Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukalovāca |
evaṃ te śūkarāḥ sarve yuddhāya samupasthitāḥ |
puraḥ sthitasya te rājño hyavatasthuśca lubdhakāḥ || 1 ||
[Analyze grammar]

mahāvarāho rājeṃdra girisānuṃ samāśritaḥ |
mahatā yūthabhāvena vyūhaṃ kṛtvā pratiṣṭhati || 2 ||
[Analyze grammar]

kapilaḥ sthūlapīnāṃgo mahādaṃṣṭro mahāmukhaḥ |
duḥsahaḥ śūkaro rājangarjate cātibhairavam || 3 ||
[Analyze grammar]

tānapaśyanmahārājaḥ śālatālavanāśrayān |
teṣāṃ tadvacanaṃ śrutvā manuputraḥ pratāpavān || 4 ||
[Analyze grammar]

gṛhyatāṃ śūra vārāho vidhyatāṃ baladarpitaḥ |
evamābhāṣya tānvīro manuputraḥ pratāpavān || 5 ||
[Analyze grammar]

atha te lubdhakāḥ sarve mṛgayā madamohitāḥ |
saṃnaddhā daṃśitāḥ sarve śvabhiḥ sārddhaṃ prajagmire || 6 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭo rājarājo mahābalaḥ |
aśvārūḍhaḥ susainyena caturaṃgeṇa saṃyataḥ || 7 ||
[Analyze grammar]

gaṃgātīraṃ samāyāto merau girivarottame |
ratnadhātusamākīrṇe nānāvṛkṣairalaṃkṛte || 8 ||
[Analyze grammar]

sukalovāca |
yo baladhāma marīcicayakaranikaramayaprottuṃgo'tyuccam |
gaganameva saṃprāpto nānā nagācaritaśobho girirājo bhāti || 9 ||
[Analyze grammar]

yojanabahalavimala gaṃgāpravāha samuccarattīravīcītaraṃgabhaṃgairmuktāphalasadṛśairnirmalāṃbukaṇaiḥ |
sarvatra prakṣālita dhavalatalaśilātalogirīṃdra suḥśriyāyuktaḥ || 10 ||
[Analyze grammar]

devaiścāraṇakinnaraiḥ parivṛto gaṃdharvavidyādharaiḥ siddhairapsarasāṃgaṇairmunijanairnāgeṃdra vidyādharaiḥ |
śrīkhaṃḍairbahucaṃdanaissasaralaiḥ śālaistamālairgirī rudrā kṣairvarasiddhidāyakaghanaiḥ kalpadrumaiḥ śobhate || 11 ||
[Analyze grammar]

nānādhātuvicitro vai nānāratnavicitritaiḥ |
vimānaiḥ kāṃcanairdaṃḍaiḥ kalatrairupaśobhate || 12 ||
[Analyze grammar]

nālikeravanairdivyaiḥ pūgavṛkṣairvirājate |
divyapunnāgabakulaiḥ kadalīkhaṃḍamaṃḍitaiḥ || 13 ||
[Analyze grammar]

puṣpakaiścaṃpakairadri pāḥṭalaiḥ ketakaistathā |
nānāvallīvitānaiśca puṣpitaiḥ padmakaistathā || 14 ||
[Analyze grammar]

nānāvarṇaiḥ supuṣpaiśca nānāvṛkṣairalaṃkṛtaḥ |
divyavṛkṣaiḥ samākīrṇaḥ sphāṭikasya śilātalaiḥ || 15 ||
[Analyze grammar]

yogiyogīndra saṃsiddhaiḥ kaṃdarāṃtarnivāsibhiḥ |
nirjharaiścaiva ramyaiśca bahuprasravaṇairgiriḥ || 16 ||
[Analyze grammar]

nadīpravāhasaṃhraṣṭaiḥ saṃgamairupaśobhate |
hradaiśca palvalaiḥ kuṃḍairnirmalodakadhāribhiḥ || 17 ||
[Analyze grammar]

girirājo vibhātyekaḥ sānubhiḥ saha saṃsthitaiḥ |
śarabhaiścaiva śārdūlairmṛgayūthairalaṃkṛtaḥ || 18 ||
[Analyze grammar]

mahāmattaiśca mātaṃgairmahiṣairurubhiḥ sadā |
anekairdivyabhāvaiśca girirājo vibhāti saḥ || 19 ||
[Analyze grammar]

ayodhyādhipatirvīra ikṣvākurmanunaṃdanaḥ |
tayā subhāryayā yuktaścaturaṃgabalena ca || 20 ||
[Analyze grammar]

purato lubdhakā yāṃti śūrāḥ śvānaśca śīghragāḥ |
yatrāste śūkaraḥ śūro bhāryayā sahito balī || 21 ||
[Analyze grammar]

bahubhiḥ śūkarairgupto gurubhiḥ śiśubhistataḥ |
merubhūmiṃ samāśritya gaṃgātīraṃ samaṃtataḥ || 22 ||
[Analyze grammar]

sukalovāca |
tāmuvāca varāhastu supriyāṃ harṣasaṃyutaḥ |
priye paśya samāyātaḥ kośalādhipatirbalī || 23 ||
[Analyze grammar]

māmuddiśya mahāprājño mṛgayāṃ krīḍate nṛpaḥ |
yuddhameva kariṣyāmi surāsurapraharṣakam || 24 ||
[Analyze grammar]

atha bhūpo mahātejā bāṇapāṇirdhanurdharaḥ |
sudevāṃ satyadharmāṃgīṃ tāmuvāca praharṣitaḥ || 25 ||
[Analyze grammar]

paśya priye mahākolaṃ garjamānaṃ mahābalam |
parivārasamāyuktaṃ duḥsahaṃ mṛgaghātibhiḥ || 26 ||
[Analyze grammar]

adyaivāhaṃ haniṣyāmi subāṇairniśitaiḥ priye |
māmeva hi mahāśūro yuddhāya samupāśrayet || 27 ||
[Analyze grammar]

evamuktvā priyo bhāryāṃ lubdhakānvākyamabravīt |
yathā śūro mahāśūrāḥ preṣayadhvaṃ hi śūkaram || 28 ||
[Analyze grammar]

atha te preṣitāḥ śūrā balatejaḥ parākramāḥ |
garjamānāḥ pradhāvaṃti balatejaḥ parākramāḥ || 29 ||
[Analyze grammar]

kolaṃ pratigatāḥ sarve vāyuvegena sāṃpratam |
vidhyaṃti bāṇajālaiste niśitairvanacārakāḥ || 30 ||
[Analyze grammar]

nānā śastrairathāstraiśca vārāhaṃ vīrarūpiṇam || 31 ||
[Analyze grammar]

sukalovāca |
pataṃti bāṇatomarā vimuktā lubdhakaiḥ śarā ghanāgiriṃpravarṣiṇo yathātathā dharāṃtare |
hato dṛḍhaprahāribhiḥ sa nirjitastatastathā śataistu yūthapālakaḥ sa kolaḥ saṃgaraṃgataḥ || 32 ||
[Analyze grammar]

svaputrapautrabāṃdhavaiḥ parāṃśca saṃharetsa vai pataṃti te svadaṃṣṭrayā hatāhave'valubdhakāḥ |
pataṃti pādahastakāḥ sthitasya vegabhrāmaṇaiḥ salubdhagarjamevataṃ varāho'paśyadāgatam || 33 ||
[Analyze grammar]

svatejasā vināśitaṃ mukhāgradaṃṣṭrayā hataṃ |
gataḥ sa yatra bhūpatiḥ sa vāṃchatenasaṃgaram || 34 ||
[Analyze grammar]

ikṣvākunāthaṃ sumahatprasahya saṃtrāsya kruddhaḥ sa hi śūkareśaḥ |
yuddhaṃ vane vāṃchati tena sārddhamikṣvākuṇā saṃgaraharṣayuktaḥ || 35 ||
[Analyze grammar]

vārāhaḥ punareva yuddhakuśalaḥ saṃvāṃchate saṃgaraṃ tuṃḍāgreṇa sutīkṣṇadaṃtanakharaiḥ kruddho dharāṃ kṣobhayan |
huṃkāroccāragarvātpraharati vimalaṃ bhūpatiṃ taṃ ca rājañjñātvā viṣṇuparākramaṃ manusutastvānandaromāṃcitaḥ || 36 ||
[Analyze grammar]

dṛṣṭvā śūkarapauruṣaṃ yamatulaṃ mene patirvāvarāḍdevāriṃ manasā vicintya sahasā vārāharūpeṇa vai |
saṃprekṣyaiva mahābalaṃ bahutaraṃ yuktaṃ tvarervāraṇaṃ sainyaṃ kolavināśanāya sahasā saṃgṛhya saṃgṛhyatām || 37 ||
[Analyze grammar]

preṣitāśca vāraṇā rathāśca vegavattarāḥ subāṇakhaḍgadhāriṇo bhuśuṃḍibhiśca mudgaraiḥ |
sapāśapāṇilubdhakā nadaṃti tatra tatparā nivārito na tiṣṭhato hayāgajāśca yadgatāḥ || 38 ||
[Analyze grammar]

kvacitkvacinna dṛśyate kvacitkvacitpradṛśyate kvacidbhayaṃ pradarśayetkvaciddhayānpramardayet || 39 ||
[Analyze grammar]

mardayitvā bhaṭānvīrānvārāho raṇadurjayaḥ |
śabdaṃ cakāradurdhaṣaṃ krodhāruṇavilocanaḥ || 40 ||
[Analyze grammar]

kośalādhipatirvīrastaṃ dṛṣṭvā raṇadurjayam |
yudhyamānaṃ mahākāyaṃ mucaṃtaṃ meghavatsvanam || 41 ||
[Analyze grammar]

garjatisamaraṃ vicarati vilasati vīrānsvatejasā dhīraḥ |
taḍidiva mukheṣu daṃṣṭrā tasya vibhātyullasatyeva || 42 ||
[Analyze grammar]

manuputrastathā dṛṣṭvā kolaṃ ca niśitaiḥ śaraiḥ |
pratibhinnamekaikaṃ śastrāhataṃ ca baṃdhubhiḥ || 43 ||
[Analyze grammar]

narapatiruvāca sainyāḥ kimiha na gṛhṇaṃtu ojasā śūrāḥ |
yudhyadhvaṃ tatra niśitairbāṇaistīkṣṇairanenāpi || 44 ||
[Analyze grammar]

samākarṇya tato vākyaṃ kruddhasyāpi mahātmanaḥ |
tataste sainikāḥ sarve yuddhāya samupasthitāḥ || 45 ||
[Analyze grammar]

anekairbhaṭasāhasrairvane taṃ samare sthitam |
dikṣu sarvāsu saṃhatya bibhiduḥ śūkaraṃ raṇe || 46 ||
[Analyze grammar]

viddhaśca kaiścittadā bāṇajālaiḥ suyodhaiśca saṃgrāmabhūmau viśālaiḥ |
kvaciccakraghātaiḥ kvacidvajrapātairhataṃ durjayaṃ saṃgare taṃ mahāṃtaiḥ || 47 ||
[Analyze grammar]

tataḥ pauruṣaiḥ krodhayuktaḥ sa kolaḥ suvicchidya pāśānraṇe prasthitaḥ saḥ |
mahāśūkaraiḥ sārdhameva prayātastataḥ śoṇitasyāpi dhārābhiṣiktaḥ || 48 ||
[Analyze grammar]

karoti prahāraṃ ca tuṃḍena vīrahayānāṃ dvipānāṃ ca ciccheda vīraḥ |
svadaṃṣṭrāgrabhāgena tīkṣṇena vīrānpadātīnhi saṃpātayedroṣabhāvaiḥ || 49 ||
[Analyze grammar]

jaghānāsya śuṃḍaṃ gajasyāpi ruṣṭo bhaṭānhatānpādanakhaistu hṛṣṭaḥ || 50 ||
[Analyze grammar]

tataste śūkarāḥ sarve lubdhakāśca parasparam |
yuyudhuḥ saṃgaraṃ kṛtvā krodhāruṇavilocanāḥ || 51 ||
[Analyze grammar]

lubdhakaiśca hatāḥ kolāḥ kolaiścāpi sulubdhakāḥ |
nihatāḥ patitā bhūmau kṣatajenāpi sāruṇāḥ || 52 ||
[Analyze grammar]

jīvaṃ tyaktvā hatāḥ kolairlubdhakāḥ patitā raṇe |
mṛtāśca śūkarāstatra śvānaḥ prāṇāṃśca tatyajuḥ || 53 ||
[Analyze grammar]

yatrayatra mṛtā bhūmau patitā mṛgaghātakāḥ |
bahavaḥ śūkarā rājñā khaḍgapātairnipātitāḥ || 54 ||
[Analyze grammar]

kati naṣṭā hatāḥ kolā bhītā durgeṣu saṃsthitāḥ |
kuṃjeṣu kaṃdarāṃteṣu guhāṃteṣu nṛpottama || 55 ||
[Analyze grammar]

lubdhakāśca mṛtāḥ kecicchinnā daṃṣṭrāgrasūkaraiḥ |
prāṇāṃstyaktvā gatāḥ svargaṃ khaṃḍaśo vidalīkṛtāḥ || 56 ||
[Analyze grammar]

vāgurāḥ pāśajālāśca kuṭakāḥ paṃjarāstathā |
nāḍyaśca patitā bhūmau yatratatra samaṃtataḥ || 57 ||
[Analyze grammar]

eko dayitayā sārdhaṃ vārāhaḥ paritiṣṭhati |
pautrakaiḥ paṃcasaptabhiryuddhārthaṃ baladarpitaḥ || 58 ||
[Analyze grammar]

tamuvāca tadā kāṃtaṃ śūkaraṃ śūkarī punaḥ |
gaccha kāṃta mayāsārddhamebhistu bālakaiḥ saha || 59 ||
[Analyze grammar]

prāha prīto varāhastāṃ vivastāṃ supriyāmiti |
kva gacchāmi prabhagnohaṃ sthānaṃ nāsti mahītale || 60 ||
[Analyze grammar]

mayi naṣṭe mahābhāge kolayūthaṃ vinaṃkṣyati |
dvayośca siṃhayormadhye jalaṃ pibati śūkaraḥ || 61 ||
[Analyze grammar]

dvayoḥ śūkarayormadhye siṃho naiva pibatyapaḥ |
evaṃ śūkarajātīṣu dṛśyate balamuttamam || 62 ||
[Analyze grammar]

tadahaṃ nāśayāmyeva yadā bhagno vrajāmyaham |
jāne dharmaṃ mahābhāge bahuśreyovidhāyakam || 63 ||
[Analyze grammar]

kasmāllobhādbhayādvāpi yudhyamānaḥ praṇaśyati |
raṇatīrthaṃ parityajya sasyātpāpī na saṃśayaḥ || 64 ||
[Analyze grammar]

niśitaṃ śastrasaṃvyūhaṃ dṛṣṭvā harṣaṃ pragacchati |
avagāhyāmarīṃ siṃdhuṃ tīrthapāraṃ pragacchati || 65 ||
[Analyze grammar]

sa yāti vaiṣṇavaṃ lokaṃ puruṣāṃśca samuddharet |
samāyāṃtaṃ ca tadahaṃ kathaṃ bhagno vrajāmi vai || 66 ||
[Analyze grammar]

yodhanaṃ śastrasaṃkīrṇaṃ pravīrānandadāyakam |
dṛṣṭvā prayāti saṃhṛṣṭastasya puṇyaphalaṃ śṛṇu || 67 ||
[Analyze grammar]

padepade mahatsnānaṃ bhāgīrathyāḥ prajāyate |
raṇādbhagno gṛhaṃ yāti yo lobhācca priye śṛṇu || 68 ||
[Analyze grammar]

mātṛdoṣaṃ prakāśeta strījātaḥ parikathyate |
atra yajñāśca tīrthāśca atra devā mahaujasaḥ || 69 ||
[Analyze grammar]

paśyaṃti kautukaṃ kāṃte munayaḥ siddhacāraṇāḥ |
trailokyaṃ vartate tatra yatra vīraprakāśanam || 70 ||
[Analyze grammar]

samarādbhagnaṃ prapaśyaṃti sarve trailokyavāsinaḥ |
śapaṃti nirghṛṇaṃ pāpaṃ prahasanti punaḥpunaḥ || 71 ||
[Analyze grammar]

durgatiṃ darśayettasya dharmarājo na saṃśayaḥ |
sammukhaḥ samare yuddhe svaśiraḥ śoṇitaṃ pibet || 72 ||
[Analyze grammar]

aśvamedhaphalaṃ bhuṃkte iṃdralokaṃ pragacchati |
yadā jayati saṃgrāme śatrūñchūro varānane || 73 ||
[Analyze grammar]

tadā prabhuṃjate lakṣmīṃ nānābhogānna saṃśayaḥ |
yadā tatra tyajetprāṇānsammukhaḥ sannirāśrayaḥ || 74 ||
[Analyze grammar]

sa gacchetparamaṃ sthānaṃ devakanyāṃ prabhuṃjate |
evaṃ dharmaṃ vijānāmi kathaṃ bhagno vrajāmyaham || 75 ||
[Analyze grammar]

anena samare yuddhaṃ kariṣye nātra saṃśayaḥ |
manoḥ putreṇa dhīreṇa rājñā ikṣvākuṇā saha || 76 ||
[Analyze grammar]

ḍiṃbhāngṛhītvā yāhi tvaṃ sukhaṃ jīva varānane |
tasya śrutvā vacaḥ prāha baddhāhaṃ tava baṃdhanaiḥ || 77 ||
[Analyze grammar]

snehamānarasākhyaiśca ratikrīḍanakaiḥ priya |
purataste sutaiḥ sārddhaṃ prāṇāṃstyakṣyāmi mānada || 78 ||
[Analyze grammar]

evametau susaṃbhāṣya parasparahitaiṣiṇau |
yuddhāya niścitau bhūtvā samālokayato ripūn || 79 ||
[Analyze grammar]

kośalādhipatiṃ vīraṃ tamikṣvākuṃ mahāmatim || 80 ||
[Analyze grammar]

yathaiva meghaḥ parigarjate divi prāvṛṭsukāleṣu taḍitprakāśaiḥ |
tathaiva saṃgarjati kāṃtayā samaṃ samāhvayedrājavaraṃ khurāgraiḥ || 81 ||
[Analyze grammar]

taṃ garjamānaṃ dadṛśe mahātmā vārāhamekaṃ puruṣārthayuktam |
sasāra aśvasya javenayuktaḥ sasammukhaṃ tasya nṛvīradhīraḥ || 82 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre |
trayaścatvāriṃśattamo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 43

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: