Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ |
kiyantaṃ kālamavasanparvate gandhamādane || 1 ||
[Analyze grammar]

kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām |
vasatāṃ lokavīrāṇāmāsaṃstadbrūhi sattama || 2 ||
[Analyze grammar]

vistareṇa ca me śaṃsa bhīmasenaparākramam |
yadyaccakre mahābāhustasminhaimavate girau |
na khalvāsītpunaryuddhaṃ tasya yakṣairdvijottama || 3 ||
[Analyze grammar]

kaccitsamāgamasteṣāmāsīdvaiśravaṇena ca |
tatra hyāyāti dhanada ārṣṭiṣeṇo yathābravīt || 4 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana |
na hi me śṛṇvatastṛptirasti teṣāṃ viceṣṭitam || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etadātmahitaṃ śrutvā tasyāpratimatejasaḥ |
śāsanaṃ satataṃ cakrustathaiva bharatarṣabhāḥ || 6 ||
[Analyze grammar]

bhuñjānā munibhojyāni rasavanti phalāni ca |
śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitānyapi || 7 ||
[Analyze grammar]

medhyāni himavatpṛṣṭhe madhūni vividhāni ca |
evaṃ te nyavasaṃstatra pāṇḍavā bharatarṣabhāḥ || 8 ||
[Analyze grammar]

tathā nivasatāṃ teṣāṃ pañcamaṃ varṣamabhyagāt |
śṛṇvatāṃ lomaśoktāni vākyāni vividhāni ca || 9 ||
[Analyze grammar]

kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ |
rākṣasaiḥ sahitaḥ sarvaiḥ pūrvameva gataḥ prabho || 10 ||
[Analyze grammar]

ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām |
agacchanbahavo māsāḥ paśyatāṃ mahadadbhutam || 11 ||
[Analyze grammar]

taistatra ramamāṇaiśca viharadbhiśca pāṇḍavaiḥ |
prītimanto mahābhāgā munayaścāraṇāstathā || 12 ||
[Analyze grammar]

ājagmuḥ pāṇḍavāndraṣṭuṃ siddhātmāno yatavratāḥ |
taistaiḥ saha kathāścakrurdivyā bharatasattamāḥ || 13 ||
[Analyze grammar]

tataḥ katipayāhasya mahāhradanivāsinam |
ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat || 14 ||
[Analyze grammar]

prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ |
dadṛśuḥ sarvabhūtāni pāṇḍavāśca tadadbhutam || 15 ||
[Analyze grammar]

tataḥ śailottamasyāgrātpāṇḍavānprati mārutaḥ |
avahatsarvamālyāni gandhavanti śubhāni ca || 16 ||
[Analyze grammar]

tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ |
dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī || 17 ||
[Analyze grammar]

bhīmasenaṃ tataḥ kṛṣṇā kāle vacanamabravīt |
vivikte parvatoddeśe sukhāsīnaṃ mahābhujam || 18 ||
[Analyze grammar]

suparṇānilavegena śvasanena mahābalāt |
pañcavarṇāni pātyante puṣpāṇi bharatarṣabha |
pratyakṣaṃ sarvabhūtānāṃ nadīmaśvarathāṃ prati || 19 ||
[Analyze grammar]

khāṇḍave satyasaṃdhena bhrātrā tava nareśvara |
gandharvoragarakṣāṃsi vāsavaśca nivāritaḥ |
hatā māyāvinaścogrā dhanuḥ prāptaṃ ca gāṇḍivam || 20 ||
[Analyze grammar]

tavāpi sumahattejo mahadbāhubalaṃ ca te |
aviṣahyamanādhṛṣyaṃ śatakratubalopamam || 21 ||
[Analyze grammar]

tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ |
hitvā śailaṃ prapadyantāṃ bhīmasena diśo daśa || 22 ||
[Analyze grammar]

tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam |
vyapetabhayasaṃmohāḥ paśyantu suhṛdastava || 23 ||
[Analyze grammar]

evaṃ praṇihitaṃ bhīma cirātprabhṛti me manaḥ |
draṣṭumicchāmi śailāgraṃ tvadbāhubalamāśritā || 24 ||
[Analyze grammar]

tataḥ kṣiptamivātmānaṃ draupadyā sa paraṃtapaḥ |
nāmṛṣyata mahābāhuḥ prahāramiva sadgavaḥ || 25 ||
[Analyze grammar]

siṃharṣabhagatiḥ śrīmānudāraḥ kanakaprabhaḥ |
manasvī balavāndṛpto mānī śūraśca pāṇḍavaḥ || 26 ||
[Analyze grammar]

lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ |
siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ || 27 ||
[Analyze grammar]

mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ |
rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃścāpi parāmṛśat || 28 ||
[Analyze grammar]

kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ |
vyapetabhayasaṃmohaḥ śailamabhyapatadbalī || 29 ||
[Analyze grammar]

taṃ mṛgendramivāyāntaṃ prabhinnamiva vāraṇam |
dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam || 30 ||
[Analyze grammar]

draupadyā vardhayanharṣaṃ gadāmādāya pāṇḍavaḥ |
vyapetabhayasaṃmohaḥ śailarājaṃ samāviśat || 31 ||
[Analyze grammar]

na glānirna ca kātaryaṃ na vaiklavyaṃ na matsaraḥ |
kadācijjuṣate pārthamātmajaṃ mātariśvanaḥ || 32 ||
[Analyze grammar]

tadekāyanamāsādya viṣamaṃ bhīmadarśanam |
bahutālocchrayaṃ śṛṅgamāruroha mahābalaḥ || 33 ||
[Analyze grammar]

sa kiṃnaramahānāgamunigandharvarākṣasān |
harṣayanparvatasyāgramāsasāda mahābalaḥ || 34 ||
[Analyze grammar]

tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ |
kāñcanaiḥ sphāṭikākārairveśmabhiḥ samalaṃkṛtam || 35 ||
[Analyze grammar]

modayansarvabhūtāni gandhamādanasaṃbhavaḥ |
sarvagandhavahastatra mārutaḥ susukho vavau || 36 ||
[Analyze grammar]

citrā vividhavarṇābhāścitramañjaridhāriṇaḥ |
acintyā vividhāstatra drumāḥ paramaśobhanāḥ || 37 ||
[Analyze grammar]

ratnajālaparikṣiptaṃ citramālyadharaṃ śivam |
rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ || 38 ||
[Analyze grammar]

gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ |
bhīmaseno mahābāhustasthau giririvācalaḥ || 39 ||
[Analyze grammar]

tataḥ śaṅkhamupādhmāsīddviṣatāṃ lomaharṣaṇam |
jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat || 40 ||
[Analyze grammar]

tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tamabhidudruvuḥ |
yakṣarākṣasagandharvāḥ pāṇḍavasya samīpataḥ || 41 ||
[Analyze grammar]

gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ |
pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ || 42 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata |
taiḥ prayuktānmahākāyaiḥ śaktiśūlaparaśvadhān |
bhallairbhīmaḥ praciccheda bhīmavegataraistataḥ || 43 ||
[Analyze grammar]

antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām |
śarairvivyādha gātrāṇi rākṣasānāṃ mahābalaḥ || 44 ||
[Analyze grammar]

sā lohitamahāvṛṣṭirabhyavarṣanmahābalam |
kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ || 45 ||
[Analyze grammar]

bhīmabāhubalotsṛṣṭairbahudhā yakṣarakṣasām |
vinikṛttānyadṛśyanta śarīrāṇi śirāṃsi ca || 46 ||
[Analyze grammar]

pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam |
dadṛśuḥ sarvabhūtāni sūryamabhragaṇairiva || 47 ||
[Analyze grammar]

sa raśmibhirivādityaḥ śarairarinighātibhiḥ |
sarvānārchanmahābāhurbalavānsatyavikramaḥ || 48 ||
[Analyze grammar]

abhitarjayamānāśca ruvantaśca mahāravān |
na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ || 49 ||
[Analyze grammar]

te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ |
bhīmamārtasvaraṃ cakrurviprakīrṇamahāyudhāḥ || 50 ||
[Analyze grammar]

utsṛjya te gadāśūlānasiśaktiparaśvadhān |
dakṣiṇāṃ diśamājagmustrāsitā dṛḍhadhanvanā || 51 ||
[Analyze grammar]

tatra śūlagadāpāṇirvyūḍhorasko mahābhujaḥ |
sakhā vaiśravaṇasyāsīnmaṇimānnāma rākṣasaḥ || 52 ||
[Analyze grammar]

adarśayadadhīkāraṃ pauruṣaṃ ca mahābalaḥ |
sa tāndṛṣṭvā parāvṛttānsmayamāna ivābravīt || 53 ||
[Analyze grammar]

ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ |
prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram || 54 ||
[Analyze grammar]

evamābhāṣya tānsarvānnyavartata sa rākṣasaḥ |
śaktiśūlagadāpāṇirabhyadhāvacca pāṇḍavam || 55 ||
[Analyze grammar]

tamāpatantaṃ vegena prabhinnamiva vāraṇam |
vatsadantaistribhiḥ pārśve bhīmasenaḥ samarpayat || 56 ||
[Analyze grammar]

maṇimānapi saṃkruddhaḥ pragṛhya mahatīṃ gadām |
prāhiṇodbhīmasenāya parikṣipya mahābalaḥ || 57 ||
[Analyze grammar]

vidyudrūpāṃ mahāghorāmākāśe mahatīṃ gadām |
śarairbahubhirabhyarchadbhīmasenaḥ śilāśitaiḥ || 58 ||
[Analyze grammar]

pratyahanyanta te sarve gadāmāsādya sāyakāḥ |
na vegaṃ dhārayāmāsurgadāvegasya vegitāḥ || 59 ||
[Analyze grammar]

gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān |
vyaṃsayāmāsa taṃ tasya prahāraṃ bhīmavikramaḥ || 60 ||
[Analyze grammar]

tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍāmayasmayīm |
tasminnevāntare dhīmānprajahārātha rākṣasaḥ || 61 ||
[Analyze grammar]

sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam |
sāgnijvālā mahāraudrā papāta sahasā bhuvi || 62 ||
[Analyze grammar]

so'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ |
gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ || 63 ||
[Analyze grammar]

tāṃ pragṛhyonnadanbhīmaḥ sarvaśaikyāyasīṃ gadām |
tarasā so'bhidudrāva maṇimantaṃ mahābalam || 64 ||
[Analyze grammar]

dīpyamānaṃ mahāśūlaṃ pragṛhya maṇimānapi |
prāhiṇodbhīmasenāya vegena mahatā nadan || 65 ||
[Analyze grammar]

bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ |
abhidudrāva taṃ tūrṇaṃ garutmāniva pannagam || 66 ||
[Analyze grammar]

so'ntarikṣamabhiplutya vidhūya sahasā gadām |
pracikṣepa mahābāhurvinadya raṇamūrdhani || 67 ||
[Analyze grammar]

sendrāśanirivendreṇa visṛṣṭā vātaraṃhasā |
hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha || 68 ||
[Analyze grammar]

taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam |
dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim || 69 ||
[Analyze grammar]

taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ |
bhīmamārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 157

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: