Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 75 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
vṛṃdāvanarahasyaṃ ca bahudhā kathitaṃ vibho |
kena puṇyaviśeṣeṇa nāradaḥ prakṛtiṃ gataḥ || 1 ||
[Analyze grammar]

īśvara uvāca |
ekadāścaryavṛttāṃtaṃ mayā jijñāsitaṃ purā |
brahmaṇā kathitaṃ guhyaṃ śrutaṃ kṛṣṇamukhāṃbujāt || 2 ||
[Analyze grammar]

nāradaḥ pṛṣṭavānmahyaṃ tadāhaṃ prāptavānidam |
ahaṃ vaktuṃ na śaknomi tanmāhātmyaṃ kathaṃcana || 3 ||
[Analyze grammar]

kiṃ kurve śapanaṃ tasya smṛtvā sīdāmi mānase |
iti śrutvā mama vaco durmanāḥ so'bhavadyadā || 4 ||
[Analyze grammar]

tadā brahmāṇamāhūya ahamādiṣṭavānpriye |
tvayā yatkathitaṃ mahyaṃ nāradāya vadasva tat || 5 ||
[Analyze grammar]

brahmā tadā mamavaco niśamya saha nāradaḥ |
jagāma kṛṣṇasavidhaṃ natvā pṛcchattadeva tu || 6 ||
[Analyze grammar]

brahmovāca |
kimidaṃ dvātriṃśadvanaṃ vṛṃdāraṇyaṃ viśāṃpate |
śrotumicchāmi bhagavanyadiyogyo'smi me vada || 7 ||
[Analyze grammar]

śrībhagavānuvāca |
idaṃ vṛṃdāvanaṃ ramyaṃ mama dhāmaiva kevalam |
yatreme paśavaḥ sākṣādvṛkṣāḥ kīṭā narāmarāḥ || 8 ||
[Analyze grammar]

ye vasaṃti mamāṃtye te mṛtā yāṃti mamāṃtikam |
atra yā gopapatnyaśca nivasaṃti mamālaye || 9 ||
[Analyze grammar]

yoginyastāstu evaṃ hi mama devāḥ parāyaṇāḥ |
paṃcayojanamevaṃ hi vanaṃ me devarūpakam || 10 ||
[Analyze grammar]

kāliṃdīyaṃ suṣumnākhyā paramāmṛtavāhinī |
yatra devāśca bhūtāni varttaṃte sūkṣmarūpataḥ || 11 ||
[Analyze grammar]

sarvato vyāpakaścāhaṃ na tyakṣyāmi vanaṃ kvacit |
āvirbhāvastirobhāvo bhavedatra yugeyuge || 12 ||
[Analyze grammar]

tejomayamidaṃ sthānamadṛśyaṃ carmacakṣuṣām |
rahasyaṃ me prabhāvaṃ ca paśya vṛṃdāvanaṃ yuge || 13 ||
[Analyze grammar]

brahmādīnāṃ devatānāṃ na dṛśyaṃ tatkathaṃcana |
īśvara uvāca |
tacchrutvā nārado natvā kṛṣṇaṃ brahmāṇameva ca || 14 ||
[Analyze grammar]

ājagāma ha bhūrloke miśrakaṃ naimiṣaṃ vanam |
tatrāsau satkṛtaścāpi śaunakādyairmunīśvaraiḥ || 15 ||
[Analyze grammar]

pṛṣṭaścāpyāgato brahmankutastvamadhunā vada |
tacchrutvā nāradaḥ prāha golokādāgato'smyaham || 16 ||
[Analyze grammar]

śrutvā kṛṣṇamukhāṃbhojādvṛṃdāvanarahasyakam |
nārada uvāca |
tatra nānāvidhāḥ praśnāḥ kṛtāścaiva punaḥ punaḥ || 17 ||
[Analyze grammar]

samastā manavastatra yogāścaiva mayā śrutāḥ |
tāneva kathayiṣyāmi yathāpraśnaṃ ca tattvataḥ || 18 ||
[Analyze grammar]

śaunakādaya ūcuḥ |
vṛṃdāraṇyarahasyaṃ hi yaduktaṃ brahmaṇā tvayi |
tadasmākaṃ samācakṣva yadyasmāsu kṛpā tava || 19 ||
[Analyze grammar]

nārada uvāca |
kadācitsarayūtīre dṛṣṭo'smābhiśca gautamaḥ |
manasvī ca mahāduḥkhī ciṃtākulitacetanaḥ || 20 ||
[Analyze grammar]

māṃ dṛṣṭvā gautamo devaḥ papāta dharaṇītale |
uttiṣṭha vatsavatseti tamuvācāhameva hi || 21 ||
[Analyze grammar]

kathaṃ bhavānmanasvīti procya tāṃ yadi rocate |
gautama uvāca |
śrutaṃ tava mukhādeva kṛṣṇatattvaṃ ca tādṛśam || 22 ||
[Analyze grammar]

dvārakākhyaṃ māthurākhyaṃ rahasyaṃ bahuśo mayā |
vṛṃdāvanarahasyaṃ tu na śrutaṃ tvanmukhāṃbujāt || 23 ||
[Analyze grammar]

yato me manasaḥ sthairyyaṃ bhaviṣyati ca sadguro |
nārada uvāca |
idaṃ tu paramaṃ guhyaṃ rahasyātirahasyakam || 24 ||
[Analyze grammar]

purā me brahmaṇā proktaṃ tādṛgvṛṃdāvanodbhavam |
rahasyaṃ vada deveśa vṛṃdāraṇyasya me pitaḥ || 25 ||
[Analyze grammar]

itijijñāsitaṃ śrutvā kṣaṇaṃ maunī sa cābhavat |
tato mā'ha mahāviṣṇuṃ gaccha vatsa prabhuṃ mama || 26 ||
[Analyze grammar]

mayāpi tatra gaṃtavyaṃ tvayā saha na saṃśayaḥ |
ityuktvā māṃ gṛhītvā ca gato viṣṇośca dhāmani || 27 ||
[Analyze grammar]

mahāviṣṇau ca kathitaṃ mayoktaṃ yattadeva hi |
tacchrutvā ca mahāviṣṇuḥ svayaṃ bhuvamathādiśat || 28 ||
[Analyze grammar]

tvamevādeśato mahyaṃ nītvā vai nāradaṃ munim |
snānāya viniyuṃkṣvāmuṃ sarasyamṛtasaṃjñake || 29 ||
[Analyze grammar]

mahāviṣṇusamādiṣṭaḥ svayaṃbhūrmāṃ tathākarot |
tatrāmṛtasaraścāhaṃ praviśya snānamācaram || 30 ||
[Analyze grammar]

tatkṣaṇāttatsaraḥ pāre yoṣitāṃ savidhe'bhavam |
sarvalakṣaṇasapannā yoṣidrūpātivismitā || 31 ||
[Analyze grammar]

māṃ dṛṣṭvā tāḥ samāyāṃtīmapṛcchaṃśca muhurmuhuḥ |
striya ūcuḥ |
kā tvaṃ kutaḥ samāyātā kathayātmaviceṣṭitam || 32 ||
[Analyze grammar]

tāsāṃ priyakathāṃ śrutvā mayoktaṃ tanniśāmaya |
kutaḥ ko'haṃ samāyātaḥ kathaṃ vā yoṣidākṛtiḥ || 33 ||
[Analyze grammar]

svapnavaddṛśyate sarvaṃ kiṃ vā mugdho'smi bhūtale |
tacchrutvā madvaco devī provāca madhurasvanaiḥ || 34 ||
[Analyze grammar]

vṛṃdānāmnī purī ceyaṃ kṛṣṇacaṃdrapriyā sadā |
ahaṃ ca lalitādevī turyātītā ca niṣkalā || 35 ||
[Analyze grammar]

ityuktvā ca mahādevī karuṇā sāṃdramānasā |
māṃ pratyāha punardevī samāgaccha mayā saha || 36 ||
[Analyze grammar]

anyāśca yoṣitaḥ sarvāḥ kṛṣṇapādaparāyaṇāḥ |
tāśca māṃ pravadaṃtyevaṃ samāgacchānayā saha || 37 ||
[Analyze grammar]

tatonukṛṣṇacaṃdrasya caturdaśākṣaro manuḥ |
kṛpayā kathitastasyā devyāścāpi mahātmanaḥ || 38 ||
[Analyze grammar]

tatkṣaṇādeva tatsāmyamalabhaṃ vividhopamā |
tābhiḥ saha gatāstatra yatra kṛṣṇaḥ sanātanaḥ || 39 ||
[Analyze grammar]

kevalaṃ saccidānaṃdaḥ svayaṃyoṣinmayaḥ prabhuḥ |
yoṣidānaṃdahṛdayo dṛṣṭvā māṃ prābravīnmuhuḥ || 40 ||
[Analyze grammar]

samāgaccha priye kāṃte bhaktyā māṃ pariraṃbhaya |
reme varṣapramāṇena tatra caiva dvijottama || 41 ||
[Analyze grammar]

tadoktaṃ ramaṇeśena tāṃ devīṃ rādhikāṃ prati |
iyaṃ me prakṛtistatra cāsīnnāradarūpadhṛk || 42 ||
[Analyze grammar]

nītvāmṛtasaro ramyaṃ snānārthaṃ saṃniyojaya |
tayā me ramaṇasyāṃte gaditaṃ priyabhāṣitam || 43 ||
[Analyze grammar]

ahaṃ ca lalitādevī rādhikāyā ca gīyate |
ahaṃ ca vāsudevākhyo nityaṃ kāmakalātmakaḥ || 44 ||
[Analyze grammar]

satyaṃ yoṣitsvarūpo'haṃ yoṣiccāhaṃ sanātanī |
ahaṃ ca lalitādevī puṃrūpā kṛṣṇavigrahā || 45 ||
[Analyze grammar]

āvayoraṃtaraṃ nāsti satyaṃsatyaṃ hi nārada |
evaṃ yo vetti me tattvaṃ samayaṃ ca tathā manum || 46 ||
[Analyze grammar]

sa samācārasaṃketaṃ lalitā vatsa me priyaḥ |
idaṃ vṛṃdāvanaṃ nāma rahasyaṃ mama vai gṛham || 47 ||
[Analyze grammar]

na prakāśyaṃ kadā kutra vaktavyaṃ na paśau kvacit |
tato'nurādhikādevī māṃ nītvā tatsarovare || 48 ||
[Analyze grammar]

sthitvā sā kṛṣṇacaṃdrasya caraṇāṃte gatā punaḥ |
tato nimajjanādeva nārado'hamupāgataḥ || 49 ||
[Analyze grammar]

vīṇāhasto gānaparastadrahasyaṃ muhurmudā |
svayaṃbhuvaṃ namaskṛtya tatrāgāṃ viṣṇupārṣadam || 50 ||
[Analyze grammar]

svayaṃbhuvā tathā dṛṣṭaṃ noktaṃ kiṃcittadā punaḥ |
iti te kathitaṃ vatsa sugopyaṃ ca mayā tvayi || 51 ||
[Analyze grammar]

tvayāpi kṛṣṇacaṃdrasya kevalaṃ dhāmacitkalam |
gopanīyaṃ prayatnena māturjāraiva priyam || 52 ||
[Analyze grammar]

yathā proktaṃ mayā śiṣye gautame sarahasyakam |
tathā bhavatsu kārtsnyena kathitaṃ cātigopitam || 53 ||
[Analyze grammar]

yatra kutra kadācittu prakāśyaṃ munipuṃgavāḥ |
tadā śāpo bhavedviprāḥ kṛṣṇacaṃdrasya niścitam || 54 ||
[Analyze grammar]

imaṃ kṛṣṇasya līlābhiryutamadhyāyamuttamam |
yaḥ paṭhecchṛṇuyādvāpi sa yāti paramaṃ padam || 55 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanamāhātmye |
nāradīyānunaye paṃcasaptatitamo'dhyāyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 75

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: