Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 99 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
stotraṃ pavitraṃ paramaṃ purāṇaṃ pāpāpahaṃ puṇyamayaṃ śivaṃ ca |
dhanyaṃ susūktaṃ paramaṃ sujāpyaṃ niśamya rājā sa sukhī babhūva || 1 ||
[Analyze grammar]

gatāsu tṛṣṇā kṣudhayā sametā devopamo bhūmipatirbabhūva |
bhāryā ca tasyāpi vibhāti rūpairyuktāvubhau pāpavibaṃdhamāptau || 2 ||
[Analyze grammar]

devaḥ sudevaiḥ parivāritosau vipraiḥ susiddhairharibhaktiyuktaiḥ |
āgatya bhūpaṃ gatakalmaṣaṃ taṃ śrīśaṃkhacakrābjagadāsidhartā || 3 ||
[Analyze grammar]

śrīnārado bhārgava vyāsa puṇyā samāgatastatra mṛkaṃḍasūnuḥ |
vālmīki nāmā munirviṣṇubhaktaḥ samāgato brahmasuto vasiṣṭhaḥ || 4 ||
[Analyze grammar]

gargo mahātmā haribhaktiyukto jābāliraibhyāvatha kaśyapaśca |
ājagmurete hariṇā sametā viṣṇupriyā bhāgavatāṃ variṣṭhāḥ || 5 ||
[Analyze grammar]

puṇyāḥ sudhanyā gatakalmaṣāste hareḥ supādāṃbujabhaktiyuktāḥ |
śrīvāsudevaṃ parivārya tasthuḥ stuvaṃti bhūpaṃ vividhaprakāraiḥ || 6 ||
[Analyze grammar]

devāśca sarve hutabhuṅmukhāśca brahmā hariścāpi sudivyadevyaḥ |
gāyaṃti divyaṃ madhuraṃ manoharaṃ gaṃdharvarājādisugāyanāśca || 7 ||
[Analyze grammar]

suveda yuktaiḥ paramārthasaṃmitaiḥ stavaiḥ supuṇyairmunayaḥ stuvaṃti |
dṛṣṭvā patiṃ bhūpatimeva devo harirbabhāṣe vacanaṃ manoharam || 8 ||
[Analyze grammar]

varaṃ yatheṣṭaṃ varayasva bhūpate dadāmyahaṃ te paritoṣito yataḥ |
harestu vākyaṃ sa niśamya rājā dṛṣṭvā murāriṃ vadamānamagre || 9 ||
[Analyze grammar]

nīlotpalābhaṃ muraghātinaṃ prabhuṃ taṃ śaṃkhacakrāsigadāpradhāriṇam |
śriyāsametaṃ parameśvaraṃ taṃ ratnojjvalaṃ kaṃkaṇahārabhūṣitam || 10 ||
[Analyze grammar]

raviprabhaṃ devagaṇaiḥ susevitaṃ mahārghahārābharaṇaiḥ subhūṣitam |
sudivyagaṃdhairvaralepanairhariṃ subhaktibhāvairavanīṃ gato nṛpaḥ || 11 ||
[Analyze grammar]

daṃḍapraṇāmaiḥ satataṃ namāma jayeti vācātha mahānṛpastadā |
dāsosmi bhṛtyosmi puraḥ sa te sadā bhaktiṃ na jāne na ca bhāvamuttamam || 12 ||
[Analyze grammar]

jāyānvitaṃ māmiha cāgataṃ hare prapāhi vai tvāṃ śaraṇaṃ prapannam |
dhanyāstu te mādhava mānavā dvijāḥ sadaiva te dhyānamanovilīnāḥ || 13 ||
[Analyze grammar]

samuccaraṃto bhava mādhaveti prayāṃti vaikuṃṭhamitaḥ sunirmalāḥ |
tavaiva pādāṃbujanirgataṃ payaḥ puṇyaṃ tathā ye śirasā vahaṃti || 14 ||
[Analyze grammar]

samastatīrthodbhava toya āplutāste mānavā yāṃti hareḥ sudhāma || 15 ||
[Analyze grammar]

nāsti yogo na me bhaktirjñānaṃ nāsti na me kriyā |
kasya puṇyasya saṃgena varaṃ mahyaṃ prayacchasi || 16 ||
[Analyze grammar]

hariruvāca |
vāsudevābhidhānaṃ yanmahāpātakanāśanam |
bhavatā vijvalātpuṇyācchrutaṃ rājanvikalmaṣaḥ || 17 ||
[Analyze grammar]

tena tvaṃ muktibhāgī ca saṃjāto nātra saṃśayaḥ |
mama loke prabhuṃkṣva tvaṃ divyānbhogānmanonugān || 18 ||
[Analyze grammar]

rājovāca |
yadidevavarodeyomamadīnasyavaitvayā |
vijvalāyaprayacchatvaṃprathamaṃvaramuttamam || 19 ||
[Analyze grammar]

hariruvāca |
vijvalasya pitā puṇyaḥ kuṃjalo jñānamaṃḍitaḥ |
vāsudevamahāstotraṃ nityaṃ paṭhati bhūpate || 20 ||
[Analyze grammar]

putraiḥ priyāsameto'sau mama gehaṃ prayāsyati |
etattu japate stotraṃ sadā dāsyāmyahaṃ phalam || 21 ||
[Analyze grammar]

evamukte śubhe vākye rājā keśavamabravīt |
idaṃ stotraṃ mahāpuṇyaṃ saphalaṃ kuru keśava || 22 ||
[Analyze grammar]

hariruvāca |
kṛte yuge mahārāja yadā stoṣyaṃti mānavāḥ |
tadā mokṣaṃ prayāsyaṃti tatkṣaṇānnātra saṃśayaḥ || 23 ||
[Analyze grammar]

tretāyāṃ māsamātreṇa ṣaḍbhirmāsaistu dvāpare |
varṣeṇaikena ca kalau ye japaṃti ca mānavāḥ || 24 ||
[Analyze grammar]

svargaṃ prayāṃti rājeṃdra vaiṣṇavaṃ gatidāyakam |
trikālamekakālaṃ vā snāto japati brāhmaṇaḥ || 25 ||
[Analyze grammar]

yaṃ yaṃ tu vāṃchate kāmaṃ sa sa tasya bhaviṣyati |
kṣatriyo jayamāpnoti dhanadhānyairalaṃkṛtaḥ || 26 ||
[Analyze grammar]

vaiśyo bhaviṣyati śrīmānsukhī śūdro bhaviṣyati |
aṃtyajaṃ śrāvayedyoyaṃ pāpānmukto bhaviṣyati || 27 ||
[Analyze grammar]

śrāvako narakaṃ ghoraṃ kadācinnaiva paśyati |
mama stotraprasādācca sarvasiddho bhaviṣyati || 28 ||
[Analyze grammar]

brāhmaṇairbhojyamānaiśca śrāddhakāle paṭhiṣyati |
pitaro vaiṣṇavaṃ lokaṃ tṛptā yāsyaṃti bhūpate || 29 ||
[Analyze grammar]

tarpaṇāṃte japaṃ kuryādbrāhmaṇo vātha kṣatriyaḥ |
pibaṃti cāmṛtaṃ tasya pitaro hṛṣṭamānasāḥ || 30 ||
[Analyze grammar]

homeṣu yajñamadhye ca bhāvājjapati mānavaḥ |
tatra vighnā na jāyaṃte sarvasiddhirbhaviṣyati || 31 ||
[Analyze grammar]

viṣame durgasaṃsthāne hiṃsravyāghrasya saṃkaṭe |
caurāṇāṃ saṃkaṭe prāpte tatra stotramudīrayet || 32 ||
[Analyze grammar]

tatra śāṃtirmahārāja bhaviṣyati na saṃśayaḥ |
anyeṣveva subhavyeṣu rājadvāre gate nare || 33 ||
[Analyze grammar]

vāsudevābhidhānasya ayutaṃ japate naraḥ |
brahmacaryeṇa saṃsnātaḥ krodhalobhavivarjitaḥ || 34 ||
[Analyze grammar]

tilataṃḍulakairhomaṃ daśāṃśamājyamiśritam |
vāsudevaṃ prapūjyaiva dadyātprayatamānasaḥ || 35 ||
[Analyze grammar]

ślokaṃ prati tato deyaṃ homaṃ dhyānena mānavaiḥ |
teṣāṃ subhṛtyavannityaṃ pārśvaṃ naiva tyajāmyaham || 36 ||
[Analyze grammar]

kalau yuge susaṃprāpte stotre dāsyaṃ prayāsyati |
vedabhaṃgaprasaṃgena yasya kasya na dīyate || 37 ||
[Analyze grammar]

sarvakāmasamṛddhārthaḥ sa caiva hi bhaviṣyati |
evaṃ hi saphalaṃ stotraṃ mayā bhūpa kṛtaṃ śṛṇu || 38 ||
[Analyze grammar]

brahmaṇā nirmitaṃ tena japtaṃ rudreṇa vai purā |
brahmahatyāvinirmukta iṃdro muktaśca kilbiṣāt || 39 ||
[Analyze grammar]

devāśca ṛṣayo guhyāḥ siddhavidyādharāmarāḥ |
nāgaistu pūjitaṃ stotramāpuḥ siddhiṃ manīpsitām || 40 ||
[Analyze grammar]

puṇyo dhanyaḥ sa vai dātā putravānhi bhaviṣyati |
japiṣyati mama stotraṃ nātra kāryā vicāraṇā || 41 ||
[Analyze grammar]

āgaccha tvaṃ striyā sārdhaṃ mama sthānaṃ nṛpottama |
hastāvalaṃbanaṃ dattaṃ hariṇā tasya bhūpateḥ || 42 ||
[Analyze grammar]

nedurduṃdubhayastatra gaṃdharvā lalitaṃ jaguḥ |
nanṛtuścāpsaraḥ śreṣṭhāḥ puṣpavṛṣṭiṃ pracakrire || 43 ||
[Analyze grammar]

devāśca ṛṣayaḥ sarve vedastotraiḥ stuvaṃti te |
tato dayitayā sārddhaṃ jagāma nṛpatirharim || 44 ||
[Analyze grammar]

taṃ stūyamānaṃ surasiddhasaṃghaiḥ sa vijvalaḥ paśyati hṛṣṭamānasaḥ |
samāgatastiṣṭhati yatra vai pitā mātā ca vegena mahāprabhāvaḥ || 45 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthe cyavanacaritre navanavatitamo'dhyāyaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 99

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: