Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 74 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
ekadā rahasi śrīmānuddhavo bhagavitpriyaḥ |
sanatkumāramekāṃte hyapṛcchatpārṣadaḥ prabho || 1 ||
[Analyze grammar]

yatra krīḍati goviṃdo nityaṃ nityasurāspade |
gopāṃganābhiryatsthānaṃ kutra vā kīdṛśaṃ param || 2 ||
[Analyze grammar]

tattatkrīḍanavṛttāṃtamanyadyadyattadadbhutam |
jñātaṃ cettava tatkathyaṃ sneho me yadi varttate || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
kadācidyamunākūle kasyāpi ca tarostale |
suvṛttenopaviṣṭena bhagavatpārṣadena vai || 4 ||
[Analyze grammar]

yadraho'nubhavastasya pārthenāpi mahātmanā |
dṛṣṭaṃ kṛtaṃ ca yadyattatprasaṃgātkathitaṃ mayi || 5 ||
[Analyze grammar]

tatte'haṃ kathayāmyetacchṛṇuṣvāvahitaḥ param |
kiṃtvetadyatra kutrāpi na prakāśyaṃ kadācana || 6 ||
[Analyze grammar]

arjuna uvāca |
śaṃkarādyairviriṃcyādyairadṛṣṭamaśrutaṃ ca yat |
sarvametatkṛpāṃbhodhe kṛpayā kathaya prabho || 7 ||
[Analyze grammar]

kiṃ tvayā kathitaṃ pūrvamābhīryastava vallabhāḥ |
tāstāḥ katividhā deva kati vā saṃkhyayā punaḥ || 8 ||
[Analyze grammar]

nāmāni kati vā tāsāṃ kā vā kutra vyavasthitāḥ |
tāsāṃ vā kati karmāṇi vayoveṣaśca kaḥ prabho || 9 ||
[Analyze grammar]

kābhiḥ sārddhaṃ kva vā deva vihariṣyasi bho rahaḥ |
nitye nityasukhe nityavibhave ca vane vane || 10 ||
[Analyze grammar]

tatsthānaṃ kīdṛśaṃ kutra śāśvataṃ paramaṃ mahat |
kṛpā cettādṛśī tanme sarvaṃ vaktumihārhasi || 11 ||
[Analyze grammar]

yadapṛṣṭaṃ mayāpyevamajñātaṃ yadrahastava |
ārtārtighna mahābhāga sarvaṃ tatkathayiṣyasi || 12 ||
[Analyze grammar]

śrībhagavānuvāca |
tatsthānaṃ vallabhāstā me vihārastādṛśo mama |
api prāṇasamānānāṃ satyaṃ puṃsāmagocaraḥ || 13 ||
[Analyze grammar]

kathite dṛṣṭumutkaṃṭhā tava vatsa bhaviṣyati |
brahmādīnāmadṛśyaṃ yatkiṃ tadanya janasya vai || 14 ||
[Analyze grammar]

tasmādvirama vatsaitatkiṃ nu tena vinā tava |
evaṃ bhagavatastasya śrutvā vākyaṃ sudāruṇam || 15 ||
[Analyze grammar]

dīnaḥ pādāṃbujadvaṃdve daṃḍavatpatito'rjunaḥ |
tato vihasya bhagavāndorbhyāmutthāpya taṃ vibhuḥ || 16 ||
[Analyze grammar]

uvāca paramapremṇā bhaktāya bhaktavatsalaḥ |
tatkiṃ tatkathanenātra draṣṭavyaṃ cettvayā hi yat || 17 ||
[Analyze grammar]

yasyāṃ sarvaṃ samutpannaṃ yasyāmadyāpi tiṣṭhati |
layameṣyati tāṃ devīṃ śrīmattripurasuṃdarīm || 18 ||
[Analyze grammar]

ārādhya parayā bhaktyā tasyai svaṃ ca nivedaya |
tāṃ vinaitatpadaṃ dātuṃ na śaknomi kadācana || 19 ||
[Analyze grammar]

śrutvaitadbhagavadvākyaṃ pārtho harṣākulekṣaṇaḥ |
śrīmatyāstripurādevyā yayau śrīpādukātalam || 20 ||
[Analyze grammar]

tatra gatvā dadarśaināṃ śrīciṃtāmaṇivedikām |
nānāratnairviracitaiḥ sopānairatiśobhitām || 21 ||
[Analyze grammar]

tatra kalpataruṃ nānā puṣpaiḥ phalabhavairnatam |
sarvarttukomaladalaiḥ snavanmādhvīkaśīkaraiḥ || 22 ||
[Analyze grammar]

varṣadbhirvāyunālolaiḥ pallavairujjvalīkṛtam |
śukaiśca kokilagaṇaiḥ sārikābhiḥ kapotakaiḥ || 23 ||
[Analyze grammar]

līlācakorakai ramyaiḥ pakṣibhiśca nināditam |
yatra guṃjadbhṛṃgarāja kolāhalasamākulam || 24 ||
[Analyze grammar]

maṇibhirbhāsvarairudyaddāvānala manoharam |
śrīratnamaṃdiraṃ divyaṃ tale tasya mahādbhutam || 25 ||
[Analyze grammar]

ratnasiṃhāsanaṃ tatra mahāhaimābhimohanam |
tatra bālārkasaṃkāśāṃ nānālaṃkārabhūṣitām || 26 ||
[Analyze grammar]

navayauvanasaṃpannāṃ sṛṇipāśadhanuḥ śaraiḥ |
rājaccaturbhujalatāṃ suprasannāṃ manoharām || 27 ||
[Analyze grammar]

brahmaviṣṇumaheśādi kirīṭamaṇiraśmibhiḥ |
virājitapadāṃbhojāmaṇimādibhirāvṛtām || 28 ||
[Analyze grammar]

prasannavadanāṃ devīṃ varadāṃ bhaktavatsalām |
arjuno'hamiti jñātaḥ praṇamya ca punaḥpunaḥ || 29 ||
[Analyze grammar]

vihitāṃjalirekāṃte sthito bhaktibharānvitaḥ |
sā tasyopāsitaṃ jñātvā prasādaṃ ca kṛpānidhiḥ || 30 ||
[Analyze grammar]

uvāca kṛpayā devī tasya smaraṇavihvalā |
bhagavatyuvāca |
kiṃ vā dānaṃ tvayā vatsa kṛtaṃ pātrāya durlabham || 31 ||
[Analyze grammar]

iṣṭaṃ yajñena kenātra tapo vā kimanuṣṭhitam |
bhagavatyamalā bhaktiḥ kā vā prāksamupārjjitā || 32 ||
[Analyze grammar]

kiṃ vāsmindurlabhaṃ loke kiṃ vā karma śubhaṃ mahat |
prasādastvayi yenāyaṃ prapanne ca mudā kila || 33 ||
[Analyze grammar]

gūḍhātigūḍhaścānanya labhyo bhagavatā kṛtaḥ |
naitādṛṅmartyalokānāṃ na ca bhūtalavāsinām || 34 ||
[Analyze grammar]

svargiṇāṃ devatādīnāṃ tapasvīśvarayoginām |
bhaktānāṃ naiva sarveṣāṃ naiva naiva ca naiva ca || 35 ||
[Analyze grammar]

prasādastu kṛto vatsa tava viśvātmanā yathā |
tadehi bhaja buddhvaiva kulakuṃḍaṃ saro mama || 36 ||
[Analyze grammar]

sarvakāmapradā devī tvanayā saha gamyatām |
tatraiva vidhivatsnātvā drutamāgamyatāmiha || 37 ||
[Analyze grammar]

tadaiva tatra gatvā sa snātvā pārthastathāgataḥ |
āgataṃ taṃ kṛtasnānaṃ nyāsamudrārpaṇādikam || 38 ||
[Analyze grammar]

kārayitvā tato devyā tasya vai dakṣiṇaśrutau |
sadyaḥ siddhikarī bālā vidyānigaditā parā || 39 ||
[Analyze grammar]

hakārārddhaparā dvīpā dvitīyā viśvabhūṣitā |
anuṣṭhānaṃ ca pūjāṃ ca japaṃ ca lakṣasaṃkhyakam || 40 ||
[Analyze grammar]

korakaiḥ karavīrāṇāṃ prayogaṃ ca yathātatham |
nirvartya tamuvācedaṃ kṛpayā parameśvarī || 41 ||
[Analyze grammar]

anenaiva vidhānena kriyatāṃ madupāsanam |
tato mayi prasannāyāṃ tavānugrahakāraṇāt || 42 ||
[Analyze grammar]

tatastu tatra paryyaṃteṣvadhikāro bhaviṣyati |
ityayaṃ niyamaḥ pūrvaṃ svayaṃ bhagavatā kṛtaḥ || 43 ||
[Analyze grammar]

śrutvaivamarjunastena varmaṇā tāṃ samarcayat |
tataḥ pūjāṃ japaṃ caiva kṛtvā devī prasāditā || 44 ||
[Analyze grammar]

kṛtvā tataḥ śubhaṃ homaṃ snānaṃ ca vidhinā tataḥ |
kṛtakṛtyamivātmānaṃ prāptaprāyamanoratham || 45 ||
[Analyze grammar]

karasthāṃ sarvasiddhiṃ ca sa pārthaḥ samamanyata |
asminnavasare devī tamāgatya smitānanā || 46 ||
[Analyze grammar]

uvāca gaccha vatsa tvamadhunā tadgṛhāṃtare |
tataḥ sasaṃbhramaḥ pārthaḥ samutthāya mudānvitaḥ || 47 ||
[Analyze grammar]

asaṃkhyaharṣapūrṇātmā daṃḍavattāṃ nanāma ha |
ājñaptastu tayā sārddhaṃ devī vayasyayārjunaḥ || 48 ||
[Analyze grammar]

gato rādhāpatisthānaṃ yatsiddhairapyagocaram |
tataśca sa upādiṣṭo golokāduparisthitam || 49 ||
[Analyze grammar]

sthiraṃ vāyudhṛtaṃ nityaṃ satyaṃ sarvasukhāspadam |
nityaṃ vṛṃdāvanaṃ nāma nityarāsamahotsavam || 50 ||
[Analyze grammar]

apaśyatparamaṃ guhyaṃ pūrṇapremarasātmakam |
tasyā hi vacanādeva locanairvīkṣya tadrahaḥ || 51 ||
[Analyze grammar]

vivaśaḥ patitastatra vivṛddhapremavihvalaḥ |
tataḥ kṛcchrāllabdhasaṃjño dorbhyāmutthāpitastayā || 52 ||
[Analyze grammar]

sāṃtvanāvacanaistasyāḥ kathaṃcitsthairyamāgataḥ |
tatastapaḥ kimanyanme karttavyaṃ vidyate vada || 53 ||
[Analyze grammar]

iti taddarśanotkaṃṭhābhareṇa taralo'bhavat |
tatastayā kare tasya dhṛtvā tatpadadakṣiṇe || 54 ||
[Analyze grammar]

pratipede sudeśena gatvā coktamidaṃ vacaḥ |
snānāyaitacchubhaṃ pārtha viśa tvaṃ jalavistaram || 55 ||
[Analyze grammar]

sahasradalapadmastha saṃsthānaṃ madhyakorakam |
catuḥsaraścaturdhāramāścaryakulasaṃkulam || 56 ||
[Analyze grammar]

asyāṃtare praviśyātha viśeṣamiha paśyasi |
etasya dakṣiṇe deśa eṣa cātra sarovaraḥ || 57 ||
[Analyze grammar]

madhumādhvīkapānaṃ yannāmnā malayanirjharaḥ |
etacca phullamudyānaṃ vasaṃte madanotsavam || 58 ||
[Analyze grammar]

kurute yatra goviṃdo vasaṃtakusumocitam |
yatrāvatāraṃ kṛṣṇasya stuvaṃtyeva divāniśam || 59 ||
[Analyze grammar]

bhavedyatsmaraṇādeva muneḥ svāṃte smarāṃkuraḥ |
tato'sminsarasi snātvā gatvā pūrvasarastaṭam || 60 ||
[Analyze grammar]

upaspṛśya jalaṃ tasya sādhayasva manoratham |
tatastadvacanaṃ śrutvā tasminsarasi tajjale || 61 ||
[Analyze grammar]

kalhārakumudāṃbhojaraktanīlotpalacyutaiḥ |
parāgairaṃjite maṃjuvāsite madhubiṃdubhiḥ || 62 ||
[Analyze grammar]

tuṃdile kalahaṃsādi nādairāṃdolite tataḥ |
ratnābaddhacatustīre maṃdānilataraṃgite || 63 ||
[Analyze grammar]

magne jalāṃtaḥ pārthe tu tatraivāṃtardadhe'tha sā |
utthāya parito vīkṣya saṃbhrāṃtā cāruhāsinī || 64 ||
[Analyze grammar]

sadyaḥ śuddhasvarṇaraśmigaurakāṃtatanūlatām |
sphuratkiśoravarṣīyāṃ śāradeṃdunibhānanām || 65 ||
[Analyze grammar]

sunīlakuṭilasnigdhavilasadratnakuṃtalām |
siṃdūrabiṃdukiraṇaprojjvalālakapaṭṭikām || 66 ||
[Analyze grammar]

unmīladbhrūlatābhaṃgi jitasmaraśarāsanām |
ghanaśyāmalasallola khelallocanakhaṃjanām || 67 ||
[Analyze grammar]

maṇiṃ kuṃḍalatejoṃśu visphuradgaṃḍamaṇḍalām |
mṛṇālakomalabhrājadāścaryabhujavallarīm || 68 ||
[Analyze grammar]

śaradaṃburuhāṃ sarvaśrīcaurapāṇipallavām |
vidagdharacitasvarṇakaṭisūtrakṛtāṃtarām || 69 ||
[Analyze grammar]

kūjatkāṃcīkalāpāṃta vibhrājajjaghanasthalām |
bhrājaddukūlasaṃvītanitaṃborusumaṃdirām || 70 ||
[Analyze grammar]

śiṃjānamaṇimaṃjīrasucārupadapaṃkajām |
sphuradvividhakaṃdarpakalākauśalaśālinīm || 71 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannāṃ sarvābharaṇabhūṣitām |
āścaryalalanāśreṣṭhāmātmānaṃ savyalokayat || 72 ||
[Analyze grammar]

visasmāra ca yatkiṃcitpaurvadehikameva ca |
māyayā gopikāprāṇanāthasya tadanaṃtaram || 73 ||
[Analyze grammar]

iti karttavyatāmūḍhā tasthau tatra suvismitā |
atrāṃtareṃ'bare dhīra dhvanirākasmiko'bhavat || 74 ||
[Analyze grammar]

anenaiva pathā subhru gaccha pūrvasarovaram |
upaspṛśya jalaṃ tasya sādhayasva manoratham || 75 ||
[Analyze grammar]

tatra saṃti hi sakhyaste mā sīda varavarṇini |
tā hi saṃpādayiṣyaṃti tatraiva varamīpsitam || 76 ||
[Analyze grammar]

iti daivīṃ giraṃ śrutvā gatvā pūrvasaro'tha sā |
nānāpūrvapravāhaṃ ca nānāpakṣisamākulam || 77 ||
[Analyze grammar]

sphuratkairavakahlārakamaleṃdīvarādibhiḥ |
bhrājitaṃ padmarāgaiśca padmasopānasattaṭam || 78 ||
[Analyze grammar]

vividhaiḥ kusumoddāmairmaṃjukuṃjalatādrumaiḥ |
virājitacatustīramupaspṛśya sthitā kṣaṇam || 79 ||
[Analyze grammar]

tatrāṃtare kvaṇatkāṃcī maṃjumaṃjīraraṃjitam |
kiṃkiṇīnāṃ jhaṇatkāraṃ śuśrāvotkarṇasaṃpuṭe || 80 ||
[Analyze grammar]

tataśca pramadāvṛṃdamāścaryayutayauvanam |
āścaryālaṃkṛtinyāsamāścaryākṛtibhāṣitam || 81 ||
[Analyze grammar]

adbhutāṃgamapūrvaṃ sā pṛthagāścaryavibhramam |
citrasaṃbhāṣaṇaṃ citrahasitālokanādikam || 82 ||
[Analyze grammar]

madhurādbhutalāvaṇyaṃ sarvamādhuryasevitam |
cillāvaṇyagatānaṃtamāścaryākulasuṃdaram || 83 ||
[Analyze grammar]

āścaryasnigdhasauṃdaryamāścaryānugrahādikam |
sarvāścaryasamudayamāścaryālokanādikam || 84 ||
[Analyze grammar]

dṛṣṭvā tatparamāścaryaṃ ciṃtayaṃtī hṛdā kiyat |
pādāṃguṣṭhenā likhaṃtī bhuvaṃ namrānanā sthitā || 85 ||
[Analyze grammar]

tatastāsāṃ saṃbhramo'bhūddṛṣṭīnāṃ ca parasparam |
keyaṃ madīyajātīyā cireṇānastakautukā || 86 ||
[Analyze grammar]

iti sarvāḥ samālokya jñātavyeyamiti kṣaṇam |
āmaṃtrya maṃtraṇābhijñāḥ kautukāddraṣṭumāgatāḥ || 87 ||
[Analyze grammar]

āgatya tāsāmekātha nāmnā priyamudā matā |
girā madhurayā prītyā tāmuvāca manasvinī || 88 ||
[Analyze grammar]

priyamudovāca |
kāsi tvaṃ kasya kanyāsi kasya tvaṃ prāṇavallabhā |
jātā kutrāsi kenāsminnānītā vā gatā svayam || 89 ||
[Analyze grammar]

etacca sarvamasmākaṃ kathyatāṃ ciṃtayā kimu |
sthāne'sminparamānaṃde kasyāpi duḥkhamasti kim || 90 ||
[Analyze grammar]

iti pṛṣṭā tayā sā tu vinayāvanatiṃ gatā |
uvāca susvaraṃ tāsāṃ mohayaṃtī manāṃsi ca || 91 ||
[Analyze grammar]

arjuna uvāca |
kā vāsmi kasya kanyā vā prajātā kasya vallabhā |
ānītā kena vā cātra kiṃ vātha svayamāgatā || 92 ||
[Analyze grammar]

etatkiṃcinna jānāmi devī jānātu tatpunaḥ |
kathitaṃ śrūyatāṃ tanme madvākye pratyayo yadi || 93 ||
[Analyze grammar]

asyaiva dakṣiṇe pārśve ekamasti sarovaram |
tatrāhaṃ snātumāyātā jātā tatraiva saṃsthitā || 94 ||
[Analyze grammar]

viṣamotkaṃṭhitā paścātpaśyaṃtī parito diśam |
ekamākāśasaṃbhūtaṃ dhvanimaśrauṣamadbhutam || 95 ||
[Analyze grammar]

anenaiva pathā subhru gaccha pūrvasarovaram |
upaspṛśya jalaṃ tasya sādhayasva manoratham || 96 ||
[Analyze grammar]

tatra saṃti hi sakhyaste mā sīda varavārṇini |
tāhi saṃpādayiṣyaṃti tatra te varamīpsitam || 97 ||
[Analyze grammar]

ityākarṇya vacastasya tasmādatra samāgatā |
viṣādaharṣapūrṇātmā ciṃtākulasamākulā || 98 ||
[Analyze grammar]

āgatāsya jalaṃ spṛṣṭvā nānāvidhaśubhadhvanim |
aśrauṣaṃ ca tataḥ paścādapaśyaṃ bhavatīḥ parāḥ || 99 ||
[Analyze grammar]

etanmātraṃ vijānāmi kāyena manasā girā |
etadeva mayā devyaḥ kathitaṃ yadi rocate || 100 ||
[Analyze grammar]

kā yūyaṃ tanujāḥ keṣāṃ kva jātāḥ kasya vallabhāḥ |
tacchrutvā vacanaṃ tasyāḥ sā vai priyamudābravīt || 101 ||
[Analyze grammar]

astvevaṃ prāṇasakhyaḥ sma tasyaiva ca vayaṃ śubhe |
vṛṃdāvanakalānātha vihāradārikāḥ sukham || 102 ||
[Analyze grammar]

tā ātmamuditāstena vrajabālā ihāgatāḥ |
etāḥ śrutigaṇāḥ khyātā etāśca munayastathā || 103 ||
[Analyze grammar]

vayaṃ ballavabālā hi kathitāste svarūpataḥ |
atra rādhāpateraṃgātpūrvāyāḥ preyasītamāḥ || 104 ||
[Analyze grammar]

nityā nityavihāriṇyo nityakeli bhuvaścarāḥ |
eṣā pūrṇarasā devī eṣā ca rasamaṃtharā || 105 ||
[Analyze grammar]

eṣā rasālayā nāma eṣā ca rasavallarī |
rasapīyūṣadhāreyameṣā rasataraṃgiṇī || 106 ||
[Analyze grammar]

rasakallolinī caiṣā iyaṃ ca rasavāpikā |
anaṃgasenā eṣaiva iyaṃ cānaṃgamālinī || 107 ||
[Analyze grammar]

madayaṃtī iyaṃ bālā eṣā ca rasavihvalā |
iyaṃ ca lalitā nāma iyaṃ lalitayauvanā || 108 ||
[Analyze grammar]

anaṃgakusumā caiṣā iyaṃ madanamaṃjarī |
eṣā kalāvatī nāma iyaṃ ratikalā smṛtā || 109 ||
[Analyze grammar]

iyaṃ kāmakalā nāma iyaṃ hi kāmadāyinī |
ratilolā iyaṃ bālā iyaṃ bālā ratotsukā || 110 ||
[Analyze grammar]

eṣā carati sarvasva raticiṃtāmaṇistvasau |
nityānaṃdāḥ kāścidetā nityapremarasapradāḥ || 111 ||
[Analyze grammar]

ataḥparaṃ śrutigaṇāstāsāṃ kāścidimāḥ śṛṇu |
udgītaiṣā sugīteyaṃ kalagītā tviyaṃ priyā || 112 ||
[Analyze grammar]

eṣā kalasurākhyātā bāleyaṃ kalakaṃṭhikā |
vipaṃcīyaṃ kramapadā eṣā bahuhutā matā || 113 ||
[Analyze grammar]

eṣā bahuprayogeyaṃ khyātā bahukalā balā |
iyaṃ kalāvatī khyātā matā caiṣā kriyāvatī || 114 ||
[Analyze grammar]

ataḥparaṃ munigaṇāstāsāṃ katipayā iha |
iyamugratapā nāma eṣā bahuguṇā smṛtā || 115 ||
[Analyze grammar]

eṣā priyavratā nāma suvratā ca iyaṃ matā |
surekheyaṃ matā bālā suparveyaṃ bahupradā || 116 ||
[Analyze grammar]

ratnarekhā tviyaṃ khyātā maṇigrīvā tvasau matā |
suparṇā ceyamākalpā sukalpā ratnamālikā || 117 ||
[Analyze grammar]

iyaṃ saudāminī subhrūriyaṃ ca kāmadāyinī |
eṣā ca bhogadākhyā tā iyaṃ viśvamatā satī || 118 ||
[Analyze grammar]

eṣā ca dhāriṇī dhātrī sumedhā kāṃtirapyasau |
aparṇeyaṃ suparṇaiṣā mataiṣā ca sulakṣaṇā || 119 ||
[Analyze grammar]

sudatīyaṃ guṇavatī caiṣāsau kalinī matā |
eṣā sulocanā khyātā iyaṃ ca sumanāḥ smṛtā || 120 ||
[Analyze grammar]

aśrutā ca suśīlā ca ratisukhapradāyinī |
ataḥ paraṃ gopabālā vayamatrāgatāstu yāḥ || 121 ||
[Analyze grammar]

tāsāṃ ca paricīyaṃtāṃ kāścidaṃburuhānane |
asau caṃdrāvalī caiṣā caṃdrikeyaṃ śubhā matā || 122 ||
[Analyze grammar]

eṣā caṃdrāvalī caṃdrarekheyaṃ caṃdrikāpyasau |
eṣā khyātā caṃdramālā matā caṃdrālikātviyam || 123 ||
[Analyze grammar]

eṣā caṃdraprabhā caṃdrakaleyamabalā smṛtā |
eṣā varṇāvalī varṇamāleyaṃ maṇimālikā || 124 ||
[Analyze grammar]

varṇaprabhā samākhyātā suprabheyaṃ maṇiprabhā |
iyaṃ hārāvalī tārā mālinīyaṃ śubhā matā || 125 ||
[Analyze grammar]

mālatīyamiyaṃ yūthī vāsaṃtī navamallikā |
mallīyaṃ navamallīyamasau śephālikā matā || 126 ||
[Analyze grammar]

saugaṃdhikeyaṃ kastūrī padminīyaṃ kumudvatī |
eṣaiva hi rasollāsā citravṛṃdā samā tviyam || 127 ||
[Analyze grammar]

raṃbheyamurvaśī caiṣā surekhā svarṇarekhikā |
eṣā kāṃcanamāleyaṃ satyasaṃtatikā parā || 128 ||
[Analyze grammar]

etāḥ parikṛtāḥ sarvāḥ pariceyāḥ parā api |
sahitāsmābhiretābhirvihariṣyasi bhāmini || 129 ||
[Analyze grammar]

ehi pūrvasarastīre tatra tvāṃ vidhivatsakhi |
snāpayitvātha dāsyāmi maṃtraṃ siddhipradāyakam || 130 ||
[Analyze grammar]

iti tāṃ sahasā nītvā snāpayitvā vidhānataḥ |
vṛṃdāvanakalānātha preyasyā maṃtramuttamam || 131 ||
[Analyze grammar]

grāhayāmāsa saṃkṣepāddīkṣāvidhipurassaram |
paraṃ varuṇabījasya vahnibījapuraskṛtam || 132 ||
[Analyze grammar]

caturthasvarasaṃyuktaṃ nādabiṃduvibhūṣitam |
puṭitaṃ praṇavābhyāṃ ca trailokye cātidurllabham || 133 ||
[Analyze grammar]

maṃtragrahaṇamātreṇa siddhiḥ sarvā prajāyate |
puraścaryāvidhirdhyānaṃ homasaṃkhyājapasya ca || 134 ||
[Analyze grammar]

taptakāṃcanagaurāṃgīṃ nānālaṃkārabhūṣitām |
āścaryarūpalāvaṇyāṃ suprasannāṃ varapradām || 135 ||
[Analyze grammar]

kalhāraiḥ karavīrādyaiścaṃpakaiḥ sarasīruhaiḥ |
sugaṃdhakusumairanyaiḥ saugaṃdhikasamanvitaiḥ || 136 ||
[Analyze grammar]

pādyārghyācamanīyaiśca dhūpadīpairmanoharaiḥ |
naivedyairvividhairdivyaiḥ sakhīvṛṃdāhṛtairmudā || 137 ||
[Analyze grammar]

saṃpūjya vidhivaddevīṃ japtvā lakṣamanuṃ tataḥ |
hutvā ca vidhinā stutvā praṇamya daṃḍavadbhuvi || 138 ||
[Analyze grammar]

tataḥ sā saṃstutā devī nimeṣarahitāṃtarā |
parikalpya nijāṃ chāyāṃ māyayātmasamīhayā || 139 ||
[Analyze grammar]

pārśve'tha preyasīṃ tatra sthāpayitvā balādiva |
sakhībhirāvṛtā hṛṣṭā śuddhaiḥ pūjājapādibhiḥ || 140 ||
[Analyze grammar]

stavairbhaktyā praṇāmaiśca kṛpayāvirabhūttadā |
hemacaṃpakavarṇābhā vicitrābharaṇojjvalā || 141 ||
[Analyze grammar]

aṃgapratyaṃgalāvaṇya lālitya madhurākṛtiḥ |
niṣkalaṃka śaratpūrṇakalānātha śubhānanā || 142 ||
[Analyze grammar]

snigdhamugdhasmitāloka jagattrayamanoharā |
nijayā prabhayātyaṃtaṃ dyotayaṃtī diśo daśa || 143 ||
[Analyze grammar]

abravīdatha sā devī varadā bhaktavatsalā |
devyuvāca |
matsakhīnāṃ vacaḥ satyaṃ tena tvaṃ me priyā sakhī || 144 ||
[Analyze grammar]

samuttiṣṭha samāgaccha kāmaṃ te sādhayāmyaham |
arjunī sā vaco devyāḥ śrutvā cātmamanīṣitam || 145 ||
[Analyze grammar]

pulakāṃkuramugdhāṃgī bāṣpākulavilocanā |
papāta caraṇe devyāḥ punaśca premavihvalā || 146 ||
[Analyze grammar]

tataḥ priyaṃvadāṃ devīṃ samuvāca sakhīmimām |
pāṇau gṛhītvā matsaṃge samāśvāsya samānaya || 147 ||
[Analyze grammar]

tataḥ priyaṃvadā devyā ājñayā jātasaṃbhramā |
tāṃ tathaiva samādāya saṃge devyā jagāma ha || 148 ||
[Analyze grammar]

gatvottarasarastīre snāpayitvā vidhānataḥ |
saṃkalpādikapūrvaṃ tu pūjayitvā yathāvidhi || 149 ||
[Analyze grammar]

śrīgokulakalānāthamaṃtraṃ tacca susiddhidam |
grāhayāmāsa tāṃ devī kṛpayā harivallabhā || 150 ||
[Analyze grammar]

vrataṃ gokulanāthākhyaṃ pūrvaṃ mohanabhūṣitam |
sarvasiddhipradaṃ maṃtraṃ sarvataṃtreṣu gopitam || 151 ||
[Analyze grammar]

goviṃderitavijñāsau dadau bhaktimacaṃcalām |
dhyānaṃ ca kathitaṃ tasyai maṃtrarājaṃ ca mohanam || 152 ||
[Analyze grammar]

uktaṃ ca mohane taṃtre smṛtirapyasya siddhidā |
nīlotpaladalaśyāmaṃ nānālaṃkārabhūṣitam || 153 ||
[Analyze grammar]

koṭikaṃdarpalāvaṇyaṃ dhyāyedrāsarasākulam |
priyaṃvadāmuvācedaṃ rahasyaṃ pāvanecchayā || 154 ||
[Analyze grammar]

śrīrādhikovāca |
asyā yāvadbhavetpūrṇaṃ puraścaraṇamuttamam |
tāvaddhi pālayaināṃ tvaṃ sāvadhānā sahālibhiḥ || 155 ||
[Analyze grammar]

ityuktvā sā yayau kṛṣṇapādāṃburuhasannidhim |
chāyāmātmabhavāmātmapreyasīnāṃ nidhāya ca || 156 ||
[Analyze grammar]

tasthau tatra yathāpūrvaṃ rādhikā kṛṣṇavallabhā |
atra priyaṃvadādeśātpadmamaṣṭadalaṃ śubham || 157 ||
[Analyze grammar]

gorocanābhirnirmāya kuṃkumenāpi caṃdanaiḥ |
ebhirnānāvidhairdravyaiḥ saṃmiśraiḥ siddhidāyakam || 158 ||
[Analyze grammar]

likhitvā yaṃtrarājaṃ ca śuddhaṃ maṃtraṃ tamadbhutam |
kṛtvā nyāsādikaṃ pādyamarghyaṃ cāpi yathāvidhi || 159 ||
[Analyze grammar]

nānartusaṃbhavaiḥ puṣpaiḥ kuṃkumairapi caṃdanaiḥ |
dhūpadīpaiśca naivedyaistāṃbūlairmukhavāsanaiḥ || 160 ||
[Analyze grammar]

vāsolaṃkāramālyaiśca saṃpūjya naṃdanaṃdanam |
parivāraiḥ samaṃ sarvaiḥ sāyudhaṃ ca savāhanam || 161 ||
[Analyze grammar]

stutvā praṇamya vidhivaccetasā smaraṇaṃ yayau |
tato bhaktivaśo devo yaśodānaṃdanaḥ prabhuḥ || 162 ||
[Analyze grammar]

smitāvalokitāpāṃga taraṃgitatareṃgitam |
uvāca rādhikāṃ devīṃ tāmānaya ihāśu ca || 163 ||
[Analyze grammar]

ājñaptā caiva sā devī prasthāpya śāradāṃ sakhīm |
tāmānināya sahasā purovāsurasātmanaḥ || 164 ||
[Analyze grammar]

śrīkṛṣṇasya purastātsā sametya premavihvalā |
papāta kāṃcanībhūmau paśyaṃtī sarvamadbhutam || 165 ||
[Analyze grammar]

kṛcchrātkathaṃcidutthāya śanairunmīlya locane |
svedāṃbhaḥ pulakotkaṃpa bhāvabhārākulāsatī || 166 ||
[Analyze grammar]

dadarśa prathamaṃ tatra sthalaṃ citraṃ manoramam |
tataḥ kalpatarustatra lasanmarakatacchadaḥ || 167 ||
[Analyze grammar]

pravālapallavairyuktaḥ komalo hemadaṃḍakaḥ |
sphaṭikapravālamūlaśca kāmadaḥ kāmasaṃpadām || 168 ||
[Analyze grammar]

prārthakābhīṣṭaphaladastasyādho ratnamaṃdiram |
ratnasiṃhāsanaṃ tatra tatrāṣṭadalapadmakam || 169 ||
[Analyze grammar]

śaṃkhapadmanidhī tatra sa vyāpasavyasaṃsthitau |
caturdikṣu yathā sthānaṃ sahitāḥ kāmadhenavaḥ || 170 ||
[Analyze grammar]

parito naṃdanodyānaṃ malayānilasevitam |
ṛtūnāṃ caiva sarveṣāṃ kusumānāṃ manoharaiḥ || 171 ||
[Analyze grammar]

āmodairvāsitaṃ sarvaṃ kālāguruparājitam |
makaraṃdakaṇāvṛṣṭiśītalaṃ sumanoharam || 172 ||
[Analyze grammar]

makaraṃdarasāsvāda mattānāṃ bhṛṃgayoṣitām |
vṛṃdaśo jhaṃkṛtaiḥ śaśvaccaivaṃ mukharitāṃtaram || 173 ||
[Analyze grammar]

kalakaṃṭhī kapotānāṃ sārikāśukayoṣitām |
anyāsāṃ patrikāṃtānāṃ kalanādairnināditam || 174 ||
[Analyze grammar]

nṛtyairmattamayūrāṇāmākulaṃ smaravarddhanam |
rasāṃbusekasaṃsṛṣṭa tamāṃjanatanudyutim || 175 ||
[Analyze grammar]

susnigdhanīlakuṭila kaṣāyāvāsikuṃtalam |
madamattamayūrādya śikhaṃḍābaddhacūḍakam || 176 ||
[Analyze grammar]

bhṛṃgasevitasavyopakramapuṣpāvataṃsakam |
lolālakālivilasatkapolādarśakāśitam || 177 ||
[Analyze grammar]

vicitratilakoddāma bhālaśobhāvirājitam |
tilapuṣpapataṃgeśa caṃcumaṃjulanāsikam || 178 ||
[Analyze grammar]

cārubiṃbādharaṃ maṃdasmitadīpitamanmatham |
vanyaprasūnasaṃkāśa graiveyakamanoharam || 179 ||
[Analyze grammar]

madonmattabhramadbhṛṃgī sahasrakṛtasevayā |
suradrumasrajārājanmugdhapīnāṃsakadvayam || 180 ||
[Analyze grammar]

muktāhārasphuradvakṣaḥ sthalakaustubhabhūṣitam |
śrīvatsalakṣaṇaṃ jānulaṃbibāhumanoharam || 181 ||
[Analyze grammar]

gaṃbhīranābhipaṃcāsya madhyamadhyātisuṃdaram |
sujātadrumasadvṛtta madūrajānumaṃjulam || 182 ||
[Analyze grammar]

kaṃkaṇāṃgadamañjīrairbhūṣitaṃ bhūṣaṇaiḥ paraiḥ |
pītāṃśukalayāviṣṭa nitaṃbaghaṭanāyakam || 183 ||
[Analyze grammar]

lāvaṇyairapi sauṃdaryajitakoṭimanobhavam |
veṇupravarttitairgītarāgairapi manoharaiḥ || 184 ||
[Analyze grammar]

mohayaṃtaṃ sukhāṃbhodhau majjayaṃtaṃ jagattrayam |
pratyaṃgamadanāveśadharaṃ rāsarasālasam || 185 ||
[Analyze grammar]

cāmaraṃ vyajanaṃ mālyaṃ gaṃdhaṃcaṃdanameva ca |
tāṃbūlaṃ darpaṇaṃ pānapātraṃ carvitapātrakam || 186 ||
[Analyze grammar]

anyatkrīḍābhavaṃ yadyattatsarvaṃ ca pṛthakpṛthak |
rasālaṃ vividhaṃ yaṃtraṃ kalayaṃtībhirādarāt || 187 ||
[Analyze grammar]

yathāsthānaniyuktābhiḥ paśyaṃtībhistadiṃgitam |
tanmukhāṃbhojadattākṣi caṃcalābhiranukramāt || 188 ||
[Analyze grammar]

śrīmatyā rādhikā devyā vāmabhāge sasaṃbhramam |
ārādhayaṃtyā tāṃbūlamarpayaṃtyā śucismitam || 189 ||
[Analyze grammar]

samālokyārjunī yāsau madanāveśavihvalā |
tatastāṃ ca tathā jñātvā hṛṣīkeśo'pi sarvavit || 190 ||
[Analyze grammar]

tasyāḥ pāṇiṃ gṛhītvaiva sarvakrīḍāvanāṃtare |
yathākāmaṃ raho reme mahāyogeśvaro vibhuḥ || 191 ||
[Analyze grammar]

tatastasyāḥ skaṃdhadeśe pradattabhujapallavaḥ |
āgatya śāradāṃ prāha paścime'sminsarovare || 192 ||
[Analyze grammar]

śīghraṃ snāpaya tanvaṃgīṃ krīḍāśrāṃtāṃ mṛdusmitām |
tatastāṃ śāradā devī tasminkrīḍāsarovare || 193 ||
[Analyze grammar]

snānaṃ kurvityuvācaināṃ sā ca śrāṃtā tathākarot |
jalābhyaṃtaramāptāsau punararjunatāṃ gataḥ || 194 ||
[Analyze grammar]

uttasthau yatra deveśaḥ śrīmadvaikuṃṭhanāyakaḥ |
dṛṣṭvā tamarjunaṃ kṛṣṇo viṣaṇṇaṃ bhagnamānasam || 195 ||
[Analyze grammar]

māyayā pāṇinā spṛṣṭvā prakṛtaṃ vidadhe punaḥ |
śrīkṛṣṇa uvāca |
dhanaṃjaya tvāmāśaṃse bhavānpriyasakho mama || 196 ||
[Analyze grammar]

tvatsamo nāsti me kopi rahovettā jagattraye |
yadrahasyaṃ tvayā pṛṣṭamanubhūtaṃ ca tatpunaḥ || 197 ||
[Analyze grammar]

kathyate yadi tatkasmai śapase māṃ tadārjuna |
sanatkumāra uvāca |
iti prasādamāsādya śapathairjātanirṇayaḥ || 198 ||
[Analyze grammar]

yayau hṛṣṭamanāstasmātsvadhāmādbhutasaṃsmṛtiḥ |
iti te kathitaṃ sarvaṃ raho yadgocaraṃ mama || 199 ||
[Analyze grammar]

goviṃdasya tathā cāsmai kathane śapathastava |
īśvara uvāca |
iti śrutvā vacastasya siddhimaupagavirgataḥ || 200 ||
[Analyze grammar]

naranārāyaṇāvāsaṃ vṛṃdāraṇyamupāvrajat |
tatrāste'dyāpi kṛṣṇasya nityalīlāvihāravit || 201 ||
[Analyze grammar]

nāradenāpipṛṣṭo'haṃ nābravaṃ tadrahasyakam |
prāptaṃ tathāpi tenedaṃ prakṛtitvamupetyaca || 202 ||
[Analyze grammar]

tubhyaṃ yattu mayā proktaṃ rahasyaṃ snehakāraṇāt |
tannakasmaicidākhyeyaṃ tvayā bhadre svayonivat || 203 ||
[Analyze grammar]

imaṃ śrībhagavadbhaktamahimādhyāyamadbhutam |
yaḥ paṭhecchṛṇuyādvāpi sa ratiṃ viṃdate harau || 204 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe arjunyanunayonāma catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 74

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: