Padma-samhita [sanskrit]
80,291 words
The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.
Chapter 27
pādmasaṃhitāyām |
saptaviṃśo'dhyāyaḥ |
śrībhagavān |
pratiṣṭhāvidhiśeṣaḥ |
pratimāmadhivāsyevamapsu pūrvokta vartmanā |
aparedyuḥ prabhātāyāṃ śarvaryāṃ maṇṭapādike || 1 ||
[Analyze grammar]
śedhite rathakāreṇa śobhite ca yathātatham |
toṣite rathakāre tu manaḥ prahmādanairdhanaiḥ || 2 ||
[Analyze grammar]
ācāryo mūrti pāścaiva kṛtakṛtyā jitendriyāḥ |
savāmbaradharāssarve dhṛtaphañcāṅga bhūṣaṇāḥ || 3 ||
[Analyze grammar]
mūrtapālāśca |
gandhamālyadharā bhadrāssottarīya pariccadāḥ |
dhṛtordhvapūṇḍraracanāssoṣṇīṣā mṛṣṭakuṇḍalāḥ || 4 ||
[Analyze grammar]
pariṣkṛtāḥ |
ādiṣṭā yajamānena jīvājīvātmakairdhanaiḥ |
vāstupuruṣanirūpaṇam |
vāstuhomaṃ prakurvīran karma daivaṃ yathābhavet || 5 ||
[Analyze grammar]
vāstu rnāma caturvaktrabhārgava ssvedasambhavaḥ |
abhyadravatsurān haṃtumātmano baladarpitaḥ || 6 ||
[Analyze grammar]
sadevaistāḍitastūrṇa mapitadbhūvi vihvālaḥ |
vistastāṅgassa ca prāṇān dhārayatyeva vāstukaḥ || 7 ||
[Analyze grammar]
adhomukhaṃ prākchirasaṃ vinyasedvāstupūruṣam |
prasārya pāṇipādau dvau koṇabhūmiprakalpitau || 8 ||
[Analyze grammar]
adho mukhaṃiti padyaṃ kvacinna. yutaṃ kūrcaṃ kṛtvā tatra vinikṣipet || 10 ||
[Analyze grammar]
kṛtam |
tatrārca yedvāstunāthaṃ gandhapuṣpādibhiḥ kramāt |
vāstudevasya śirasi pūjayedaṃśumālinam || 11 ||
[Analyze grammar]
jhuṣadhvajaṃ bāhumūle kumāraṃ kūrpare tathā |
haste vināyakaṃ pādayugale cāśvidevate || 12 ||
[Analyze grammar]
madhye candraṃ tathā vārṣṇyoḥ durgāṃ mātṝṃścarpare |
bāhumūle tathā sthāṇuṃ hṛdaye māmavasthitam || 13 ||
[Analyze grammar]
brahmāṇaṃ nābhideśe ca dikpālān svāsu dikṣu ca |
kṣetreśamuttare pārśve vāstu devasya pūjayet || 14 ||
[Analyze grammar]
nāthasya |
paścime vāstunāthasya deśe ca juhuyādguruḥ |
pañcopaniṣadā sarpissahasraṃ śatameva vā || 15 ||
[Analyze grammar]
śamyapāmārgakhadirasamidbhirjuhuyāttataḥ |
mūlamantreṇa tasmantravarṇasaṅkhyābhirātmavān || 16 ||
[Analyze grammar]
caruṃ puruṣasū ktena juhuyāt ṣodaśāhutīḥ |
caruṇā vāstudevānāṃ juhuyācca sakṛtsakṛt || 17 ||
[Analyze grammar]
baliṃ ca datvā devebhyo kṣetrādhipataye tathā |
karmārambhe pratiṣṭhāyāṃ maṇṭape sadane tathā || 18 ||
[Analyze grammar]
vāstuyāga kramaḥ proktassarvatra kamalāsana |
mārjanaṃ gomayālevaḥ prokṣaṇaṃ maṇṭape bhavet || 19 ||
[Analyze grammar]
sudhācūrṇairakṣataiśca maṇḍayitvā bhuvasthalam |
siddhārthān vikireddikṣu astramantrābhimantritān || 20 ||
[Analyze grammar]
sannidhyanarhāḥ janāḥ |
nāstikān bhinnamaryādān devabrāhmaṇa nindakān |
pāparogayutān martyān ni nditān piśunāṃ stathā || 21 ||
[Analyze grammar]
dūṣakān |
pāṣaṇḍino hīnavṛttīn pratilomān samatsarān |
ludbhānmūrkhānaviduṣo bahirnirvāsaye ttadā || 22 ||
[Analyze grammar]
tataḥ |
sthūṇāṃśca maṇṭape tasmin vāsobhirveṣṭayennavaiḥ |
vitānayecchubhervastraiḥ patākābhiśca bhūṣayet || 23 ||
[Analyze grammar]
muktādāmabhiranyaiśca phalaiḥ puṣpaiśca pallavaiḥ |
parito darbhamālābhirmaṇikāñcanabhūṣaṇaiḥ || 24 ||
[Analyze grammar]
pullakaiḥ |
śobhayenmaṇṭapaṃ sarvaṃ yathāvittānusārataḥ |
khātyā dvitālamavaṭaṃ toraṇāni caturdiśaṃ || 25 ||
[Analyze grammar]
rdiśi |
sthāpayedvāradeśeṣu pūrvādiṣu yathākramam |
aśvatthatoraṇaṃ prācyāṃ audumbaramanantaram || 26 ||
[Analyze grammar]
dharmā |
naiyyadrodhaṃ ca pāścātyaṃ plākṣaṃ ca tadanantaram |
sartakairgāyakaiścaiva vaiṇikai rvaṃśakaistathā || 27 ||
[Analyze grammar]
vāditrakuśalaiścānyaistathā vādavicakṣaṇaiḥ |
śobhitaṃ sarvatodikṣubrahmaghoṣaiśca nāditam || 28 ||
[Analyze grammar]
śodhitaṃ sarvato dikṣu śobhayenmaṇḍapaṃ dikṣu |
dīpaistathā pālikābhissāṅku rābhiśca sarvataḥ |
candanāgarurpūra dhūpaiḥ parimalīkṛtam || 29 ||
[Analyze grammar]
mālikābhiḥ udvāsya devatā stasmāttadbimbaṃ tīraviṣṭare |
prāṅmukhaṃ samavasthāpya vāribhaḥ kṣālaye ttadā || 31 ||
[Analyze grammar]
uddhāpya pūrvamaśeṣataḥ |
kṛtvā maṅgulaturyādi gamayedyāgamaṇṭapam || 33 ||
[Analyze grammar]
narva |
maṇṭapasyottarebhāge viṣṭare viniveśayet |
ācaryo mūrtipaissārdhaṃ praviśedgarbhamandriram || 34 ||
[Analyze grammar]
sanni |
bahuberavidhānaṃ cedvidhireṣa vidhīyate |
prākcādhivāsitaṃ kūrcaṃ jalāttasmātsamuddharet || 35 ||
[Analyze grammar]
bimbāccavastrābharaṇamālyānyapanayedguruḥ |
nayanonmīlanaṃ kṛtvādhru vaberasya śāstrataḥ || 36 ||
[Analyze grammar]
darśayedaṣṭadhānyāni gāścakanyāssalakṣaṇāḥ |
unmīlanaṃ śriyādīnāmeva śāstroktavartmanā || 37 ||
[Analyze grammar]
kalaśaissaptadaśabhirghṛtādi dravyasaṃyutaiḥ |
chāyāsnapanamādarśe sakūrce kalpayedguruḥ || 38 ||
[Analyze grammar]
pṛthakchriyādhi devīnāṃ snapanaṃ navabhirghaṭaiḥ |
brahmeśau saptakalaśaiḥ ṛṣīṇāmapi pañcabhiḥ || 39 ||
[Analyze grammar]
tribhiśca devatānāṃ syādekena kalaśena vā |
nīrājanā ntairvastrādyairupacāraissamarcayet || 40 ||
[Analyze grammar]
dhruvaberasya hṛdaye tasya dīpamaṇi prabham |
vinyasya mantramācāryo dvādaśākṣarasaṃjñitam || 41 ||
[Analyze grammar]
biṃbamācchādayedvastraiḥ kambalairvā samantataḥ |
evaṃ kuryācchri yādīnāṃ tato nirgatya mandirāt || 42 ||
[Analyze grammar]
maṇṭapasthāṃ pratikṛtiṃ chādayetkambalādibhiḥ |
raimayaṃ rājataṃ vāpi pātramāḍhakapūritam || 43 ||
[Analyze grammar]
dhānyarāśau nidhāyāgre pūrayettadyathākramam |
madhunā sarpiṣā caiva pūrayecchādayettataḥ || 44 ||
[Analyze grammar]
vāsasā pariśuddhena prātrayoccha tayoḥ punaḥ |
arcayedbhāskaraṃ pūrve paścime śaśinaṃ tathā || 45 ||
[Analyze grammar]
pātrayocchādayet |
mantreṇa madhuvāteti sarpirādyabhimantrayet |
aṣṭāṅgulā śalākāsyādrai mayī cātha rājatī || 46 ||
[Analyze grammar]
aṣṭadhānyāni paritaḥ pātreṣu viniveśayet |
gāḥ kanyakāśca rucirāḥ bhūṣaṇaiścāpi bhūṣitāḥ || 47 ||
[Analyze grammar]
ānīya sthāpayetpārśve brahmaghoṣaiśca ghoṣayet |
madhvaktamukhayā netraṃ raimayyā ca śalākayā || 48 ||
[Analyze grammar]
dakṣiṇaṃ prollikhedvāmaṃ sarpiṣāktaśalākayā |
rājatyā vilikhennetraṃ taccakṣuriti saṃpaṭhan || 49 ||
[Analyze grammar]
vyapohyācchādanapaṭaṃ darśayenmadhusarpiṣī |
aṣṭadhānyāni gāścaiva kanyakāḥ purata sthitāḥ || 50 ||
[Analyze grammar]
gurave gāḥ prayaccheta govindaḥ prīyatāmiti |
pātrayugmaṃ śalāke ca dadyāddhānyāṣṭakaṃ tathā || 51 ||
[Analyze grammar]
netronmīlanavelāyāṃ vādyaghoṣeṇa ghoṣayet |
gurave dakṣiṇāṃ dadvājjīvājīvadhanātmikām || 52 ||
[Analyze grammar]
kautukaṃ bandhayedbimbe snapanārthaṃ yathāvidhi |
mūlamantreṇa tadbimbaṃ samutthāpya nayettataḥ || 53 ||
[Analyze grammar]
ṛtvigbhiḥ śśākunaṃ sūktamadhīyānaiśca bhūsuraiḥ |
snānamaṇṭapabhūbhāge tatrodumbaraviṣṭare || 54 ||
[Analyze grammar]
kṣaumāstaraṇasaṃyukte sthāpayetpratya gānanam |
bhadrādi mantramācāryāssvayamuccārya mantravit || 55 ||
[Analyze grammar]
gāsanam |
viṃśatyekonamṛdbhistu puṇyakṣetrādi janmabhiḥ |
udaṅmukhaḥ sthito mṛdbhirālipya pratimāṃ tataḥ || 56 ||
[Analyze grammar]
mūrdhānaṃ diva ityetāmṛcamuccārayecchubhaiḥ |
jalairimaṃ me varuṇa ityuccārya samūrtipaḥ || 57 ||
[Analyze grammar]
kṣālayetkautukaṃ sarvaṃ kalaśaisnāpayedguruḥ |
devasya purataḥ sthāpya sūtravastrādi veṣṭitān || 58 ||
[Analyze grammar]
sakūrcān pallavairyuktān kalaśān dhānyarāśiṣu |
pādyābhiṣecanaṃ kuryādidaṃ viṣṇuritīrayan || 59 ||
[Analyze grammar]
sakūrcamallakai |
āpohiṣṭheti mantreti tathārghyeṇābhi ṣecanam |
imaṃme varuṇa ityeva tathā'camanavāriṇā || 60 ||
[Analyze grammar]
āpovā itimantreṇaāpa itvetimantreṇa ghṛtasnāteti sāmnā ca ghṛtevai vābhiṣecayet || 61 ||
[Analyze grammar]
ghṛtavatyeti |
dadhikrāvṇeti mantreṇa dadhisnapanamācaret |
prayovratena sāmnā ca payasā snapanaṃ bhavet || 62 ||
[Analyze grammar]
madhuvā teti mantreṇa madhunā snapayedguruḥ |
yajñāyajñeti mantreṇa kaṣāyāmbhobhi ṣecanam || 63 ||
[Analyze grammar]
madhusna panamācaret toyairuṣṇaiścai vābhiṣecanam |
vaṣaṭ te viṣṇavityādimantreṇa maṇivāriṇā || 64 ||
[Analyze grammar]
nīrai. snāpayettu phalāṃbhasā |
hiraṇyagarbhamantreṇa snāpayellohavāriṇā || 65 ||
[Analyze grammar]
snānaṃ yuttuphalābunā. śanno devīriti snānaṃ mantritairmārjanāmbhubhiḥ |
gandhadvāreti mantreṇa dandhāmbakalaśena tu || 66 ||
[Analyze grammar]
śaṃnodevītimantreba mārjanaṃ cābhiṣecayet |
trātāramiti sāmnā ca bhavedakṣatavāriṇā |
yavāmbukala śena syādidaṃ viṣṇuriti tyṛcā || 67 ||
[Analyze grammar]
vṛsūktena ca śuddhābhiradbhirante'bhiṣecayet |
upacāraiśca vastrādipradānādyaissamarcayet || 68 ||
[Analyze grammar]
pūrve vā dakṣiṇebhāge śayyāṃ vedyāṃ prakalpayet |
prokṣayedvedikāṃ pūrvaṃ dvādaśākṣaravidyayā || 69 ||
[Analyze grammar]
prāgagrānudaga grānvā darbhān saṃptīryaṣuṣkalān |
śālīnāṃ pañcabhārāṇi taṇḍulānardhasaṃmitān || 70 ||
[Analyze grammar]
navabhārāṇi. navabhārāṇāṃ iti ca |
upariṣṭāt kṣipetteṣāṃ tilānupari nikṣipet |
tadardhān caturaśrānvā vṛttānvā tānvikīrya ca || 71 ||
[Analyze grammar]
upariṣṭāccateṣāṃ tu tilānāmapi nikṣipet |
tūlikāṃ nikṣīpettasmin mṛdvāstaraṇabhūṣitām || 72 ||
[Analyze grammar]
tilānupari |
kambalānupariṣṭācca kṣaumaṃ tadupari kṣipet |
citrāṇi vastrāṇi tathā śuklāni ca tathopari || 73 ||
[Analyze grammar]
kāṣṭhajaṃ sudṛḍhaṃ snigdhaṃ caturhastasamanvitam |
catuṣpādasamāyuktaṃ caturaśrāyataṃ tataḥ || 74 ||
[Analyze grammar]
kāṣṭha ityādi paricchadam ityantaṃ keṣu citko śeṣu nāsti |
khaṭvāsaṃjñitaparyaṅkaṃ tadūrdhpe sthāpayettataḥ |
dukūlaṃ mṛdutalpaṃ ca vinyasetsoparicchadam || 75 ||
[Analyze grammar]
upadhānāni citrāṇi śayanāṅgāni kalpayet |
kastūrikādigandhaiśca sugandhairadhivāsitām || 76 ||
[Analyze grammar]
sopadhānāni |
sudandhapuṣpāstaraṇāṃ nānālahgāraśobhitām |
śayyāṃ kṛtvaivametasyāṃ devamānīya sāyayet || 77 ||
[Analyze grammar]
sūktāni pauruṣādīni praśastāni yathātatham |
adhīyānairvipra varyaissārdhamanyaiśca maṅgulaiḥ || 78 ||
[Analyze grammar]
adhīyānaiḥyathātatham idamapi ślokadvayaṃ kvacinna dṛśyate śanakai ścayyāyāṃ śāyayedguruḥ || 80 ||
[Analyze grammar]
kalaśam |
idaṃ viṣṇuriti procya viśvataścakṣurityapi |
prākchiro dakṣiṇāvaktraṃ yadvā syānmandirānanam || 81 ||
[Analyze grammar]
yadvaiṣṭapamiti |
śiro vā dakṣiṇāśāyāmitthaṃ śayana kalpanam |
kambalenāthavā vastraiścādayetpratimāmapi || 82 ||
[Analyze grammar]
yuvāsuvāsā ityādi bruvanviṣvakcaturmukha |
aśvatthatoraṇaṃ prācyāṃ yajeta tadanantaram || 83 ||
[Analyze grammar]
ṛgrūpamindradaivatyaṃ suśobhanasamāhvayam |
yāmye tvaudumbaraṃ syāttu yājuṣaṃ yamadaivatam || 84 ||
[Analyze grammar]
ṛgvedaminda. somavāruṇam |
nudandhasaṃjñaṃkauberyāṃ plakṣaṃ nāmnā suhotrakam || 85 ||
[Analyze grammar]
subandhusaukhyam. sugandhasaṃjñam dauvārikānmahābhāgān yajeta kamalāsana |
kumudaḥ kumudākṣaśca dvārapālau puraḥ smṛtau || 87 ||
[Analyze grammar]
dauvārikātmanā dhyāyan |
dakṣiṇasyāṃ dhvajau pītau puṇḍharīkākṣavāmanau |
dvārsthau pratīcyāṃ nīlabhau dhvajau dauvārikau punaḥ || 88 ||
[Analyze grammar]
puṇḍarīkākhya |
śaṅkukarṇassarvanetrastathodakpāṇḍārau dhvajau |
sumukhaṃ supratiṣṭhaṃ ca dvārsthau dhyāyoddhvajāṃśute || 89 ||
[Analyze grammar]
aṣṭau kumbhaṃśca pūrvādidvāreṣu viniveśayatet |
dvau dvau savastān sāśvatthapallavān sapidhānakān || 90 ||
[Analyze grammar]
sākṣatodakān |
dhanyarāśiṣu mantreṇa idaṃviṣṇuriti svayam |
nāmāni teṣāṃ kramaśaḥ kathyaṃ te tāni saṃśṛṇu || 91 ||
[Analyze grammar]
pūrṇaśca puṣkaraścaiva syātāmānandanandanau |
rasenassu ṣeṇaśca sambhavaḥ prabhavastathā || 92 ||
[Analyze grammar]
ratnāni cāṣṭau kramaśaḥ kumbheṣu viniveśayet |
padmarāgaṃ pravālaṃ ca vajraṃ vaiḍūryameva ca || 93 ||
[Analyze grammar]
vālavāyajameva ca |
puṣyarāgaṃ tathānīlamaṇiṃ maratakaṃ tathā |
muktāsphaṭikamuddiṣṭaṃ sarvaṃ mantreṇa nikṣipet || 94 ||
[Analyze grammar]
toraṇadhvaja kumbhādīn pūrvoktān vṛthagarcayet |
toraṇāni ca vāsobhiḥ navairācchādayetpṛthak || 95 ||
[Analyze grammar]
pūrvoktāngandhapuṣpādyai pṛthagabhyarcayodguruḥ |
pūrvādau valaje viprān bahvṛcādhvaryu sāmagān |
atharvāṅgirasābhijñān aparānvedapāragān || 96 ||
[Analyze grammar]
stryavarā |
tattadvedāradīyānān tattaddikṣu niveśayet |
ācāryo hṛdaye devamacyutaṃ susamāhitaḥ || 97 ||
[Analyze grammar]
niśāyāṃ vi |
dhyāyettūryādi ghoṣaiśaaca paritaḥ parighoṣayat |
mūrtikumbhāṃśca paritassapidhānān navastrakān || 98 ||
[Analyze grammar]
aṣṭau prāgādikāṣṭhāsu dhānyarāśiṣu pūritān |
adbhiśśuddhābhiraśvatthapatrayuktān saratnakān || 99 ||
[Analyze grammar]
savastrakān |
teṣu śaṅkhaṃ ca cakraṃ ca gadāṃ padmaṃ dhvajaṃ tathā |
śrīvatsaṃ garuḍaṃ kūrmaṃ jāmbunadamayaṃ kṣipet || 100 ||
[Analyze grammar]
madhye madhye ca kumbhānāṃ śrivatsādyaṣṭamaṅgalam |
pālikāssāṅkurā vediṃ paritaḥ sthāpayettataḥ || 101 ||
[Analyze grammar]
viṣṇvādimūrtīraṣṭau ca kumbhe ṣvāvāhya pūjayet |
mahākumbhaṃ ca devasya nikṣipetpaścimottare || 102 ||
[Analyze grammar]
ṣvaṣṭasu. mādāya dvādaśākṣaravidyayā |
prokṣya dhyātvā ca davyāgniṃ pratyakkuṇḍe samindhayet || 109 ||
[Analyze grammar]
mānīya |
paryagnikaraṇaṃ kuryātkuṇḍānāṃ darbhamuṣṭibhiḥ |
kuṇḍeṣvanyeṣu dahanaṃ pratyakkuṇḍātsamuddharet || 110 ||
[Analyze grammar]
kuṇḍeṣveteṣu |
agre saṃskṛtya dahanamanyakuṇḍe vihāyan ca |
agni madhyasthapadmasthaṃ taṃ taṃ devamanusma ret || 111 ||
[Analyze grammar]
vasudevaṃ catuṣkoṇe cāpe saṅkarṣaṇaṃ tathā |
vṛtau pradyumna nāmānamaniruddhaṃ trikoṇake || 112 ||
[Analyze grammar]
ito'dhikeṣu kuṇḍeṣu kalpiteṣu yathātatham |
mugmeṣvayugmeṣu tathā devatāḥ pūrvamīritāḥ || 113 ||
[Analyze grammar]
prāgādiṣu ca kuṇḍeṣu krameṇa samidhaḥ smṛtāḥ |
pālāśadūrvakhadirabilvaudumbarabhūruhām || 114 ||
[Analyze grammar]
āgneyādi vidhikṣu syuḥ pippalaplakṣasambhavāḥ |
nyagrodhaprabhavāścaiva kāśmaryaprabhavāntathā || 115 ||
[Analyze grammar]
pālāśasamidho'nyatra bhūyasāṃ palikpane |
uktābhāve tu sarvatra pālāśa samido matāḥ || 116 ||
[Analyze grammar]
parikalpayet |
catasro dhenavasthsāpyāḥ dakṣiṇadvāryudaṅmukhāḥ |
gaṅgā sarasvatī godā yamunā rūpadhāriṇī || 117 ||
[Analyze grammar]
nāmaḥ |
dugdhaistadīyaiśśrapaṇaṃ carūṇāmahutīstathā |
śrapayetpayasā pūrvaṃ śālitaṇḍulamāḍhakam || 118 ||
[Analyze grammar]
kṛsarairdākṣiṇātyāgnau pāścātye guḍamiśritam |
udīcyāgnau haridrannaṃ dugdhānna mitarāgniṣu || 119 ||
[Analyze grammar]
samidbhirājyaiśca rubhirbijairhomaḥ kramāt smṛtaḥ |
pratyekaṃ śatamaṣṭau ca homassyātsamidhādibhiḥ || 120 ||
[Analyze grammar]
tilaśāliyavā veṇu homabījānyanukramāt |
tilairitarakuṇḍeṣu tairvā sarvatra padmajaḥ || 121 ||
[Analyze grammar]
hotāra ścasamāsīnāssottarīyāsvalaṃkṛtāḥ |
prāṅgukhā juhuyussarve gurvādiṣṭena vartmanā || 122 ||
[Analyze grammar]
ścāsanā |
teṣu juhvatsu ṛtvikṣu yajeta gururātmavān |
mahākumbhe paraṃ jyotiścetasya ghanamakṣaram || 123 ||
[Analyze grammar]
kuṇḍeṣu |
sarvagaṃ mūlamantreṇa samāvāhyācyutaṃ harim |
sakalīkṛtya cārghyādyairarcayennigamādinā || 124 ||
[Analyze grammar]
sudarśanaṃ ca karake sahasrādityasannibham |
sahasrāraṃ sahasreṇa jvālābhirabhiveṣṭitam || 125 ||
[Analyze grammar]
āvahya svena mantreṇa pūjayetkamalāsana |
svasti kāsanamābadhya śayānāṃ pratimāmanu || 126 ||
[Analyze grammar]
āsīta deśikassṛṣṭisaṃhārakramavittamaḥ |
ārcāṃ ca tāṃ bhūtamayāṃ maṃhārakramamāsthitaḥ || 127 ||
[Analyze grammar]
saṃhatya |
punassṛṣṭikrameṇaiva sṛjettaddhyānamāsthitaḥ |
prācinakuṇḍe juhuyāttattvāni kapilāghṛtaiḥ || 128 ||
[Analyze grammar]
pratyekamaṣṭottaraśataṃ tatveśvāhutayaḥ smṛtāḥ |
aṣṭottarā viṃśativān yadvāṣṭau śaktyapekṣayā || 129 ||
[Analyze grammar]
jīvādikaḥ tatvahoma ssvāhāntaissvasvanāmabhiḥ |
makāraṃ sphaṭikābhāsaṃ jīvaṃ vyāpakaṃmāditaḥ || 130 ||
[Analyze grammar]
āhutyante pratikṛtau vinyase tpraṇavaṃ tataḥ |
jīvo pādhiṃ bhakāraṃ tu sitaṃ nyasyedyadhāpuram || 131 ||
[Analyze grammar]
tprāṇamantataḥ |
bakāraṃ sphaṭikābhāsaṃ buddhitatvamanantaram |
ahaṅkāraṃ pāṭalābhaṃ phakāraṃ hṛdi vinyaset || 132 ||
[Analyze grammar]
mati |
manassitā sitanibhaṃ pakāraṃ hṛdaye tathā |
nakāraṃ śabdatanmātraṃ śrotre śuklanibhaṃ tathā || 133 ||
[Analyze grammar]
dhakāraṃ lohitaṃ sparśa tanmātraṃ pratimātvaci |
dakāraṃ rūpatanmātraṃ dṛśorjyotirmayaṃ tathā || 134 ||
[Analyze grammar]
thakāraṃ rasatanmātraṃ pāṇḍarābhaṃ ca tāluni |
takāraṃ gandhatanmātraṃ nāsikāyāṃ tathāsitam || 135 ||
[Analyze grammar]
ṇakāraṃ pālanibhaṃ śrotrātmānaṃ ca karṇayoḥ |
ḍhakāraṃ hematulyābhaṃ tvagātmānaṃ tathā tvaci || 136 ||
[Analyze grammar]
ḍakāraṃ netrayoḥ kṛṣṇaṃ netrātmānamanantaram |
gauraṃ ṭhakāraṃ jihvāyāṃ jihvātmānaṃ caturmukha || 137 ||
[Analyze grammar]
ṭa kāramasitaṃ ghrūṇa rūpaṃ ghrāṇendri yaṃ tadhā |
sitaṃ ñakāraṃ vāgrūpaṃ nāgādhāre niveśayet || 138 ||
[Analyze grammar]
ye nyaset |
raktaṃ jhakāraṃ karayoḥ karmātmānaṃ niveśayet |
raktaṃ jakāraṃ padayoḥ padātmānaṃ niveśayet || 139 ||
[Analyze grammar]
caturmukha |
chakārasya caraktasya nyāsaḥ pāyau tadātmanaḥ |
cakāraṃ mehane hemavarṇaṃ mohanarūpiṇam || 140 ||
[Analyze grammar]
nyāso'pāse |
ṅakāraṃ pṛdhivītatvaṃ pītābhāṃ caturaśrakam |
pādeca jānuparyante hutvānte viniveśayet || 141 ||
[Analyze grammar]
ghakāra mardha śītāṃśuṃ tulyākāraṃ jalātmakam |
sphaṭikābhaṃ tadūrdhvetu guhyānte viniveśayet || 142 ||
[Analyze grammar]
śītāṃśusāmyā |
gakāraṃ lohitaṃ koṇaistribhiryuktamuṣarbudham |
guhyātprabhṛtinābhyantaṃ vinyaseddeśikottamaḥ || 143 ||
[Analyze grammar]
khakāraṃ vedikākāraṃ dhūmrābhaṃ śvasanātmakam |
nabheruparighoṇāntaṃ hutvānte viniveśayet || 144 ||
[Analyze grammar]
nirākāraṃ kakāraṃ ca nabhoñjanaśīlā mayam |
nāsikopari mūrdhāntamāhutyante niveśayet || 145 ||
[Analyze grammar]
kakāramañcananibhaṃ nirākāraṃ nabhātmakam nyasanaṃ syādiḍādiṣu || 146 ||
[Analyze grammar]
suṣumnādiṣvathanyaset | brahmādi parivāreṣu devīṣu kamalādiṣu |
akṣaranyāsa vidhānānastaraṃ niviṣṭaṃ dṛśyate. |
tatvanyāso yathoktena mārgeṇa syāccaturmukha || 147 ||
[Analyze grammar]
sudarśanādyāyudhāni vanamālādi kānyapi |
nyasyedyathāyathaṃ mantreḥ pratikāryeṣu śārṅgiṇaḥ || 148 ||
[Analyze grammar]
mantrī |
na jaṅgameṣu bimbeṣu ṣodaśanyāsamācaret |
praṇavasya vyāhṛtīnāmakārādyakṣarasyaca || 149 ||
[Analyze grammar]
ṛkṣāṇāmapi kālasya vāsarādyayanasya ca |
brahmaṇā deścavarṇasya toyasya nigamasya ca || 150 ||
[Analyze grammar]
vatsarādyātmana stathā |
devatānāṃ virājaśca kratūnāṃ ca guṇasya ca |
satvādeścaiva mūrtīnāṃ śaktīnāṃ ṣuḍguṇasya ca || 151 ||
[Analyze grammar]
matsyādeścaiva śaktīnāṃtatvādeḥ ścaivamūrtīnāṃ |
lokānāṃ nyasanaṃ kuryāt ṣoḍaśānāmiti kramāt |
akārādyātmakaṃ hutvāpravaṃ tadanantaraṃ || 152 ||
[Analyze grammar]
kakārāṇyātmanāṃ |
akāraṃ hṛdaye viṣṇo rnyasyedbhāge tu dakṣiṇe |
ukāraṃ brahmaṇo rūpaṃ vāme ntyaṃ śaṃkarātmakam || 153 ||
[Analyze grammar]
rnyāso ca tisṛṇāṃ pādehṛdi śirasyapi || 154 ||
[Analyze grammar]
catasṝṇāṃ |
nyāsaṃ kuryā dakārādisvarānnyasyetkramādguruḥ |
rasanāyāṃ mukhe dṛṣṭyośśrotrayo rnāsikāpuṭe || 155 ||
[Analyze grammar]
rnāsikādvaye |
dantapaṅtkau tathācoṣṭhadvaye cāsye lalāṭake |
tālunyatha yakārā dernyāsaṃ kuryādatandritaḥ || 156 ||
[Analyze grammar]
tvaci dṛṣṭyornāsikāyāṃ daśanāgre tathā śrutau |
udare catathā kaṭyāṃ hṛdaye nābhimaṇḍale || 157 ||
[Analyze grammar]
mehane tarpayitvānte homena syāsa iṣyate |
pañca vārān kakārādīn aṅgulīṣu ca jaṅghayoḥ || 158 ||
[Analyze grammar]
vargān kakārādeḥ |
bhujayornyasanaṃ kuryādakṣaranyāsa īdṛśaḥ |
suṣumnā piṅgulā pūṣā hasti jihvā yaśasvinī || 159 ||
[Analyze grammar]
suṣumnā ityādi dvijottamaiḥ ityantasārdhasaptapadyāni kevalaṃ kvacitkosedṛśyanai |
alambhusaiva gāndhārī kāśinī ca kuhūrapi |
prāṇāpānasamānāśca vyānodanau ca pāyavaḥ || 160 ||
[Analyze grammar]
nāgaḥ kūrmaśca kṛkaro devadatto dhanaṃjayaḥ |
athanā mātṛkā nyāsameva meva samācaret || 161 ||
[Analyze grammar]
akāraṃ tāluni nyasya mukhe cākārameva ca |
i ī locanayornsyasya u ū śravaṇa yostathā || 162 ||
[Analyze grammar]
e o daśanapaṅtkau ca oau oṣṭhagatau smaret |
a mityeva lalāṭe tu aḥ kāraṃ rasane tathā || 163 ||
[Analyze grammar]
yakāraṃ tvaggataṃ nyasya rephaṃ cakṣuṣi vinyaset |
lakāraṃ nāsikāyāṃ tu vakāraṃ daśanāgrataḥ || 164 ||
[Analyze grammar]
śrotre śakāraṃ vinyasya ṣakāramudare tathā |
sakāraṃ kaṭideśetu hakāraṃ hṛdaye tathā || 165 ||
[Analyze grammar]
kṣakāraṃ nābhideśe tu vinyaseddhvijasattamaḥ |
pavargo bāhurekastu tavargastu dvitīyakaḥ || 166 ||
[Analyze grammar]
ṭargaśca ṭavargaśca jaṅghaudvayamudāhṛtam |
kanargo'ṅgulayassarvā vijñātavyā dvijottama || 167 ||
[Analyze grammar]
ṛkṣāṇi rohiṇyādīni nyasedeṣu yathākramam |
hṛdaye mūndhnikeṣeṣu lalāṭe vadane tathā || 168 ||
[Analyze grammar]
nāsikāyāṃ ca danteṣu śrotre bāhvoḥ karadvaye |
stanayorudare kaṭyāṃ mohane vṛṣaṇe tathā || 169 ||
[Analyze grammar]
pāyāpūrvo rjaṅghayośca pādayoragrapādayoḥ |
sūryādayo grahāścānye tathā saptarṣayodhruvaḥ || 170 ||
[Analyze grammar]
etāśca vyomani yathā tathā deve niveśayet |
truṭyādi kalphaparyantāḥ kālabhedāścaturmukha || 171 ||
[Analyze grammar]
sthūlasūkṣmā yathāyogaṃ nyasanīyāssumedhasā |
mukha bāhuru pādeṣu devasya brāhmaṇādayaḥ || 172 ||
[Analyze grammar]
nyasanīyāssaritkūpavāpīto yādi nirgharāḥ |
niveśanīyā devasya dehe vedā ṛgādayaḥ || 173 ||
[Analyze grammar]
aṅgāni ca tadarthāni śāstrāṇi vividhāni ca |
drevatāni tathā nyāni caturmukha mukhāni ca || 174 ||
[Analyze grammar]
ṛṣīnapi tathā mukhyānanyaccāpi vibhūtimat |
deve vineśayetsarvaṃ trailokya sacarācaram || 175 ||
[Analyze grammar]
dehe |
nvarlokaṃ śirasi nyasyenyetrayoścandrabhāskarau |
nāsikāyāṃ tathāvāyuṃ diśo bhāhuṣu hṛdgatān || 176 ||
[Analyze grammar]
ṛṣīṃśca vyomaca vapuṣyantarātmani devatāḥ |
meghāśca keśā vijñeyāḥ nakṣatrāṇi ca bhūṣaṇam || 177 ||
[Analyze grammar]
vyomni carataḥ puruhūtādidevatāḥ |mukhamagnistathā vāṇī śuddhavarṇā sarasvatī |
vairājanyā sa ityeṣaḥ kathitaḥ kamalāsana || 178 ||
[Analyze grammar]
aśvamedhādayassarve kratavaśca yathātatham |
sarvāṅgeṣu nidhātvyāstasmin kratumaye'cyute || 179 ||
[Analyze grammar]
sattvaṃ rajastamaśceti nyasanīyaṃ guṇatrayam |
matsyādi daśamūrtīnāṃ nyasanaṃ tadanantaram || 180 ||
[Analyze grammar]
devīnāṃ ca śriyādīnāṃ nyāsaḥ kāryo yathākramam |
vijñānādi guṇāṣṣaṭca viniveśyāssamādhinā || 181 ||
[Analyze grammar]
lokāścaturdaśa tathā pādādiṣu yathākramam |
mūrdha paryantamaṅgeṣu devadehe yathāvidhi || 182 ||
[Analyze grammar]
yathākramam |
nyasanīyāścaturvaktraguruṇā śāstracakṣuṣā |
kṛtvaivaṃ ṣoḍaśanyāsaṃ śāntihomaṃ samācaret || 183 ||
[Analyze grammar]
madhunā bhūriti prācye kuṇḍe hutvā śatāhutīḥ |
saṃpātenaspṛśetpādau devasya bhuva ityataḥ || 184 ||
[Analyze grammar]
dakṣiṇāgnau tathā hūtvā payasā jaṭharaṃ spṛśet |
dadhnātu paścime kuṇḍe hutvā svariti saṃsphṛśet || 185 ||
[Analyze grammar]
vaktraṃ samasainājyena hutvodīcīnapāvake |
śīrasphṛśecca saṃpātairaṅgaṃ ca sakalaṃ hareḥ || 186 ||
[Analyze grammar]
guḍevāhyena madhuvā kuṇḍe tasmin gurussvayam |
hutvā ca viṣṇugāyatryā saṃpātena mukhaṃ sphṛśet || 187 ||
[Analyze grammar]
pālāśa khādirāśvatthabilvaśākhābhiraṃbubhiḥ |
siñcheyurmūrtapā ssamyagvedīdikkalaśasthitaiḥ || 188 ||
[Analyze grammar]
ssarvevedikā kalaśasthitaiḥvedikāṃ |
abhiṃgaiḥ pāvanai |
kuryādyadhākramaṃ mantrairbrāhmaṇāḥ prayatavratāḥ |
trātāramityayāścāgne yatulūka iti kramāt || 191 ||
[Analyze grammar]
juhuyuryathā |
āsanasteti ca tathā imaṃ me tyādivāruṇaiḥ |
anoniyudbhiriti ca mantrassanai payāgeṃsi ca || 192 ||
[Analyze grammar]
anūnyaneti asūn pacetica. asunvaṃtetica. taistairmantrai rindrādi daivatāḥ |
juhuyaḥ parivārārthāṃ brahmaṇāṃścāpi toṣayot || 193 ||
[Analyze grammar]
svessvai |
piṇḍhikāmadhivāsthātha veṣṭayennavavāsasā |
nikṣipya bhājane lohān saratnān dhātubījakān || 194 ||
[Analyze grammar]
bhājanaṃ vāsasā veṣṭya dhānyarāśiṣu nikṣiṣet |
bimbāni garuḍādīnāṃ snāpayenna vavāsasā || 195 ||
[Analyze grammar]
sthāpaye |
ācchādayeddhānyarāśau śāyayecca yathāpuram |
digdevatānāṃ pīṭhāni balyarthānyadhivāsayet || 196 ||
[Analyze grammar]
balyakṣā |
śayanāṃ pratimāṃ vedyāmutthāpyādhini ketanam |
arcayetpāyanadyannaṃ sanni vedya caturvidham || 197 ||
[Analyze grammar]
śayanātpratimāṃ |
nivedya ca mahākumbhe dikṣu dadyādbhaliṃ tataḥ |
palalaṃ rajanīcūrṇaṃ salājaṃ dadhi saktukam || 198 ||
[Analyze grammar]
balyanna metaissaṃyojya baligādhā imāḥ paṭhet |
ādyāśca karmajāścaiva ye bhūtāḥ prāgdiśi sthitāḥ || 199 ||
[Analyze grammar]
pūjyāśca |
prasannāḥ parituṣṭāste guhṇaṃ tu bali kāṅkṣiṇaḥ |
vṛkṣeṣu parvatāgreṣu ye vidikṣu ca saṃsthitāḥ || 200 ||
[Analyze grammar]
bhūmau vyomni sthitā ye ca baliṃ gṛhṇaṃtu te'pi ca |
vaināyakāḥ kṣetrapālāḥ ye cānye balikāṅkṣiṇaḥ || 201 ||
[Analyze grammar]
pūṣādyāḥ pārṣadāścaiva pratigṛhṇa ntvimaṃ balim |
caṇḍādyāḥ kumudādyāśca ye bhūtā ssarvadik sthatāḥ || 202 ||
[Analyze grammar]
ssarvataḥ |
āgacchantu pade gṛhṇantu ta ime balim |
svapnādhipati mantreṇa hutvā cāṣṭottaraṃ śatam || 203 ||
[Analyze grammar]
mimaṃ balim |
hemasūtraṃ pratisaraṃ pratiṣṭhāvidhi sdhiye |
puṇyāhapūrvaṃ badhnī yāddhaste devasya dakṣiṇe |
bālabimbaṃ tu saṃpūjya tacchaktimapi deśikaḥ || 204 ||
[Analyze grammar]
samāvāhya mahākumbhe dhānyarāśiṣu nikṣipet |
pūrṇāhutiṃ ca juhuyuḥ kuṇḍe kuṇḍe ca mūrtipāḥ || 205 ||
[Analyze grammar]
padmotpalavadāmedo dūmo hutabhujo yadi |
raktaśvetastathā pīto dhumassyā cchubhado bhavet || 206 ||
[Analyze grammar]
nīlo |
jvālāśca dakṣiṇāvarvāśśubhaṃ śaṃsanti niścitam |
turyamaṅgalasannādairbrahmaghoṣaiśca ghoṣitaiḥ || 207 ||
[Analyze grammar]
maṅgalaiḥ |
svāpayettāṃ niśāṃ sarvāṃ yajamāno guruśca tau |
svapnārdhaṃ darbhaśayyāyāṃ śayīranmūrtipāścate || 208 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 27
Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)
1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I
Buy now!