Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pulastya uvāca |
āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ |
suhṛcchakrasya nihatā yena daityāssahasraśaḥ || 1 ||
[Analyze grammar]

somasūryādayo yasya tejasā vigataprabhāḥ |
bhavaṃti śataśo yena dānavāśca parājitāḥ || 2 ||
[Analyze grammar]

yatheccharūpadhārī ca mānuṣopyaparājitaḥ |
tasya bhānumatī bhāryā satī trailokyasuṃdarī || 3 ||
[Analyze grammar]

lakṣmīsadṛśarūpeṇa nirjitāmarasuṃdarī |
rājñastasyāgramahiṣī prāṇebhyopi garīyasī || 4 ||
[Analyze grammar]

daśanārīsahasrāṇāṃ madhye śrīriva rājate |
nṛpakoṭisahasreṇa na kadācitsamucyate || 5 ||
[Analyze grammar]

kadācidāsthānagataḥ papraccha svapurohitam |
vismayenāvṛto natvā vasiṣṭhamṛṣisattamam || 6 ||
[Analyze grammar]

bhagavankena dharmeṇa mama lakṣmīranuttamā |
kasmācca vipulaṃ tejo maccharīre sadottamam || 7 ||
[Analyze grammar]

vasiṣṭha uvāca |
purā līlāvatī nāma veśyā śivaparāyaṇā |
tayā dattaścaturdaśyāṃ puṣkare lavaṇācalaḥ || 8 ||
[Analyze grammar]

hemavṛkṣāmaraiḥ sārddhaṃ yathāvadvidhipūrvakaṃ |
śūdraḥ suvarṇakāraśca karmakṛtso'bhavattadā || 9 ||
[Analyze grammar]

bhṛtyo līlāvatīgehe tena haimā vinirmitāḥ |
taravo hemapuṣpāśca śraddhāyuktena pārthiva || 10 ||
[Analyze grammar]

atirūpeṇa saṃpannā ghaṭitāste suśobhanāḥ |
dharmakāryamiti jñātvā na gṛhītaṃ ca vetanam || 11 ||
[Analyze grammar]

ujjvālitāśca te patnyā suvarṇamayapādapāḥ |
līlāvatīgṛhe cāpi paricaryā ca pārthiva || 12 ||
[Analyze grammar]

kṛtā tābhyāmaśāṭhyena dvijaśuśrūṣaṇādikā |
sā ca līlāvatī veśyā kālena mahatānagha || 13 ||
[Analyze grammar]

sarvapāpavinirmuktā jagāma śivamaṃdiram |
yo'sau suvarṇakāraśca daridropyatisattvavān || 14 ||
[Analyze grammar]

na mūlyamādādveśyātaḥ sa bhavāniha sāṃpratam |
saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ || 15 ||
[Analyze grammar]

yayā suvarṇakārasya taravo hemanirmitāḥ |
samyagujjvalitāḥ patnyā seyaṃ bhānumatī tava || 16 ||
[Analyze grammar]

tasmānnṛlokeṣvaparājitastvamārogyasaubhāgyayutā ca lakṣmīḥ |
tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīnnṛpate kuruṣva || 17 ||
[Analyze grammar]

pulastya uvāca |
tatheti saṃpūjya sudharmamūrtirvaco vasiṣṭhasya dadau ca sarvān |
dhānyācalādīnvidhināsmarārerlokaṃ gatosau surapūjyamānaḥ || 18 ||
[Analyze grammar]

paśyedyadīmānupanīyamānānspṛśenmanuṣyairiha dīyamānān |
śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ sopi divaṃ prayāti || 19 ||
[Analyze grammar]

duḥsvapnapraśamamupaiti paṭhyamānaiḥ śaileṃdrairbhavabhayabhedanairmanuṣyaḥ |
yaḥ kuryātkimu nṛpapuṃgaveha samyakśāṃtātmā sakalagirīṃdrasaṃpradānam || 20 ||
[Analyze grammar]

bhīṣma uvāca |
kimabhīṣṭaviyogaśokasaṃdhānalamuddhartumupoṣaṇaṃ vrataṃ vā |
vibhavadhruvakāribhūtalesminbhavabhīterapi sūdanaṃ ca puṃsaḥ || 21 ||
[Analyze grammar]

pulastya uvāca |
paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt |
tava bhaktimatastathāpi vakṣye vratamiṃdrāsuramānaveṣu guhyam || 22 ||
[Analyze grammar]

puṇyamāśvayuje māsi viśokadvādaśīvratam |
daśamyāṃ laghubhugvidvānprārabheta yamena tu || 23 ||
[Analyze grammar]

udaṅmukhaḥ prāṅmukho vā daṃtadhāvanapūrvakam |
ekādaśyāṃ nirāhāraḥ samyagabhyarcya keśavam || 24 ||
[Analyze grammar]

śriyaṃ cābhyarcya vidhivadbhokṣye'haṃ cāparehani |
evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ || 25 ||
[Analyze grammar]

snānaṃ sarvauṣadhaiḥ kuryātpaṃcagavyajalena tu |
śubhramālyāṃbaradharaḥpūjayecchrīśamutpalaiḥ || 26 ||
[Analyze grammar]

viśokāya namaḥ pādau jaṃghe ca varadāya vai |
śrīśāya jānunī tadvadūrū ca jalaśāyine || 27 ||
[Analyze grammar]

kaṃdarpāya namo guhyaṃ mādhavāya namaḥ kaṭiṃ |
dāmodarāyetyudaraṃ pārśve ca vipulāyavai || 28 ||
[Analyze grammar]

nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai |
śrīdharāya vibhorvakṣaḥ karau madhubhide namaḥ || 29 ||
[Analyze grammar]

vaikuṇṭhāya namaḥ kaṃṭhamāsyaṃ padmamukhāyavai |
nāsāmaśokanidhaye vāsudevāya cākṣiṇī || 30 ||
[Analyze grammar]

lalāṭaṃ vāmanāyeti haraye ca punarbhruvau |
alakaṃ mādhavāyeti kirīṭaṃ viśvarūpiṇe || 31 ||
[Analyze grammar]

namaḥ sarvātmane tadvacchira ityabhipūjayet |
evaṃ saṃpūjya goviṃdaṃ dhūpamālyānulepanaiḥ || 32 ||
[Analyze grammar]

tatastu maṃḍalaṃ kṛtvā sthaṃḍilaṃ kārayenmṛdā |
caturaśraṃ samaṃtācca ratnimātramudakplavam || 33 ||
[Analyze grammar]

ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam |
triraṃgulocchritāvaprāstadvistāro dviraṃgulaḥ || 34 ||
[Analyze grammar]

sthaṃḍilasyopariṣṭāttu bhittiraṣṭāṃgulā bhavet |
nadī vālukayā sūrye lakṣmyāḥ pratikṛtiṃ nyaset || 35 ||
[Analyze grammar]

sthaṃḍile sūryamadhyastha lakṣmīmabhyarcayedbudhaḥ |
namo devyai namaḥ śāṃtyai namo lakṣmyai namaḥ śriye || 36 ||
[Analyze grammar]

namastuṣṭyai namaḥ puṣṭyai sṛṣṭyai dṛṣṭyai namo namaḥ |
viśokā duḥkhanāśā yaviśokā varadāstu te || 37 ||
[Analyze grammar]

viśokā mestu saṃpattyai viśokā sarvasiddhaye |
tataḥ śubhrāṃbaraiḥ sūryaṃ veṣṭya saṃpūjayetphalaiḥ || 38 ||
[Analyze grammar]

bhakṣyairnānāvidhaistadvatsuvarṇakamalena ca |
rājatīṣu ca pātrīṣu nyaseddarbhodakaṃ budhaḥ || 39 ||
[Analyze grammar]

tatastu nṛtyagītāni kārayetsakalāṃ niśām |
yāmatraye vyatīte tu tata utthāya mānavaḥ || 40 ||
[Analyze grammar]

abhigamya ca viprāṇāṃ mithunāni ca pūjayet |
śaktitastrīṇi caikaṃ vā vastramālyānulepanaiḥ || 41 ||
[Analyze grammar]

śayanasthāni pūjyāni namostu jalaśāyine |
tatastu gītavādyena rātryāṃ jāgaraṇe kṛte || 42 ||
[Analyze grammar]

prabhāte ca tataḥ snānaṃ kṛtvā dāṃpatyamarcayet |
bhojayecca yathāśakti vittaśāṭhyena varjitaḥ || 43 ||
[Analyze grammar]

bhaktyāśrutvāpurāṇānitaddinaṃcātivāhayet |
anena vidhinā sarvaṃ māsimāsi samācaret || 44 ||
[Analyze grammar]

vratāṃte śayanaṃ dadyādguḍadhenusamanvitaṃ |
sopadhānaṃ saviśrāmaṃ svāstarāvaraṇaṃ śubhaṃ || 45 ||
[Analyze grammar]

yathālakṣmīrnareśa tvāṃ na parityajya gacchati |
tathā surūpatārogyamaśokaṃ cāstu me sadā || 46 ||
[Analyze grammar]

yathā devena rahitā na lakṣmīrjāyate kvacit |
tathā viśokatā me'stu bhaktiragyrā ca keśave || 47 ||
[Analyze grammar]

maṃtreṇānena śayanaṃ guḍadhenusamanvitaṃ |
sūryaśca lakṣmyā sahito dātavyo bhūtimicchatā || 48 ||
[Analyze grammar]

utpalaṃ karavīraṃ vāpyamlānaṃ caiva kuṃkumaṃ |
ketakaṃ siṃdhuvāraṃ ca mallikāgaṃdhapāṭalā || 49 ||
[Analyze grammar]

kadaṃbaṃ kubjakaṃ jātī śastānyetāni sarvadā |
bhīṣma uvāca |
guḍadhenuvidhānaṃ ca samācakṣva munīśvara || 50 ||
[Analyze grammar]

kiṃ rūpā kena maṃtreṇa dātavyā tadihocyatāṃ |
pulastya uvāca |
guḍadhenuvidhānasya yadrūpamiha yatphalam || 51 ||
[Analyze grammar]

tadidānīṃ pravakṣyāmi sarvapāpavināśanam |
kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi || 52 ||
[Analyze grammar]

gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ |
laghveṇakājinaṃ tadvatvatsaṃ ca parikalpayet || 53 ||
[Analyze grammar]

prāṅmukhīṃ kalpayeddhenuṃ mṛdā vā gāṃ savatsakāṃ |
uttamā guḍadhenuḥ syātsadā bhāracatuṣṭayaṃ || 54 ||
[Analyze grammar]

vatsaṃ bhāreṇa kurvīta bhārābhyāṃ madhyamā smṛtā |
arddhabhāreṇa vatsassyātkaniṣṭhā bhārakeṇa tu || 55 ||
[Analyze grammar]

caturthāṃśe navatsaḥ syādgṛhavittānusārataḥ |
dhenuvatsau kṛtau cobhau sitasūkṣmāṃbarāvṛtau || 56 ||
[Analyze grammar]

śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau |
sitasūtrasirājālau sitakaṃbalakaṃbalau || 57 ||
[Analyze grammar]

tāmragaṃḍakapṛṣṭhau dvau sitacāmaralomakau |
vidrumabhrūyugāvetau navanītastanānvitau || 58 ||
[Analyze grammar]

kāñcanākṣiyugopetāvindranīlakanīnikau |
kṣaumapucchau kāṃsyadohau śubhrātikamanīyakau || 59 ||
[Analyze grammar]

suvarṇaśṛṃgābharaṇau rājatāḍhya khurau ca tau |
nānāphalasamāyuktau ghrāṇagaṃdhakaraṃḍakau || 60 ||
[Analyze grammar]

ityevaṃ racayitvā tu dhūpadīpaistathārcayet |
yā lakṣmīssarvabhūtānāṃ yā ca deveṣvavasthitā || 61 ||
[Analyze grammar]

dhenurūpeṇa sā devī mama pāpaṃ vyapohatu |
viṣṇorvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasau || 62 ||
[Analyze grammar]

caṃdrārkaśakraśaktiryā sā dhenurvaradāstu me |
svadhā tvaṃ pitṛmukhyānāṃ svāhā yajñabhujāṃ yataḥ || 63 ||
[Analyze grammar]

sarvapāpaharā dhenustasmādbhūtiṃ prayaccha me |
evamāmaṃtrya tāṃ dhenuṃ brāhmaṇāya nivedayet || 64 ||
[Analyze grammar]

vidhānametaddhenūnāṃ sarvāsāmapi paṭhyate |
yāstu pāpavināśinyaḥ paṭhyaṃte daśa dhenavaḥ || 65 ||
[Analyze grammar]

tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa |
prathamā guḍadhenuḥ syādghṛtadhenurathāparā || 66 ||
[Analyze grammar]

tiladhenustṛtīyā ca caturthī jalanāmikā |
kṣīradhenuḥ paṃcamī ca madhudhenustathāparā || 67 ||
[Analyze grammar]

saptamī śarkarādhenuraṣṭamī dadhikalpitā |
rasadhenuśca navamī daśamī syātsvarūpataḥ || 68 ||
[Analyze grammar]

kuṃbhāssyū rasadhenūnāmitarāsāṃ svarāśayaḥ |
suvarṇadhenuṃ cāpyatra kecidicchaṃti mānavāḥ || 69 ||
[Analyze grammar]

navanītena tailaiśca tathānyepi maharṣayaḥ |
etadevavidhānaṃ syātta evopaskarāssmṛtāḥ || 70 ||
[Analyze grammar]

maṃtrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi |
yathā śrāddhaṃ pradātavyā bhuktimuktiphalapradāḥ || 71 ||
[Analyze grammar]

guḍadhenuprasaṃgena sarvāstava mayoditāḥ |
aśeṣayajñaphaladāḥ sarvapāpaharāḥ śubhāḥ || 72 ||
[Analyze grammar]

vratānāmuttamaṃ yasmādviśokadvādaśīvratam |
tadaṃgatvena caivātra guḍadhenuḥ praśasyate || 73 ||
[Analyze grammar]

ayane viṣuve puṇye vyatīpāte tathā punaḥ |
guḍadhenvādayo deyā uparāgādiparvasu || 74 ||
[Analyze grammar]

viśokadvādaśī caiṣā sarvapāpaharā śubhā |
yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam || 75 ||
[Analyze grammar]

ihaloke sa saubhāgyamāyurārogyameva ca |
vaiṣṇavaṃ puramāpnoti maraṇe smaraṇaṃ hareḥ || 76 ||
[Analyze grammar]

navārbudasahasrāṇi daśa cāṣṭau ca dharmavit |
na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa || 77 ||
[Analyze grammar]

nārī vā kurute yā tu viśokadvādaśīmimāṃ |
nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt || 78 ||
[Analyze grammar]

yasmādagre harernṛtyamanantaṃ gītavādanam |
iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyak |
madhumuranarakārerarcanaṃ vātha paśyet || 79 ||
[Analyze grammar]

matimapi ca janānāṃ yo dadātīndraloke |
sa vasati vibudhaughaiḥ pūjyate kalpamekam |
bhīṣma uvāca |
bhagavanśrotumicchāmi dānamāhātmyamuttamam || 80 ||
[Analyze grammar]

yadakṣayaṃ pare loke devarṣigaṇapūjitam |
pulastya uvāca |
meroḥ pradānaṃ vakṣyāmi daśadhā nṛpasattama || 81 ||
[Analyze grammar]

yatpradātānaṃtalokānprāpnoti surapūjitān |
purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca || 82 ||
[Analyze grammar]

na tatphalamadhīteṣu kṛteṣviha yadaśnute |
tasmāddānaṃ pravakṣyāmi parvatānāmanukramāt || 83 ||
[Analyze grammar]

prathamo dhānyaśailaḥ syādidvatīyo lavaṇācalaḥ |
guḍācalastṛtīyastu caturtho hemaparvataḥ || 84 ||
[Analyze grammar]

paṃcamastilaśailassyātṣaṣṭaḥ kārppāsaparvataḥ |
saptamo ghṛtaśailaḥ syādratnaśailastathāṣṭamaḥ || 85 ||
[Analyze grammar]

rājato navamastadvaddaśamaḥ śarkarācalaḥ |
vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ || 86 ||
[Analyze grammar]

ayano vepuṇye vyatīpāte dinakṣaye |
śuklapakṣe tṛtīyāyāmuparāgeśa śikṣaye || 87 ||
[Analyze grammar]

vivāhotsavayajñeṣu dvādaśyāmathavā punaḥ |
śuklāyāṃ paṃcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ || 88 ||
[Analyze grammar]

dhānyaśailādayo deyāḥ kārtikyāṃ jyeṣṭhapuṣkare |
tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṃgaṇe || 89 ||
[Analyze grammar]

maṃḍapaṃ kārayedbhaktyā caturaśramudaṅmukham |
prāgudakpravaṇaṃ puṇyaṃ prāṅmukhaṃ vā vidhānataḥ || 90 ||
[Analyze grammar]

gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān |
tanmadhye parvataṃ kuyādviṣkaṃbhaṃ parvatānvitam || 91 ||
[Analyze grammar]

dhānyadroṇasahasreṇa bhavedgiririhottamaḥ |
madhyamaḥ paṃcaśatakaiḥ kaniṣṭhaśca tribhiḥ śataiḥ || 92 ||
[Analyze grammar]

merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt |
mūrddhanyavasthānamathāṃbareṇa kāryaṃ tvanekaṃ ca punardvijāgryaiḥ || 93 ||
[Analyze grammar]

catvāri śṛṃgāṇi ca rājatāni nitaṃbabhāgā api rājatāssyuḥ |
pūrveṇa muktāphalavajrayukto yāmyena gomedakapadmarāgaiḥ || 94 ||
[Analyze grammar]

paścācca gārutmatanīlaratnaiḥ saumyena vaiḍūryakapuṣparāgaiḥ |
śrīkhaṃḍakhaṃḍairabhitaḥ pravālairlatānvito mauktikaprastarāḍhyaḥ || 95 ||
[Analyze grammar]

brahmātha viṣṇurbhagavānpurārirdivākaropyatra hiraṇmayaḥ syāt |
tathekṣuvaṃśāvṛtakaṃdarastu ghṛtodakaprasravaṇo diśāsu || 96 ||
[Analyze grammar]

śubhrāṃbarāṇyaṃbudharāvalisyātpūrveṇa pītāni ca dakṣiṇena |
vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanāni || 97 ||
[Analyze grammar]

raupyānmaheṃdrapramukhāṃstathā'ṣṭau saṃsthāpya lokādhipatīnkrameṇa |
nānāvanālī ca samaṃtataḥ syānmanoramammālyavilepanaṃ ca || 98 ||
[Analyze grammar]

vitānakaṃ copari paṃcavarṇamamlānapuṣpābharaṇaṃ sitaṃ ca |
itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkaṃbhagirīnkrameṇa || 99 ||
[Analyze grammar]

turīyabhāgena caturdiśaṃ ca saṃsthāpayetpuṣpavilepanāḍhyam |
pūrveṇa maṃdaramanekaphalaiścayuktaṃ kāmena kāṃcanamayena virājamānam || 100 ||
[Analyze grammar]

yāmyena gaṃdhamadano viniveśanīyo godhūmasaṃcayamayaḥ kaladhautavāṃśca |
haimena yajñapatinā ghṛtamānasena vastreṇarājatavanaiśca sa saṃyutaḥ syāt || 101 ||
[Analyze grammar]

paścāttilācalamanekasugaṃdhapuṣpasauvarṇapippalahiraṇmayahaṃsayuktam |
ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasarastathāgre || 102 ||
[Analyze grammar]

saṃsthāpyataṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ savastram |
puṣpaiśca hemavaṭapādapaśekharaṃ tamākārayetkanakaketuvirājamānam || 103 ||
[Analyze grammar]

mākṣīkabhadrasarasā ca vanena tadvadraupyeṇa bhāsuravitānayutaṃ vidhāya |
homaścaturbhiratha vedapurāṇavidbhirdāṃtairaniṃdyacaritākṛtibhirdvijeṃdraiḥ || 104 ||
[Analyze grammar]

pūrveṇa hastamitamatra vidhāya kuṃḍaṃ kāryastilairyavaghṛtena samitkuśaiśca |
rātrau ca jāgaramanuddhatagītarūpairāvāhanaṃ ca kathayāmi śiloccayānām || 105 ||
[Analyze grammar]

tvaṃ sarvadevagaṇadhāmanidhe viruddhamasmadgṛheṣvamaraparvata nāśayāśu |
kṣemaṃ vidhatsva kuru śāṃtimanuttamāṃ ca saṃpūjitaḥ paramabhaktimatā mayā hi || 106 ||
[Analyze grammar]

tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ |
mūrtāmūrtamayaṃ bījamataḥ pāhi sanātana || 107 ||
[Analyze grammar]

yasmāttvaṃ lokapālānāṃ viśvamūrteśca maṃdiram |
rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me || 108 ||
[Analyze grammar]

yasmādaśūnyamamarairnārībhiśca śirastava |
tasmānmāmuddharāmuṣmādduḥkhasaṃsārasāgarāt || 109 ||
[Analyze grammar]

evamabhyarcya taṃ meruṃ maṃdaraṃ cābhipūjayet |
yasmāccaitrarathena tvaṃ bhadrāśvena ca parvata || 110 ||
[Analyze grammar]

śobhase maṃdara kṣipramatastuṣṭikaro bhava |
yasmāccūḍāmaṇirjaṃbūdvīpe tvaṃ gaṃdhamādana || 111 ||
[Analyze grammar]

gaṃdharvagaṇaśobhāvāṃstataḥ kīrtirdṛḍhāstu me |
yasmāttvaṃ ketumālena vaibhrājena vanena ca || 112 ||
[Analyze grammar]

hiraṇmayāśmaśobhāvāṃstasmātpuṣṭirdhruvāstu me |
uttaraiḥ kurubhiryasmātsāvitreṇa vanena ca || 113 ||
[Analyze grammar]

supārśva rājase nityamataḥ śrīrakṣayāstu me |
evamāmaṃtrya tānsarvānprabhāte vimale punaḥ || 114 ||
[Analyze grammar]

snātvā tu gurave dadyānmadhyamaṃ parvatottamaṃ |
viṣkaṃbhaparvatāndadyādṛtvigbhyaḥ kramaśo nṛpa || 115 ||
[Analyze grammar]

gāvo deyāścaturviṃśadathavā daśa pārthiva |
śaktitaḥ saptacāṣṭau vā paṃca dadyādaśaktimān || 116 ||
[Analyze grammar]

ekāpi gurave deyā kapilātha payasvinī |
parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ || 117 ||
[Analyze grammar]

ta eva pūjane maṃtrāsta evopaskarāḥ smṛtāḥ |
grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvataḥ || 18 ||
[Analyze grammar]

svamaṃtreṇaiva sarveṣu homaḥ śaileṣu paṭhyate |
upavāsī bhavennityamaśaktau naktamiṣyate || 119 ||
[Analyze grammar]

vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu pārthiva |
dāneṣu caiva ye maṃtrāḥ parvateṣu yathā phalam || 120 ||
[Analyze grammar]

annaṃ brahma yataḥ proktamannaṃ prāṇāḥ prakīrtitāḥ |
annādbhavaṃti bhūtāni jagadannena vardhate || 121 ||
[Analyze grammar]

annameva yato lakṣmīrannameva janārdanaḥ |
dhānyaparvatarūpeṇa pāhi tasmānnagottama || 122 ||
[Analyze grammar]

anena vidhinā yastu dadyāddhānyamayaṃ girim |
manvaṃtaraśataṃ sāgraṃ devaloke mahīyate || 123 ||
[Analyze grammar]

apsarogaṇagaṃdharvairākīrṇena virājitaḥ |
vimānena divaḥ pṛṣṭhamāyāti nṛpasattama || 124 ||
[Analyze grammar]

karmakṣaye rājarājyamāpnotīha na saṃśayaḥ |
athātaḥ saṃpravakṣyāmi lavaṇācalamuttamam || 125 ||
[Analyze grammar]

yatpradānānnaro lokamāpnoti śivasaṃyutam |
uttamaḥ ṣoḍaśadroṇaiḥ kartavyo lavaṇācalaḥ || 126 ||
[Analyze grammar]

madhyamaśca tadardhena caturbhiradhamassmṛtaḥ |
vittahīno yathāśakti droṇādūrddhvaṃ ca kārayet || 127 ||
[Analyze grammar]

caturthāṃśena viṣkaṃbhaparvatānkārayetpṛthak |
vidhānaṃ pūrvavatkuryādbrahmādīnāṃ ca sarvadā || 128 ||
[Analyze grammar]

tadvaddhemamayaṃ sarvalokapālaniveśanam |
sarāṃsi vanavṛkṣādi tadvaccānyānniniveśayet || 129 ||
[Analyze grammar]

kuryājjāgaramatrāpi dānamaṃtrānnibodhata |
saubhāgyarasasaṃyukto yatoyaṃ lavaṇe rasaḥ || 130 ||
[Analyze grammar]

tadātmakatvena ca māṃ pāhyāpannaṃ nagottama |
yasmādanye rasāḥ sarve notkaṭā lavaṇaṃ vinā || 131 ||
[Analyze grammar]

priyaśca śivayornityaṃ tasmācchāṃtiprado bhava |
viṣṇudehasamudbhūto yasmādārogyavardhanaḥ || 132 ||
[Analyze grammar]

tasmātparvatarūpeṇa pāhi saṃsārasāgarāt |
anena vidhinā yastu dadyāllavaṇaparvatam || 133 ||
[Analyze grammar]

umāloke vasetkalpaṃ tato yāti parāṃ gatim |
ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam || 134 ||
[Analyze grammar]

yatpradānānnaraḥ svargaṃ prāpnoti surapūjitaḥ |
uttamo daśabhirbhārairmadhyamaḥ paṃcabhirmataḥ || 135 ||
[Analyze grammar]

tribhirbhāraiḥ kaniṣṭhaḥ syāttadardhenālpavittavān |
tadvadāmaṃtraṇaṃ pūjāṃ haimavṛkṣānsurārcanaṃ || 136 ||
[Analyze grammar]

viṣkaṃbhaparvatāṃstadvatsarāṃsi vanadevatāḥ |
homaṃ jāgaraṇaṃ tadvallokapālādhivāsanam || 137 ||
[Analyze grammar]

dhānyaparvatavatkuryādimaṃ maṃtramudīrayet |
yathā deveṣu viśvātmā pravaroyaṃ janārdanaḥ || 138 ||
[Analyze grammar]

sāmavedastu vedānāṃ mahādevastu yogināṃ |
praṇavaḥ sarvamaṃtrāṇāṃ nārīṇāṃ pārvatī yathā || 139 ||
[Analyze grammar]

tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ |
mama tasmātparāṃ lakṣmīṃ dadātu guḍaparvataḥ || 140 ||
[Analyze grammar]

yasmātsaubhāgyadāyinyā dhāma tvaṃ guḍaparvata |
nirmitaścāsi pārvatyā tasmānmāṃ pāhi sarvadā || 141 ||
[Analyze grammar]

anena vidhinā yastu dadyādguḍamayaṃ girim |
saṃpūjyamāno gaṃdharvairgaurīloke mahīyate || 142 ||
[Analyze grammar]

punaḥ kalpaśatāṃte ca saptadvīpādhipo bhavet |
āyurārogyasaṃpannaḥ śatrubhiścāparājitaḥ || 143 ||
[Analyze grammar]

atha pāpaharaṃ vakṣye suvarṇācalamuttamam |
yasya pradānādbhavanaṃ vairiṃcaṃ yāṃti mānavāḥ || 144 ||
[Analyze grammar]

uttamaḥ palasāhasro madhyamaḥ paṃcabhiḥ śataiḥ |
tadardhenādhamastadvadalpavittopi mānavaḥ || 145 ||
[Analyze grammar]

dadyādekapalādūrddhvaṃ yathāśakti vimatsaraḥ |
dhānyaparvatavatsarvaṃ vidadhyādrājasattama || 146 ||
[Analyze grammar]

viṣkaṃbhaśailāṃstadvacca ṛtvigbhyaḥ pratipādayet |
namaste sarvabījāya brahmagarbhāya vai namaḥ || 147 ||
[Analyze grammar]

yasmādanaṃtaphaladastasmātpāhi śiloccaya |
yasmādagnerapatyaṃ tvaṃ yasmātputro jagatpateḥ || 148 ||
[Analyze grammar]

hemaparvatarūpeṇa tasmātpāhi nagottama |
anena vidhinā yastu dadyātkanakaparvatam || 149 ||
[Analyze grammar]

sa yāti paramaṃ brahma lokamānaṃdakārakam |
tatra kalpaśataṃ tiṣṭhettato yāti parāṃ gatim || 150 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi tilaśailaṃ vidhānataḥ |
yatpradānānnaro yāti viṣṇulokamanuttamam || 151 ||
[Analyze grammar]

uttamo daśabhirdroṇairmadhyamaḥ paṃcabhiḥ smṛtaḥ |
tribhiḥ kaniṣṭho rājeṃdra tilaśailaḥ prakīrtitaḥ || 152 ||
[Analyze grammar]

pūrvavaccāparaṃ sarvaṃ viṣkaṃbhaparvatādikam |
dānamaṃtraṃ pravakṣyāmi yathā ca nṛpapuṃgava || 153 ||
[Analyze grammar]

yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ |
tilāḥ kuśāśca māṣāśca tasmācchāṃtiprado bhava || 154 ||
[Analyze grammar]

havyakavyeṣu yasmācca tilā eva hi rakṣaṇam |
lakṣmīṃ ca kuru śaileṃdra tilācala namostu te || 155 ||
[Analyze grammar]

ityāmaṃtrya ca yo dadyāttilācalamanuttamam |
sa vaiṣṇavaṃ padaṃ yāti punarāvṛttidurlabham || 156 ||
[Analyze grammar]

kārpāsaparvataścaiva viṃśadbhārairihottamaḥ |
daśabhirmadhyamaḥ proktaḥ kaniṣṭhaḥ paṃcabhirmataḥ || 157 ||
[Analyze grammar]

bhāreṇālpadhano dadyādvittaśāṭhyavivarjitaḥ |
dhānyaparvatavatsarvamāsādyaṃ rājasattama || 158 ||
[Analyze grammar]

prabhātāyāṃ ca śarvaryāṃ dadyādidamudīrayet |
tvamevāvaraṇaṃ yasmāllokānāmiha sarvadā || 159 ||
[Analyze grammar]

kārpāsādre namastasmādaghaugha dhvaṃsano bhava |
iti kārpāsaśaileṃdraṃ yo dadyāccharvasaṃnidhau || 160 ||
[Analyze grammar]

rudraloke vasetkalpaṃ tato rājā bhavediha |
athātaḥ saṃpravakṣyāmi ghṛtācalamanuttamam || 161 ||
[Analyze grammar]

tejomayaṃ ghṛtaṃ puṇyaṃmahāpātakanāśanam |
viṃśatyā ghṛtakuṃbhānāmuttamaḥ syādghṛtācalaḥ || 162 ||
[Analyze grammar]

daśabhirmadhyamaḥ proktaḥ paṃcabhistvadhamaḥ smṛtaḥ |
alpavittopi kurvīta dvābhyāmiha vidhānataḥ || 163 ||
[Analyze grammar]

viṣkambhaparvatāṃstadvaccaturbhāgena kalpayet |
śālitaṃḍulapātrāṇi kuṃbhopari niveśayet || 164 ||
[Analyze grammar]

kārayetsaṃhatānuccānyathāśobhaṃ vidhānataḥ |
veṣṭayecchuklavāsobhirikṣudaṃḍaphalādikaiḥ || 165 ||
[Analyze grammar]

dhānyaparvatavatsaṃrvaṃ vidhānamiha paṭhyate |
adhivāsanapūrvaṃ hi tadvaddhomasurārcanam || 166 ||
[Analyze grammar]

prabhātāyāṃ ca śarvaryāṃ gurave vinivedayet |
viṣkaṃbhaparvatāṃstadvadṛtvigbhyaḥ śāṃtamānasaḥ || 167 ||
[Analyze grammar]

saṃyogādghṛtamutpannaṃ yasmādamṛtatejasi |
tasmādghṛtārcirviśvātmā prīyatāmatra śaṃkara || 168 ||
[Analyze grammar]

yasmāttejomayaṃ brahma ghṛte caiva vyavasthitam |
ghṛtaparvatarūpeṇa tasmānnaḥ pāhi bhūdhara || 169 ||
[Analyze grammar]

anena vidhinā dadyādghṛtācalamanuttamam |
mahāpātakayuktopi lokamāyāti śāṃbhavam || 170 ||
[Analyze grammar]

haṃsasārasayuktena kiṃkiṇījālamālinā |
vimānenāpsarobhiśca siddhavidyādharairvṛtaḥ || 171 ||
[Analyze grammar]

vicaretpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam |
athātaḥ saṃpravakṣyāmi ratnācalamanuttamam || 172 ||
[Analyze grammar]

muktāphalasahasreṇa parvatassyādanuttamaḥ |
madhyamaḥ paṃcaśatikastriśatenādhamaḥ smṛtaḥ || 173 ||
[Analyze grammar]

caturthāṃśena viṣkaṃbha parvatāḥ syuḥ samantataḥ |
pūrveṇa vajragomedairdakṣiṇeneṃdranīlakaiḥ || 174 ||
[Analyze grammar]

puṣyarāgairyutaḥ kāryo vidvadbhirgaṃdhamādanaḥ |
vaiḍūryavidrumaiḥ paścātsaṃmiśro vipulācalaḥ || 175 ||
[Analyze grammar]

padmarāgaiḥ sa sauvarṇairuttareṇāpi vinyaset |
dhānyaparvatavatsarvamatrāpi parikalpayet || 176 ||
[Analyze grammar]

tadvadāvāhanaṃ kṛtvā vṛkṣāndevāṃśca kāṃcanān |
pūjayetpuṣpagandhādyaiḥ prabhāte syādvisarjanam || 177 ||
[Analyze grammar]

pūrvavadguruṛtvigbhya imaṃ maṃtramudīrayet |
yathā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ || 178 ||
[Analyze grammar]

tvaṃ ca ratnamayo nityamataḥ pāhi mahācala |
yasmādratnapradānena tuṣṭimeti janārdanaḥ || 179 ||
[Analyze grammar]

pūjāmaṃtraprasādena tasmānnaḥ pāhi parvata |
anena vidhinā yastu dadyādratnamayaṃ girim || 180 ||
[Analyze grammar]

sa yāti vaiṣṇavaṃ lokamamareśvarapūjitaḥ |
yāvatkalpaśataṃ sāgraṃ vasettatra narādhipa || 181 ||
[Analyze grammar]

rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet |
brahmahatyādikaṃ kiṃcidatrāmutrāthavā kṛtam || 182 ||
[Analyze grammar]

tatsarvaṃ nāśamāyāti girirvajrāhato yathā |
athātaḥ saṃpravakṣyāmi raupyācalamanuttamam || 183 ||
[Analyze grammar]

yatpradānānnaro yāti somalokaṃ narottama |
daśabhiḥ palasāhasrairuttamo rajatācalaḥ || 184 ||
[Analyze grammar]

paṃcabhirmadhyamaḥ proktastadardhenādhamaḥ smṛtaḥ |
aśakto viṃśaterūrddhvaṃ kārayecchaktitaḥ sadā || 185 ||
[Analyze grammar]

viṣkaṃbhaparvatāṃstadvatturīyāṃśena kalpayet |
pūrvavadrājatānkuryānmaṃdarādīnvidhānataḥ || 186 ||
[Analyze grammar]

kaladhautamayāṃstadvallokeśānkārayedbudhaḥ |
brahmaviṣṇvarkavānkāryo nitaṃbotra hiraṇmayaḥ || 187 ||
[Analyze grammar]

rājataṃ syāttadanyeṣāṃ parvatāṃnā ca kāṃcanam |
śeṣaṃ ca pūrvavatkuryāddhomajāgaraṇādikam || 188 ||
[Analyze grammar]

dadyāttadvatprabhāte tu gurave raupyaparvatam |
viṣkaṃbhaśailānṛtvigbhyaḥ pūjya vastravibhūṣaṇaiḥ || 189 ||
[Analyze grammar]

imaṃ maṃtraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ |
pitṝṇāṃ vallabhaṃ yasmādindorvā śaṃkarasya ca || 190 ||
[Analyze grammar]

rajataṃ pāhi tasmānnaḥ śokasaṃsārasāgarāt |
itthaṃ niveśya yo dadyādrajatācalamuttamam || 191 ||
[Analyze grammar]

gavāmayutasāhasraphalamāpnoti mānavaḥ |
somaloke sagaṃdharvaiḥ kinnarāpsarasāṃgaṇaiḥ || 192 ||
[Analyze grammar]

pūjyamāno vasedvidvānyāvadābhūtasaṃplavam |
athātaḥ saṃpravakṣyāmi śarkarācalamuttamam || 193 ||
[Analyze grammar]

yasya pradānādviṣṇvarkarudrāstuṣyaṃti sarvadā |
aṣṭabhiḥ śarkarābhārairuttamaḥ syānmahācalaḥ || 194 ||
[Analyze grammar]

caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ |
bhāreṇa cārddhabhāreṇakuryādyaḥ svalpavittavān || 195 ||
[Analyze grammar]

viṣkaṃbhaparvatānkuryātturīyāṃśena mānavaḥ |
dhānyaparvatavatsarvaṃ haimāṃbarasusaṃyutam || 196 ||
[Analyze grammar]

meroruparitaḥ sthāpyaṃ haimaṃ tatra tarutrayam |
maṃdāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ || 197 ||
[Analyze grammar]

etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niveśayet |
haricaṃdanasaṃtānau pūrvapaścimabhāgayoḥ || 198 ||
[Analyze grammar]

niveśyau sarvaśaileṣu viśeṣāccharkarācale |
maṃdare kāmadevastu pratyagvaktraḥ sadā bhavet || 199 ||
[Analyze grammar]

gaṃdhamādanaśṛṃge tu dhanadaḥ syādudaṅmukhaḥ |
prāṅmukho vedamūrttistu haṃsaḥ syādvipulācale || 200 ||
[Analyze grammar]

haimī bhavetsupārśve tu surabhī dakṣiṇāmukhī |
dhānyaparvatavatsarvamāvāhanamakhādikam || 201 ||
[Analyze grammar]

kṛtvātha gurave dadyānmadhyamaṃ parvatottamam |
ṛtvigbhyaścaturaḥ śailānimānmaṃtrānudīrayet || 202 ||
[Analyze grammar]

saubhāgyāmṛtasāroyaṃ paramaḥ śarkarācalaḥ |
tasmādānaṃdakārī tvaṃ bhavaśaileṃdra sarvadā || 203 ||
[Analyze grammar]

amṛtaṃ pibatāṃ ye tu patitā bhuvi śīkarāḥ |
devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala || 204 ||
[Analyze grammar]

manobhavadhanurmadhyādudbhūtā śarkarā punaḥ |
tanmayosi mahāśaila pāhi saṃsārasāgarāt || 205 ||
[Analyze grammar]

yo dadyāccharkarāśailamanena vidhinā naraḥ |
sarvapāpavinirmuktaḥ prayāti brahmamaṃdiram || 206 ||
[Analyze grammar]

caṃdrasūryapratīkāśamadhiruhyānujīvibhiḥ |
sahaiva yānamuttiṣṭhettato viṣṇuprabho divi || 207 ||
[Analyze grammar]

tataḥ kalpaśatāṃte tu saptadvīpādhipo bhavet |
āyurārogyasaṃpanno yāvajjanmāyutatrayam || 208 ||
[Analyze grammar]

bhojanaṃ śaktitaḥ kuryātsarvaśaileṣvamatsaraḥ |
svayaṃ cākṣāralavaṇamaśnīyāttadanujñayā || 209 ||
[Analyze grammar]

parvatopaskarānsarvānprāpayedbrāhmaṇālayam |
etatte sarvamākhyātaṃ śailadānamanuttamam || 210 ||
[Analyze grammar]

yadanyadrocate tubhyaṃ tanmāṃ pṛcchasva pārthiva |
bhīṣma uvāca |
bhagavanbhavasaṃsārasāgarottārakārakam || 211 ||
[Analyze grammar]

kiṃcidvrataṃ samācakṣva svargārogyaphalapradam |
pulastya uvāca |
sauradharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm || 212 ||
[Analyze grammar]

viśokasaptamīṃ tadvattṛtīyāṃ phalasaptamīm |
śarkarāsaptamīṃ kuryāttathā kamalasaptamīm || 213 ||
[Analyze grammar]

maṃdārasaptamīṃ ṣaṣṭhīṃ saptamīṃ śubhasaptamīm |
sarvāḥ puṇyaphalāḥ proktāḥ sarvā devarṣipūjitāḥ || 214 ||
[Analyze grammar]

vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ |
yadā tu śuklasaptamyāmādityasya dinaṃ bhavet || 215 ||
[Analyze grammar]

sā tu kalyāṇinī nāma vijayā ca nigadyate |
prātargavyena payasā snānaṃ nadyāṃ samācaret || 216 ||
[Analyze grammar]

śuklāṃbaradharaḥ padmamakṣataiḥ parikalpayet |
prāṅmukhoṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām || 217 ||
[Analyze grammar]

puṣpākṣatādbhirdeveśaṃ vinyasetsarvataḥ kramāt |
pūrveṇa tapanāyeti mārtaṃḍāyeti vai tataḥ || 218 ||
[Analyze grammar]

yāmye divākarāyeti vidhātra iti nairṛte |
paścime varuṇāyeti bhāskarāyeti cānile || 219 ||
[Analyze grammar]

saumye vikartanāyeti devāyetyaṣṭame dale |
ādāvaṃte ca madhye canamostu paramātmane || 220 ||
[Analyze grammar]

maṃtrairetaissamabhyarcya namaskārāṃta dāpitaiḥ |
śuklairvastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ || 221 ||
[Analyze grammar]

sthaṃḍile pūjayedbhaktyā guḍena lavaṇena vai |
tato vyāhṛtimaṃtreṇa visṛjya dvijapuṃgavān || 222 ||
[Analyze grammar]

śaktitastarpayedbhaktyā guḍakṣīraghṛtādibhiḥ |
tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet || 223 ||
[Analyze grammar]

evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ |
kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam || 224 ||
[Analyze grammar]

bhuktvā ca vedaviduṣi vaiḍālavratavarjite |
ghṛtapātraṃ sakanakaṃ sodakuṃbhaṃ nivedayet || 225 ||
[Analyze grammar]

prīyatāmatra bhagavānparamātmā divākaraḥ |
anena vidhinā sarvaṃ māsimāsi samācaret || 226 ||
[Analyze grammar]

tatastrayodaśe māsi gāśca dadyāttrayodaśa |
vastrālaṃkārasaṃyuktāḥ svarṇaśṛṃgāḥ payasvinīḥ || 227 ||
[Analyze grammar]

ekāmapi pradadyācca vittahīno vimatsaraḥ |
na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ || 228 ||
[Analyze grammar]

anena vidhinā yastu kuryātkalyāṇasaptamīṃ |
sarvapāpavinirmuktaḥ sūryaloke mahīyate || 229 ||
[Analyze grammar]

āyurārogyamaiśvaryamanaṃtamiha jāyate |
sarvapāpaharā ceyaṃ sarvadaivatapūjitā || 230 ||
[Analyze grammar]

sarvaduṣṭopaśamanī sadā kalyāṇasaptamī |
imāmanaṃtaphaladāṃ yastu kalyāṇasaptamīṃ || 231 ||
[Analyze grammar]

śṛṇoti yaḥ paṭhedvāpi sa ca pāpaiḥ pramucyate |
viśokasaptamīṃ tadvadvakṣyāmi nṛpasattama || 232 ||
[Analyze grammar]

yāmupoṣya naraḥ śokaṃ na kadācidihāśnute |
māghe kṛṣṇatilai snātaḥ paṃcamyāṃ śuklapakṣataḥ || 233 ||
[Analyze grammar]

kṛtāhāraḥ kṛsarayā daṃtadhāvanapūrvakam |
upavāsavrataṃ kṛtvā brahmacārī niśi svapet || 234 ||
[Analyze grammar]

tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ |
kṛtvā tu kāṃcanaṃ padmamarkāyeti prapūjayet || 235 ||
[Analyze grammar]

karavīreṇa raktena raktavastrayugena ca |
yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā || 236 ||
[Analyze grammar]

tathā viśokatā me syāttvadbhaktiḥ pratijanma ca |
evaṃ sapūjya ṣaṣṭhyāṃ tu bhaktyā saṃpūjayeddvijān || 237 ||
[Analyze grammar]

svayaṃ saṃprāśya gomūtramutthāya kṛtanaityakaḥ |
saṃpūjya viprānyatnena guḍapātrasamanvitam || 238 ||
[Analyze grammar]

sadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet |
atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ || 239 ||
[Analyze grammar]

tataḥ purāṇaśravaṇaṃ karttavyaṃ bhūtimicchatā |
anena vidhinā sarvamubhayorapi pakṣayoḥ || 240 ||
[Analyze grammar]

kuryādyāvatpunarmāghaśuklapakṣasya saptamī |
vratāṃte kalaśaṃ dadyātsuvarṇakamalānvitam || 241 ||
[Analyze grammar]

śayyāṃ sopaskarāṃ dadyātkapilāṃ ca payasvinīṃ |
anena vidhinā yastu vittaśāṭhyena varjitaḥ || 242 ||
[Analyze grammar]

viśokasaptamīṃ kuryātsa yāti paramāṃ gatim |
yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet || 243 ||
[Analyze grammar]

tāvanna śokamāpnoti rogadaurgatyavarjitaḥ |
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoti puṣkalam || 244 ||
[Analyze grammar]

niṣkāmaṃ kurute yastu sa paraṃ brahma gacchati |
yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ tu saptamīm || 245 ||
[Analyze grammar]

sopīṃdralokamāsādya na duḥkhī jāyate kvacit |
anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm || 246 ||
[Analyze grammar]

yāmupoṣya naraḥ pāpairvimuktaḥ svargabhāgbhavet |
mārgaśīrṣe śubhe māsi paṃcamyāṃ niyatavrataḥ || 247 ||
[Analyze grammar]

ṣaṣṭhīmupoṣya kamalaṃ kārayitvā tu kāṃcanam |
śarkarāsaṃyutaṃ dadyādbrāhmaṇāya kuṭuṃbine || 248 ||
[Analyze grammar]

rūpaṃ ca kāṃcanaṃ kṛtvā phalasyaikasya dharmavit |
dadyāddvikālavelāyāṃ bhānurme prīyatāmiti || 249 ||
[Analyze grammar]

śaktyā tu viprānsaṃpūjya saptamyāṃ kṣīrabhojanam |
kṛtvā kuryātphalatyāgaṃ yāvatsyātkṛṣṇasaptamī || 250 ||
[Analyze grammar]

tāmupoṣyātha vidhivadanenaiva krameṇa tu |
tadvaddhemaphalaṃ datvā suvarṇakamalānvitam || 251 ||
[Analyze grammar]

śarkarāpātrasaṃyuktaṃ vastramālāsamanvitam |
saṃvatsaramanenaiva vidhinobhayasaptamīm || 252 ||
[Analyze grammar]

upoṣya dadyātkramaśaḥ sūryamaṃtramudīrayet |
bhānurarko ravirbrahmā sūryaḥ śukro hariḥ śivaḥ || 253 ||
[Analyze grammar]

śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti |
pratimāsaṃ ca saptamyāmekaikaṃ nāma kīrttayet || 254 ||
[Analyze grammar]

pratipakṣaṃ phalatyāgametatkurvansamācaret |
vratāṃte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ || 255 ||
[Analyze grammar]

śarkarākalaśaṃ dadyāddhemapadmaphalānvitam |
yathā na viphalaḥ kāmastvadbhaktānāṃ sadā bhavet || 256 ||
[Analyze grammar]

tathānaṃtaphalāvāptirastu me janmajanmani |
imāmanaṃtaphaladāṃ yaḥ kuryātphalasaptamīm || 257 ||
[Analyze grammar]

bhūtabhavyāṃśca puruṣāṃstārayedekaviṃśatim |
yaḥ śṛṇoti paṭhedvāpi sopi kalyāṇabhāgbhavet || 258 ||
[Analyze grammar]

sarvapāpaviśuddhātmā sūryaloke mahīyate |
surāpānādikaṃ kiṃñcidatrāmutra ca vā kṛtam || 259 ||
[Analyze grammar]

tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm |
śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm || 260 ||
[Analyze grammar]

āyurārogyamaiśvaryaṃ yayānaṃtaṃ prajāyate |
mādhavasya site pakṣe saptamyāṃ niyatavrataḥ || 261 ||
[Analyze grammar]

prātaḥ snātvā tilaiḥ śubhraiḥ śuddhamālyānulepanaḥ |
sthaṃḍile padmamālikhya kuṃkumena sakarṇikam || 262 ||
[Analyze grammar]

tasminnamaḥ savitreti gaṃdhapuṣpaṃ nivedayet |
sthāpayedudakuṃbhaṃ ca śarkarāpātrasaṃyutam || 263 ||
[Analyze grammar]

śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ |
svarṇapuṣpasamāyuktaṃ maṃtreṇānena pūjayet || 264 ||
[Analyze grammar]

viśvavedamayo yasmāttvaṃ vedeṣu ca paṭhyase |
tvamevāmṛtasarvasvamataḥ śāṃtiṃ prayaccha me || 265 ||
[Analyze grammar]

paṃcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau |
saurasūktaṃ japannāste purāṇaśravaṇena ca || 266 ||
[Analyze grammar]

ahorātre gate paścādaṣṭamyāṃ kṛtanaityakaḥ |
tatsarvaṃ vedaviduṣe brāhmaṇāya nivedayet || 267 ||
[Analyze grammar]

bhojayecchaktito viprānśarkarāghṛtapāyasaiḥ |
bhuṃjītātailalavaṇaṃ svayamapyatha vāgyataḥ || 268 ||
[Analyze grammar]

anena vidhinā sarvaṃ māsimāsi samācaret |
saṃvatsarāṃte śayanaṃ śarkarākalaśānvitam || 269 ||
[Analyze grammar]

sarvopaskarasaṃyuktaṃ tathaikāṃgāṃ payasvinīm |
gṛhaṃ ca śaktimāndadyātsamastopaskarānvitam || 270 ||
[Analyze grammar]

sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā |
daśabhirvā tribhirvāpi niṣkeṇaikena vā punaḥ || 271 ||
[Analyze grammar]

padmaṃ svaśaktito dadyātpūrvavanmaṃtrapāṭhanam |
vittaśāṭhyaṃ na kurvīta kurvandoṣānsamaśnute || 272 ||
[Analyze grammar]

amṛtaṃ pibato vaktrātsūryasyāmṛtabiṃdavaḥ |
samutpeturddharaṇyāṃ ye śālimudgekṣavastu te || 273 ||
[Analyze grammar]

śarkarāyārasastasmādikṣusāromṛtātmavān |
iṣṭāraverataḥ puṇyā śarkarā havyakavyayoḥ || 274 ||
[Analyze grammar]

śarkarāsaptamī ceyaṃ vājimedhaphalapradā |
sarvaduṣṭopaśamanī putrapautravivardhinī || 275 ||
[Analyze grammar]

yaḥ kuryātparayā bhaktyā sa paraṃ brahma gacchati |
kalpamekaṃ vasetsvarge tato yāti paraṃ padam || 276 ||
[Analyze grammar]

idamanagha śṛṇoti yaḥ smaredvā paripaṭhatīha sureśvarasya loke |
matimapi ca dadāti sopi devairamarapure paripūjyate munīndraiḥ || 277 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm |
yasyāssaṃkīrttanādeva tuṣyatīha divākaraḥ || 278 ||
[Analyze grammar]

vasaṃtāmalasaptamyāṃ susnāto gaurasarṣapaiḥ |
tilapātre ca sauvarṇaṃ nidhāya kamalaṃ śubham || 279 ||
[Analyze grammar]

vastrayugmāvṛtaṃ kṛtvā gaṃdhapuṣpairathārcayet |
namaste padmahastāya namaste viśvadhāriṇe || 280 ||
[Analyze grammar]

divākara namastestu prabhākara namostute |
tato dvikālavelāyāmudakuṃbhasamanvitam || 281 ||
[Analyze grammar]

viprāya dadyātsaṃpūjya vastramālyavibhūṣaṇaiḥ |
śaktitaḥ kapilāṃ dadyādalaṃkṛtya vidhānataḥ || 282 ||
[Analyze grammar]

ahorātre gate paścādaṣṭamyāṃ bhojayeddvijān |
yathāśakti ca bhuṃjīta vimāṃsaṃ tailavarjitaṃ || 283 ||
[Analyze grammar]

anena vidhinā śuklasaptamyāṃ māsi māsi ca |
sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ || 284 ||
[Analyze grammar]

vratāṃte śayanaṃ dadyātsuvarṇakamalānvitam || 285 ||
[Analyze grammar]

gāśca pradadyācchaktyā tu suvarṇasya payasvinīḥ |
bhājanāsanadīpādīndadyādiṣṭānupaskarān || 286 ||
[Analyze grammar]

anena vidhinā yastu kuryātkamalasaptamīm |
lakṣmīmanaṃtāmabhyeti sūryaloke ca modate || 287 ||
[Analyze grammar]

kalpekalpe tato lokānsapta gatvā pṛthakpṛthak |
apsarobhiḥ parivṛtastato yāti parāṃ gatiṃ || 288 ||
[Analyze grammar]

paśyedimāṃ yaḥ śṛṇuyānmuhūrte paṭhecca bhaktyātha matiṃ dadāti |
sopyatra lakṣmīmamalāmavāpya gaṃdharvavidyādharalokameti || 289 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi sarvapāpapraṇāśinīm |
sarvakāmapradāṃ puṇyāṃ nāmnā maṃdārasaptamīṃ || 290 ||
[Analyze grammar]

māghasyāmalapakṣe tu paṃcamyāṃ laghubhuṅnaraḥ |
daṃtakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ || 291 ||
[Analyze grammar]

viprānsaṃpūjayitvā tu maṃdāraṃ prārthayenniśi |
tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān || 292 ||
[Analyze grammar]

bhojayecchaktitaḥ kuryānmaṃdārakusumāṣṭakaṃ |
sauvarṇaṃ puruṣaṃ tadvatpadmahastaṃ suśobhanaṃ || 293 ||
[Analyze grammar]

padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātreṣṭapatrakaṃ |
hemamaṃdārakusumairbhāskarāyeti pūrvataḥ || 294 ||
[Analyze grammar]

namaskāreṇa tadvacca sūryāyetyamale dale |
dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte || 295 ||
[Analyze grammar]

paścime vedadhāmne ca vāyavye caṃḍabhānave |
pūṣṇe cottarataḥ pūjya ānaṃdāyeti tatparam || 296 ||
[Analyze grammar]

karṇikāyāṃ ca puruṣaḥ sthāpyaḥ sarvātmanepi ca |
śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ || 297 ||
[Analyze grammar]

evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ |
bhuṃjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī || 298 ||
[Analyze grammar]

anena vidhinā sarvaṃ saptamyāṃ māsimāsi ca |
kuryātsaṃvatsaraṃ yāvadvittaśāṭhyavivarjitaḥ || 299 ||
[Analyze grammar]

etadeva vratāṃte tu nidhāya kalaśopari |
gobhirvibhavataḥ sārddhaṃ dātavyaṃ bhūtimicchatā || 300 ||
[Analyze grammar]

namo maṃdāranāthāya maṃdārabhavanāya ca |
tvaṃ rave tārayasvāsmānasmātsaṃsārasāgarāt || 301 ||
[Analyze grammar]

anena vidhinā yastu kuryānmaṃdārasaptamīm |
vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate || 302 ||
[Analyze grammar]

imāmaghaughapaṭalabhīṣaṇadhvāṃtadīpikāṃ |
gacchansaṃgṛhya saṃsāraśarvaryāṃ na skhalennaraḥ || 303 ||
[Analyze grammar]

maṃdārasaptamīmetāmīpsitārthaphalapradāṃ |
yaḥ paṭhecchṛṇuyādvāpi sopi pāpaiḥ pramucyate || 304 ||
[Analyze grammar]

athānyāmapi vakṣyāmi śobhanāṃ śubhasaptamīṃ |
yāmupoṣya naro rogaśokaughāttu pramucyate || 305 ||
[Analyze grammar]

puṇyamāśvayuje māsi kṛtasnānajapaḥ śuciḥ |
vācayitvā tato viprānārabhecchubhasaptamīṃ || 306 ||
[Analyze grammar]

kapilāṃ pūjayedbhaktyā gaṃdhamālyānulepanaiḥ |
namāmi sūryasaṃbhūtāmaśeṣabhuvanālayāṃ || 307 ||
[Analyze grammar]

tvāmahaṃ śubhakalyāṇi svaśarīraviśuddhaye |
atha kṛtvā tilaprasthaṃ tāmrapātreṇasaṃyutam || 308 ||
[Analyze grammar]

kāṃcanaṃ vṛṣabhaṃ tadvadvastramālyaguḍānvitaṃ |
sopadhānaṃ ca viśrāmabhājanāsanasaṃyutam || 309 ||
[Analyze grammar]

phalairnānāvidhairbhakṣyaiḥ ghṛtapāyasasaṃyutaiḥ |
dadyāddvikālavelāyāmaryamā prīyatāmiti || 310 ||
[Analyze grammar]

paṃcagavyaṃ ca saṃprāśya svapedbhūmāvasaṃstare |
tataḥ prabhāte saṃjāte bhaktyā saṃtarpayeddvijān || 311 ||
[Analyze grammar]

anena vidhinā dadyānmāsimāsi sadā naraḥ |
vāsasī vṛṣabhaṃ haimaṃ tadvadgāṃ kāṃcanodbhavām || 312 ||
[Analyze grammar]

saṃvatsarāṃte śayanamikṣudaṃḍaguḍānvitam |
tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā || 313 ||
[Analyze grammar]

dadyādvedavide sarvaṃ viśvātmā prīyatāmiti |
anena vidhinā vidvānkuryādyaḥ śubhasaptamīm || 314 ||
[Analyze grammar]

tasya śrīrvimalā kīrttirbhavejjanmani janmani |
apsarogaṇagaṃdharvaiḥ pūjyamānaḥ surālaye || 315 ||
[Analyze grammar]

vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam |
kalpādāvavatīrṇaśca saptadvīpādhipo bhavet || 316 ||
[Analyze grammar]

bhrūṇahatyāsahasrasya brahmahatyāśatasya ca |
nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī || 317 ||
[Analyze grammar]

imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṃgādapi dīyamānam |
sopyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam || 318 ||
[Analyze grammar]

yāvatsamāssapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām |
sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ || 319 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 21

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: