Padma Purana [sanskrit]
462,305 words | ISBN-13: 9789385005305
The Padma-purana Book 2 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.
Chapter 41
[English text for this chapter is available]
|
vena uvāca |
putro bhāryā kathaṃ tīrthaṃ pitāmātā kathaṃ vada |
guruścaiva kathaṃ tīrthaṃ tanme vistarato vada || 1 ||
[Analyze grammar]
śrīviṣṇuruvāca |
asti vārāṇasī ramyā gaṃgāyuktā mahāpurī |
tasyāṃ vasati vaiśyaikaḥ kṛkalo nāma nāmataḥ || 2 ||
[Analyze grammar]
tasya bhāryā mahāsādhvī pativrataparāyaṇā |
dharmācāraparā nityaṃ sā vai patiparāyaṇā || 3 ||
[Analyze grammar]
sukalā nāma puṇyāṃgī suputrā cārumaṃgalā |
satyaṃvadā sadā śuddhā priyākārā priyapriyā || 4 ||
[Analyze grammar]
evaṃguṇaiḥ samāyuktā subhagā cārukāriṇī |
sa vaiśya uttamo nānā dharmajño jñānavānguṇī || 5 ||
[Analyze grammar]
purāṇe śrautadharme ca sadā śravaṇatatparaḥ |
tīrthayātrāprasaṃgena bahupuṇyapradāyakam || 6 ||
[Analyze grammar]
śraddhayā nirgato yātrāṃ tīrthānāṃ puṇyamaṃgalām |
brāhmaṇānāṃ prasaṃgena sārthavāhena tena ca || 7 ||
[Analyze grammar]
prasthito dharmamārgaṃ tu tamuvāca pativratā |
patisnehena saṃmugdhā bhartāraṃ vākyamabravīt || 8 ||
[Analyze grammar]
sukalovāca |
ahaṃ te dharmataḥ patnī sahapuṇyakarā priya |
patimārgaṃ pratīkṣyāhaṃ patidevaṃ yajāmyaham || 9 ||
[Analyze grammar]
kadā naiva mayā tyājyaṃ sāmīpyaṃ te dvijottama |
tavacchāyāṃ samāśritya kariṣye dharmamuttamam || 10 ||
[Analyze grammar]
pativratākhyaṃ pāpaghnaṃ nārīṇāṃ gatidāyakam |
puṇyastrī kathyate loke yā syātpatiparāyaṇā || 11 ||
[Analyze grammar]
yuvatīnāṃ pṛthaktīrthaṃ vinā bharturna śobhate |
sukhadaṃ nāsti vai loke svargamokṣapradāyakam || 12 ||
[Analyze grammar]
savyaṃ pādaṃ ca bhartuśca prayāgaṃ viddhi sattama |
vāmaṃ ca puṣkaraṃ tasya yā nārī parikalpayet || 13 ||
[Analyze grammar]
tasya pādodakasnānāttatpuṇyaṃ pari jāyate |
prayāgapuṣkarasamaṃ snānaṃ strīṇāṃ na saṃśayaḥ || 14 ||
[Analyze grammar]
sarvatīrthamayo bhartā sarvapuṇyamayaḥ patiḥ |
makhānāṃ yajanātpuṇyaṃ yadvai bhavati dīkṣite || 15 ||
[Analyze grammar]
tatphalaṃ samavāpnoti sevayā bhartureva hi |
gayādīnāṃ sutīrthānāṃ yātrāṃ kṛtvā hi yadbhavet || 16 ||
[Analyze grammar]
tatphalaṃ samavāpnoti bhartuḥ śuśrūṣaṇādapi |
samāsena pravakṣyāmi tanme nigadataḥ śṛṇu || 17 ||
[Analyze grammar]
nāstyāsāṃ hi pṛthagdharmaḥ patiśuśrūṣaṇaṃ vinā |
tasmātkāṃtasahāyaṃ te kurvāṇā sukhadāyinī || 18 ||
[Analyze grammar]
tavacchāyāṃ samāśritya āgamiṣyāmi nānyathā |
viṣṇuruvāca |
rūpaṃ śīlaṃ guṇaṃ bhaktiṃ samālokya vayastathā || 19 ||
[Analyze grammar]
saukumāryaṃ vicāryaivaṃ kṛkalaḥ sa punaḥpunaḥ |
yadyevaṃ hi nayiṣyāmi durgamārgaṃ suduḥkhadam || 20 ||
[Analyze grammar]
rūpanāśo bhaveccāsyāḥ śītātapaviloḍanāt |
padmagarbhapratīkāśamasyāścāṃgaṃ pravarṇakam || 21 ||
[Analyze grammar]
jhaṃjhāvātena śītena kṛṣṇavarṇaṃ bhaviṣyati |
paṃthāḥ karkaśa sugrāvā pādaucāsyāḥ sukomalau || 22 ||
[Analyze grammar]
eṣyate vedanāṃ tīvrāmatho gaṃtuṃ na ca kṣamā |
kṣuttṛṣṇābhiparītāṃgī kīdṛśīyaṃ bhaviṣyati || 23 ||
[Analyze grammar]
vāmāṃgī mama ca sthānaṃ sukhasthānaṃ varānanā |
mama prāṇapriyā nityaṃ nityaṃ dharmasya cāśrayaḥ || 24 ||
[Analyze grammar]
nāśameti yadā bālā mama nāśo bhavediha |
iyaṃ me jīvikā nityamiyaṃ prāṇasya ceśvarī || 25 ||
[Analyze grammar]
na nayiṣye vanaṃ tīrthamekaścaivāpyahaṃ vraje |
ciṃtayitvā kṣaṇaṃ nūnaṃ kṛkalena mahātmanā || 26 ||
[Analyze grammar]
tasya cittānugo bhāvastayā jñāto nṛpottama |
punarūce mahābhāgā bharttāraṃ prasthitaṃ tadā || 27 ||
[Analyze grammar]
anaghā naiva vai tyājyā puruṣaiḥ śṛṇu sattama |
mūlamevaṃ hi dharmasya puruṣasya mahāmate || 28 ||
[Analyze grammar]
evaṃ jñātvā mahābhāga māmevaṃ naya sāṃpratam |
viṣṇuruvāca |
śrutvā sarvaṃ hi tenāpi priyāyā bhāṣitaṃ bahu || 29 ||
[Analyze grammar]
prahasyaiva vaco brūte tāmevaṃ kṛkalaḥ punaḥ |
naiva tyājyā bhavedbhāryā prāptā dharmeṇa vai priye || 30 ||
[Analyze grammar]
yena bhāryā parityaktā sunītā dharmacāriṇī |
daśāṃgadharmastenāpi parityakto varānane || 31 ||
[Analyze grammar]
tasmāttvāmeva bhadraṃ te naiva tyakṣye kadā priye |
viṣṇuruvāca |
evamābhāṣya tāṃ bhāryāṃ saṃbodhya ca punaḥpunaḥ || 32 ||
[Analyze grammar]
tasyā ajñātamātreṇa sasārthena samaṃ gataḥ |
gate tasminmahābhāge kṛkale puṇyakarmaṇi || 33 ||
[Analyze grammar]
devakarmasuvelāyāṃ kāle puṇye śubhānanā |
naiva paśyati bhartāraṃ kṛkalaṃ nijamaṃdire || 34 ||
[Analyze grammar]
samutthāya tvarāyuktā rudamānā suduḥkhitā |
vayasyānpṛcchate bharturduḥkhaśokādhipīḍitā || 35 ||
[Analyze grammar]
yuṣmābhirvā mahābhāgā dṛṣṭo'sau kṛkalo mama |
prāṇeśvaro gataḥ kvāpi bhavaṃto mama bāṃdhavāḥ || 36 ||
[Analyze grammar]
yadi dṛṣṭo mahābhāgāḥ kṛkalo mama sāṃpratam |
bhartāraṃ puṇyakartāraṃ sarvajñaṃ satyapaṃḍitam || 37 ||
[Analyze grammar]
kathayaṃtu mahātmānaṃ yadi dṛṣṭo mahāmatiḥ |
tasyāstadbhāṣitaṃ śrutvā tāmūcuste mahāmatim || 38 ||
[Analyze grammar]
dharmayātrāprasaṃgena nāthaste kṛkalaḥ śubhe |
tīrthayātrāṃ cakārāsau kasmācchocasi suvrate || 39 ||
[Analyze grammar]
sādhayitvā mahātīrthaṃ punareṣyati śobhane |
evamāśvāsitā sā ca puruṣairāptakāribhiḥ || 40 ||
[Analyze grammar]
punargehaṃ gatā rājansukalā cārubhāṣiṇī |
ruroda karuṇaṃ duḥkhaṃ sukalāpi parāyaṇā || 41 ||
[Analyze grammar]
yāvadāyāti me bharttā bhūmau svapsyāmi saṃstare |
ghṛtaṃ tailaṃ na bhokṣye'haṃ dadhikṣīraṃ tathaiva ca || 42 ||
[Analyze grammar]
lavaṇaṃ ca parityaktaṃ tathā tāṃbūlameva ca |
madhuraṃ ca tathā rājaṃstyaktaṃ guḍādikaṃ tathā || 43 ||
[Analyze grammar]
ekāhārā nirāhārā tāvatsthāsye na saṃśayaḥ |
yāvaccāgamanaṃ bhartuḥ punareva bhaviṣyati || 44 ||
[Analyze grammar]
evaṃ duḥkhānvitā bhūtvā ekaveṇīdharā punaḥ |
ekakaṃcukasaṃvītā malinā ca babhūva sā || 45 ||
[Analyze grammar]
malinenāpi vastreṇa ekenaiva sthitā punaḥ |
hāhākāraṃ pramuṃcaṃtī niḥśvasaṃtī suduḥkhitā || 46 ||
[Analyze grammar]
viyogānalasaṃdagdhā kṛṣṇāṃgī maladhāriṇī |
evaṃ duḥkhasamācārā sukṛśā vihvalā tadā || 47 ||
[Analyze grammar]
rodamānā divārātrau nidrā lebhe na vai niśi |
kṣudhāṃ na viṃdate rājanduḥkhena vidalīkṛtā || 48 ||
[Analyze grammar]
atha sakhyaḥ samāyātāḥ papracchuḥ sukalāṃ tadā |
sukale cārusarvāṃgi kasmādrodiṣi saṃprati || 49 ||
[Analyze grammar]
tatastvaṃ kāraṇaṃ brūhi duḥkhasyāsya varānane |
sukalovāca |
sa māṃ tyaktvā gato bhartā dharmārthaṃ dharmatatparaḥ || 50 ||
[Analyze grammar]
tīrthayātrāprasaṃgena aṭate medinīṃ tataḥ |
māṃ tyaktvā sa gataḥ svāmī nirdoṣāṃ pāpavarjitām || 51 ||
[Analyze grammar]
ahaṃ sādhvī samācārā sadā puṇyā pativratā |
māṃ tyaktvā sa gato bhartā tīrtha sādhanatatparaḥ || 52 ||
[Analyze grammar]
tenāhaṃ duḥkhitā sakhyo viyogenāti pīḍitā |
jīvanāśo varaṃ śreṣṭho varaṃ vai viṣabhakṣaṇam || 53 ||
[Analyze grammar]
varamagnipraveśaśca varaṃ kāyavināśanam |
nārīṃ priyāṃ parityajya bhartā yāti suniṣṭhuraḥ || 54 ||
[Analyze grammar]
bhartṛtyāgo varaṃ naiva prāṇatyāgo varaṃ sakhi |
viyogaṃ na samarthāhaṃ sahituṃ nityadāruṇam || 55 ||
[Analyze grammar]
tenāhaṃ duḥkhitā sakhyo viyogenāpi nityaśaḥ |
sakhya ūcuḥ |
tīrthayātrāṃ gato bhartā punareṣyati te patiḥ || 56 ||
[Analyze grammar]
vṛthā śoṣayase kāyaṃ vṛthāśokaṃ karoṣi vai |
vṛthā tvaṃ tapyase bāle vṛthā bhogānparityajeḥ || 57 ||
[Analyze grammar]
pibasva pānaṃ bhuṃkṣva tvaṃ svapradattaṃ hi pūrvakam |
kasya bhartā sutāḥ kasya kasya svajanabāṃdhavāḥ || 58 ||
[Analyze grammar]
kaḥ kasya nāsti saṃsāre saṃbaṃdhaḥ kena caiva hi |
bhakṣyate bhujyate bāle saṃsārasya hi tatphalam || 59 ||
[Analyze grammar]
mṛte prāṇini ko'śnāti ko hi paśyati tatphalam |
pīyate bhujyate bāle etatsaṃsārataḥ phalam || 60 ||
[Analyze grammar]
sukalovāca |
bhavatībhiḥ prayuktaṃ yattanna syādvedasaṃmatam |
yātu bhartuḥ pṛthagbhūtā tiṣṭhatyekā sadaiva hi || 61 ||
[Analyze grammar]
pāpabhūtā bhavennārī tāṃ na manyaṃti sajjanāḥ |
bhartuḥ sārdhaṃ sadā sakhyo dṛṣṭo vedeṣu sarvadā || 62 ||
[Analyze grammar]
saṃbaṃdhaḥ puṇyasaṃsargājjāyate nātra saṃśayaḥ |
nārīṇāṃ ca sadā tīrthaṃ bhartā śāstreṣu paṭhyate || 63 ||
[Analyze grammar]
tamevāvāhayennityaṃ vācā kāyena karmabhiḥ |
manasā pūjayennityaṃ bhāvasatyena tatparā || 64 ||
[Analyze grammar]
bhartuḥ pārśvaṃ mahātīrthaṃ dakṣiṇāṃgaṃ sadaiva hi |
tamāśritya yadā nārī gṛhasthā parivarttayet || 65 ||
[Analyze grammar]
yajate dānapuṇyaiśca tasya dānasya yatphalam |
vārāṇasyāṃ ca gaṃgāyāṃ yatphalaṃ na ca puṣkare || 66 ||
[Analyze grammar]
dvārakāyāṃ na cāvantyāṃ kedāre śaśibhūṣaṇe |
labhate naiva sā nārī yajamānā sadā kila || 67 ||
[Analyze grammar]
tādṛśaṃ phalamevaṃ sā na prāpnoti kadā sakhi |
sumukhaṃ putrasaubhāgyaṃ snānaṃ dānaṃ ca bhūṣaṇam || 68 ||
[Analyze grammar]
vastrālaṃkārasaubhāgyaṃ rūpaṃ tejaḥ phalaṃ sadā |
yaśaḥ kīrtimavāpnoti guṇaṃ ca varavarṇinī || 69 ||
[Analyze grammar]
bhartuḥ prasādātsarvaṃ ca labhate nātra saṃśayaḥ |
vidyamāne yadā kāṃte anyaṃ dharmaṃ karoti yā || 70 ||
[Analyze grammar]
niṣphalaṃ jāyate tasyāḥ puṃścalī parikathyate |
nārīṇāṃ yauvanaṃ rūpamavatāraṃ smṛtaṃ dhruvam || 71 ||
[Analyze grammar]
ekasyāpi hi bhartuśca tasyārthe bhūmimaṃḍale |
suputrā suyaśā nārī parikathyeta vai sadā || 72 ||
[Analyze grammar]
tuṣṭe bhartari saṃsāre dṛśyā nārī na saṃśayaḥ |
patihīnā bhavennārī bhavetsā bhūmimaṃḍale || 73 ||
[Analyze grammar]
kutastasyāḥ sukhaṃ rūpaṃ yaśaḥ kīrtiḥ sutā bhuvi |
sudaurbhāgyaṃ mahadduḥkhaṃ saṃsāre paribhujyate || 74 ||
[Analyze grammar]
pāpabhāgā bhavetsā ca duḥkhācārā sadaiva hi |
tuṣṭe bhartari tasyāstu tuṣṭāḥ sarvāśca devatāḥ || 75 ||
[Analyze grammar]
tuṣṭe bhartari tuṣyaṃti ṛṣayo devamānavāḥ |
bhartā nātho gururbhartā devatā daivataiḥ saha || 76 ||
[Analyze grammar]
bhartā tīrthaśca puṇyaśca nārīṇāṃ nṛpanaṃdana |
śṛṃgāraṃ bhūṣaṇaṃ rūpaṃ varṇaṃ saugaṃdhameva ca || 77 ||
[Analyze grammar]
kṛtvā sā tiṣṭhate nityaṃ varjayitvā suparvasu |
śṛṃgārairbhūṣaṇaiḥ sā tu śuśubhe sā yadā patiḥ || 78 ||
[Analyze grammar]
patyāvinā bhavatyevaṃ kṣīraṃ sarpamukhe yathā |
bharturarthe mahābhāgā suvratā cārumaṃgalā || 79 ||
[Analyze grammar]
gate bhartari yā nārī śṛṃgāraṃ kurute yadi |
rūpaṃ varṇaṃ ca tatsarvaṃ śavarūpeṇa jāyate || 80 ||
[Analyze grammar]
vadaṃti bhūtale lokāḥ puṃścalīyaṃ na saṃśayaḥ |
tasmādbharturviyuktā yā nāryāḥ śṛṇuta bhūtale || 81 ||
[Analyze grammar]
icchaṃtyā vai mahāsaukhyaṃ bhavitavyaṃ kadācana |
sujāyāyāḥ paro dharmo bhartā śāstreṣu gīyate || 82 ||
[Analyze grammar]
tasmādvai śāśvato dharmo na tyājyo bhāryayā kila |
evaṃ dharmaṃ vijānāmi kathaṃ bhartā parityajet || 83 ||
[Analyze grammar]
ityarthe śrūyate sakhya itihāsaḥ purātanaḥ |
sudevāyāśca caritaṃ supuṇyaṃ pāpanāśanam || 84 ||
[Analyze grammar]
iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācarita |
ekacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 41
Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)
Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)
Buy now!
Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)
Sanskrit Text Only
Buy now!
Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)
Translated by S. Jagatrakshgan
Buy now!