Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

dvicatvāriṃśattamo'dhyāyaḥ |
sakhya ūcuḥ |
sudevā kā tvayā proktā kimācārā vadasva naḥ |
tvayā proktaṃ mahābhāge vada naḥ satyameva ca || 1 ||
[Analyze grammar]

sukalovāca |
ayodhyāyāṃ mahārājaḥ sa āsīddharmakovidaḥ |
manuputro mahābhāgaḥ sarvadharmārthatatparaḥ || 2 ||
[Analyze grammar]

ikṣvākurnāma sarvajño devabrāhmaṇapūjakaḥ |
tasya bhāryā sadā puṇyā pativrataparāyaṇā || 3 ||
[Analyze grammar]

tayā sārddhaṃ yajedyajñaṃ tīrthāni vividhāni ca |
vedarājasya vīrasya kāśīśasya mahātmanaḥ || 4 ||
[Analyze grammar]

sudevā nāma vai kanyā satyācāraparāyaṇā |
upayeme mahārāja ikṣvākustāṃ mahīpatiḥ || 5 ||
[Analyze grammar]

sudevā cārusarvāṃgī satyavrataparāyaṇā |
tayā sārddhaṃ sa vai rājā janānāṃ puṇyanāyakaḥ || 6 ||
[Analyze grammar]

sa reme nṛpaśārdūlo nityaṃ ca priyayā tayā |
ekadā tu mahārājastayā sārddhaṃ vanaṃ yayau || 7 ||
[Analyze grammar]

gaṃgāraṇyaṃ samāsādya mṛgayāṃ krīḍate sadā |
siṃhānhatvā varāhāṃśca gajāṃśca mahiṣāṃstathā || 8 ||
[Analyze grammar]

krīḍamānasya tasyāgre varāhaśca samāgataḥ |
bahuśūkarayūthena putrapautrairalaṃkṛtaḥ || 9 ||
[Analyze grammar]

ekā ca śūkarī tasya priyāpārśve pratiṣṭhitā |
varāhaiḥ śūkaraistasya tameva parivāritā || 10 ||
[Analyze grammar]

dṛṣṭvā ca rājarājeṃdraṃ durjayaṃ mṛgayāratam |
parvatādhāramāśritya bhāryayā saha śūkaraḥ || 11 ||
[Analyze grammar]

tiṣṭhatyekaḥ suvīryeṇa putrānpautrāngurūñchiśūn |
jñātvā teṣāṃ mahārāja mṛgāṇāṃ kadanaṃ mahat || 12 ||
[Analyze grammar]

tānuvāca sutānpautrānbhāryāṃ tāṃ ca sa śūkaraḥ |
kośalādhipatirvīro manuputro mahābalaḥ || 13 ||
[Analyze grammar]

krīḍate mṛgayāṃ kāṃte mṛgānsaṃharate bahūn |
sa māṃ dṛṣṭvā mahārāja eṣyate nātra saṃśayaḥ || 14 ||
[Analyze grammar]

anyeṣāṃ lubdhakānāṃ me nāsti prāṇabhayaṃ dhruvam |
mamarūpaṃ nṛpo dṛṣṭvā kṣamāṃ naiva kariṣyati || 15 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭo bāṇapāṇirdhanurddharaḥ |
śvabhiryukto mahātejā lubdhakaiḥ parivāritaḥ || 16 ||
[Analyze grammar]

priye kariṣyate ghātaṃ mamāpyevaṃ na saṃśayaḥ || 17 ||
[Analyze grammar]

śūkaryuvāca |
yadāyadā paśyasi lubdhakānbahūnmahāvane kāṃta samāyudhānbahūn |
etaistu putrairmamapautrakaiḥ samaṃ dūraṃ nu bho yāsi palāyamānaḥ || 18 ||
[Analyze grammar]

tyaktvā sudhairyaṃ balapauruṣaṃ mahanmahābhayenāpi viṣaṇṇacetanaḥ |
dṛṣṭvā nṛpeṃdraṃ puruṣottamottamaṃ karoṣi kiṃ kāṃta vadasvakāraṇam || 19 ||
[Analyze grammar]

tasyāstu vākyaṃ saniśamya kola uvāca tāṃ śūkararājauttaram |
yadarthabhītosmi sulubdhakātpriye dṛṣṭvā gato dūra niśamyaśūkarān || 20 ||
[Analyze grammar]

sulubdhakāḥ pāpakarāḥ śaṭhāḥ priye kurvaṃti pāpaṃ giridurgakaṃdare |
sadaiva duṣṭā bahupāpaciṃtakā jātāśca sarve paripāpināṃ kule || 21 ||
[Analyze grammar]

teṣāṃ hi hastānmaraṇādbibhemi mṛtopi yāsyāmi punaśca pāpam |
dūraṃ giriṃ parvatakaṃdaraṃ ca vrajāmi kāṃte apamṛtyubhītaḥ || 22 ||
[Analyze grammar]

ayaṃ hi puṇyo naranātha āgato viśvādhikaḥ keśavarūpa bhūpaḥ |
yuddhaṃ kariṣye samare mahātmanā sārddhaṃ priye pauruṣavikrameṇa || 23 ||
[Analyze grammar]

jeṣyāmi bhūpaṃ yadi svena tejasā bhokṣyāmi kīrtiṃ tvatulāṃ pṛthivyām |
tenāhato vīravareṇa saṃgare yāsyāmi lokaṃ madhusūdanasya || 24 ||
[Analyze grammar]

mamāṃgabhūtena palenamedasā tṛptiṃ parāṃ yāsyati bhūmināthaḥ |
tṛptā bhaviṣyaṃti sulokadevatā asmādayaṃcāgato vajrapāṇiḥ || 25 ||
[Analyze grammar]

asyaiva hastānmaraṇaṃ yadābhavellābhaśca me suṃdari kīrtiruttamā |
tasmādyaśo bhūmitale jagattraye vrajāmi lokaṃ madhusūdanasya || 26 ||
[Analyze grammar]

naivaṃ bhītosmi kṣubdhosmi gato'haṃ girisānuṣu |
pāpādbhīto gataḥ kāṃtedharmaṃ dṛṣṭvā sthitohyaham || 27 ||
[Analyze grammar]

na jāne pātakaṃ pūrvamanyajanmani cārjitam |
yenāhaṃ śaukarīṃ yoniṃ gato'haṃ pāpasaṃcayāt || 28 ||
[Analyze grammar]

kṣālayiṣyāmyahaṃ ghoraṃ pūrvapātakasaṃcayam |
bāṇodakairmahāghoraiḥ sutīkṣṇairniśitaiḥ śataiḥ || 29 ||
[Analyze grammar]

putrānpautrāṃstu vārāhi kanyāṃ kuṭuṃbabālakam |
giriṃ gaccha gṛhītvā tu mama mohamimaṃ tyaja || 30 ||
[Analyze grammar]

mamasnehaṃ parityajya harireṣa samāgataḥ |
asya hastātprayāsyāmi tadviṣṇoḥ paramaṃ padam || 31 ||
[Analyze grammar]

daivenāpi mamādyaiva svargadvāramanuttamam |
udghāṭitakapāṭaṃ tu yāsyāmi sumahādivam || 32 ||
[Analyze grammar]

sukalovāca |
tacchrutvā vacanaṃ tasya śūkarasya mahātmanaḥ |
uvāca tatpriyā sakhyaḥ sīdamānāṃtarā tadā || 33 ||
[Analyze grammar]

śūkaryuvāca |
yasminyūthe bhavānsvāmī putrapautrairalaṃkṛtaḥ |
mitraiśca bhrātṛbhiścaiva anyaiḥ svajanabāṃdhavaiḥ || 34 ||
[Analyze grammar]

tvayaivālaṃkṛto yūtho bhavatā pariśobhate |
tvāṃ vināyaṃ mahābhāga kīdṛgyūtho bhaviṣyati || 35 ||
[Analyze grammar]

tavaiva svabalenāpi garjamānāśca śūkarāḥ |
vicaraṃti girau kāṃta tanayā mama bālakāḥ || 36 ||
[Analyze grammar]

kaṃdānmūlānsubhakṣaṃti nirbhayāstava tejasā |
durgeṣu vanakuṃjeṣu grāmeṣu nagareṣu ca || 37 ||
[Analyze grammar]

na kurvaṃti bhayaṃ tīvraṃ siṃhānāmiha parvate |
manuṣyāṇāṃ mahābāho pālitāstava tejasā || 38 ||
[Analyze grammar]

tvayā tyaktā amī sarve bālakā mama dārakāḥ |
dīnāścaivākulāścaiva bhaviṣyaṃti vicetanāḥ || 39 ||
[Analyze grammar]

nityameva sukhaṃ vartma gatvā paśyaṃti bālakāḥ |
patihīnā yathā nārī śobhate naiva śobhanā || 40 ||
[Analyze grammar]

alaṃkṛtā yathā divyairalaṃkāraiḥ sakāṃcanaiḥ |
paricchadai ratnavastraiḥ pitṛmātṛsahodaraiḥ || 41 ||
[Analyze grammar]

śvaśrūśvaśurakaiścānyaiḥ patihīnā na bhāti sā |
caṃdrahīnā yathā rātrī putrahīnaṃ yathā kulam || 42 ||
[Analyze grammar]

dīpahīnaṃ yathā gehaṃ naiva bhāti kadācana |
tvāṃ vināyaṃ tathā yūtho naiva śobheta mānada || 43 ||
[Analyze grammar]

ācāreṇa vinā martyo jñānahīno yatiryathā |
maṃtrahīno yathā rājā tathāyaṃ naiva śobhate || 44 ||
[Analyze grammar]

kaivartena vinā naurvā saṃpūrṇā parisāgare |
na bhātyevaṃ yathā sārthaḥ sārthavāhena vai vinā || 45 ||
[Analyze grammar]

senādhyakṣeṇa ca vinā yathā sainyaṃ na bhāti ca |
tvāṃ vinā vai tathā sainyaṃ śūkarāṇāṃ mahāmate || 46 ||
[Analyze grammar]

dīno bhaviṣyati tathā vedahīno yathā dvijaḥ |
mayi bhāraṃ kuṭuṃbasya viniveśya pragacchasi || 47 ||
[Analyze grammar]

maraṇaṃ sulabhaṃ jñātvā kā pratijñā tavedṛśī |
tvāṃ vināhaṃ na śaknomi dhartuṃ prāṇānpriyeśvara || 48 ||
[Analyze grammar]

tvayaiva sahitā svargaṃ bhūmiṃ vātha mahāmate |
narakaṃ vāpi bhokṣyāmi satyaṃsatyaṃ vadāmyaham || 49 ||
[Analyze grammar]

tvaṃ vā putrāṃstupautrāṃstu gṛhītvā yūthamuttamam |
āvāṃ vrajāva yūtheśa durgamevaṃ sukaṃdaram || 50 ||
[Analyze grammar]

jīvitavyaṃ parityajya raṇāya parigamyate |
tatra ko dṛśyate lābho maraṇe vada sāṃpratam || 51 ||
[Analyze grammar]

vārāha uvāca |
vīrāṇāṃ tvaṃ na jānāsi sudharmaṃ śṛṇu sāṃpratam |
yuddhārthinā hi vīreṇa vīraṃ gatvā prayācitam || 52 ||
[Analyze grammar]

dehi me yodhanaṃ saṃkhye yuddhārthyahaṃ samāgataḥ |
pareṇa yācitaṃ yuddhaṃ na dadāti yadā naraḥ || 53 ||
[Analyze grammar]

kāmāllobhādbhayādvāpi mohādvā śṛṇu vallabhe |
kuṃbhīpāke tu narake vasedyugasahasrakam || 54 ||
[Analyze grammar]

kṣatriyāṇāṃ paro dharmo yuddhaṃ deyaṃ na saṃśayaḥ |
tadyuddhaṃ dīyamānena raṇabhūmigatena vai || 55 ||
[Analyze grammar]

nirjitaṃ tu paraṃ tatra yaśaḥkīrttiṃ prabhuṃjate |
sa vā hato yudhyamānaḥ pauruṣeṇātinirbhayaḥ || 56 ||
[Analyze grammar]

vīralokamavāpnoti divyānbhogānprabhuṃjate |
yāvadvarṣasahasrāṇāṃ viṃśatyekāṃ priye śṛṇu || 57 ||
[Analyze grammar]

vīraloke vasettāvaddevācārairmahīyate |
manuputraḥ samāyāta ayaṃ vīro na saṃśayaḥ || 58 ||
[Analyze grammar]

saṃgrāmaṃ yācamānastu yuddhaṃ deyaṃ mayā dhruvam |
yuddhātithiḥ samāyāto viṣṇurūpaḥ sanātanaḥ || 59 ||
[Analyze grammar]

satkāro yuddharūpeṇa kartavyaśca mayā śubhe |
śūkaryuvāca |
yadā yuddhaṃ tvayā deyaṃ rājñe caiva mahātmane || 60 ||
[Analyze grammar]

tato'haṃ pauruṣaṃ kāṃta paśyāmi tava kīdṛśam |
evamuktvā priyānputrānsamāhūya tvarānvitā || 61 ||
[Analyze grammar]

uvāca putrakā yūyaṃ śṛṇudhvaṃ vacanaṃ mama |
yuddhātithiḥ samāyāto viṣṇurūpaḥ sanātanaḥ || 62 ||
[Analyze grammar]

mayā tatra pragaṃtavyaṃ yatrāyaṃ hi gamiṣyati |
yāvattiṣṭhati vai nātho bhavatāṃ pratipālakaḥ || 63 ||
[Analyze grammar]

yūyaṃ gacchata vai dūraṃ durgaṃ giriguhāmukham |
sukhaṃ jīvata me vatsā varjayitvā sulubdhakān || 64 ||
[Analyze grammar]

mayā tatraiva gaṃtavyaṃ yatraiṣa hi gamiṣyati |
bhavatāṃ śreṣṭho'yaṃ bhrātā yūtharakṣāṃ kariṣyati || 65 ||
[Analyze grammar]

ete pitṛvyakāḥ sarve bhavatāṃ trāṇakārakāḥ |
dūraṃ prayāta vai sarve māṃ vihāya suputrakāḥ || 66 ||
[Analyze grammar]

putrā ūcuḥ |
ayaṃ hi parvataśreṣṭho bahumūlaphalodakaḥ |
bhayaṃ tu kasya vai nāsti sukhaṃ jīvanamasti vai || 67 ||
[Analyze grammar]

yuvābhyāṃ hi akasmādvai idamuktaṃ bhayaṃkaram |
tanno hi kāraṇaṃ mātarvada satyamihaiva hi || 68 ||
[Analyze grammar]

śūkaryuvāca |
ayaṃ rājā mahāraudraḥ kālarūpaḥ samāgataḥ |
krīḍate mṛgayā lubdho mṛgānhatvā bahūnvane || 69 ||
[Analyze grammar]

ikṣvākurnāma durdharṣo manuputro mahābalaḥ |
saṃhariṣyati kālo'yaṃ dūraṃ yāta suputrakāḥ || 70 ||
[Analyze grammar]

putrā ūcuḥ |
mātaraṃ pitaraṃ tyaktvā yaḥ prayāti sa pāpadhīḥ |
mahāraudraṃ sughoraṃ tu narakaṃ pratipadyate || 71 ||
[Analyze grammar]

mātuḥ puṇyaṃ payaḥ pītvā puṣṭo bhavati nirghṛṇaḥ |
mātaraṃ pitaraṃ tyaktvā yaḥ prayāti sudurbalaḥ || 72 ||
[Analyze grammar]

pūyaṃ narakametīha kṛmidurgaṃdhasaṃkulam |
mātustasmānna yāsyāmo guruṃ tyaktvā ihaiva ca || 73 ||
[Analyze grammar]

evaṃ viṣādaḥ saṃjātasteṣāṃ dharmārthasaṃyutaḥ |
vyūhaṃ kṛtvā sthitāḥ sarve balatejaḥ samākulāḥ || 74 ||
[Analyze grammar]

sāhasotsāhasaṃpannāḥ paśyaṃti nṛpanaṃdanam |
nadaṃtaḥ pauruṣairyuktāḥ krīḍamānā vane tadā || 75 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre |
dvicatvāriṃśattamo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 42

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: