Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 73 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
yattvayā pṛṣṭamāścaryaṃ tanmayā bhāṣitaṃ kramāt |
yatra muhyaṃti brahmādyāstatra ko vā na muhyati || 1 ||
[Analyze grammar]

tathāpi te pravakṣyāmi yaduktaṃ paramarṣiṇā |
mahārājamaṃbarīṣaṃ viṣṇubhaktaṃ śivānvitam || 2 ||
[Analyze grammar]

badaryāśramamāsādya samāsīnaṃ jiteṃdriyam |
rājā praṇamya tuṣṭāva viṣṇudharmavivitsayā || 3 ||
[Analyze grammar]

vedavyāsaṃ mahābhāgaṃ sarvajñaṃ puruṣottamam |
māṃ tvaṃ saṃsāraduṣpāre paritrātumihārhasi || 4 ||
[Analyze grammar]

viṣayeṣu virakto'smi namastebhyo namokhilam |
yattatpadamanudvignaṃ saccidānaṃdavigraham || 5 ||
[Analyze grammar]

paraṃ brahma parākāśamanākāśamanāmayam |
yatsākṣātkṛtya munayo bhavāṃbhodhiṃ taraṃti hi || 6 ||
[Analyze grammar]

tatrāhaṃ manaso nityaṃ kathaṃ gatimavāpnuyām |
vyāsa uvāca |
atigopyaṃ tvayā pṛṣṭaṃ yanmayā na śukaṃ prati || 7 ||
[Analyze grammar]

gaditaṃ svasutaṃ kiṃtu tvāṃ vakṣyāmi haripriyam |
āsīdidaṃ paraṃ viśvaṃ yadrūpaṃ yatpratiṣṭhitam || 8 ||
[Analyze grammar]

avyākṛtamavyathitaṃ tadīśvaramayaṃ śṛṇu |
mayā kṛtaṃ tapaḥ pūrvaṃ bahuvarṣasahasrakam || 9 ||
[Analyze grammar]

phalamūlapalāśāṃbu vāyvāhāraniṣeviṇā |
tato māmāhabhagavānsvadhyānanirataṃ hariḥ || 10 ||
[Analyze grammar]

kasminnarthe cikīrṣāte vivitsā vā mahāmate |
prasanno'smi vṛṇuṣva tvaṃ varaṃ ca varadarṣabhāt || 11 ||
[Analyze grammar]

maddarśanāṃtaḥ saṃsāra iti satyaṃ bravīmi te |
tato'hamabruvaṃ kṛṣṇaṃ pulakotphullavigrahaḥ || 12 ||
[Analyze grammar]

tvāmahaṃ draṣṭumicchāmi cakṣurbhyāṃ madhusūdana |
yattatsatyaṃ paraṃ brahma jagajjyotiṃ jagatpatim || 13 ||
[Analyze grammar]

vadaṃti vedaśirasaścākṣuṣaṃ nāthamadbhutam |
śrībhagavānuvāca |
brahmaṇaivaṃ purā pṛṣṭaḥ prārthitaśca yathā purā || 14 ||
[Analyze grammar]

yadavocamahaṃ tasmai tattubhyamapi kathyate |
māmeke prakṛtiṃ prāhuḥ puruṣaṃ ca tatheśvaram || 15 ||
[Analyze grammar]

dharmameke dhanaṃ caike mokṣameke'kutobhayam |
śūnyameke bhāvameke śivameke sadāśivam || 16 ||
[Analyze grammar]

apare vedaśirasi sthitamekaṃ sanātanam |
sadbhāvaṃ vikriyāhīnaṃ saccidānaṃdavigraham || 17 ||
[Analyze grammar]

paśyādya darśayiṣyāmi svarūpaṃ vedagopitam |
tato'paśyaṃ bhūpabālamahaṃ kālāṃbudaprabham || 18 ||
[Analyze grammar]

gopakanyāvṛtaṃ gopaṃ hasaṃtaṃ gopabālakaiḥ |
kadaṃbamūlaāsīnaṃ pītavāsasamadbhutam || 19 ||
[Analyze grammar]

vanaṃ vṛṃdāvanaṃ nāma navapallavamaṃḍitam |
kokilabhramarārāvaṃ manobhava manoharam || 20 ||
[Analyze grammar]

nadīmapaśyaṃ kāliṃdīmiṃdīvaradalaprabhām |
govarddhanamathāpaśyaṃ kṛṣṇarāmakaroddhṛtam || 21 ||
[Analyze grammar]

maheṃdradarpanāśāya gogopālasukhāvaham |
gopālamabalāsaṃgamuditaṃ veṇuvādinam || 22 ||
[Analyze grammar]

dṛṣṭvātihṛṣṭo hyabhavaṃ sarvabhūṣaṇabhūṣaṇam |
tato māmāha bhagavānvṛṃdāvanacaraḥ svayam || 23 ||
[Analyze grammar]

yadidaṃ me tvayā dṛṣṭaṃ rūpaṃ divyaṃ sanātanam |
niṣkalaṃ niṣkriyaṃ śāṃtaṃ saccidānaṃdavigraham || 24 ||
[Analyze grammar]

pūrṇaṃ padmapalāśākṣaṃ nātaḥ parataraṃ mama |
idamevavadaṃtyetevedāḥkāraṇakāraṇam || 25 ||
[Analyze grammar]

satyaṃnityaṃparānaṃdaṃcidghanaṃśāśvataṃśivam |
nityāṃ me mathurāṃ viddhi vanaṃ vṛṃdāvanaṃ tathā || 26 ||
[Analyze grammar]

yamunāṃ gopakanyāśca tathā gopālabālakāḥ |
mamāvatāro nityo'yamatra mā saṃśayaṃ kṛthāḥ || 27 ||
[Analyze grammar]

mameṣṭā hi sadā rādhā sarvajño'haṃ parātparaḥ |
sarvakāmaśca sarveśaḥ sarvānaṃdaḥ parātparaḥ || 28 ||
[Analyze grammar]

mayi sarvamidaṃ viśvaṃ bhāti māyāvijṛṃbhitam |
tato'hamabruvaṃ devaṃ jagatkāraṇakāraṇam || 29 ||
[Analyze grammar]

kāśca gopyastu ke gopā vṛkṣo'yaṃ kīdṛśo mataḥ |
vanaṃ kiṃ kokilādyāśca nadī keyaṃ giriśca kaḥ || 30 ||
[Analyze grammar]

ko'sau veṇurmahābhāgo lokānaṃdaikabhājanam |
bhagavānāha māṃ prītaḥ prasannavadanāṃbujaḥ || 31 ||
[Analyze grammar]

gopyastu śrutayo jñeyā ṛco vai gopakanyakāḥ |
devakanyāśca rājeṃdra tapoyuktā mumukṣavaḥ || 32 ||
[Analyze grammar]

gopālā munayaḥ sarve vaikuṃṭhānaṃdamūrttayaḥ |
kalpavṛkṣaḥ kadaṃbo'yaṃ parānaṃdaikabhājanam || 33 ||
[Analyze grammar]

vanamānaṃdakākhyaṃ hi mahāpātakanāśanam |
siddhāśca sādhyā gaṃdharvāḥ kokilādyā na saṃśayaḥ || 34 ||
[Analyze grammar]

kecidānaṃdahṛdayaṃ sākṣādyamunayā tanum |
anādirharidāso'yaṃ bhūdharo nātra saṃśayaḥ || 35 ||
[Analyze grammar]

veṇuryaḥ śṛṇutaṃ vipraṃ tavāpi viditaṃ tathā |
dvija āsīcchāṃtamanāstapaḥ śāṃtiparāyaṇaḥ || 36 ||
[Analyze grammar]

nāmnā devavratodāṃtaḥ karmakāṃḍaviśāradaḥ |
sa vaiṣṇavajanavrātamadhyavarttī kriyāparaḥ || 37 ||
[Analyze grammar]

sa kadācana śuśrāva yajñeśo'stīti bhūpate |
tasya gehamathābhyāgāddvijo madgataniścayaḥ || 38 ||
[Analyze grammar]

sa madbhaktaḥ kvacitpūjāṃ tulasīdalavāriṇā |
kṛtavāṃstadgṛhe kiṃcitphalaṃ mūlaṃ nyavedayat || 39 ||
[Analyze grammar]

snānavāriphalaṃ kiṃcittasmai matyā dadau sudhīḥ |
aśraddhayā smitaṃ kṛtvā so'pyagṛhṇāddvijanmanaḥ || 40 ||
[Analyze grammar]

tena pāpena saṃjātaṃ veṇutvamatidāruṇam |
tena puṇyena tasyātha madīya priyatāṃ gataḥ || 41 ||
[Analyze grammar]

amunā sopi rājeṃdra ketumāniva rājate |
yugāṃte tadviṣṇuparo bhūtvā brahma samāpsyati || 42 ||
[Analyze grammar]

aho na jānaṃti narā durāśayāḥ purīṃ madīyāṃ paramāṃ sanātanīm |
sureṃdra nāgeṃdra munīṃdra saṃstutāṃ manoramāṃ tāṃ mathurāṃ purātanīm || 43 ||
[Analyze grammar]

kāśyādayo yadyapi saṃti puryastāsāṃ tu madhye mathuraiva dhanyā |
yajjanmamauṃjīvratamṛtyudāhairnṛṇāṃ caturddhā vidadhāti muktim || 44 ||
[Analyze grammar]

yadā viśuddhāstapaādinā janāḥ śubhāśayā dhyānadhanā niraṃtaram |
tadaiva paśyaṃti mamottamāṃ purīṃ na cānyathā kalpaśatairdvijottamāḥ || 45 ||
[Analyze grammar]

mathurāvāsino dhanyā mānyā api divaukasām |
agaṇyamahimānaste sarva eva caturbhujāḥ || 46 ||
[Analyze grammar]

mathurāvāsino ye tu doṣānpaśyaṃti mānavāḥ |
teṣu doṣaṃ na paśyaṃti janmamṛtyusahasrajam || 47 ||
[Analyze grammar]

adhanā api te dhanyā mathurāṃ ye smaraṃti te |
yatra bhūteśvaro devo mokṣadaḥ pāpināmapi || 48 ||
[Analyze grammar]

mama priyatamo nityaṃ devo bhūteśvaraḥ paraḥ |
yaḥ kadāpi mama prītyai na saṃtyajati tāṃ purīm || 49 ||
[Analyze grammar]

bhūteśvaraṃ yo na namenna pūjayenna vāsmaredduścarito manuṣyaḥ |
naināṃ sa paśyenmathurāṃ madīyāṃ svayaṃprakāśāṃ paradevatākhyām || 50 ||
[Analyze grammar]

na kathaṃ mayi bhaktiṃ sa labhate pāpapūruṣaḥ |
yo madīyaṃ paraṃ bhaktaṃ śivaṃ saṃpūjayennahi || 51 ||
[Analyze grammar]

manmāyāmohitadhiyaḥ prāyaste mānavādhamāḥ |
bhūteśvaraṃ na namaṃti na smaraṃti stuvaṃti ye || 52 ||
[Analyze grammar]

bālako'pi dhruvo yatra mamārādhanatatparaḥ |
prāpa sthānaṃ paraṃ śuddhaṃ yatnayuktaṃ pitāmahaiḥ || 53 ||
[Analyze grammar]

tāṃ purīṃ prāpya mathurāṃ madīyāṃ suradurlabhām |
khaṃjo bhūtvāṃdhako vāpi prāṇāneva parityajet || 54 ||
[Analyze grammar]

vedavyāsamahābhāga mā kṛthāḥ saṃśayaṃ kvacit |
rahasyaṃ vedaśirasāṃ yanmayā te prakāśitam || 55 ||
[Analyze grammar]

imaṃ bhagavatā proktamadhyāyaṃ yaḥ paṭhecchuciḥ |
śṛṇuyādvāpi yo bhaktyā muktistasyāpi śāśvatī || 56 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanādimathurāmāhātmya |
kathanaṃnāma trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 73

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: