Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 100 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
narmadāyāstaṭe ramye vaṭe tiṣṭhati vai pitā |
vijvalo'pi samāyātaḥ pitaraṃ praṇipatya saḥ || 1 ||
[Analyze grammar]

vāsudevābhidhānasya stotrasyāpi mahāmatiḥ |
samācaṣṭe sa dharmātmā mahimānaṃ pituḥ puraḥ || 2 ||
[Analyze grammar]

yathā viṣṇuḥ samāgatya dadau tasmai varaṃ śubham |
tatsarvaṃ kathayāmāsa suprasannena cetasā || 3 ||
[Analyze grammar]

kuṃjalopi ca vṛttāṃtaṃ samākarṇya sa bhūpateḥ |
harṣeṇa mahatāviṣṭaḥ putramāliṃgya vijvalam || 4 ||
[Analyze grammar]

āha puṇyaṃ kṛtaṃ vatsa tvayā rājñe mahātmane |
upakāraṃ mahāpuṇyaṃ vāsudevasya kīrtanāt || 5 ||
[Analyze grammar]

evamābhāṣya taṃ putramāśīrbhirabhinaṃdya ca |
putraṃ devasamopetaṃ stutvā caiva punaḥ punaḥ || 6 ||
[Analyze grammar]

sthitaḥ sarittaṭe ramye cyavanasyopapaśyataḥ |
etatte sarvamākhyātaṃ teṣāṃ vṛttaṃ mahātmanām || 7 ||
[Analyze grammar]

vaiṣṇavānāṃ mahārāja anyatkiṃ te vadāmyaham |
vena uvāca |
amṛtaṃ śaṃkhapātreṇa pānārthaṃ mama cārpitam || 8 ||
[Analyze grammar]

tasmātkasya na ca śraddhā pātuṃ martyasya bhūtale |
uttamaṃ vaiṣṇavaṃ jñānaṃ pānānāmiha sarvadā || 9 ||
[Analyze grammar]

tvayaivaṃ kathyamānasya pāne tṛptirna jāyate |
śrotuṃ hi devadeveśa mama śraddhā vivarddhate || 10 ||
[Analyze grammar]

kathayasva prasādānme kuṃjalasyāpi ceṣṭitam |
mahātmanā kimuktaṃ ca caturthaṃ tanayaṃ prati || 11 ||
[Analyze grammar]

tattvaṃ suvistarādeva kṛpayā kathayasva me |
śrībhagavānuvāca |
śrūyatāmabhidhāsyāmi caritraṃ kuṃjalasya ca || 12 ||
[Analyze grammar]

bahuśreyaḥ samāyuktaṃ caritraṃ cyavanasya ca |
idaṃ puṇyaṃ naraśreṣṭha ākhyānaṃ pāpanāśanam || 13 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā gosahasraphalaṃ labhet || 14 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre śatatamo'dhyāyaḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 100

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: