Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śrutvā bahuvidhaiḥ śabdairnādyamānā girerguhāḥ |
ajātaśatruḥ kaunteyo mādrīputrāvubhāvapi || 1 ||
[Analyze grammar]

dhaumyaḥ kṛṣṇā ca viprāśca sarve ca suhṛdastathā |
bhīmasenamapaśyantaḥ sarve vimanaso'bhavan || 2 ||
[Analyze grammar]

draupadīmārṣṭiṣeṇāya pradāya tu mahārathāḥ |
sahitāḥ sāyudhāḥ śūrāḥ śailamāruruhustadā || 3 ||
[Analyze grammar]

tataḥ saṃprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ |
dadṛśuste maheṣvāsā bhīmasenamariṃdamam || 4 ||
[Analyze grammar]

sphurataśca mahākāyāngatasattvāṃśca rākṣasān |
mahābalānmahāghorānbhīmasenena pātitān || 5 ||
[Analyze grammar]

śuśubhe sa mahābāhurgadākhaḍgadhanurdharaḥ |
nihatya samare sarvāndānavānmaghavāniva || 6 ||
[Analyze grammar]

tataste samatikramya pariṣvajya vṛkodaram |
tatropaviviśuḥ pārthāḥ prāptā gatimanuttamām || 7 ||
[Analyze grammar]

taiścaturbhirmaheṣvāsairgiriśṛṅgamaśobhata |
lokapālairmahābhāgairdivaṃ devavarairiva || 8 ||
[Analyze grammar]

kuberasadanaṃ dṛṣṭvā rākṣasāṃśca nipātitān |
bhrātā bhrātaramāsīnamabhyabhāṣata pāṇḍavam || 9 ||
[Analyze grammar]

sāhasādyadi vā mohādbhīma pāpamidaṃ kṛtam |
naitatte sadṛśaṃ vīra muneriva mṛṣāvacaḥ || 10 ||
[Analyze grammar]

rājadviṣṭaṃ na kartavyamiti dharmavido viduḥ |
tridaśānāmidaṃ dviṣṭaṃ bhīmasena tvayā kṛtam || 11 ||
[Analyze grammar]

arthadharmāvanādṛtya yaḥ pāpe kurute manaḥ |
karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam |
punarevaṃ na kartavyaṃ mama cedicchasi priyam || 12 ||
[Analyze grammar]

evamuktvā sa dharmātmā bhrātā bhrātaramacyutam |
arthatattvavibhāgajñaḥ kuntīputro yudhiṣṭhiraḥ |
virarāma mahātejāstamevārthaṃ vicintayan || 13 ||
[Analyze grammar]

tatastu hataśiṣṭā ye bhīmasenena rākṣasāḥ |
sahitāḥ pratyapadyanta kuberasadanaṃ prati || 14 ||
[Analyze grammar]

te javena mahāvegāḥ prāpya vaiśravaṇālayam |
bhīmamārtasvaraṃ cakrurbhīmasenabhayārditāḥ || 15 ||
[Analyze grammar]

nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ |
prakīrṇamūrdhajā rājanyakṣādhipatimabruvan || 16 ||
[Analyze grammar]

gadāparighanistriṃśatomaraprāsayodhinaḥ |
rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ || 17 ||
[Analyze grammar]

pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara |
ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ || 18 ||
[Analyze grammar]

pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa |
śerate nihatā deva gatasattvāḥ parāsavaḥ || 19 ||
[Analyze grammar]

labdhaḥ śailo vayaṃ muktā maṇimāṃste sakhā hataḥ |
mānuṣeṇa kṛtaṃ karma vidhatsva yadanantaram || 20 ||
[Analyze grammar]

sa tacchrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ |
kopasaṃraktanayanaḥ kathamityabravīdvacaḥ || 21 ||
[Analyze grammar]

dvitīyamaparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ |
cukrodha yakṣādhipatiryujyatāmiti cābravīt || 22 ||
[Analyze grammar]

athābhraghanasaṃkāśaṃ girikūṭamivocchritam |
hayaiḥ saṃyojayāmāsurgāndharvairuttamaṃ ratham || 23 ||
[Analyze grammar]

tasya sarvaguṇopetā vimalākṣā hayottamāḥ |
tejobalajavopetā nānāratnavibhūṣitāḥ || 24 ||
[Analyze grammar]

śobhamānā rathe yuktāstariṣyanta ivāśugāḥ |
harṣayāmāsuranyonyamiṅgitairvijayāvahaiḥ || 25 ||
[Analyze grammar]

sa tamāsthāya bhagavānrājarājo mahāratham |
prayayau devagandharvaiḥ stūyamāno mahādyutiḥ || 26 ||
[Analyze grammar]

taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam |
raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ || 27 ||
[Analyze grammar]

sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ |
javena mahatā vīrāḥ parivāryopatasthire || 28 ||
[Analyze grammar]

taṃ mahāntamupāyāntaṃ dhaneśvaramupāntike |
dadṛśurhṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam || 29 ||
[Analyze grammar]

kuberastu mahāsattvānpāṇḍoḥ putrānmahārathān |
āttakārmukanistriṃśāndṛṣṭvā prīto'bhavattadā || 30 ||
[Analyze grammar]

te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ |
tasthusteṣāṃ samabhyāśe dhaneśvarapuraḥsarāḥ || 31 ||
[Analyze grammar]

tatastaṃ hṛṣṭamanasaṃ pāṇḍavānprati bhārata |
samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ || 32 ||
[Analyze grammar]

pāṇḍavāśca mahātmānaḥ praṇamya dhanadaṃ prabhum |
nakulaḥ sahadevaśca dharmaputraśca dharmavit || 33 ||
[Analyze grammar]

aparāddhamivātmānaṃ manyamānā mahārathāḥ |
tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram || 34 ||
[Analyze grammar]

śayyāsanavaraṃ śrīmatpuṣpakaṃ viśvakarmaṇā |
vihitaṃ citraparyantamātiṣṭhata dhanādhipaḥ || 35 ||
[Analyze grammar]

tamāsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ |
upopaviviśuryakṣā rākṣasāśca sahasraśaḥ || 36 ||
[Analyze grammar]

śataśaścāpi gandharvāstathaivāpsarasāṃ gaṇāḥ |
parivāryopatiṣṭhanta yathā devāḥ śatakratum || 37 ||
[Analyze grammar]

kāñcanīṃ śirasā bibhradbhīmasenaḥ srajaṃ śubhām |
bāṇakhaḍgadhanuṣpāṇirudaikṣata dhanādhipam || 38 ||
[Analyze grammar]

na bhīrbhīmasya na glānirvikṣatasyāpi rākṣasaiḥ |
āsīttasyāmavasthāyāṃ kuberamapi paśyataḥ || 39 ||
[Analyze grammar]

ādadānaṃ śitānbāṇānyoddhukāmamavasthitam |
dṛṣṭvā bhīmaṃ dharmasutamabravīnnaravāhanaḥ || 40 ||
[Analyze grammar]

vidustvāṃ sarvabhūtāni pārtha bhūtahite ratam |
nirbhayaścāpi śailāgre vasa tvaṃ saha bandhubhiḥ || 41 ||
[Analyze grammar]

na ca manyustvayā kāryo bhīmasenasya pāṇḍava |
kālenaite hatāḥ pūrvaṃ nimittamanujastava || 42 ||
[Analyze grammar]

vrīḍā cātra na kartavyā sāhasaṃ yadidaṃ kṛtam |
dṛṣṭaścāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām || 43 ||
[Analyze grammar]

na bhīmasene kopo me prīto'smi bharatarṣabha |
karmaṇānena bhīmasya mama tuṣṭirabhūtpurā || 44 ||
[Analyze grammar]

evamuktvā tu rājānaṃ bhīmasenamabhāṣata |
naitanmanasi me tāta vartate kurusattama |
yadidaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavānasi || 45 ||
[Analyze grammar]

māmanādṛtya devāṃśca vināśaṃ yakṣarakṣasām |
svabāhubalamāśritya tenāhaṃ prītimāṃstvayi |
śāpādasmi vinirmukto ghorādadya vṛkodara || 46 ||
[Analyze grammar]

ahaṃ pūrvamagastyena kruddhena paramarṣiṇā |
śapto'parādhe kasmiṃścittasyaiṣā niṣkṛtiḥ kṛtā || 47 ||
[Analyze grammar]

dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana |
na tavātrāparādho'sti kathaṃcidapi śatruhan || 48 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ śapto'si bhagavannagastyena mahātmanā |
śrotumicchāmyahaṃ deva tavaitacchāpakāraṇam || 49 ||
[Analyze grammar]

idaṃ cāścaryabhūtaṃ me yatkrodhāttasya dhīmataḥ |
tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ || 50 ||
[Analyze grammar]

vaiśravaṇa uvāca |
devatānāmabhūnmantraḥ kuśavatyāṃ nareśvara |
vṛtastatrāhamagamaṃ mahāpadmaśataistribhiḥ |
yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām || 51 ||
[Analyze grammar]

adhvanyahamathāpaśyamagastyamṛṣisattamam |
ugraṃ tapastapasyantaṃ yamunātīramāśritam |
nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam || 52 ||
[Analyze grammar]

tamūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam |
tejorāśiṃ dīpyamānaṃ hutāśanamivaidhitam || 53 ||
[Analyze grammar]

rākṣasādhipatiḥ śrīmānmaṇimānnāma me sakhā |
maurkhyādajñānabhāvācca darpānmohācca bhārata |
nyaṣṭhīvadākāśagato maharṣestasya mūrdhani || 54 ||
[Analyze grammar]

sa kopānmāmuvācedaṃ diśaḥ sarvā dahanniva |
māmavajñāya duṣṭātmā yasmādeṣa sakhā tava || 55 ||
[Analyze grammar]

dharṣaṇāṃ kṛtavānetāṃ paśyataste dhaneśvara |
tasmātsahaibhiḥ sainyaiste vadhaṃ prāpsyati mānuṣāt || 56 ||
[Analyze grammar]

tvaṃ cāpyebhirhataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate |
tameva mānuṣaṃ dṛṣṭvā kilbiṣādvipramokṣyase || 57 ||
[Analyze grammar]

sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam |
na śāpaṃ prāpsyate ghoraṃ gaccha te''jñāṃ kariṣyati || 58 ||
[Analyze grammar]

eṣa śāpo mayā prāptaḥ prāktasmādṛṣisattamāt |
sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 158

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: