Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yudhiṣṭhirastamāsādya tapasā dagdhakilbiṣam |
abhyavādayata prītaḥ śirasā nāma kīrtayan || 1 ||
[Analyze grammar]

tataḥ kṛṣṇā ca bhīmaśca yamau cāpi yaśasvinau |
śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire || 2 ||
[Analyze grammar]

tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ |
yathānyāyamupākrāntastamṛṣiṃ saṃśitavratam || 3 ||
[Analyze grammar]

anvajānātsa dharmajño munirdivyena cakṣuṣā |
pāṇḍoḥ putrānkuruśreṣṭhānāsyatāmiti cābravīt || 4 ||
[Analyze grammar]

kurūṇāmṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ |
saha bhrātṛbhirāsīnaṃ paryapṛcchadanāmayam || 5 ||
[Analyze grammar]

nānṛte kuruṣe bhāvaṃ kacciddharme ca vartase |
matāpitrośca te vṛttiḥ kaccitpārtha na sīdati || 6 ||
[Analyze grammar]

kaccitte guravaḥ sarve vṛddhā vaidyāśca pūjitāḥ |
kaccinna kuruṣe bhāvaṃ pārtha pāpeṣu karmasu || 7 ||
[Analyze grammar]

sukṛtaṃ pratikartuṃ ca kacciddhātuṃ ca duṣkṛtam |
yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase || 8 ||
[Analyze grammar]

yathārhaṃ mānitāḥ kaccittvayā nandanti sādhavaḥ |
vaneṣvapi vasankacciddharmamevānuvartase || 9 ||
[Analyze grammar]

kacciddhaumyastvadācārairna pārtha paritapyate |
dānadharmatapaḥśaucairārjavena titikṣayā || 10 ||
[Analyze grammar]

pitṛpaitāmahaṃ vṛttaṃ kaccitpārthānuvartase |
kaccidrājarṣiyātena pathā gacchasi pāṇḍava || 11 ||
[Analyze grammar]

sve sve kila kule jāte putre naptari vā punaḥ |
pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca || 12 ||
[Analyze grammar]

kiṃ nvasya duṣkṛte'smābhiḥ saṃprāptavyaṃ bhaviṣyati |
kiṃ cāsya sukṛte'smābhiḥ prāptavyamiti śobhanam || 13 ||
[Analyze grammar]

pitā mātā tathaivāgnirgururātmā ca pañcamaḥ |
yasyaite pūjitāḥ pārtha tasya lokāvubhau jitau || 14 ||
[Analyze grammar]

abbhakṣā vāyubhakṣāśca plavamānā vihāyasā |
juṣante parvataśreṣṭhamṛṣayaḥ parvasaṃdhiṣu || 15 ||
[Analyze grammar]

kāminaḥ saha kāntābhiḥ parasparamanuvratāḥ |
dṛśyante śailaśṛṅgasthāstathā kiṃpuruṣā nṛpa || 16 ||
[Analyze grammar]

arajāṃsi ca vāsāṃsi vasānāḥ kauśikāni ca |
dṛśyante bahavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ || 17 ||
[Analyze grammar]

vidyādharagaṇāścaiva sragviṇaḥ priyadarśanāḥ |
mahoragagaṇāścaiva suparṇāścoragādayaḥ || 18 ||
[Analyze grammar]

asya copari śailasya śrūyate parvasaṃdhiṣu |
bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ || 19 ||
[Analyze grammar]

ihasthaireva tatsarvaṃ śrotavyaṃ bharatarṣabhāḥ |
na kāryā vaḥ kathaṃcitsyāttatrābhisaraṇe matiḥ || 20 ||
[Analyze grammar]

na cāpyataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ |
vihāro hyatra devānāmamānuṣagatistu sā || 21 ||
[Analyze grammar]

īṣaccapalakarmāṇaṃ manuṣyamiha bhārata |
dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ || 22 ||
[Analyze grammar]

abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira |
gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate || 23 ||
[Analyze grammar]

cāpalādiha gacchantaṃ pārtha yānamataḥ param |
ayaḥśūlādibhirghnanti rākṣasāḥ śatrusūdana || 24 ||
[Analyze grammar]

apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ |
iha vaiśravaṇastāta parvasaṃdhiṣu dṛśyate || 25 ||
[Analyze grammar]

śikhare taṃ samāsīnamadhipaṃ sarvarakṣasām |
prekṣante sarvabhūtāni bhānumantamivoditam || 26 ||
[Analyze grammar]

devadānavasiddhānāṃ tathā vaiśravaṇasya ca |
gireḥ śikharamudyānamidaṃ bharatasattama || 27 ||
[Analyze grammar]

upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu |
gītasāmasvanastāta śrūyate gandhamādane || 28 ||
[Analyze grammar]

etadevaṃvidhaṃ citramiha tāta yudhiṣṭhira |
prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu || 29 ||
[Analyze grammar]

bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca |
vasadhvaṃ pāṇḍavaśreṣṭhā yāvadarjunadarśanam || 30 ||
[Analyze grammar]

na tāta capalairbhāvyamiha prāptaiḥ kathaṃcana |
uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca |
tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 156

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: