Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
ekonatriṃśo'dhyāyaḥ |
mīnādi daśamūrti pratiṣṭhā vidhiḥ |
śrībhagavān |
mīnādidaśamūrtīnāmadhunā sthāpanaṃ prati |
viśeṣaḥ kathyate brahman upasthānādilakṣaṇaḥ || 1 ||
[Analyze grammar]

mīnamūrtiḥ |
sāmnā ca vāruṇenaiva sūktena puruṣātmanā |
sthāpayenmīnavapuṣaṃ vāsudevamanāmayam || 2 ||
[Analyze grammar]

āvahya tasmin deveśamupatiṣṭheta mantravit |
mīnātmane namastubhyaṃ vedarakṣāvidhāyine || 3 ||
[Analyze grammar]

pralayāryava durvāra vāripūravihāriṇe |
vāruṇenteva suktena tathāṣṭhākṣaravidyayā || 4 ||
[Analyze grammar]

sthāpayitvā mahākumbhaṃ tasminna vāhayeddharim |
upatiṣṭheta karmānte gādhayā vakṣyamāṇayā || 5 ||
[Analyze grammar]

upatiṣṭheti |
tubhyaṃ namaskriyāṃ kurmaḥ kūrmarūpāya vedhase |
dhāraṇā nmandarasyā drervibudhānandadāyine || 6 ||
[Analyze grammar]

dhāriṇe manda |
varāhamūrtiḥ |
vāpayitvā ca vāhārīṃ mūrtimāvahayeddharim |
kroḍātmane namastubhyaṃ yajñarūpāya vedhase || 7 ||
[Analyze grammar]

yajñadehāya |
daṃṣṭrāgra vidhṛtā śeṣa dhāriṇī dharaṇīdhara |
nṛsiṃhaḥ |
nṛsiṃharūpiṇaṃ devaṃ sthāpayeddeśikottamaḥ || 8 ||
[Analyze grammar]

śeṣādharaṇī śeṣadharaṇeḥ |
yuñjītetyanuvā kena samāvāhya janāndanam |
gadhāmudīraye denāṃ karmānte deśikottamaḥ || 9 ||
[Analyze grammar]

yuñjantītya |
niśātanakhadambholi dalitāsuravakṣase |
darśitāśritavātsalya nṛsiṃhavapuṣe namaḥ || 10 ||
[Analyze grammar]

vāmanaḥ |
yuñjantītyanuvā kena sthāpayitvā ca vāmanam |
tasminnā vāhya deveśamupatiṣṭheta deśikaḥ || 11 ||
[Analyze grammar]

balidviṣe namastubhyaṃ yajñarūpāya vedhase |
vāmanāya mahāmāyā vañcitāśeṣa mānava || 12 ||
[Analyze grammar]

balidveṣin praṇataḥ sthitaḥ || 13 ||
[Analyze grammar]

praṇaman |
trissaptakṛtvaḥ kṣatrāṇāṃ nihantre tigmatejase |
namastubhyaṃ bhavavate paraśvathavidhāriṇe || 14 ||
[Analyze grammar]

śrī rāmaḥ |
rāmaṃ ca saha vaidehyā sahitaṃ lakṣmaṇādibhiḥ |
sthāpayetkālabhedena yadvā sthāpanamācaret || 15 ||
[Analyze grammar]

rāṃ puruṣasūktena sthāpayitvā yathāvidhi |
gadhayā copatiṣṭheta rāmaṃ raghukulodbhanam || 16 ||
[Analyze grammar]

namastubhyaṃ bhagavate rāghuvāya mahātmane |
rāvaṇādi jagadvairi nibarhaṇa mahojase || 17 ||
[Analyze grammar]

rāmamūrtaṃ pratiṣṭhāpya parivārātmanā tataḥ |
vāyvādi devatanayān hanūmatpramukhān punaḥ || 18 ||
[Analyze grammar]

yadvādideva |
tattaddevaṃ samabhyarcya sthāpayettadvadeva tān |
vibhīṣaṇaṃ guhaṃ caiva pṛthageva hi devatāḥ || 19 ||
[Analyze grammar]

samāvāhya vasiṣṭhādyṛṣimukhyānāṃ dvitīyāvaraṇe sthitiḥ || 22 ||
[Analyze grammar]

vasiṣṭha pramukhāssarve dvitīyāvaraṇe sthitāḥ vasiṣṭhamṛṣi mukhyānāṃ |
tṛtīyāvaraṇe paścāllokapālān prakalpayet |
sthāne khagādi rājasya hanūmantaṃ prakalpayet || 23 ||
[Analyze grammar]

viṣvaksenapade nīlaṃ guhaṃ vā tatra kalpayet |
rāghavasyārcanāyāṃ tu viśeṣo'yaṃ prakīrtataḥ || 24 ||
[Analyze grammar]

khageśaṃ mārutiṃ vā'pi likhitvā dhvajamuddharet |
utsave tu viśeṣo'yamīritaḥ kamalāsana || 25 ||
[Analyze grammar]

balarāmaḥ |
rāmasya rauhiṇeyasya pratiṣṭhā ca yathāpuram |
upasthāne viśeṣo'sti śrūyatāṃ sa ca kathyate || 26 ||
[Analyze grammar]

baline balabhadrāya halasphurita bāhave |
tubhyaṃ māleva mahatī bhūmiryena siroddhṛtā || 27 ||
[Analyze grammar]

namaśśeṣamahāmate varṇaiścitravidhiryadi |
jalādhivāsanādyuktaṃ kṛtvā sarvamaśeṣataḥ || 33 ||
[Analyze grammar]

lāvaṇyaiśca |
nirmite citra karaṇe kuryādāvāhanādikam |
dhruvabimbasthiteḥ paścātkarmādyarcāsthitiryadi || 34 ||
[Analyze grammar]

karaṇe kuryādāvāhanamathoditam |
siddhāntabhedabimbhānāṃ pṛthakchayanamiṣyate |
abhede vedikāśayyā sahaiva syāccaturmukha || 35 ||
[Analyze grammar]

neṣyate ṣoḍaśanyāso lohaje jaṅgame punaḥ |
āvāhanaṃ mūlaberā tkarmādyarcāsu kalpayet || 36 ||
[Analyze grammar]

tkarmārcāsu nakalpayet |
tīrthasnānādi bimbaṃ nā uttare sthāpayedguruḥ || 37 ||
[Analyze grammar]

karmārcāṃ sthāpayedbāhme yātme tu mukha dvahanabimbāni sthāpayeddvārapārśayoḥ |
maṇṭape vā'bhiṣekārthe dakṣiṇābhimukhāni ca || 39 ||
[Analyze grammar]

tsarvārthaṃ |
jalādhivāsane sākṣādayogyānāṃ caturmukha |
citrābhāsārdha citrādi pratimānāṃ yathāyatham || 40 ||
[Analyze grammar]

chāyādhivāsanaṃ kuryāt snānaṃ cādarśamaṇḍale |
vedyāṃ śayana manyeṣāṃ kūrcadvāreṇa kalpayet || 41 ||
[Analyze grammar]

mapyeṣām |
avaśiṣṭaṃ yathāpūrvaṃ sakalaṃ parikalpayet |
neṣyate ṣoḍaśanyāsaścaturthasnapanaṃ tathā || 42 ||
[Analyze grammar]

vaṭapatraśāyī |
māyāmaya mahāvṛkṣanyagrodha dalaśāyinaḥ |
devasya sthāpanavidhau viśeṣaḥ kathyate'dhunā || 43 ||
[Analyze grammar]

garbhodavasitadvāri likhitvopari vāridhim |
tatra nyagrodhavṛkṣasya dale komalarūpiṇam || 44 ||
[Analyze grammar]

garbhadeśasya tadvāri |
śayānaṃ bālavapuṣaṃ śyāmalaṃ kamalekṣaṇam |
mārkaṇḍeyaṃ mahīṃ devīṃ kārayetpādapārśayoḥ || 45 ||
[Analyze grammar]

evaṃ vilikhite bāle bālaparyaṅmaśāyini |
citrābhāsoktavidhinā sthāpayedgururātmavān || 46 ||
[Analyze grammar]

devena devyau yugapa tpratiṣṭāyāṃ yathāpuram |
sahaiva śayanaṃ vedyāṃ kālabhede tu tatpṛthak || 47 ||
[Analyze grammar]

vidhivat |
kuṇḍabhedāḥ |
kuṇ‍ḍaṃ sarasijākāraṃ prācyāṃ cāpaṃ tu dakṣiṇe |
vṛttāṃ tu paścime bhāge yo'nyākāra mudaktathā || 48 ||
[Analyze grammar]

mudagdiśi |
kuṇ‍ḍe viśeṣaḥ kathitassnapanaṃ ca tayoḥ punaḥ |
śrī yādayaḥ |
śrīsūktena śriyaṃ devīṃ bhūsūktena bhuvaṃ tathā || 49 ||
[Analyze grammar]

snāpayedarcanaṃ cāpi tayostābhyāṃ ca śāyayet |
prāgādi toraṇe pūjyā balāki nyadhidevatā || 50 ||
[Analyze grammar]

navamālālinyatho tatra samārādhya vibhīṣikām |
śāṅkarī devatā paścāddvārakumbheṣvanukramāt || 51 ||
[Analyze grammar]

vanamālādi devān tān samārādhyā bhiṣekikān |
devatādvandvayajanaṃ pratiṣṭhādīn samarcayet |
prathamaṃ tadanu śraddhāṃ kāntiṃ ca tadanantaram || 52 ||
[Analyze grammar]

jyeṣṭhādevyoḥ |
kriyāṃ sṛṣṭiṃ ca paścāttu kṣamāṃ vṛddhiṃ ca devatām |
prācyādiṣu patākāsu devātādvandvamarcayet || 53 ||
[Analyze grammar]

kriyāṃ śaktiṃ ca paścāttu kṣamāmūrti jayāṃ tathā |
dhṛtiṃ ca lajjāṃ ca puro jayāṃ māyādvayaṃ tataḥ |
sāvitrīṃ ca kṣamāṃ ca dve śuddhāṃ śriddhāmanantaram || 54 ||
[Analyze grammar]

sṛṣṭiṃ kriyā kīrtarlakṣmīḥ sṛṣṭistathaiva ca |
prahvī satyā tathā brāhmī yaṣṭavyāḥ kalaśeṣvimāḥ || 56 ||
[Analyze grammar]

kriyāśaktiḥ |
mahākumbhe śriyāṃ devīṃ yajeta kamalāsana |
ṣoḍaśanyāsarahitaṃ śeṣaṃ prāgvatsamācaret || 57 ||
[Analyze grammar]

asvātatantye vidhirhyeṣa sātantye tvabhidhīyate |
grāme vā vagare vāpi paṭṭaṇe vā'laye'pi vā || 58 ||
[Analyze grammar]

śriyaḥ sthānaṃ vidhātavyaṃ grāmādyabhimukhaṃ yathā |
puṣṭhiṃ puṣṭhiṃ ca sāvitrīṃ vāgdevīṃ ca caturmukha || 59 ||
[Analyze grammar]

vimānasya caturdiṣu diṅgūrtīḥ parikalpayet |
koṇeṣu vainateyaṃ vā siṃhaṃ vā'pi yathāruci || 60 ||
[Analyze grammar]

divye bhāge'tha vā brahme ' praticchāyāṃ śilādibhiḥ |
sthāpayetparivārāṃśca dvārapārve yathākramam || 61 ||
[Analyze grammar]

pratiṣṭhāyāṃ |
caṇḍīṃ caiva pracaṇḍīṃ ca prathamadvārapārśvayāḥ |
tato'rdhamaṇ‍ḍapadvāre dakṣiṇe ca balākinīm || 62 ||
[Analyze grammar]

vanamālāmudīcīne gopure prathame punaḥ |
vibhīṣikāṃ śāṅkarīṃ ca dakṣiṇottarapārśvayoḥ || 63 ||
[Analyze grammar]

dvitīye gopuradvāre śaṅkhapadmanidhī ubhe |
śṛtīye gopuradvāre nalakūbalajṛmbhalau || 64 ||
[Analyze grammar]

caturthe gopuradvāre dakṣiṇe śibikuṇ‍ḍalau |
uttare māṇibhadraṃ ca kalpayetkamalāsana || 65 ||
[Analyze grammar]

jayā ca vijayā caiva paścimadvārapālike |
sumukhīṃ sthāpayedviṣvaksenasthāne caturbhujām || 66 ||
[Analyze grammar]

vetrahastāṃ dakṣiṇena tarjanīṃ cā'pi kurvatīm |
aparābhyāṃ dhārayantīṃ padmaṃ pītanibhaṃ tathā || 67 ||
[Analyze grammar]

sthāpayedvainateyaṃ ca prāsādamukhamaṇḍape |
ādimūrteriva bhavetpharivā prakalpanam || 68 ||
[Analyze grammar]

anyāsāmapi devīnāṃ svātantrye vidhirīdṛśaḥ |
caturdhasnapanaṃ kuryādutsavaṃ cā'pi devavat || 69 ||
[Analyze grammar]

devīnāṃ ca śriyādīnāmitthaṃ yaḥ sthāpako naraḥ |
sarvān kāmānavāpnoti paratre ha ca modate || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 29

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: