata tapaścaryā svarūpapraśnaḥ |
brahmāḥ |
vijñānopāyārūpeṇa tapaścaryā ca kīrtitā |
bhagavan tattapaḥ krīdṛk kiṃ vā tatkathyatāṃ mama || 1 ||
[Analyze grammar]

śrībhagavān |
vācikādi tapastraivadhyam |
vāṅmanaḥ kāyajatvena tapastattri vidhaṃ matam |
devadvijaguruprājña pūjanaṃ śaucamārjavam || 2 ||
[Analyze grammar]

kārya |
ahiṃsanaṃ brahmacarmaṃ tapaśśārīramīritam |
anugrahaparaṃ vākyaṃ satyaṃ bhūto pakārakam || 3 ||
[Analyze grammar]

svādhyā yābhyasanaṃ ceti vācikaṃ kathitaṃ tapaḥ |
santoṣassatataṃ brahmacivtayā'tmavinigrahaḥ || 4 ||
[Analyze grammar]

yavyasanam |
bhāvaśuddhi ssaumyatā ca tapo mānasa mīritam |
sātvikādibhedena punastrai vidhyam |
śraddhadhānaiḥ kṛtaṃ samyagaphalākāṅkṣibhirnaraiḥ || 5 ||
[Analyze grammar]

paumyabhāvaḥ naiva vijñānotpattikāraṇam || 7 ||
[Analyze grammar]

caina |
sṛṣṭikāraṇa layādhiṣṭhāna sthitikālānāṃ nirūpaṇam |
brahmāḥ |
kutaḥ prasūtirjagatāṃ teṣāṃ nāśaḥ kvasaṃmataḥ |
kiyantaṃ kālameteṣāṃ sthitirma bhagavan vada || 8 ||
[Analyze grammar]

śrībhagavān |
āpannā prakṛtirvyaktiṃ sūte sarvaṃ carācaram |
tatraiva līyate sarvaṃ brāhme āyuṣi ca sthitiḥ || 9 ||
[Analyze grammar]

caturmukhāyaḥ parimāṇam |
kālo yugasahastrākhyaḥ divārātriśca tāvatī |
brahmaṇasaina mānena śatamāyuśca vatsarāḥ || 10 ||
[Analyze grammar]

brahmaṇa ekasmin dine caturdaśamanavaḥ |
bhavanti manavastasya dine tatra caturdaśa |
ekonasaptatiḥ kālo manorekasya kīrtitaḥ || 11 ||
[Analyze grammar]

parasmin brahmaṇi brahman arvācine layaṃ gate |
pralayo mahadākhyoyaṃ caturānana kīrtitaḥ || 12 ||
[Analyze grammar]

pare |
avāntara layo dainandinaḥ |
avāntarāśca pralayā dinānāmavasānajāḥ |
avāntaraśca pralayo dinaṃdinamatho janāḥ |bhavanti tustairmahā pralayaśca punaḥ punaḥ cakravatpralayaḥ kālo |
sṛṣṭhisthitilayānāma viśrāntiḥ |
bhavantidhātṛbhistaistairma hāṃśca pralayaḥ punaḥ || 13 ||
[Analyze grammar]

cakravadvartate kālo na virāmosti karhicit |
loko |
brahmāḥ |
kiṃrūpā prakṛtirdeva sūte kathamidaṃ jagate |
brūhi sarvamaśeṣeṇabha vagavan bhūtabhāvana || 14 ||
[Analyze grammar]

prakṛtisvarūpa nirūpaṇam |
śrībhagavān |
asyūnādhikarūpāṇāṃ satvādhīnāṃ caturmukha |
guṇānāṃ saṃhatiryā sā prakṛtissadbhirucyate || 15 ||
[Analyze grammar]

bhagavadadhiṣṭhitāyāstasyā jagadyonitvam |
acetanā sā viśvasya yoni ravyākṛtā svayam |
nityā sūte jagatsarvaṃ niyogātparamātmanaḥ || 16 ||
[Analyze grammar]

ravyākṛtissvayaṃ |
avibhaktā vibhaktā ca dadhni sarpiriva sthitā |
saṅkarṣaṇākhyo bhagavān prakṛtāveva tāḥ prajāḥ || 17 ||
[Analyze grammar]

nityaṃ nūte. sṛjatprajāḥ || 18 ||
[Analyze grammar]

sṛjaṃ mahat |
lokakartāsvayaṃ brahmā yathā pūrvaṃ yathākramam |
ityevaṃ sargasaṃhārau mayā samyagudīratau || 19 ||
[Analyze grammar]

brahmā |
aiśvaryamaṣṭaguṇavatkiṃ tadhyadbhaktimān pumān |
āproti kīdṛksāyujyaṃ yuñjānasya sumedhasaḥ |
dadhadbhaktimān. tadyasmahimā |
labdhvā caiśvaryamakhilaṃ kena pratinivartate || 20 ||
[Analyze grammar]

śrībhagavān |
aṇimādyaiśvaryanirūpaṇam |
aṇimā mahimā cāpi yāvānevāsya kāmyate |
tāva ntamiṣṭamāpnoti garimā laghimāpi vā || 21 ||
[Analyze grammar]

yāvatevāsya |
iṣyamāṇamavāpnoti laghimnātena pūraṣaḥ |
deśaṃ vidūramapyeṣa kṣaṇamātreṇa gacchati || 22 ||
[Analyze grammar]

dūraṃ vidūra |
yathā śālmanitūlasya tathā dehasya lāghasam |
garimṇā tena dehasya parvatasyena noddhṛtiḥ || 23 ||
[Analyze grammar]

āhāreṣu vihāreṣu yathākāmaṃ pravartate |
saṅkalpenaina bhūtāni vaśyāni kamalāsana || 24 ||
[Analyze grammar]

yathākarma |
parakāyapraveśaṃ ca yatheṣṭaṃ pratipadyate |
ebhiraṣṭabhirevaite viharanti yathepsitam || 25 ||
[Analyze grammar]

yadi māṃ visma reyusai sukhanidrāvimohitāḥ |
madbhakri kṣaraṇādeva pratisroto vahā janāḥ || 26 ||
[Analyze grammar]

smaraṇādeva |
jāyante punarutkṛṣṭavaṃ śeṣu mahatāṃ satām |
punarbha jeyurmā meva yajante siddhikāmyayā || 27 ||
[Analyze grammar]

yadite |
mucyante matprasādena janmano'smādvigarhitāt |
sāyujyādibhedena mukaistraividyam |
bhedena cāpyabhedena miśreṇa ca caturmukha || 28 ||
[Analyze grammar]

tridhaina muktiruditā bhede kaiṅkaryalakṣaṇā |
muktiryatheha lokeṣu paricaryāparā narāḥ || 29 ||
[Analyze grammar]

devasya tadvadenai te vai kuṇṭhe paramātmanaḥ |
loke tasya samīpasthā muktātmāna ssamāhitāḥ || 30 ||
[Analyze grammar]

vasanti kiṅkarāssanta statprasādaparāssadā |
abheda muktiratyanta maikyaṃ syātparajīvayoḥ || 31 ||
[Analyze grammar]

ātmano bhāvanā caikye sohamityevamātmikā |
yasya tasyaikatāpatti rmuktirjīvavarātmanoḥ || 32 ||
[Analyze grammar]

nātmaikatāpattiḥnāsyaikatāpatti rjīvātmaparamātmanoḥ itipāṭhāntaramadhikaṃ dṛśyate |
siddhāntemiśrarūpe tu bhedesthitvārcanādibhiḥ |
toṣayitvā paraṃ devaṃ tato yuktassamāhitaḥ || 33 ||
[Analyze grammar]

vijñānentekatānena paramātmani cidghane |
aikyaṃ prāpnoti sā muktiruktā sāyujyalakṣaṇā || 34 ||
[Analyze grammar]

aiśvaryamaṇimādyaṣṭa guṇāvāptissudurlabhā |
muktirvā varamānandaprāptirūpā yadīptitam |
puṃsāṃ tadubhayaṃ muktiḥ prasūte paramātmani || 35 ||
[Analyze grammar]

paramaiśvaryaṃ rūpaṃ nā sarvamīpsitam |
tatvapraśnaḥ |
brahmāḥ |
bahūni tatvānyuktāni śāstrairbahubhiracyuta |
teṣu tatyeṣu narveṣu bhāvanā vihitā kramāt || 36 ||
[Analyze grammar]

satveṣu |
samādhirekatānaiva śāstravijñānamuttamam |
prasūte yena tadbrahma tatvebhyaḥ paramaṃ matam || 37 ||
[Analyze grammar]

samādhiḥ ityardhasya sthāne samihitaiva sarveṣāṃ phalānāmuttamo ttamam itīyavadhikamasti. vaktavyāni tatastāni heto stānyavadhāraya || 40 ||
[Analyze grammar]

avyaktāni. tanmātrapañcakānyekādaśa coktānyanukramāt || 41 ||
[Analyze grammar]

tanmātrāpaṃcadhā hyevaṃ daśacāṃ bhorugasana. iti kvacit |
pṛthivyādīni bhūtāni pañcaivakamalāsana |
māyākālakalārāgavidyādīni yataḥ kramāt || 42 ||
[Analyze grammar]

nandaścaiva mahānando mahāvidyā samīritā |
kṣetrajñaśca śivo brahmā puruṣastadanantaram || 43 ||
[Analyze grammar]

satyācyutau tathā'nanto viṣṇussarvaśca nirvṛtiḥ |
śiro. catvāriṃśaddaśacaikaṃ caturmukha || 45 ||
[Analyze grammar]

catvāri daśacaiva |
tataḥ proktamidaṃ sarvaṃ yatrotpannaṃ carācaram |
tasya prapañco rupāṇi teṣāṃ nāmāni kaḥ kṣamaḥ || 46 ||
[Analyze grammar]

tataḥ ityardasyasthāne. otaprotamidaṃ sarvaṃ yatrotpattiḥ kṣayastridhā itikvacit pāṭhaḥ ityeṣā kathitā tubhyaṃ tatvānāṃ nāmapaddhatiḥ || 47 ||
[Analyze grammar]

digeṣā kadhitā |
saṃjñāvikalpaistatvāni bhāvayanta ssamādhibhiḥ |
yuñjānā yoginaśśaśvatprāpnu panti paraṃ padaṃ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 8

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: