Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
daśamo'dyāyaḥ |
bhāratavarṣavarṇanam |
śrībhagavān |
ādākṣiṇātyādambhodherāśai lācca himālayāt |
deśo'yaṃ bhārataṃ varṣaṃ bhūreṣā karmaṇāṃ nṛṇām || 1 ||
[Analyze grammar]

yojanāni sahasrāṇi vistāraścaiva kathyate |
svargāpavarga phaladaṃ karma kāryaṃ nṛṇāmiha || 2 ||
[Analyze grammar]

yojanānāṃ mavasthitam |
kṛtādiyugabhedānāṃ caturṇāmiha sambhavaḥ |
dānāṃ yajñaṃ tapo martyāḥ paraloka phalārthinaḥ |
iha kurvanti yajñeśaṃ yajante puruṣottamam || 5 ||
[Analyze grammar]

vyavasthsitiḥ |
śreṣṭhaṃ tadbhārataṃ varṣaṃ sarvavarṣe'ṣu saṃmatam |
phalārthinaḥ kāmayante karmabhūṣu janiṃ bhudhāḥ || 6 ||
[Analyze grammar]

sahastāṇi tathai vāsmin divyāni puruṣaḥ paraḥ |
āste dhāmāni sadyaśca puṇyāssanti sahasraśaḥ || 7 ||
[Analyze grammar]

grāmāḥ puraḥ pattanāni bhavanti ca paraśśatam |
dvīpeṣu ṣaṭsu cānyeṣu santi varṣāṇi sapta vai || 8 ||
[Analyze grammar]

pratyekaṃ sapta ca brahman bhavanti kulaparvatāḥ |
varṇānāmāśramāṇāṃ ca bhedāstatra vyavasthitāḥ || 9 ||
[Analyze grammar]

puṣkaradvīpavarṇanam |
antime puṣkaradvīpe mānasottaraparvataḥ |
madhye valayavadbhāti tasyocchrāyo bhidhīyate || 10 ||
[Analyze grammar]

yojanānāṃ sahastrāṇi pañcāśattatsamunnatiḥ |
tāvānevasya vistāro dvīpaṃ tadvibhajanniva || 11 ||
[Analyze grammar]

sthitaśśailavaro brahman dve varṣe parima़ṇḍale |
śailasya cāntarmānasya bahiśca sadṛśe ubhe || 12 ||
[Analyze grammar]

śailastāstaṃ mānasasya |
tanmūrdhni lokapālānā mindrādīnāṃ yadhā punaḥ |
purassanti puvastāsāṃ nāmānyapi yathāpuram || 13 ||
[Analyze grammar]

kramām. nyānyarṇavottaraiḥ || 15 ||
[Analyze grammar]

nābhyarṇanāntaraiḥ nyānyarṇavāntaraiḥ |
lokālokācalavarṇanam |
svādūdakādbahirbhūmissarvā caiva hiraṇmayī |
tapanīyamayo brahman lokālokācalo bahiḥ || 16 ||
[Analyze grammar]

bhūlokasya samastasya sālava ccaturaśrakam |
āvṛtya tiṣṭhatastasya yojanāyatamunnatiḥ || 17 ||
[Analyze grammar]

samipam. lokālokassa ca punassamantādveṣṭito giriḥ |
bahiraṇ‍ḍakaṭāhena mahatā samanantaram || 22 ||
[Analyze grammar]

lokasya ca punastasya. 11. mānasāt |
yojanānāmiyaṃ pṛthvī pañcāśatkoṭibhirmatā |
sahaivāṇ‍ḍakaṭāhena sadvīpābhdhimahīdharā |
anayā dhriyate sarvaṃ jagaddhātrī tataḥ smṛtā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 10

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: