Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
aṣṭāviṃśo'dhyāyaḥ |
pratiṣṭhāvidhiḥ |
śrībhagavān |
tataḥ prabhāte vimale dṛṣṭe ca ravimaṇḍhale |
puṇye mumūrte puṇyarkṣe puṇyavāre tathā tidhau || 1 ||
[Analyze grammar]

kalyāṇadarśane rātrāvārabhetāvicārayan |
pratiṣṭhāṃ deva devasya dussvapne śāntimācaret || 2 ||
[Analyze grammar]

eka bere vāstuhomaṃ kuryāddvārasya dakṣiṇe |
pārśve ca sthaṇḍilaṃ kṛtvā praviśedgarbhamandiram || 3 ||
[Analyze grammar]

tanmadhye caturaśrāṃ vā vṛttāṃ vā tacchilāṃ kṣipet |
hastamātrāyatāṃ śuddhāṃ tāvadvastārasaṃyutām || 4 ||
[Analyze grammar]

vātha śalāṃ |
caturāvaraṇāṃ nimnāṃ gāyatryā viṣṇupūrvayā |
tayaiva vāstuhomāgnau carusarpissamicchataiḥ || 5 ||
[Analyze grammar]

juhuyādratna vinyāsasidhyarthaṃ deśikottamaḥ |
pradhamāvarṇe bījanaṣṭau garteṣu nikṣipet || 6 ||
[Analyze grammar]

yavāśca vrīhayaścaiva niṣpāvāśca priyaṅgavaḥ |
tilāśca māṣāśca tathā nīvārāśśālayattathā || 7 ||
[Analyze grammar]

vajrādīni ca ratnāni dvitīyavarṇe tathā |
vajraṃ ca mauktikaṃ caiva vaiḍūryaṃ jalajaṃ tathā || 8 ||
[Analyze grammar]

sphaṭikaṃ puṣyakaṃ caiva candrakāntaṃ tathā param |
indranīlaṃ ca pūrvādi ṣvāśāsu viniveṣayet || 9 ||
[Analyze grammar]

puṣyarāgaṃ ca garteṣu nikṣipetsvarṇaṃ rūpyaṃ tāmraṃ tathaiva ca |
ayaśca trapukaṃ caiva mūrmaṃ kanakanirmitaṃ || 12 ||
[Analyze grammar]

nighneṣu |
śaṅkhaṃ cakraṃ ca sauvarṇaṃ lohanyāso'yamīritaḥ |
śālibhījaṃ pāradaṃ ca brahmarāgaṃ ca kāñcanam || 13 ||
[Analyze grammar]

madhye nyasye dgartabhāge tatastriśilayā dṛḍham |
śrīsūkaina pithātavyaṃ sudhayā dārḍhyamācaret || 14 ||
[Analyze grammar]

puṇyāhaṃ vācayetpaścādvaiṣṇavairmantravittamaiḥ |
strīśilā padmamadhyetu praṇavasyasanaṃ bhavet || 15 ||
[Analyze grammar]

karṇikāyāṃ svarannyāsaṃ vyaṃjananyasanaṃ dale |
daleṣu śaktayaścāṣṭau navamī karṇikā bhuvi || 16 ||
[Analyze grammar]

mapi |
vimalādi śaktayaḥ |
vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ |
prahvī satyā tatheśānā'nugrahā navamīsmṛtā || 17 ||
[Analyze grammar]

piṃḍikāpūjanam |
piṇḍikāṃ pūjayetpaśchādgandhapuṣpādibhiḥ kramāt |
ahataiścaiva vāsobhirlakṣmīrūpāṃ ca piṇḍikām || 18 ||
[Analyze grammar]

pūrayet |
pracchādya dvāri cāstrasya nyāsaṃ kṛtvā bahirguruḥ |
nirgatyaśayyā vedyarthaṃ pūjayedratnavāriṇā || 19 ||
[Analyze grammar]

vedisthaṃ pūjayedyatnavān harim || dvārarṣa |
dhvajatoraṇakumbhasthā devatā visṛjettataḥ |
āropya cāgniṃ hṛdaye mahākumbhaṃ samuddharet || 20 ||
[Analyze grammar]

dvāratoraṇa |
mūrtikumbhāṃstathā cāṣṭau maṅgalānyastrakarkarīm |
gṛhītvā mūrtipāssarve gaccheyurmandiraṃ prati || 21 ||
[Analyze grammar]

ganantīnirgala dvāri dhārayā saṃtatotthayā |
agratassecayenmārgaṃ brāhmaṇānāmanujñayā || 22 ||
[Analyze grammar]

devamutthāpya hastyādau prādakṣiṇyena mandiram |
ācāryapramukhāssarve viśeyurmūrtipā stathā || 23 ||
[Analyze grammar]

hastādau rakhilaissaha |
tūryavāditranirghoṣairbrahmaghoṣaiścaca ghoṣitaiḥ || 24 ||
[Analyze grammar]

rvivithaissaha |
brāhmaṇaiścāpyanūcānairadhīyānaiśca mūrtapaiḥ |
sārdhaṃ gurusspṛśanyāsaṃ praviśenmūlamandriram || 25 ||
[Analyze grammar]

praviśedgarbha maṃdiram |
arghyapādyādibhirdevamarca yeddvāri deśikaḥ |
antaḥ praveśayeddevaṃ pīṭhikāṃ ca pradakṣiṇam || 26 ||
[Analyze grammar]

piṇ‍ḍikāṃ |
gatvā mūhurte saṃprāpte sthāpaye dviṣṇu mavyayam |
pratiṣṭhāsīti vaisāmnā deśiko brahmaṇtessaha || 27 ||
[Analyze grammar]

ddevamavyayam pīṭhikā nālarandraṃ ca aṣṭabandena pūrayet || 30 ||
[Analyze grammar]

piṇṭikā |
aṣṭabaṃdhana dravyāṇi |
lākṣā sajjarasaṃ caiva guggulaṃ ca guḷaṃ tathā |
sarveṣāmardhatastailaṃ pācayenmṛduvahninā || 31 ||
[Analyze grammar]

| ghanacūrṇaṃ madhūcchiṣṭaṃ kuruvindaṃ ca gairikam |
ekaikaṃ ca samāṃ śena grahyaṃ sajjarasaṃ tathā || 32 ||
[Analyze grammar]

tailena pācitaṃ sārdhamaṣṭabandhana miṣyate |
sthāpayitvādṛḍhaṃ tena puṇyāhamapi vācayet || 33 ||
[Analyze grammar]

pācayitvāpṛthak |
avāhanam |
āvahayettato devaṃ tamasaḥ paramavyayam |
ānandaṃ sarvagaṃ nityaṃ vyomātītaṃ parātparam || 34 ||
[Analyze grammar]

parīci cakramadhyasthaṃ vāsu devamajaṃ vibhum |
mūlamandreṇa viśveśamāvāhya gururātmavān || 35 ||
[Analyze grammar]

brahmaranddheṇa bimbāntaḥ praviṣṭaṃ paricintayet |
kumbhasthaṃ paramātmānaṃ pratimāyāṃ niveśayet || 36 ||
[Analyze grammar]

mantrannyāsaṃ tataḥ kuryānmūlamantreṇa deśikaḥ |
yā ceta devaṃ sānnidhyaṃ parivārān prakalpayet || 37 ||
[Analyze grammar]

samārādhya tato devaṃ pāyasānnaṃ nivedayet |
tryahaṃ kavāṭabandhana kāramam. |
pracchādya nūtanairvastraiḥ pratimāṃ kambaḷena vā || 38 ||
[Analyze grammar]

triyahaṃ bandhayeddvāraṃ kavāṭena susaṃvṛtam |
devarṣipitarassiddhā stadhānye devayonayaḥ || 39 ||
[Analyze grammar]

stuvānā |
arcanti devaṃ triyahaṃ trirātrānte tu mānavāḥ |
brāhmaṇāṃ stoyedvittairbhojanaiśca gavādibhiḥ || 40 ||
[Analyze grammar]

caturthe'hani saṃprāpte snapanaṃ prātariṣyate |
taddine dhvajamutthāpya prarabheta mahotsavam || 41 ||
[Analyze grammar]

ekabere vidhiriyaṃ kathitaḥ kamālasana |
bahuberavidhiḥ |
bahuberavidhānaṃ cetkarmādyarcāṃ samuddharet || 42 ||
[Analyze grammar]

mahākumbhaṃ ca tattāle maṅgalānyaṣṭa deśikaḥ |
ṛtvigbhissaha vidvadbhirbhaktairbhāgavatairapi || 43 ||
[Analyze grammar]

uddhṛtya cāstrakarakamagre gacchedgurussvayam |
anudhārāpadenaiva devāgāraṃ praveśayet || 44 ||
[Analyze grammar]

pratimā'cāryayoḥ kaścinnagacchedantarā pathi |
dvāradeśe tu saṃprāpai dadyātpādyaṃ ca kautuke || 45 ||
[Analyze grammar]

pāduke || karmārcanādipīṭheṣu |
karmārcādīnāṃ sthānanirdeśaḥ |
karmārcāmarcanāpīṭhe nṛsūktena niveśayet |
utsavādyarthabimbhāni pārśvayorviniveśayet || 46 ||
[Analyze grammar]

utsavasyāṅga |
karmārcāṃ sthāpayedbrāhme vāme tu mukhakautukam |
tīrdhaṃ snapanabimbaṃ vā uttare sthāpayedguruḥ || 47 ||
[Analyze grammar]

karmārcāṃ iti ślokadvayaṃ keṣu cinnadṛśyate |
śayanotthānabimbaṃ ca balibimbaṃ ca dakṣiṇe |
lauhikīṃ lohajaṃ bimbaṃ sthāpayediṣṭabhumiṣu || 48 ||
[Analyze grammar]

dhārāvaśiṣṭaṃ yattoyaṃ taccharāve vinikṣipet |
śalākāmātrayā caiva dhārayā' chchidrayā punaḥ || 49 ||
[Analyze grammar]

taccharāveṣu sthitaḥ |
prāṇānāyamya śuddhātmā dhyāyedbrahma sanātanam || 52 ||
[Analyze grammar]

sthiraḥ |
dhyānaprakāraḥ |
vāsudevamajaṃ śāntamujvalaṃ santatoditam |
anādimadhyanidhana mekaṃ calaṃ sthiram || 53 ||
[Analyze grammar]

cidghanaṃ paramānandaṃ tamasaḥ paramavyayam |
jñānaśaktibalaiśvarya vīryatejassamanvitam || 54 ||
[Analyze grammar]

apādapāṇimaspṛśyama cakṣu śśravaṇādikam |
narvatra karavākpādaṃ sarvatokṣiśiromukham || 55 ||
[Analyze grammar]

gatāgatavinirmuktaṃ ravikoṭisamaprabham |
caitanyaṃ sarvagaṃ nityaṃ vyomātītaṃ tadadbhutam || 56 ||
[Analyze grammar]

vyomātīṃ parātparam |
tatsāmānyaṃ jagatyasmimmāla mantrātmakaṃ param |
evaṃ vidhaṃ sadāviṣṇumāhlādaṃ praṇavātmakam || 57 ||
[Analyze grammar]

maṣṭākṣaram. mantrākṣaram |
taṃ niyujya mahāviṣṇuṃ mataṃ viṣṇau niveśayet |
viṣṇuṃ ca hṛdaye padme samāvāhyārcayetkramāt || 58 ||
[Analyze grammar]

mahāviṣṇau taṃ viṣṇumtadviṣṇau viniyojayet iti ca pāṭhaḥ |
samāvāhya śriyā paścānmantreṇa puruṣātmanā |
añjalisthe tataḥ pīṭhe dhyāyedvāśvātmanā guruḥ || 59 ||
[Analyze grammar]

dhiyā |
tejonidānamadhyeyaṃ nārāyaṇamajaṃ vibhum |
nivṛttamantra mucchārya pratimāyāṃ niveśayet || 60 ||
[Analyze grammar]

brahmarandhreṇa mārgeṇa praviṣṭaṃ pratimākṛtau |
vyāpya sthātaṃ sma retsarvaṃ mantreṇa kamalāsana || 61 ||
[Analyze grammar]

kuṃbhagataśaktīnāṃ deve yojanam |
mahākumbhagatāṃ śakti devena sahayojayet |
mūrtikuṃbhagatāṃścāpi tathā bāle ca kautuke || 62 ||
[Analyze grammar]

yā śaktistāṃ ca devena yojaye tphratimātmanā |
brahmarandhraṃ ca tā reṇa pidadhyā tphatimātmanaḥ || 63 ||
[Analyze grammar]

tparamātmanāḥ prokṣayetsvasvavidyayā |
sṛṣṭiśca sarganyasanaṃ nyāso rudrasya saṃhṛtiḥ || 69 ||
[Analyze grammar]

prokṣaṇam tathādhiśrapaṇeṣu ca |
tathā ca gārjapatyāgniṃ sthāpayecchāstravartmanā || 72 ||
[Analyze grammar]

tathādhiśrayaṇeṣu |
sānnidhya prārthanā |
devapārśvaṃ samāsādya daṇḍavatpraṇamet kṣitau |
gādhāyudīraye denāṃ raci tāñjali saṃpuṭaḥ || 73 ||
[Analyze grammar]

yajamānena sahitaḥ prahvastiṣṭhan gurussvayam |
bhaktavatsala bhaktānāmabhipretārthasādhaka || 74 ||
[Analyze grammar]

prārthaye tvāmahaṃ deva madanugraha kāmyayā |
sannidhassva ciraṃ sthāne kalpite śraddhayā mayā || 75 ||
[Analyze grammar]

prasīda deva deveśa pūjāmapi gṛhāṇa me |
grāmasya rājño rāṣṭrasya prajānāmindirā vara || 76 ||
[Analyze grammar]

vaha |
dehi puṣṭiṃ ca tuṣṭiṃ ca gatiṃ ca paramāṃ tathā |
iti nijñāpya devāya deśikastantrapāragaḥ || 77 ||
[Analyze grammar]

vāsu devāya deśikaḥ |
yajamānena bhagavate sarvasya samarpaṇam |
madhuparkopacārānce gurvanujñāpurassaram |
dadyādgobhūsurarṇādi yathāvittānu sārataḥ || 78 ||
[Analyze grammar]

devasya dakṣiṇe haste to yapūrvaṃ yathāvidhi |
bhaktinamreṇa śirasā pūjopakaraṇāni ca || 79 ||
[Analyze grammar]

ātmānaṃ putrapautrādi dārān hastyādi vāhanam |
dāsīdāsaṃ ca sarvasvaṃ dadyāddevasya pādayoḥ || 80 ||
[Analyze grammar]

jīvājīvadhanairdevo dattairārādhyate yathā |
yajamānena sarvasvairbagavān puruṣottamaḥ || 81 ||
[Analyze grammar]

jīvayandarśarya devo |tathā bhāgavataṃ sarvairdhanairārādhayetsadā |
sthāpako devadevasya yaḥ pūrvo deśikottamaḥ || 82 ||
[Analyze grammar]

tenaivārādhanaṃ kāryaṃ tadvaṃśairapi nirguṇaiḥ |
pūjāprītikarī saiva devasya kamalāsana || 83 ||
[Analyze grammar]

vittānusārato vidyānkalpayoddhāma saṃpadam |
athavā vibhavenaiva yajamānaḥ prakalpayet || 84 ||
[Analyze grammar]

ādau vibhūtivistāro yādṛśaḥ pariklapitaḥ |
saṅkocamantareṇaiva kuryāttādṛśasampadam || 85 ||
[Analyze grammar]

ya ādaubhūti vistāraḥ |
deva bhūtyanusā reṇa rakṣeddevopajīvinaḥ |
na kleśayedbhāgavartān tathaiva paricārakān || 86 ||
[Analyze grammar]

bhūmyanu |
pratiṣṭhānte ca devasya tūryairnānāvidhairapi |
ghoṣayetsarvato dikṣu brahmaghoṣaiśca ghoṣayet || 87 ||
[Analyze grammar]

nānāvidharavairapi |
nṛttairgeyaiśca vivirdhaistautrairnānāvidhairapi |
toṣayeddeva deveśamupacāraiḥ vṛthagvidhaiḥ || 88 ||
[Analyze grammar]

caturvidhaṃ tathā vānnaṃ nivedya vidhipūrvakam |
nityāgniṃ ca pratiṣṭhāpya kuṇḍe ca caturaśrake || 89 ||
[Analyze grammar]

nivedyānnaṃ teṣu nityaṃ baliṃ dadyādbhūtānāṃ ca yathākramam || 91 ||
[Analyze grammar]

hutvācānaiḥ |
bahubera vidhāne kavāṭabaṃdhana niṣedhaḥ |
bahuberavidhāne tu kavāṭaṃ na ca bandhayet |
devarṣipitarassiddhāntuvānā devayonayaḥ || 92 ||
[Analyze grammar]

vimocayet catusthānārcanaṃ bhavet |
utsavaṃ kārayedante dhvajārohaṇapūrvakam || 95 ||
[Analyze grammar]

catusthsānagataṃ yajet |
ācāryaṃ pūjayettasnin pratiṣṭhādivase prabhuḥ |
suvarṇakusumairvastrernūtanairaṅgalīyakaiḥ || 96 ||
[Analyze grammar]

ācāryaḥ pūjayettasmin pratiṣṭhādivase prabhum ||
keyūrahāravalayairupavīto ttarīyakaiḥ |
kṣetrārāmagṛhairvittairjīvājīva dhanaistathā || 97 ||
[Analyze grammar]

kṣetragrāma |
dāsīdāsena catathā hastyaśvaśibhikādibhiḥ |
evaṃ prakārairanyaiśca toṣayedgurumātmavān || 98 ||
[Analyze grammar]

dāsīdāsādibhiścaiva athavā dakṣiṇā deyā śataṃ hemnāmanuttamam |
daśaniṣkamaśaktarstu tadardhaṃ pādameva vā || 102 ||
[Analyze grammar]

athavā ityārdhaṃ kvacinnasti guruḥ pātraṃ samānīya hemādidravyanirmitam || 109 ||
[Analyze grammar]

guruḥ ityādi kṛtyena cetasā ityantaṃ kvacinna |
prakṣāḷya viṣṇugāyatryā dhānyarāśau svamantrataḥ |
devasya purataḥ sthāpya pūrayedgandhavāriṇā || 110 ||
[Analyze grammar]

aṣṭhākṣa reṇābhimantrya ṣaḍarṇena dviraṣṭakam |
pa़ñcopaniṣadairmantrairāvāhyātmagataṃ vibhum || 111 ||
[Analyze grammar]

dviṣaḍarṇena mantrakam |
praṇavena samabhyarcya gandhapuṣpākṣatādibhiḥ |
tataḥ kartāramāhūya viśuddhaṃ devasanni dhau || 112 ||
[Analyze grammar]

taṃ devābhimukhaṃ sthāpya praṇataṃ vinayānvitam |
sādhitārghyajalāttasmātsārghyato yaṃprasūnakam || 113 ||
[Analyze grammar]

tasya haste prapūryātha imāṃ gādhāmūdīrayet |
tvayā vinā na mekiñcinmāṃ vinātavakastathā || 114 ||
[Analyze grammar]

tasmānmā mātmasātkartuṃ prasīda parameśvara |
bhūmau skhalitapādānāṃ bhūmi revāvalambanam || 115 ||
[Analyze grammar]

tvayyeva pratipannānāṃ tvameva śaraṇaṃ vibho |
iti vijñāpya deveśamācārya ssvasthamānasaḥ || 116 ||
[Analyze grammar]

tvayivipratipannānāṃ |
dvādaśākṣaramuccārya bhagavatpādapaṅkaje |
nivedya karturātmānaṃ sārghya puṣpa purassaram || 117 ||
[Analyze grammar]

trikṛtvaḥ praṇa meddevaṃ nivedyātmānamavyaye |
sa tenānugṛhītassan saṃyāyādguruṇā bahiḥ || 118 ||
[Analyze grammar]

gurupūjā |
namaskṛtvā guruṃ devaṃ kṛtakṛtyena cetasā |
taṃ guruṃ yānamāropya turya ghoṣapurassaram || 119 ||
[Analyze grammar]

nītvā pradakṣiṇaṃ gramaṃ svagṛhe sanniveśayet |
devapratiṣṭhāyāḥ phalam |
ya itthaṃ sthāpanaṃ kuryāddheva devasya śārṅgiṇaḥ || 120 ||
[Analyze grammar]

sa yāti paramaṃ sthānamakṣayaṃ kamalāsana |
punāti vaṃśajāṃścaiva puruṣānekaviṃśatim || 121 ||
[Analyze grammar]

brahmaṇaḥ |
niṣkāmā ye tu sadane puruṣāḥ puruṣottamam |
sthāpayanni phalaṃ teṣāmapunarbha valakṣaṇam || 122 ||
[Analyze grammar]

sakāmānāṃ tu martyānāṃ punarāvṛttilakṣaṇam |
svargādi tattadbhoktavyamārambhe tattadiṣyate || 123 ||
[Analyze grammar]

phalamāvṛttilakṣaṇam śriyādīnāṃ ca devīnāṃ devena saha kalpane || 125 ||
[Analyze grammar]

śriyādiṣu ca devīṣu devī ca parikalpyate |udvāhakarma śāstroktaṃ kuryādaṃkurapūrvakam|| bhakti |
nodvāhakarma kartavyaṃ pṛthak cet sthāpanaṃ tayoḥ |
udvāhakarma śāstroktaṃ kuryādaṅgurapūrvakam || 126 ||
[Analyze grammar]

bhaktiśaktivaśāddevaṃ yathāvittānusārataḥ |
yathā ca sthāpanā bhaktaissāsmṛtā nugrahā iti || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 28

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: