Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
eṣā prathamato vṛttirdvitīyāṃ śṛṇu bhārata |
yaḥ kaścijjanayedarthaṃ rājñā rakṣyaḥ sa mānavaḥ || 1 ||
[Analyze grammar]

hriyamāṇamamātyena bhṛto vā yadi vābhṛtaḥ |
yo rājakośaṃ naśyantamācakṣīta yudhiṣṭhira || 2 ||
[Analyze grammar]

śrotavyaṃ tasya ca raho rakṣyaścāmātyato bhavet |
amātyā hyupahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata || 3 ||
[Analyze grammar]

rājakośasya goptāraṃ rājakośavilopakāḥ |
sametya sarve bādhante sa vinaśyatyarakṣitaḥ || 4 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
muniḥ kālakavṛkṣīyaḥ kausalyaṃ yaduvāca ha || 5 ||
[Analyze grammar]

kosalānāmādhipatyaṃ saṃprāpte kṣemadarśini |
muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam || 6 ||
[Analyze grammar]

sa kākaṃ pañjare baddhvā viṣayaṃ kṣemadarśinaḥ |
pūrvaṃ paryacaradyuktaḥ pravṛttyarthī punaḥ punaḥ || 7 ||
[Analyze grammar]

adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ |
anāgatamatītaṃ ca yacca saṃprati vartate || 8 ||
[Analyze grammar]

iti rāṣṭre paripatanbahuśaḥ puruṣaiḥ saha |
sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān || 9 ||
[Analyze grammar]

sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ |
rājayuktāpacārāṃśca sarvānbuddhvā tatastataḥ || 10 ||
[Analyze grammar]

tameva kākamādāya rājānaṃ draṣṭumāgamat |
sarvajño'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ || 11 ||
[Analyze grammar]

sa sma kausalyamāgamya rājāmātyamalaṃkṛtam |
prāha kākasya vacanādamutredaṃ tvayā kṛtam || 12 ||
[Analyze grammar]

asau cāsau ca jānīte rājakośastvayā hṛtaḥ |
evamākhyāti kāko'yaṃ tacchīghramanugamyatām || 13 ||
[Analyze grammar]

tathānyānapi sa prāha rājakośaharānsadā |
na cāsya vacanaṃ kiṃcidakṛtaṃ śrūyate kvacit || 14 ||
[Analyze grammar]

tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha |
tamatikramya suptasya niśi kākamapothayan || 15 ||
[Analyze grammar]

vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare |
pūrvāhṇe brāhmaṇo vākyaṃ kṣemadarśinamabravīt || 16 ||
[Analyze grammar]

rājaṃstvāmabhayaṃ yāce prabhuṃ prāṇadhaneśvaram |
anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam || 17 ||
[Analyze grammar]

mitrārthamabhisaṃtapto bhaktyā sarvātmanā gataḥ |
ayaṃ tavārthaṃ harate yo brūyādakṣamānvitaḥ || 18 ||
[Analyze grammar]

saṃbubodhayiṣurmitraṃ sadaśvamiva sārathiḥ |
atimanyuprasakto hi prasajya hitakāraṇam || 19 ||
[Analyze grammar]

tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā |
aiśvaryamicchatā nityaṃ puruṣeṇa bubhūṣatā || 20 ||
[Analyze grammar]

taṃ rājā pratyuvācedaṃ yanmā kiṃcidbhavānvadet |
kasmādahaṃ na kṣameyamākāṅkṣannātmano hitam || 21 ||
[Analyze grammar]

brāhmaṇa pratijānīhi prabrūhi yadi cecchasi |
kariṣyāmi hi te vākyaṃ yadyanmāṃ vipra vakṣyasi || 22 ||
[Analyze grammar]

muniruvāca |
jñātvā nayānapāyāṃśca bhṛtyataste bhayāni ca |
bhaktyā vṛttiṃ samākhyātuṃ bhavato'ntikamāgamam || 23 ||
[Analyze grammar]

prāgevoktaśca doṣo'yamācāryairnṛpasevinām |
agatīkagatirhyeṣā yā rājñā saha jīvikā || 24 ||
[Analyze grammar]

āśīviṣaiśca tasyāhuḥ saṃgataṃ yasya rājabhiḥ |
bahumitrāśca rājāno bahvamitrāstathaiva ca || 25 ||
[Analyze grammar]

tebhyaḥ sarvebhya evāhurbhayaṃ rājopasevinām |
athaiṣāmekato rājanmuhūrtādeva bhīrbhavet || 26 ||
[Analyze grammar]

naikāntenāpramādo hi kartuṃ śakyo mahīpatau |
na tu pramādaḥ kartavyaḥ kathaṃcidbhūtimicchatā || 27 ||
[Analyze grammar]

pramādāddhi skhaledrājā skhalite nāsti jīvitam |
agniṃ dīptamivāsīdedrājānamupaśikṣitaḥ || 28 ||
[Analyze grammar]

āśīviṣamiva kruddhaṃ prabhuṃ prāṇadhaneśvaram |
yatnenopacarennityaṃ nāhamasmīti mānavaḥ || 29 ||
[Analyze grammar]

durvyāhṛtācchaṅkamāno duṣkṛtādduradhiṣṭhitāt |
durāsitāddurvrajitādiṅgitādaṅgaceṣṭitāt || 30 ||
[Analyze grammar]

devateva hi sarvārthānkuryādrājā prasāditaḥ |
vaiśvānara iva kruddhaḥ samūlamapi nirdahet |
iti rājanmayaḥ prāha vartate ca tathaiva tat || 31 ||
[Analyze grammar]

atha bhūyāṃsamevārthaṃ kariṣyāmi punaḥ punaḥ |
dadātyasmadvidho'mātyo buddhisāhāyyamāpadi || 32 ||
[Analyze grammar]

vāyasaścaiva me rājannantakāyābhisaṃhitaḥ |
na ca me'tra bhavāngarhyo na ca yeṣāṃ bhavānpriyaḥ |
hitāhitāṃstu budhyethā mā parokṣamatirbhava || 33 ||
[Analyze grammar]

ye tvādānaparā eva vasanti bhavato gṛhe |
abhūtikāmā bhūtānāṃ tādṛśairme'bhisaṃhitam || 34 ||
[Analyze grammar]

ye vā bhavadvināśena rājyamicchantyanantaram |
antarairabhisaṃdhāya rājansidhyanti nānyathā || 35 ||
[Analyze grammar]

teṣāmahaṃ bhayādrājangamiṣyāmyanyamāśramam |
tairhi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho || 36 ||
[Analyze grammar]

chadmanā mama kākaśca gamito yamasādanam |
dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā || 37 ||
[Analyze grammar]

bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām |
kākena baḍiśenemāmatārṣaṃ tvāmahaṃ nadīm || 38 ||
[Analyze grammar]

sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām |
durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīmiva || 39 ||
[Analyze grammar]

agninā tāmasaṃ durgaṃ naubhirāpyaṃ ca gamyate |
rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ || 40 ||
[Analyze grammar]

gahanaṃ bhavato rājyamandhakāratamovṛtam |
neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā || 41 ||
[Analyze grammar]

ato nāyaṃ śubho vāsastulye sadasatī iha |
vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ || 42 ||
[Analyze grammar]

nyāyato duṣkṛte ghātaḥ sukṛte syātkathaṃ vadhaḥ |
neha yuktaṃ ciraṃ sthātuṃ javenāto vrajedbudhaḥ || 43 ||
[Analyze grammar]

sītā nāma nadī rājanplavo yasyāṃ nimajjati |
tathopamāmimāṃ manye vāgurāṃ sarvaghātinīm || 44 ||
[Analyze grammar]

madhuprapāto hi bhavānbhojanaṃ viṣasaṃyutam |
asatāmiva te bhāvo vartate na satāmiva |
āśīviṣaiḥ parivṛtaḥ kūpastvamiva pārthiva || 45 ||
[Analyze grammar]

durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā |
nadī madhurapānīyā yathā rājaṃstathā bhavān |
śvagṛdhragomāyuyuto rājahaṃsasamo hyasi || 46 ||
[Analyze grammar]

yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān |
tatastaṃ saṃvṛṇotyeva tamatītya ca vardhate || 47 ||
[Analyze grammar]

tenaivopendhano nūnaṃ dāvo dahati dāruṇaḥ |
tathopamā hyamātyāste rājaṃstānpariśodhaya || 48 ||
[Analyze grammar]

bhavataiva kṛtā rājanbhavatā paripālitāḥ |
bhavantaṃ paryavajñāya jighāṃsanti bhavatpriyam || 49 ||
[Analyze grammar]

uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā |
antaḥsarpa ivāgāre vīrapatnyā ivālaye |
śīlaṃ jijñāsamānena rājñaśca sahajīvinā || 50 ||
[Analyze grammar]

kaccijjitendriyo rājā kaccidabhyantarā jitāḥ |
kaccideṣāṃ priyo rājā kaccidrājñaḥ priyāḥ prajāḥ || 51 ||
[Analyze grammar]

jijñāsuriha saṃprāptastavāhaṃ rājasattama |
tasya me rocase rājankṣudhitasyeva bhojanam || 52 ||
[Analyze grammar]

amātyā me na rocante vitṛṣṇasya yathodakam |
bhavato'rthakṛdityeva mayi doṣo hi taiḥ kṛtaḥ |
vidyate kāraṇaṃ nānyaditi me nātra saṃśayaḥ || 53 ||
[Analyze grammar]

na hi teṣāmahaṃ drugdhastatteṣāṃ doṣavadgatam |
arerhi durhatādbheyaṃ bhagnapṛṣṭhādivoragāt || 54 ||
[Analyze grammar]

rājovāca |
bhūyasā paribarheṇa satkāreṇa ca bhūyasā |
pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama || 55 ||
[Analyze grammar]

ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe |
bhavataiva hi tajjñeyaṃ yadidānīmanantaram || 56 ||
[Analyze grammar]

yathā syādduṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam |
tathā samīkṣya bhagavañśreyase viniyuṅkṣva mām || 57 ||
[Analyze grammar]

muniruvāca |
adarśayannimaṃ doṣamekaikaṃ durbalaṃ kuru |
tataḥ kāraṇamājñāya puruṣaṃ puruṣaṃ jahi || 58 ||
[Analyze grammar]

ekadoṣā hi bahavo mṛdnīyurapi kaṇṭakān |
mantrabhedabhayādrājaṃstasmādetadbravīmi te || 59 ||
[Analyze grammar]

vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ |
svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmanaḥ || 60 ||
[Analyze grammar]

rājannātmānamācakṣe saṃbandhī bhavato hyaham |
muniḥ kālakavṛkṣīya ityevamabhisaṃjñitaḥ || 61 ||
[Analyze grammar]

pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ |
vyāpanne bhavato rājye rājanpitari saṃsthite || 62 ||
[Analyze grammar]

sarvakāmānparityajya tapastaptaṃ tadā mayā |
snehāttvāṃ prabravīmyetanmā bhūyo vibhramediti || 63 ||
[Analyze grammar]

ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā |
rājyenāmātyasaṃsthena kathaṃ rājanpramādyasi || 64 ||
[Analyze grammar]

bhīṣma uvāca |
tato rājakule nāndī saṃjajñe bhūyasī punaḥ |
purohitakule caiva saṃprāpte brāhmaṇarṣabhe || 65 ||
[Analyze grammar]

ekacchatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine |
muniḥ kālakavṛkṣīya īje kratubhiruttamaiḥ || 66 ||
[Analyze grammar]

hitaṃ tadvacanaṃ śrutvā kausalyo'nvaśiṣanmahīm |
tathā ca kṛtavānrājā yathoktaṃ tena bhārata || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 83

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: